Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ayurvedarasāyana
Aṣṭāvakragīta
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 2, 8, 7.0 tam asyām anvagacchan so 'nugato vrīhir abhavat tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 8, 8.0 samedhena hāsya paśuneṣṭam bhavati kevalena hāsya paśuneṣṭam bhavati ya evaṃ veda //
AB, 2, 11, 12.0 paśubhyo vai medhā udakrāmaṃs tau vrīhiś caiva yavaś ca bhūtāv ajāyetāṃ tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 11, 13.0 samedhena hāsya paśuneṣṭam bhavati kevalena hāsya paśuneṣṭam bhavati ya evaṃ veda //
AB, 2, 13, 8.0 atha yad enaṃ tṛtīyasavane śrapayitvā juhvati bhūyasībhir na āhutibhir iṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 13, 9.0 bhūyasībhir hāsyāhutibhir iṣṭaṃ bhavati kevalena hāsya paśuneṣṭaṃ bhavati ya evaṃ veda //
AB, 4, 4, 10.0 atho idaṃ savanaṃ kevalaṃ ta iti mādhyaṃdinaṃ vai savanaṃ kevalam mādhyaṃdinād evainaṃ tat savanāt saṃnirmimīte //
AB, 4, 4, 10.0 atho idaṃ savanaṃ kevalaṃ ta iti mādhyaṃdinaṃ vai savanaṃ kevalam mādhyaṃdinād evainaṃ tat savanāt saṃnirmimīte //
AB, 6, 9, 7.0 tad yad etāni kevalasūktāny anvāha yajamānam eva tad garbham bhūtam prajanayati yajñād devayonyai //
Atharvaveda (Paippalāda)
AVP, 1, 64, 1.2 yathāsaḥ kevalo mamāhaṃ sādhāraṇī tava //
AVP, 4, 33, 7.1 yasyedaṃ pradiśi yad virocate yaj jātaṃ janitavyaṃ ca kevalam /
AVP, 5, 4, 9.2 asmākam astu kevala itaḥ kṛṇotu vīryam //
Atharvaveda (Śaunaka)
AVŚ, 3, 18, 2.2 sapatnīṃ me parā ṇuda patiṃ me kevalaṃ kṛdhi //
AVŚ, 3, 25, 4.2 mṛdur nimanyuḥ kevalī priyavādiny anuvratā //
AVŚ, 4, 23, 7.1 yasyedaṃ pradiśi yad virocate yaj jātaṃ janitavyaṃ ca kevalam /
AVŚ, 7, 37, 1.2 yathā 'so mama kevalo nānyāsāṃ kīrtayāś cana //
AVŚ, 7, 38, 4.2 mamed asas tvaṃ kevalo nānyāsāṃ kīrtayāś cana //
AVŚ, 7, 94, 1.2 yathā na indraḥ kevalīr viśaḥ saṃmanasas karat //
AVŚ, 8, 9, 24.1 kevalīndrāya duduhe hi gṛṣṭir vaśam pīyūṣaṃ prathamaṃ duhānā /
AVŚ, 9, 4, 12.2 aṣṭhīvantāv abravīn mitro mamaitau kevalāv iti //
AVŚ, 10, 7, 36.2 somaṃ yaś cakre kevalaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ //
AVŚ, 10, 8, 1.2 svaryasya ca kevalaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ //
AVŚ, 11, 5, 10.2 tau rakṣati tapasā brahmacārī tat kevalaṃ kṛṇute brahma vidvān //
AVŚ, 11, 5, 15.1 amā ghṛtaṃ kṛṇute kevalam ācāryo bhūtvā varuṇaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 13, 2.1 kevalāgho bhavati kevalādī /
BaudhDhS, 2, 13, 2.1 kevalāgho bhavati kevalādī /
BaudhDhS, 2, 18, 12.2 āhāramātraṃ bhuñjīta kevalaṃ prāṇayātrikam iti //
BaudhDhS, 3, 3, 13.1 toyāhārāḥ kevalaṃ toyāhārāḥ //
BaudhDhS, 4, 1, 5.1 śūdrānnastrīgamanabhojaneṣu kevaleṣu pṛthakpṛthak saptāhaṃ sapta sapta prāṇāyāmān dhārayet //
Gopathabrāhmaṇa
GB, 1, 2, 22, 7.0 tena sunvanty ṛṣayo 'ntata striyaḥ kevala ātmany avārundhata bāhyā ubhayena sunvanti //
GB, 2, 2, 15, 3.0 janebhyo 'smākam astu kevalaḥ //
GB, 2, 3, 23, 4.0 atha haitat kevalam evendrasya yad ūrdhvaṃ marutvatīyāt //
GB, 2, 3, 23, 19.0 atha haitat kevalam evendrasya yad ūrdhvaṃ marutvatīyāt //
GB, 2, 3, 23, 22.0 yad v eva niṣkevalyāni yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asyety ṛcābhyanūktam //
GB, 2, 4, 15, 19.0 evam eva kevalaparyāsaṃ kuryāt kevalasūktam //
GB, 2, 4, 15, 19.0 evam eva kevalaparyāsaṃ kuryāt kevalasūktam //
GB, 2, 4, 15, 20.0 kevalasūktam evottarayor bhavati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 11, 7.1 athātmane kevalam evānnādyam āgāyata //
JUB, 2, 11, 10.1 taṃ devā abruvan kevalaṃ vā ātmane 'nnādyam āgāsīḥ /
Jaiminīyabrāhmaṇa
JB, 1, 184, 22.0 kevalān vai sa tān paśūn akuruta //
JB, 1, 266, 3.0 sa yad gāyatraṃ sat prātassavanaṃ sarvam eva gāyatraṃ gāyati brahmaṇa eva taṃ kevalam uddhāram uddharati //
JB, 1, 266, 4.0 so 'sya brahmaṇaḥ kevala uddhāra uddhṛto bhavati //
JB, 1, 266, 18.0 kevalaṃ svaṃ kurute //
Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 10.0 prayājān me anuyājāṃśca kevalān ghṛtaṃ cāpāṃ puruṣaṃ cauṣadhīnām iti //
KauṣB, 1, 4, 18.0 kevala āgneyo hi yajñakratuḥ //
KauṣB, 9, 4, 14.0 hotā devo 'martya upa tvāgne dive diva iti kevalāgneyau tṛcāvanvāha //
KauṣB, 9, 5, 1.0 atha kevalaṃ somaṃ prāñcaṃ haranti //
KauṣB, 9, 5, 2.0 tasmāt kevalīḥ saumīr anvāha //
KauṣB, 12, 8, 9.0 api kevalaṃ saṃvatsaraṃ saṃvatsarasadām āgneya eva na cyaveteti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 4.2 śaṃ naḥ samudriyā āpaḥ śam u naḥ santu yā imā ity akevalābhir adbhiḥ snātāṃ yā akṛntan yā avayan yā atanvata yāś ca devīr antāṁ abhito 'dadanta /
Kāṭhakasaṃhitā
KS, 13, 2, 47.1 paśuṃ badhnāmi varuṇāya rājña indrāya bhāgam ṛṣabhaṃ kevalo hi /
Maitrāyaṇīsaṃhitā
MS, 2, 5, 6, 32.1 paśuṃ badhnāmi varuṇāya rājñā indrāya bhāgam ṛṣabhaṃ kevalo hi /
MS, 3, 16, 5, 2.1 yasyedaṃ prāṇan nimiṣad yad ejati yasya jātaṃ janamānaṃ ca kevalam /
Taittirīyasaṃhitā
TS, 1, 5, 1, 16.1 punarādheyaṃ te kevalam iti abruvan //
Vaitānasūtra
VaitS, 3, 7, 7.3 janebhyo 'smākam astu kevala itaḥ kṛṇotu vīryam iti japan pareṣāṃ brahmāṇam avekṣeta //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 1, 16.1 kevalabarhiḥ prathamaṃ havir bhavati samānabarhiṣī uttare /
