Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 5, 23.2 sahasradaiḥ satyaratair mahātmabhir maharṣikalpair ṛṣibhiś ca kevalaiḥ //
Rām, Ay, 9, 5.2 yathā te bharato rājyaṃ putraḥ prāpsyati kevalam //
Rām, Ay, 16, 46.2 viddhi mām ṛṣibhis tulyaṃ kevalaṃ dharmam āsthitam //
Rām, Ay, 18, 39.1 yaśo hy ahaṃ kevalarājyakāraṇān na pṛṣṭhataḥ kartum alaṃ mahodayam /
Rām, Ay, 31, 33.1 puraṃ ca rāṣṭraṃ ca mahī ca kevalā mayā nisṛṣṭā bharatāya dīyatām /
Rām, Ay, 37, 7.2 kevalārthaparāṃ hi tvāṃ tyaktadharmāṃ tyajāmy aham //
Rām, Ay, 45, 5.2 dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām //
Rām, Ay, 57, 22.1 evaṃ niṣphalam ārabdhaṃ kevalānarthasaṃhitam /
Rām, Ay, 76, 7.1 udīcyāś ca pratīcyāś ca dākṣiṇātyāś ca kevalāḥ /
Rām, Ay, 80, 6.2 dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām //
Rām, Ay, 96, 4.2 vane prāk kevalaṃ tīrthaṃ ye te nirviṣayīkṛtāḥ //
Rām, Ār, 34, 12.1 yena vairaṃ vināraṇye sattvam āśritya kevalam /
Rām, Ār, 38, 13.2 tvaṃ tu dharmam avijñāya kevalaṃ moham āsthitaḥ //
Rām, Ki, 8, 35.1 kevalaṃ hi sahāyā me hanumatpramukhās tv ime /
Rām, Ki, 18, 17.2 na hi māṃ kevalaṃ roṣāt tvaṃ vigarhitum arhasi //
Rām, Ki, 18, 39.1 tvaṃ tu dharmam avijñāya kevalaṃ roṣam āsthitaḥ /
Rām, Yu, 58, 54.2 tyaktāyudhaṃ kevalajīvitārthaṃ dudrāva bhinnārṇavasaṃnikāśam //