Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 4, 3.1 adhigatam apy adhyayanam aprabhāṣitam arthataḥ kharasya candanabhāra iva kevalaṃ pariśramakaraṃ bhavati //
Su, Sū., 14, 16.1 sa śabdārcirjalasaṃtānavad aṇunā viśeṣeṇānudhāvatyevaṃ śarīraṃ kevalam //
Su, Sū., 35, 47.1 kevalaḥ samadehāgneḥ sukhasādhyatamo gadaḥ /
Su, Sū., 45, 55.1 pathyaṃ kevalavāteṣu kāse cānilasaṃbhave /
Su, Sū., 46, 160.2 amlīkāyāḥ phalaṃ pakvaṃ tadvadbhedi tu kevalam //
Su, Nid., 1, 58.1 kaphapittānvito vāyurvāyureva ca kevalaḥ /
Su, Śār., 4, 97.1 ekasthānaratir nityam āhāre kevale rataḥ /
Su, Śār., 5, 28.1 asthnāṃ tu saṃdhayo hy ete kevalāḥ parikīrtitāḥ /
Su, Śār., 6, 38.2 hate vaikalyajanane kevalaṃ vaidyanaipuṇāt //
Su, Śār., 9, 3.3 tattu na samyak anyā eva hi dhamanyaḥ srotāṃsi ca sirābhyaḥ kasmāt vyañjanānyatvānmūlasaṃniyamāt karmavaiśeṣyādāgamācca kevalaṃ tu parasparasannikarṣāt sadṛśāgamakarmatvāt saukṣmyācca vibhaktakarmaṇāmapyavibhāga iva karmasu bhavati //
Su, Cik., 4, 21.1 ruṇaddhi kevalo bastirvāyuvegamivācalaḥ /
Su, Cik., 5, 29.2 kevalo doṣayukto vā dhātubhir vāvṛto 'nilaḥ /
Su, Cik., 29, 12.6 evaṃ pañcamaṣaṣṭhayor divasayor varteta kevalam ubhayakālam asmai kṣīraṃ vitaret tataḥ saptame 'hani nirmāṃsas tvagasthibhūtaḥ kevalaṃ somaparigrahād evocchvasiti /
Su, Cik., 29, 22.2 kṛṣṇapakṣakṣaye cāpi latā bhavati kevalā //
Su, Cik., 30, 5.4 somavadāhāravihārau vyākhyātau kevalaṃ navanītam abhyaṅgārthe śeṣaṃ somavad ā nirgamād iti //
Su, Cik., 31, 19.1 kevalaṃ paittike sarpirvātike lavaṇānvitam /
Su, Cik., 33, 14.2 sthūlakṣatakṣīṇakṛśātivṛddhamūtrāturān kevalavātarogān //
Su, Cik., 35, 26.1 sa cāpi sahasā bastiḥ kevalaḥ samalo 'pi vā /
Su, Cik., 37, 43.1 aśuddham api vātena kevalenātipīḍitam /
Su, Cik., 37, 45.1 asnigdham api vātena kevalenātipīḍitam /
Su, Cik., 40, 56.1 tailaṃ kaphe savāte syāt kevale pavane vasām /
Su, Utt., 17, 33.1 hitaṃ ghṛtaṃ kevala eva paittike hyajāvikaṃ yanmadhurair vipācitam /
Su, Utt., 17, 49.1 śatāvarīpāyasa eva kevalastathā kṛto vāmalakeṣu pāyasaḥ /
Su, Utt., 18, 51.2 vyaktarūpeṣu doṣeṣu śuddhakāyasya kevale //
Su, Utt., 26, 4.1 mudgān kulatthānmāṣāṃśca khādecca niśi kevalān /
Su, Utt., 40, 131.1 athavairaṇḍasiddhena payasā kevalena vā /
Su, Utt., 40, 180.1 takreṇa vātha takraṃ vā kevalaṃ hitam ucyate /
Su, Utt., 62, 21.1 kevalānambuyuktān vā kulmāṣān vā bahuśrutaḥ /
Su, Utt., 64, 66.1 tatrābhaktaṃ tu yat kevalam evauṣadham upayujyate //