Ṛgveda
ṚV, 1, 7, 10.2 asmākam astu kevalaḥ //
ṚV, 1, 13, 10.2 asmākam astu kevalaḥ //
ṚV, 1, 57, 6.2 avāsṛjo nivṛtāḥ sartavā apaḥ satrā viśvaṃ dadhiṣe kevalaṃ sahaḥ //
ṚV, 4, 25, 6.1 suprāvyaḥ prāśuṣāᄆ eṣa vīraḥ suṣveḥ paktiṃ kṛṇute kevalendraḥ /
ṚV, 4, 25, 7.2 āsya vedaḥ khidati hanti nagnaṃ vi suṣvaye paktaye kevalo bhūt //
ṚV, 4, 35, 7.1 prātaḥ sutam apibo haryaśva mādhyandinaṃ savanaṃ kevalaṃ te /
ṚV, 7, 98, 5.2 yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asya //
ṚV, 8, 52, 3.1 ya ukthā kevalā dadhe yaḥ somaṃ dhṛṣitāpibat /
ṚV, 10, 51, 8.1 prayājān me anuyājāṃś ca kevalān ūrjasvantaṃ haviṣo datta bhāgam /
ṚV, 10, 51, 9.1 tava prayājā anuyājāś ca kevala ūrjasvanto haviṣaḥ santu bhāgāḥ /
ṚV, 10, 54, 5.1 tvaṃ viśvā dadhiṣe kevalāni yāny āvir yā ca guhā vasūni /
ṚV, 10, 96, 13.1 apāḥ pūrveṣāṃ harivaḥ sutānām atho idaṃ savanaṃ kevalaṃ te /
ṚV, 10, 117, 6.2 nāryamaṇam puṣyati no sakhāyaṃ kevalāgho bhavati kevalādī //
ṚV, 10, 117, 6.2 nāryamaṇam puṣyati no sakhāyaṃ kevalāgho bhavati kevalādī //
ṚV, 10, 138, 6.1 etā tyā te śrutyāni kevalā yad eka ekam akṛṇor ayajñam /
ṚV, 10, 145, 2.2 sapatnīm me parā dhama patim me kevalaṃ kuru //
ṚV, 10, 173, 6.2 atho ta indraḥ kevalīr viśo balihṛtas karat //
Ṛgvedakhilāni
ṚVKh, 3, 4, 3.1 ya ukthā kevalā dadhe yaḥ somaṃ dhṛṣatāpibat /
ṚVKh, 4, 9, 7.3 ghṛtair havyebhir āhutaṃ dyumat sūryo na rocan te 'gnau havyāni dhattanāgnau brahmāṇi kevalāgne bṛhantam adhvare /
Aṣṭasāhasrikā
ASāh, 11, 1.59 yatra bodhisattvayānaṃ na saṃvarṇyate kevalamātmadamaśamathaparinirvāṇameva ity api pratisaṃlayanamiti /
ASāh, 11, 1.74 kevalamātmadamaśamathaparinirvāṇamevopanayanti tathārūpān sūtrāntān paryeṣyante tathā ca śikṣitavyaṃ maṃsyante /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 49.0 pūrvakālaikasarvajaratpurāṇanavakevalāḥ samānādhikaraṇena //
Aṣṭādhyāyī, 4, 1, 30.0 kevalamāmakabhāgadheyapāpāparasamānāryakṛtasumaṅgalabheṣajāc ca //
Aṣṭādhyāyī, 5, 4, 124.0 dharmād anic kevalāt //
Aṣṭādhyāyī, 6, 2, 96.0 udake 'kevale //
Aṣṭādhyāyī, 7, 1, 68.0 na sudurbhyāṃ kevalābhyām //
Aṣṭādhyāyī, 7, 3, 5.0 nyagrodhasya ca kevalasya //
Buddhacarita
BCar, 3, 58.2 kiṃ kevalo 'syaiva janasya dharmaḥ sarvaprajānāmayamīdṛśo 'ntaḥ //
BCar, 7, 30.2 tatrāpi toṣo hṛdi kevalo 'yaṃ na pāvayiṣyanti hi pāpamāpaḥ //
Carakasaṃhitā
Ca, Sū., 1, 5.1 aśvibhyāṃ bhagavāñchakraḥ pratipede ha kevalam /
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 13, 27.2 ṣaḍbhistriṣaṣṭidhā saṃkhyāṃ prāpnotyekaśca kevalaḥ //
Ca, Sū., 13, 74.1 na sarpiḥ kevalaṃ pitte sāme viśeṣataḥ /
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 15, 13.1 tatrāmūnyayogayogātiyogaviśeṣajñānāni bhavanti tadyathā apravṛttiḥ kutaścit kevalasya vāpyauṣadhasya vibhraṃśo vibandho vegānāmayogalakṣaṇāni bhavanti kāle pravṛttiranatimahatī vyathā yathākramaṃ doṣaharaṇaṃ svayaṃ cāvasthānamiti yogalakṣaṇāni bhavanti yogena tu doṣapramāṇaviśeṣeṇa tīkṣṇamṛdumadhyavibhāgo jñeyaḥ yogādhikyena tu phenilaraktacandrikopagamanam ityatiyogalakṣaṇāni bhavanti /
Ca, Sū., 19, 4.11 kevalaścāyamuddeśo yathoddeśamabhinirdiṣṭo bhavati //
Ca, Sū., 20, 13.0 taṃ madhurāmlalavaṇasnigdhoṣṇairupakramair upakrameta snehasvedāsthāpanānuvāsananastaḥkarmabhojanābhyaṅgotsādanapariṣekādibhir vātaharair mātrāṃ kālaṃ ca pramāṇīkṛtya tatrāsthāpanānuvāsanaṃ tu khalu sarvatropakramebhyo vāte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita eva pakvāśayamanupraviśya kevalaṃ vaikārikaṃ vātamūlaṃ chinatti tatrāvajite'pi vāte śarīrāntargatā vātavikārāḥ praśāntimāpadyante yathā vanaspatermūle chinne skandhaśākhāprarohakusumaphalapalāśādīnāṃ niyato vināśastadvat //
Ca, Sū., 20, 16.0 taṃ madhuratiktakaṣāyaśītair upakramair upakrameta snehavirekapradehapariṣekābhyaṅgādibhiḥ pittaharair mātrāṃ kālaṃ ca pramāṇīkṛtya virecanaṃ tu sarvopakramebhyaḥ pitte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayamanupraviśya kevalaṃ vaikārikaṃ pittamūlamapakarṣati tatrāvajite pitte'pi śarīrāntargatāḥ pittavikārāḥ praśāntim āpadyante yathāgnau vyapoḍhe kevalamagnigṛhaṃ śītībhavati tadvat //
Ca, Sū., 20, 16.0 taṃ madhuratiktakaṣāyaśītair upakramair upakrameta snehavirekapradehapariṣekābhyaṅgādibhiḥ pittaharair mātrāṃ kālaṃ ca pramāṇīkṛtya virecanaṃ tu sarvopakramebhyaḥ pitte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayamanupraviśya kevalaṃ vaikārikaṃ pittamūlamapakarṣati tatrāvajite pitte'pi śarīrāntargatāḥ pittavikārāḥ praśāntim āpadyante yathāgnau vyapoḍhe kevalamagnigṛhaṃ śītībhavati tadvat //
Ca, Sū., 20, 19.0 taṃ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṃ kālaṃ ca pramāṇīkṛtya vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi //
Ca, Sū., 25, 48.1 tadātreyasya bhagavato vacanamanuniśamya punarapi bhagavantamātreyamagniveśa uvāca yathoddeśamabhinirdiṣṭaḥ kevalo 'yamartho bhagavatā śrutaścāsmābhiḥ /
Ca, Sū., 26, 13.0 na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //
Ca, Sū., 27, 79.2 gavyaṃ kevalavāteṣu pīnase viṣamajvare //
Ca, Sū., 28, 3.1 vividham aśitaṃ pītaṃ līḍhaṃ khāditaṃ jantorhitam antaragnisaṃdhukṣitabalena yathāsvenoṣmaṇā samyagvipacyamānaṃ kālavad anavasthitasarvadhātupākam anupahatasarvadhātūṣmamārutasrotaḥ kevalaṃ śarīramupacayabalavarṇasukhāyuṣā yojayati śarīradhātūn ūrjayati ca /
Ca, Sū., 28, 7.1 tamuvāca bhagavānātreyo na hitāhāropayoginām agniveśa tannimittā vyādhayo jāyante na ca kevalaṃ hitāhāropayogādeva sarvavyādhibhayam atikrāntaṃ bhavati santi hy ṛte 'pyahitāhāropayogād anyā rogaprakṛtayaḥ tadyathā kālaviparyayaḥ prajñāparādhaḥ śabdasparśarūparasagandhāścāsātmyā iti /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 30, 23.2 tatrāyuṣyāṇyanāyuṣyāṇi ca dravyaguṇakarmāṇi kevalenopadekṣyante tantreṇa //
Ca, Sū., 30, 32.2 sa cārthaḥ prakaraṇairvibhāvyamāno bhūya eva śarīravṛttihetuvyādhikarmakāryakālakartṛkaraṇavidhiviniścayād daśaprakaraṇaḥ tāni ca prakaraṇāni kevalenopadekṣyante tantreṇa //
Ca, Sū., 30, 74.1 śabdamātreṇa tantrasya kevalasyaikadeśikāḥ /
Ca, Sū., 30, 88.2 saṃgrahaścāyamadhyāyastantrasyāsyaiva kevalaḥ //
Ca, Nid., 1, 20.0 sa yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyād yam āhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāyāgnim upahatya paktisthānād ūṣmāṇaṃ bahirnirasya kevalaṃ śarīramanuprapadyate tadā jvaramabhinirvartayati //
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 1, 23.0 tadyadā prakupitam āmāśayād ūṣmāṇam upasṛjyādyamāhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāya dravatvād agnim upahatya paktisthānād ūṣmāṇaṃ bahirnirasya prapīḍayat kevalaṃ śarīram anuprapadyate tadā jvaram abhinirvartayati //
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Ca, Nid., 1, 26.0 sa yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyādyam āhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāyāgnimupahatya paktisthānād ūṣmāṇaṃ bahirnirasya prapīḍayan kevalaṃ śarīramanuprapadyate tadā jvaramabhinirvartayati //
Ca, Nid., 1, 27.0 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktamātre pūrvāhṇe pūrvarātre vasantakāle vā viśeṣeṇa gurugātratvam anannābhilāṣaḥ śleṣmaprasekaḥ mukhamādhuryaṃ hṛllāsaḥ hṛdayopalepaḥ stimitatvaṃ chardiḥ mṛdvagnitā nidrādhikyaṃ stambhaḥ tandrā kāsaḥ śvāsaḥ pratiśyāyaḥ śaityaṃ śvaityaṃ ca nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ ca śītapiḍakā bhṛśamaṅgebhya uttiṣṭhanti uṣṇābhiprāyatā nidānoktānupaśayo viparītopaśayaśca iti śleṣmajvaraliṅgāni bhavanti //
Ca, Nid., 1, 30.2 sa kiṃcitkālam āgantuḥ kevalo bhūtvā paścāddoṣairanubadhyate /
Ca, Nid., 3, 14.2 tasyāḥ śūlakāsātīsāracchardyarocakāvipākāṅgamardanidrālasyastaimityakaphaprasekāḥ samupajāyante stanayośca stanyam oṣṭhayoḥ stanamaṇḍalayośca kārṣṇyam atyarthaṃ glāniścakṣuṣoḥ mūrcchā hṛllāsaḥ dohadaḥ śvayathuśca pādayoḥ īṣaccodgamo romarājyāḥ yonyāś cāṭālatvam api ca yonyā daurgandhyamāsrāvaścopajāyate kevalaścāsyā gulmaḥ piṇḍita eva spandate tāmagarbhāṃ garbhiṇīmityāhur mūḍhāḥ //
Ca, Nid., 5, 3.3 etat saptānāṃ saptadhātukam evaṃgatamājananaṃ kuṣṭhānām ataḥprabhavāṇyabhinirvartamānāni kevalaṃ śarīramupatapanti //
Ca, Nid., 8, 20.1 te pūrvaṃ kevalā rogāḥ paścāddhetvarthakāriṇaṃ /
Ca, Vim., 1, 25.3 mātrāvadaśnīyāt mātrāvaddhi bhuktaṃ vātapittakaphān apīḍayad āyur eva vivardhayati kevalaṃ sukhaṃ gudam anuparyeti na coṣmāṇamupahanti avyathaṃ ca paripākameti tasmānmātrāvad aśnīyāt /
Ca, Vim., 1, 25.4 jīrṇe 'śnīyāt ajīrṇe hi bhuñjānasyābhyavahṛtam āhārajātaṃ pūrvasyāhārasya rasam apariṇatam uttareṇāhārarasenopasṛjat sarvān doṣān prakopayatyāśu jīrṇe tu bhuñjānasya svasthānastheṣu doṣeṣvagnau codīrṇe jātāyāṃ ca bubhukṣāyāṃ vivṛteṣu ca srotasāṃ mukheṣu viśuddhe codgāre hṛdaye viśuddhe vātānulomye visṛṣṭeṣu ca vātamūtrapurīṣavegeṣvabhyavahṛtam āhārajātaṃ sarvaśarīradhātūn apradūṣayad āyur evābhivardhayati kevalaṃ tasmājjīrṇe 'śnīyāt /
Ca, Vim., 2, 12.2 atimātrapraduṣṭāśca doṣāḥ praduṣṭām abaddhamārgās tiryaggacchantaḥ kadācideva kevalamasya śarīraṃ daṇḍavat stambhayanti tatastaṃ daṇḍālasakam asādhyaṃ bruvate /
Ca, Vim., 6, 5.6 iti doṣāḥ kevalā vyākhyātā vikāraikadeśaśca //
Ca, Vim., 8, 67.2 atra hi vākyaprativākyavistarāḥ kevalāścopapattayaḥ sarvādhikaraṇeṣu /
Ca, Vim., 8, 79.2 tasmādbhiṣak kāryaṃ cikīrṣuḥ prāk kāryasamārambhāt parīkṣayā kevalaṃ parīkṣyaṃ parīkṣya karma samārabheta kartum //
Ca, Vim., 8, 117.3 kevalaṃ punaḥ śarīramaṅguliparvāṇi caturaśītiḥ /
Ca, Vim., 8, 127.3 varṣāsu tu meghajalāvatate gūḍhārkacandratāre dhārākule viyati bhūmau paṅkajalapaṭalasaṃvṛtāyāmatyarthopaklinnaśarīreṣu bhūteṣu vihatasvabhāveṣu ca kevaleṣvauṣadhagrāmeṣu toyatoyadānugatamārutasaṃsargād gurupravṛttīni vamanādīni bhavanti gurusamutthānāni ca śarīrāṇi /
Ca, Vim., 8, 137.1 āsthāpaneṣu tu bhūyiṣṭhakalpāni dravyāṇi yāni yogamupayānti teṣu teṣvavasthāntareṣvāturāṇāṃ tāni dravyāṇi nāmato vistareṇopadiśyamānānyaparisaṃkhyeyāni syuratibahutvāt iṣṭaścānatisaṃkṣepavistaropadeśastantre iṣṭaṃ ca kevalaṃ jñānaṃ tasmādrasata eva tānyatra vyākhyāsyāmaḥ /
Ca, Śār., 4, 41.1 kevalaścāyamuddeśo yathoddeśamabhinirdiṣṭo bhavati garbhāvakrāntisamprayuktaḥ tasya cārthasya vijñāne sāmarthyaṃ garbhakarāṇāṃ ca bhāvānām anusamādhiḥ vighātaśca vighātakarāṇāṃ bhāvānāmiti //
Ca, Śār., 8, 15.1 na khalu kevalametadeva karma varṇavaiśeṣyakaraṃ bhavati /
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Indr., 3, 4.1 sparśaprādhānyenaivāturasyāyuṣaḥ pramāṇāvaśeṣaṃ jijñāsuḥ prakṛtisthena pāṇinā śarīramasya kevalaṃ spṛśet parimarśayed vānyena /
Ca, Indr., 10, 14.1 āplutaṃ māruteneha śarīraṃ yasya kevalam /
Ca, Indr., 11, 29.2 kriyāpathamatikrāntāḥ kevalaṃ dehamāplutāḥ /
Ca, Cik., 1, 80.1 na kevalaṃ dīrghamihāyuraśnute rasāyanaṃ yo vidhivanniṣevate /
Ca, Cik., 3, 30.1 kevalaṃ samanaskaṃ ca jvarādhiṣṭhānamucyate /
Ca, Cik., 3, 128.2 te pūrvaṃ kevalāḥ paścānnijairvyāmiśralakṣaṇāḥ //
Ca, Cik., 3, 131.1 srotāṃsi ruddhvā samprāptāḥ kevalaṃ dehamulbaṇāḥ /
Ca, Cik., 2, 3, 5.1 kevalaṃ tu payastasyāḥ śṛtaṃ vāśṛtameva vā /
Lalitavistara
LalVis, 1, 52.1 saddharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma //
LalVis, 7, 96.7 svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ sattvānāṃ saṃprakāśayiṣyati /
Mahābhārata
MBh, 1, 94, 74.2 balavat sapatnatām atra doṣaṃ paśyāmi kevalam /
MBh, 1, 96, 53.87 tena me sarvadharmāśca ratibhogāśca kevalāḥ /
MBh, 1, 107, 29.6 na kevalaṃ kulasyāntaṃ kṣatriyāntaṃ kariṣyati //
MBh, 1, 144, 12.7 kuryān na kevalaṃ dharmaṃ duṣkṛtaṃ ca tathā naraḥ /
MBh, 1, 159, 21.1 na hi kevalaśauryeṇa tāpatyābhijanena ca /
MBh, 1, 181, 25.20 na ceme kevalaṃ viprā na caiṣāṃ mānuṣaṃ balam /
MBh, 1, 192, 7.43 na tu kevaladaivena prajā bhāvena bhejire /
MBh, 1, 194, 16.1 vasūni vividhān bhogān rājyam eva ca kevalam /
MBh, 1, 197, 29.18 catuḥsāgaraparyantāṃ kevalaṃ pṛthivīṃ na hi /
MBh, 1, 214, 10.1 na tu kevaladaivena prajā bhāvena remire /
MBh, 2, 12, 24.1 na hi yajñasamārambhaḥ kevalātmavipattaye /
MBh, 2, 12, 35.2 prārthito rājasūyo me na cāsau kevalepsayā /
MBh, 2, 15, 1.3 kathaṃ prahiṇuyāṃ bhīmaṃ balāt kevalasāhasāt //
MBh, 2, 20, 19.2 samaṃ tejastvayā caiva kevalaṃ manujeśvara //
MBh, 2, 28, 47.1 ekapādāṃśca puruṣān kevalān vanavāsinaḥ /
MBh, 2, 41, 17.2 samāveśayase sarvaṃ jagat kevalakāmyayā //
MBh, 2, 61, 29.1 tvaṃ tu kevalabālyena dhārtarāṣṭra vidīryase /
MBh, 3, 14, 9.2 abhuktanāśaś cārthānāṃ vākpāruṣyaṃ ca kevalam //
MBh, 3, 34, 48.2 vettuṃ śakyaḥ sadā rājan kevalaṃ dharmabuddhinā //
MBh, 3, 34, 56.1 na hi kevaladharmātmā pṛthivīṃ jātu kaścana /
MBh, 3, 37, 4.1 mahāpāpāni karmāṇi yāni kevalasāhasāt /
MBh, 3, 37, 6.1 tvaṃ tu kevalacāpalyād baladarpocchritaḥ svayam /
MBh, 3, 45, 15.2 nāyaṃ kevalamartyo vai kṣatriyatvam upāgataḥ //
MBh, 3, 154, 17.2 adharmaṃ cāpyakīrtiṃ ca loke prāpsyasi kevalam //
MBh, 3, 169, 7.1 tato nivātakavacā vyoma saṃchādya kevalam /
MBh, 3, 176, 17.1 nāsi kevalasarpeṇa tiryagyoniṣu vartatā /
MBh, 3, 177, 14.1 vedyaṃ yad brāhmaṇeneha tad bhavān vetti kevalam /
MBh, 3, 188, 33.2 kevalaṃ daṇḍarucayo bhaviṣyanti yugakṣaye //
MBh, 3, 198, 46.1 na loke rājate mūrkhaḥ kevalātmapraśaṃsayā /
MBh, 3, 209, 12.2 agnir niścyavano nāma pṛthivīṃ stauti kevalam //
MBh, 3, 228, 9.2 yajñasenasya duhitā teja eva tu kevalam //
MBh, 3, 247, 40.2 tad ahaṃ sthānam atyantaṃ mārgayiṣyāmi kevalam //
MBh, 3, 251, 14.3 ehi me ratham āroha sukham āpnuhi kevalam //
MBh, 3, 284, 36.2 vijitya vā parān ājau yaśaḥ prāpsyāmi kevalam //
MBh, 4, 4, 3.1 indrasenamukhāśceme rathān ādāya kevalān /
MBh, 4, 7, 7.2 narendra sūdaḥ paricārako 'smi te jānāmi sūpān prathamena kevalān /
MBh, 4, 13, 11.1 idaṃ ca rūpaṃ prathamaṃ ca te vayo nirarthakaṃ kevalam adya bhāmini /
MBh, 4, 32, 50.1 te gatvā kevalāṃ rātrim atha sūryodayaṃ prati /
MBh, 4, 39, 10.3 śrutā me tasya vīrasya kevalā nāmahetavaḥ //
MBh, 4, 39, 11.2 sarvāñ janapadāñ jitvā vittam ācchidya kevalam /
MBh, 4, 42, 25.2 anyatra kāmād dveṣād vā roṣād vāsmāsu kevalāt //
MBh, 4, 43, 21.1 kāmaṃ gacchantu kuravo dhanam ādāya kevalam /
MBh, 4, 47, 7.2 na cāpi kevalaṃ rājyam iccheyuste 'nupāyataḥ //
MBh, 4, 55, 2.1 avocaḥ paruṣā vāco dharmam utsṛjya kevalam /
MBh, 4, 55, 4.2 dṛṣṭavān asi tasyādya phalam āpnuhi kevalam //
MBh, 4, 56, 7.3 mayā cakram ivāviddhaṃ sainyaṃ drakṣyasi kevalam //
MBh, 4, 63, 2.1 jitvā trigartān saṃgrāme gāścaivādāya kevalāḥ /
MBh, 5, 19, 29.2 tathā rohitakāraṇyaṃ marubhūmiśca kevalā //
MBh, 5, 33, 63.1 pañcaiva pūjayaṃlloke yaśaḥ prāpnoti kevalam /
MBh, 5, 43, 6.2 kathaṃ samṛddham apy ṛddhaṃ tapo bhavati kevalam /
MBh, 5, 43, 22.2 etat samṛddham apy ṛddhaṃ tapo bhavati kevalam /
MBh, 5, 50, 39.2 te na tasya vaśaṃ jagmuḥ kevalaṃ daivam eva vā //
MBh, 5, 78, 15.2 iṣṭam arthaṃ mahābāho dharmarājasya kevalam //
MBh, 5, 90, 22.2 tasmiñ śamaḥ kevalo nopalabhyo baddhaṃ santam āgataṃ manyate 'rtham //
MBh, 5, 144, 8.2 sā māṃ saṃbodhayasyadya kevalātmahitaiṣiṇī //
MBh, 5, 185, 18.1 tato vyomni prādurabhūt teja eva hi kevalam /
MBh, 5, 193, 3.2 matprasādāt puraṃ caiva trāhi bandhūṃśca kevalān //
MBh, 6, 3, 45.2 vīralokaṃ samāsādya sukhaṃ prāpsyanti kevalam //
MBh, 6, 10, 43.1 ādirāṣṭrāḥ sukuṭṭāśca balirāṣṭraṃ ca kevalam /
MBh, 6, BhaGī 4, 21.2 śārīraṃ kevalaṃ karma kurvannāpnoti kilbiṣam //
MBh, 6, BhaGī 5, 11.1 kāyena manasā buddhyā kevalairindriyairapi /
MBh, 6, 46, 17.2 kevalaṃ bāhuvīryeṇa kṣatradharmam anusmaran //
MBh, 7, 9, 30.1 satyaṃ dhṛtiśca śauryaṃ ca brahmacaryaṃ ca kevalam /
MBh, 7, 43, 20.2 dhanuṣaśca śarāṇāṃ ca tad apaśyāma kevalam //
MBh, 7, 165, 98.3 prāvartayāma saṃgrāmaṃ pāñcālair eva kevalaiḥ //
MBh, 7, 169, 34.1 na caiva mūrkha dharmeṇa kevalenaiva śakyate /
MBh, 7, 172, 48.2 tad idaṃ kevalaṃ hatvā yuktām akṣauhiṇīṃ jvalat //
MBh, 8, 19, 65.2 tathā keśagrahaś cogro bāhuyuddhaṃ ca kevalam //
MBh, 8, 30, 22.2 kevalājinasaṃvītāḥ kūrdantyaḥ priyadarśanāḥ //
MBh, 8, 54, 20.1 āśāstāraḥ karma cāpy uttamaṃ vā tan me devāḥ kevalaṃ sādhayantu /
MBh, 9, 30, 45.1 astvidānīm iyaṃ rājan kevalā pṛthivī tava /
MBh, 9, 30, 62.1 tvaṃ tu kevalamaurkhyeṇa vimūḍho nāvabudhyase /
MBh, 9, 43, 22.2 tatrainaṃ samupātiṣṭhat sākṣād vāṇī ca kevalā //
MBh, 10, 16, 33.2 kevalānṛṇyam āptāsmi guruputro gurur mama /
MBh, 11, 1, 6.3 nirjaneyaṃ vasumatī śūnyā saṃprati kevalā //
MBh, 11, 10, 17.2 niṣṭhāntaṃ paśya cāpi tvaṃ kṣatradharmaṃ ca kevalam //
MBh, 11, 12, 2.2 śrutāni ca purāṇāni rājadharmāśca kevalāḥ //
MBh, 11, 14, 6.2 kevalā bhoktum asmābhir ataścaitat kṛtaṃ mayā //
MBh, 12, 7, 16.1 tāsām ayaṃ samārambho nivṛttaḥ kevalo 'phalaḥ /
MBh, 12, 28, 7.1 abhijāto 'smi siddho 'smi nāsmi kevalamānuṣaḥ /
MBh, 12, 60, 8.2 brāhmaṇasya tu yo dharmastaṃ te vakṣyāmi kevalam //
MBh, 12, 70, 13.1 nādharmo vidyate tatra dharma eva tu kevalaḥ /
MBh, 12, 84, 27.1 kevalāt punar ācārāt karmaṇo nopapadyate /
MBh, 12, 99, 7.2 vedān adhītya dharmeṇa rājaśāstraṃ ca kevalam //
MBh, 12, 105, 52.2 etad evaṃgatasyāhaṃ sukhaṃ paśyāmi kevalam //
MBh, 12, 121, 8.3 yasmin hi sarvam āyattaṃ sa daṇḍa iha kevalaḥ //
MBh, 12, 121, 10.3 prajā rakṣati yaḥ samyag dharma eva sa kevalaḥ //
MBh, 12, 129, 7.1 yāstu syuḥ kevalatyāgācchakyāstaritum āpadaḥ /
MBh, 12, 170, 17.2 abhijāto 'smi siddho 'smi nāsmi kevalamānuṣaḥ /
MBh, 12, 171, 16.1 yaḥ kāmān prāpnuyāt sarvān yaścainān kevalāṃstyajet /
MBh, 12, 186, 31.2 kevalaṃ vidhim āsādya sahāyaḥ kiṃ kariṣyati //
MBh, 12, 191, 10.1 ātmakevalatāṃ prāptastatra gatvā na śocati /
MBh, 12, 200, 46.2 acintyaḥ puṇḍarīkākṣo naiṣa kevalamānuṣaḥ //
MBh, 12, 217, 8.1 tad īdṛśam idaṃ bhāvam avaśaḥ prāpya kevalam /
MBh, 12, 224, 66.2 utsīdante sayajñāśca kevalā dharmasetavaḥ //
MBh, 12, 241, 8.2 evaṃ yo vindate ''tmānaṃ kevalaṃ jñānam ātmanaḥ //
MBh, 12, 246, 8.1 evaṃ yo veda kāmasya kevalaṃ parikarṣaṇam /
MBh, 12, 246, 14.1 pṛthagbhūtaṃ yadā buddhyā mano bhavati kevalam /
MBh, 12, 254, 49.2 kevalācaritatvāt tu nipuṇānnāvabudhyase //
MBh, 12, 262, 29.2 sādhāraṇaḥ kevalo vā yathābalam upāsyate //
MBh, 12, 267, 9.1 pañcaiva tāni kālaśca bhāvābhāvau ca kevalau /
MBh, 12, 270, 14.2 aśocatā śatrumadhye buddhim āsthāya kevalām //
MBh, 12, 276, 22.1 śabdarūparasasparśān saha gandhena kevalān /
MBh, 12, 276, 30.1 na loke dīpyate mūrkhaḥ kevalātmapraśaṃsayā /
MBh, 12, 290, 4.2 guṇāśca yasmin bahavo doṣahāniśca kevalā //
MBh, 12, 294, 43.2 yadā tu budhyate 'tmānaṃ tadā bhavati kevalaḥ //
MBh, 12, 296, 9.1 avyaktaṃ na tu tad brahma budhyate tāta kevalam /
MBh, 12, 296, 9.2 kevalaṃ pañcaviṃśaṃ ca caturviṃśaṃ na paśyati //
MBh, 12, 296, 13.1 tataḥ kevaladharmāsau bhavatyavyaktadarśanāt /
MBh, 12, 296, 13.2 kevalena samāgamya vimukto 'tmānam āpnuyāt //
MBh, 12, 296, 16.2 kevalena balenaiva samatāṃ yātyasaṃśayam //
MBh, 12, 296, 29.1 kevalātmā tathā caiva kevalena sametya vai /
MBh, 12, 296, 29.1 kevalātmā tathā caiva kevalena sametya vai /
MBh, 12, 300, 7.1 jagad dagdhvāmitabalaḥ kevalaṃ jagatīṃ tataḥ /
MBh, 12, 302, 4.1 kevaleneha puṇyena gatim ūrdhvām avāpnuyāt /
MBh, 12, 302, 16.1 astitvaṃ kevalatvaṃ ca vinābhāvaṃ tathaiva ca /
MBh, 12, 303, 10.2 upekṣakatvād anyatvād abhimānācca kevalam //
MBh, 12, 303, 12.2 sarvabhūtadayāvantaḥ kevalaṃ jñānam āsthitāḥ //
MBh, 12, 303, 20.2 evaṃ hi parisaṃkhyāya sāṃkhyāḥ kevalatāṃ gatāḥ //
MBh, 12, 306, 79.2 kevalākevalaṃ cādyaṃ pañcaviṃśāt paraṃ ca yat //
MBh, 12, 308, 40.1 prahāyobhayam apyetajjñānaṃ karma ca kevalam /
MBh, 12, 309, 39.2 smaran purā na tapyase nidhatsva kevalaṃ nidhim //
MBh, 12, 309, 40.2 balāṅgarūpahāriṇī nidhatsva kevalaṃ nidhim //
MBh, 12, 310, 29.2 tejasāvṛtya lokāṃstrīn yaśaḥ prāpsyati kevalam //
MBh, 13, 2, 87.1 sneho rāgaśca tandrī ca moho drohaśca kevalaḥ /
MBh, 13, 46, 9.1 strīpratyayo hi vo dharmo ratibhogāśca kevalāḥ /
MBh, 13, 48, 3.2 cāturvarṇyasya karmāṇi cāturvarṇyaṃ ca kevalam /
MBh, 13, 51, 19.1 hanyāddhi bhagavān kruddhastrailokyam api kevalam /
MBh, 13, 76, 3.2 samyag āha guṇāṃstasmai gopradānasya kevalān //
MBh, 13, 84, 61.2 tvayyeva tad ahaṃ manye dharmādharmau ca kevalau //
MBh, 13, 93, 13.2 amṛtaṃ kevalaṃ bhuṅkte iti viddhi yudhiṣṭhira //
MBh, 14, 14, 6.1 praśāntacetāḥ kauravyaḥ svarājyaṃ prāpya kevalam /
MBh, 14, 16, 2.2 kṛṣṇena sahitaḥ pārthaḥ svarājyaṃ prāpya kevalam /
MBh, 14, 16, 28.1 vividhaiḥ karmabhistāta puṇyayogaiśca kevalaiḥ /
MBh, 14, 19, 46.1 sa tad utsṛjya dehaṃ svaṃ dhārayan brahma kevalam /
MBh, 14, 28, 14.2 śarīraṃ kevalaṃ śiṣṭaṃ niśceṣṭam iti me matiḥ //
MBh, 14, 39, 24.1 avyaktanāmāni guṇāṃśca tattvato yo veda sarvāṇi gatīśca kevalāḥ /
MBh, 14, 46, 20.1 yātrāmātraṃ ca bhuñjīta kevalaṃ prāṇayātrikam /
MBh, 14, 46, 45.2 prahīṇaguṇakarmāṇaṃ kevalaṃ vimalaṃ sthiram //
MBh, 14, 50, 25.2 tamorajobhyāṃ nirmuktaḥ sattvam āsthāya kevalam //
MBh, 14, 50, 47.2 sarvapāpaviśuddhātmā mokṣaṃ prāpsyasi kevalam //
MBh, 14, 51, 50.1 tavaiva ratnāni dhanaṃ ca kevalam dharā ca kṛtsnā tu mahābhujādya vai /
MBh, 14, 65, 24.2 astrāṇi ca vicitrāṇi nītiśāstraṃ ca kevalam //
MBh, 15, 11, 19.2 krameṇānena mokṣaḥ syāccharīram api kevalam //
MBh, 15, 19, 3.2 vasu tasya gṛhe yacca prāṇān api ca kevalān //
MBh, 15, 44, 34.2 kevalaṃ vṛṣṇicakraṃ tu vāsudevaparigrahāt /
Manusmṛti
ManuS, 2, 95.1 yaś caitān prāpnuyāt sarvān yaś caitān kevalāṃs tyajet /
ManuS, 3, 54.2 arhaṇaṃ tat kumārīṇām ānṛśaṃsyaṃ ca kevalam //
ManuS, 3, 64.1 śilpena vyavahāreṇa śūdrāpatyaiś ca kevalaiḥ /
ManuS, 3, 118.1 aghaṃ sa kevalaṃ bhuṅkte yaḥ pacatyātmakāraṇāt /
ManuS, 4, 10.2 iṣīḥ pārvāyaṇāntīyāḥ kevalā nirvapet sadā //
ManuS, 4, 204.2 yamān pataty akurvāṇo niyamān kevalān bhajan //
ManuS, 4, 239.2 na putradāraṃ na jñātir dharmas tiṣṭhati kevalaḥ //
ManuS, 6, 21.1 puṣpamūlaphalair vāpi kevalair vartayet sadā /
ManuS, 8, 24.1 arthānarthāv ubhau buddhvā dharmādharmau ca kevalau /
ManuS, 10, 71.2 abījakam api kṣetraṃ kevalaṃ sthaṇḍilaṃ bhavet //
Mūlamadhyamakārikāḥ
MMadhKār, 7, 4.1 utpādotpāda utpādo mūlotpādasya kevalam /
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 20.1 tato vilīnapāśo 'sau vimalaḥ kevalaḥ prabhuḥ /
Rāmāyaṇa
Rām, Bā, 5, 23.2 sahasradaiḥ satyaratair mahātmabhir maharṣikalpair ṛṣibhiś ca kevalaiḥ //
Rām, Ay, 9, 5.2 yathā te bharato rājyaṃ putraḥ prāpsyati kevalam //
Rām, Ay, 16, 46.2 viddhi mām ṛṣibhis tulyaṃ kevalaṃ dharmam āsthitam //
Rām, Ay, 18, 39.1 yaśo hy ahaṃ kevalarājyakāraṇān na pṛṣṭhataḥ kartum alaṃ mahodayam /
Rām, Ay, 31, 33.1 puraṃ ca rāṣṭraṃ ca mahī ca kevalā mayā nisṛṣṭā bharatāya dīyatām /
Rām, Ay, 37, 7.2 kevalārthaparāṃ hi tvāṃ tyaktadharmāṃ tyajāmy aham //
Rām, Ay, 45, 5.2 dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām //
Rām, Ay, 57, 22.1 evaṃ niṣphalam ārabdhaṃ kevalānarthasaṃhitam /
Rām, Ay, 76, 7.1 udīcyāś ca pratīcyāś ca dākṣiṇātyāś ca kevalāḥ /
Rām, Ay, 80, 6.2 dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām //
Rām, Ay, 96, 4.2 vane prāk kevalaṃ tīrthaṃ ye te nirviṣayīkṛtāḥ //
Rām, Ār, 34, 12.1 yena vairaṃ vināraṇye sattvam āśritya kevalam /
Rām, Ār, 38, 13.2 tvaṃ tu dharmam avijñāya kevalaṃ moham āsthitaḥ //
Rām, Ki, 8, 35.1 kevalaṃ hi sahāyā me hanumatpramukhās tv ime /
Rām, Ki, 18, 17.2 na hi māṃ kevalaṃ roṣāt tvaṃ vigarhitum arhasi //
Rām, Ki, 18, 39.1 tvaṃ tu dharmam avijñāya kevalaṃ roṣam āsthitaḥ /
Rām, Yu, 58, 54.2 tyaktāyudhaṃ kevalajīvitārthaṃ dudrāva bhinnārṇavasaṃnikāśam //
Saundarānanda
SaundĀ, 8, 52.2 yadi kevalayā tvacāvṛtā na bhavenmakṣikapatramātrayā //
SaundĀ, 9, 46.2 anarthamūlā viṣayāśca kevalā nanu praheyā viṣamā yathārayaḥ //
Śvetāśvataropaniṣad
ŚvetU, 1, 11.2 tasyābhidhyānāt tṛtīyaṃ dehabhede viśvaiśvaryaṃ kevala āptakāmaḥ //
ŚvetU, 4, 18.1 yadā tamas tan na divā na rātrir na san na cāsacchiva eva kevalaḥ /
ŚvetU, 6, 11.2 karmādhyakṣaḥ sarvabhūtādhivāsaḥ sākṣī cetā kevalo nirguṇaś ca //
Amaruśataka
AmaruŚ, 1, 26.2 svacchairacchakapolamūlagalitaiḥ paryastanetrotpalā bālā kevalameva roditi luṭhallolālakairaśrubhiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 39.2 nodakāntaritān na dvir na niśāyāṃ na kevalān //
AHS, Sū., 6, 65.2 kārśyaṃ kevalavātāṃś ca gomāṃsaṃ saṃniyacchati //
AHS, Sū., 8, 31.2 na cātimātram evānnam āmadoṣāya kevalam //
AHS, Sū., 12, 72.2 kṣiṇuyān na malān eva kevalaṃ vapur asyati //
AHS, Sū., 17, 3.2 kevale pavane śleṣmasaṃsṛṣṭe surasādibhiḥ //
AHS, Sū., 18, 24.1 pravṛttiḥ savibandhā vā kevalasyauṣadhasya vā /
AHS, Śār., 2, 61.2 garbhākṛtitvāt kaṭukoṣṇatīkṣṇaiḥ srute punaḥ kevala eva rakte //
AHS, Cikitsitasthāna, 1, 142.2 kevalairapi tadvacca śuktagomūtramastubhiḥ //
AHS, Cikitsitasthāna, 1, 166.2 kevalānilavīsarpavisphoṭābhihatajvare //
AHS, Cikitsitasthāna, 1, 171.2 te jvarāḥ kevalāḥ pūrvaṃ vyāpyante 'nantaram malaiḥ //
AHS, Cikitsitasthāna, 2, 26.1 śarkarāmadhusaṃyuktaḥ kevalo vā śṛto 'pi vā /
AHS, Cikitsitasthāna, 2, 48.2 kṣīrādīn sasitāṃs toyaṃ kevalaṃ vā jalaṃ hitaṃ //
AHS, Cikitsitasthāna, 3, 1.3 kevalānilajaṃ kāsaṃ snehairādāvupācaret /
AHS, Cikitsitasthāna, 8, 121.1 peyāyūṣarasādyeṣu palāṇḍuḥ kevalo 'pi vā /
AHS, Cikitsitasthāna, 16, 5.2 payasā mūtrayuktena bahuśaḥ kevalena vā //
AHS, Cikitsitasthāna, 18, 21.1 śatadhautaghṛtenāgniṃ pradihyāt kevalena vā /
AHS, Cikitsitasthāna, 21, 1.3 kevalaṃ nirupastambham ādau snehairupācaret /
AHS, Cikitsitasthāna, 21, 15.1 saṃdhukṣite 'gnau parato vidhiḥ kevalavātikaḥ /
AHS, Cikitsitasthāna, 21, 63.2 viśeṣeṇa prayoktavyā kevale mātariśvani //
AHS, Cikitsitasthāna, 22, 50.2 rūkṣaiścālepasekādyaiḥ kuryāt kevalavātanut //
AHS, Utt., 9, 14.2 kevalenāpi vā sekaṃ mastunā jāṅgalāśinaḥ //
AHS, Utt., 39, 118.2 kvāthena vā yathāvyādhi rasaṃ kevalam eva vā //
AHS, Utt., 39, 122.1 kuḍavo 'sya parā mātrā tadardhaṃ kevalasya tu /
AHS, Utt., 39, 133.2 prāk kevalajaladhautaṃ śuṣkaṃ kvāthais tato bhāvyam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 5.8 evaṃ ca kṛtvā na doṣavyatirekeṇa rogānubandhaḥ kevalaṃ paurvāparye viśeṣaḥ /
Bodhicaryāvatāra
BoCA, 4, 46.2 nodyogo me kevalaṃ mandabuddheḥ kleśāḥ prajñādṛṣṭisādhyā varākāḥ //
BoCA, 6, 38.2 na kevalaṃ dayā nāsti krodha utpadyate katham //
BoCA, 6, 61.2 kiṃ tena jīvitenāpi kevalāśubhakāriṇā //
BoCA, 6, 86.1 na kevalaṃ tvamātmānaṃ kṛtapāpaṃ na śocasi /
BoCA, 6, 97.2 tatrāpyevamasaṃbandhātkevalaṃ śiśuceṣṭitam //
BoCA, 7, 38.2 duḥkhāya kevalaṃ māturgato'smi garbhaśalyatām //
BoCA, 8, 61.1 na kevalamamedhyatvamātmīyaṃ na jugupsasi /
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 98.1 sa gatvā sahitas tābhyāṃ cirāc cāgatya kevalaḥ /
BKŚS, 25, 52.1 kevalajñānadīpena dṛṣṭvā saṃsāraphalgutām /
Divyāvadāna
Divyāv, 20, 9.1 svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati //
Harivaṃśa
HV, 19, 29.1 kramaṃ praṇīya pāñcālaḥ śikṣām utpādya kevalām /
Kirātārjunīya
Kir, 11, 15.2 tapasvino hi vasate kevalājinavalkale //
Kir, 18, 24.2 yanniḥsaṅgas tvaṃ phalasyānatebhyas tat kāruṇyaṃ kevalaṃ na svakāryam //
Kumārasaṃbhava
KumSaṃ, 2, 4.1 namas trimūrtaye tubhyaṃ prāk sṛṣṭeḥ kevalātmane /
KumSaṃ, 2, 34.2 nādatte kevalāṃ lekhāṃ haracūḍāmaṇīkṛtām //
KumSaṃ, 4, 3.2 dadṛśe puruṣākṛti kṣitau harakopānalabhasma kevalam //
KumSaṃ, 5, 12.2 aśeta sā bāhulatopadhāyinī niṣeduṣī sthaṇḍila eva kevale //
KumSaṃ, 5, 22.1 ayācitopasthitam ambu kevalaṃ rasātmakasyoḍupateś ca raśmayaḥ /
Kāmasūtra
KāSū, 1, 3, 4.1 tan na kevalam ihaiva /
KāSū, 3, 1, 9.1 na yadṛcchayā kevalamānuṣāyeti ghoṭakamukhaḥ //
KāSū, 5, 6, 5.1 strīyogeṇaiva puruṣāṇām apyalabdhavṛttīnāṃ viyoniṣu vijātiṣu strīpratimāsu kevalopamardanāccābhiprāyanivṛttir vyākhyātā //
KāSū, 6, 1, 3.1 kevalārthāstvamī gamyāḥ svatantraḥ pūrve vayasi vartamāno vittavān aparokṣavṛttir adhikaraṇavān akṛcchrādhigatavittaḥ /
KāSū, 6, 1, 15.1 prītidāyair upanyāsair upacāraiśca kevalaiḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 546.1 bhartrā putreṇa vā sārdhaṃ kevalenātmanā kṛtam /
Kāvyālaṃkāra
KāvyAl, 1, 34.2 bhinnaṃ geyamivedaṃ tu kevalaṃ śrutipeśalam //
KāvyAl, 4, 11.2 śreyaso vinayādhānamadhunā tiṣṭha kevalam //
KāvyAl, 5, 48.1 anvayavyatirekau hi kevalāv arthasiddhaye /
Kūrmapurāṇa
KūPur, 1, 9, 60.2 kālo bhūtvā mahādevaḥ kevalo niṣkalaḥ śivaḥ //
KūPur, 1, 10, 79.2 nirūpaḥ kevalaḥ svaccho mahādevaḥ svabhāvataḥ //
KūPur, 1, 11, 41.2 ekā sarvagatānantā kevalā niṣkalā śivā //
KūPur, 1, 11, 50.1 ānandamakṣaraṃ brahma kevalaṃ niṣkalaṃ param /
KūPur, 1, 11, 77.1 acintyā kevalānantyā śivātmā paramātmikā /
KūPur, 1, 11, 294.1 yattu me niṣkalaṃ rūpaṃ cinmātraṃ kevalaṃ śivam /
KūPur, 1, 15, 154.1 ahaṃ hi niṣkriyaḥ śāntaḥ kevalo niṣparigrahaḥ /
KūPur, 1, 15, 157.2 tārakaḥ puruṣo hyātmā kevalaṃ paramaṃ padam //
KūPur, 1, 15, 160.1 tayāhaṃ saṃgato devyā kevalo niṣkalaḥ paraḥ /
KūPur, 1, 16, 16.2 vāsudevamanādyantamānandaṃ vyoma kevalam //
KūPur, 1, 49, 45.2 vāsudevo hyanantātmā kevalo nirguṇo hariḥ //
KūPur, 2, 2, 4.1 ātmāyaḥ kevalaḥ svasthaḥ śāntaḥ sūkṣmaḥ sanātanaḥ /
KūPur, 2, 2, 25.1 yathā svaprabhayā bhāti kevalaḥ sphaṭiko 'malaḥ /
KūPur, 2, 2, 28.1 yathā saṃlakṣyate raktaḥ kevalaḥ sphaṭiko janaiḥ /
KūPur, 2, 2, 32.2 ekībhūtaḥ pareṇāsau tadā bhavati kevalaḥ //
KūPur, 2, 2, 35.1 yadā paśyati cātmānaṃ kevalaṃ paramārthataḥ /
KūPur, 2, 2, 36.2 kevalaṃ brahmavijñānaṃ jāyate 'sau tadā śivaḥ //
KūPur, 2, 8, 2.2 ekākī bhagavānuktaḥ kevalaḥ parameśvaraḥ //
KūPur, 2, 9, 7.2 tasmin divi sthitaṃ nityamavyaktaṃ bhāti kevalam //
KūPur, 2, 10, 16.2 na cetano 'nyat paramākāśamadhye vibhāti devaḥ śiva eva kevalaḥ //
KūPur, 2, 11, 83.2 śārīraṃ kevalaṃ karma kurvannāpnoti tatpadam //
KūPur, 2, 11, 94.1 parānandātmakaṃ liṅgaṃ kevalaṃ sannirañjanam /
KūPur, 2, 25, 16.2 iṣṭīḥ pārvāyaṇāntīyāḥ kevalā nirvapet sadā //
KūPur, 2, 27, 26.1 puṣpamūlaphalair vāpi kevalairvartayet sadā /
KūPur, 2, 29, 19.1 tanmadhye nihitaṃ brahma kevalaṃ jñānalakṣaṇam /
KūPur, 2, 29, 22.1 matvā pṛthak svamātmānaṃ sarvasmādeva kevalam /
KūPur, 2, 29, 39.1 eṣa devo mahādevaḥ kevalaḥ paramaḥ śivaḥ /
KūPur, 2, 37, 129.1 na kevalena yogena dṛśyate puruṣaḥ paraḥ /
KūPur, 2, 37, 129.2 jñānaṃ tu kevalaṃ samyagapavargaphalapradam //
KūPur, 2, 37, 130.1 bhavantaḥ kevalaṃ yogaṃ samāśritya vimuktaye /
KūPur, 2, 37, 131.1 etasmāt kāraṇād viprā nṛṇāṃ kevaladharmiṇām /
KūPur, 2, 37, 133.1 ekaḥ sarvatrago hyātmā kevalaścitimātrakaḥ /
KūPur, 2, 37, 136.1 etat tat paramaṃ jñānaṃ kevalaṃ sannirañjanam /
KūPur, 2, 44, 23.1 kūṭasthaścinmayo hyātmā kevalaḥ pañcaviṃśakaḥ /
KūPur, 2, 44, 59.1 namaḥ sāṃkhyāya yogāya kevalāya namo 'stu te /
Laṅkāvatārasūtra
LAS, 1, 44.67 na kevalam agnijvālāyā ekasaṃtānapatitāyā dṛṣṭo'rciṣaśca prativibhāgaḥ /
LAS, 1, 44.71 na kevalam eṣā laṅkādhipate dharmāṇāṃ prativibhāgaviśeṣaḥ yogināmapi yogamabhyasyatāṃ yogamārge pratyātmagatilakṣaṇaviśeṣo dṛṣṭaḥ /
Liṅgapurāṇa
LiPur, 1, 15, 17.1 tadardhaṃ kevale pāpe nātra kāryā vicāraṇā /
LiPur, 1, 17, 54.2 nirdvandvaṃ kevalaṃ śūnyaṃ bāhyābhyantaravarjitam //
LiPur, 1, 27, 17.2 kevalaṃ praṇavaṃ vāpi vedasāramanuttamam //
LiPur, 1, 27, 45.2 pañcabrahmaiś ca sūtreṇa kevalapraṇavena ca //
LiPur, 1, 40, 39.1 utsīdanti tadā yajñāḥ kevalādharmapīḍitāḥ /
LiPur, 1, 70, 103.1 kṣetrajñaḥ kṣetravijñānādekatvātkevalaḥ smṛtaḥ /
LiPur, 1, 79, 20.1 kevalaṃ cāpi śuddhānnam āḍhakaṃ taṇḍulaṃ pacet /
LiPur, 1, 88, 71.2 brāhme tu kevalaṃ sattvaṃ sthāvare kevalaṃ tamaḥ //
LiPur, 1, 88, 71.2 brāhme tu kevalaṃ sattvaṃ sthāvare kevalaṃ tamaḥ //
LiPur, 1, 89, 108.2 kevalaṃ pañcagavyaṃ vā kṣīraṃ vā cātmaśuddhaye //
LiPur, 1, 92, 174.1 jalena kevalenaiva gandhatoyena bhaktitaḥ /
LiPur, 1, 96, 37.3 asadvādo vivādaś ca vināśastvayi kevalaḥ //
LiPur, 2, 6, 62.2 ye 'śnanti kevalaṃ mūḍhāḥ pakvamannaṃ vicetasaḥ //
LiPur, 2, 22, 26.1 dūrvāpāmārgagavyena kevalena ghṛtena ca /
LiPur, 2, 28, 9.2 vaktumarhasi cāsmākaṃ karmaṇā kevalena ca //
LiPur, 2, 28, 22.2 aṣṭāsraṃ sarvamāne tu sthaṇḍilaṃ kevalaṃ tu vā //
LiPur, 2, 28, 25.1 bilvāśvatthapalāśādyāḥ kevalaṃ khādiraṃ tu vā /
LiPur, 2, 28, 88.2 ghṛtena kevalenāpi devadevamumāpatim //
LiPur, 2, 37, 14.2 kevalaṃ rudradānaṃ vā ādityebhyo 'thavā punaḥ //
LiPur, 2, 43, 10.1 daśaniṣkeṇa kartavyamāsanaṃ kevalaṃ pṛthak /
LiPur, 2, 45, 71.1 evaṃ pṛthakpṛthagghutvā kevalena ghṛtena vā /
LiPur, 2, 47, 27.2 ratnanyāse kṛte pūrvaṃ kevalaṃ kalaśaṃ nyaset //
LiPur, 2, 48, 42.1 athavā pañcakuṇḍeṣu pradhāne kevale 'thavā /
LiPur, 2, 52, 16.1 japedvā kevalāṃ vidyāṃ sampūjya ca vidhānataḥ /
LiPur, 2, 55, 15.1 nīrūpaḥ kevalaḥ śuddhaḥ svacchandaṃ ca suśobhanaḥ /
LiPur, 2, 55, 17.1 nirmalaḥ kevalo hyātmā mahāyoga iti smṛtaḥ /
Matsyapurāṇa
MPur, 44, 31.2 narmadāṃ nṛpa ekākī kevalaṃ vṛttikāmataḥ //
MPur, 47, 135.1 vāstoṣpate pinākāya muktaye kevalāya ca /
MPur, 62, 8.2 devīṃ tu pañcagavyena tataḥ kṣīreṇa kevalam /
MPur, 108, 32.2 kevalaṃ jyeṣṭhabhāvena gaṅgā sarvatra pūjyate //
MPur, 115, 8.2 sa vai nṛpaguṇairyuktaḥ kevalaṃ rūpavarjitaḥ //
MPur, 119, 44.2 tyaktāhārakriyaścaiva kevalaṃ toyato nṛpaḥ /
MPur, 142, 48.1 tretādau saṃhatā vedāḥ kevalaṃ dharmasetavaḥ /
MPur, 144, 47.2 utsīdante tathā yajñāḥ kevalaṃ dharmahetavaḥ //
MPur, 154, 5.1 kevalaṃ pāśabandhena vimuktairavilambitam /
MPur, 164, 11.2 kevalaṃ gahvarībhūte mahābhūtaviparyaye //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 21.0 kevalaṃ snānādyakaluṣāpahatapāpmādivacanāt kāryakaraṇavyapadeśenātmaśaucaṃ vyākhyāyate //
PABh zu PāśupSūtra, 1, 29, 3.0 na kevalam asya te vaśyāḥ kiṃ tv āveśyāś ceti //
PABh zu PāśupSūtra, 1, 31, 3.0 na kevalam asya te vaśyāḥ āveśyāś ca kiṃtu vadhyāś ceti //
PABh zu PāśupSūtra, 2, 8, 5.0 na kevalaṃ kāraṇamūrtisāmarthyād amaṅgalaṃ maṅgalamāpadyate apasavyaṃ ca pradakṣiṇamāpadyata ityarthaḥ //
PABh zu PāśupSūtra, 4, 1, 17.0 yasmāduktaṃ na caitāstanavaḥ kevalaṃ mama iti //
PABh zu PāśupSūtra, 5, 34, 5.0 kiṃca arthānām anirvacanārthatvāt tatra japa eva kevalo'bhihitaḥ //
PABh zu PāśupSūtra, 5, 37, 5.0 na kevalaṃ chittvā stheyaṃ kiṃtu sthāpayitavyaṃ cetyarthaḥ //
PABh zu PāśupSūtra, 5, 42, 4.2 atra cetanācetaneṣu sarvaśabdaḥ na kevalaṃ pṛthivyādiṣu kiṃtu siddheśvaravarjaṃ cetaneṣveva sarvabhūtaprakṛterniravaśeṣavācī sarvaśabdo draṣṭavyaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 167.0 kevalarudratattvāvasthiticittattvaṃ yogitvam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 50.0 anyadā tu yāvadicchaṃ pradakṣiṇaṃ japann eva kuryāt pañcamantrajapastu kevalo'pi dharmahetur iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 97.2 paścāttaṃ kevalaṃ dhyāyedbuddhyā kṛtvā pṛthaktataḥ //
Suśrutasaṃhitā
Su, Sū., 4, 3.1 adhigatam apy adhyayanam aprabhāṣitam arthataḥ kharasya candanabhāra iva kevalaṃ pariśramakaraṃ bhavati //
Su, Sū., 14, 16.1 sa śabdārcirjalasaṃtānavad aṇunā viśeṣeṇānudhāvatyevaṃ śarīraṃ kevalam //
Su, Sū., 35, 47.1 kevalaḥ samadehāgneḥ sukhasādhyatamo gadaḥ /
Su, Sū., 45, 55.1 pathyaṃ kevalavāteṣu kāse cānilasaṃbhave /
Su, Sū., 46, 160.2 amlīkāyāḥ phalaṃ pakvaṃ tadvadbhedi tu kevalam //
Su, Nid., 1, 58.1 kaphapittānvito vāyurvāyureva ca kevalaḥ /
Su, Śār., 4, 97.1 ekasthānaratir nityam āhāre kevale rataḥ /
Su, Śār., 5, 28.1 asthnāṃ tu saṃdhayo hy ete kevalāḥ parikīrtitāḥ /
Su, Śār., 6, 38.2 hate vaikalyajanane kevalaṃ vaidyanaipuṇāt //
Su, Śār., 9, 3.3 tattu na samyak anyā eva hi dhamanyaḥ srotāṃsi ca sirābhyaḥ kasmāt vyañjanānyatvānmūlasaṃniyamāt karmavaiśeṣyādāgamācca kevalaṃ tu parasparasannikarṣāt sadṛśāgamakarmatvāt saukṣmyācca vibhaktakarmaṇāmapyavibhāga iva karmasu bhavati //
Su, Cik., 4, 21.1 ruṇaddhi kevalo bastirvāyuvegamivācalaḥ /
Su, Cik., 5, 29.2 kevalo doṣayukto vā dhātubhir vāvṛto 'nilaḥ /
Su, Cik., 29, 12.6 evaṃ pañcamaṣaṣṭhayor divasayor varteta kevalam ubhayakālam asmai kṣīraṃ vitaret tataḥ saptame 'hani nirmāṃsas tvagasthibhūtaḥ kevalaṃ somaparigrahād evocchvasiti /
Su, Cik., 29, 22.2 kṛṣṇapakṣakṣaye cāpi latā bhavati kevalā //
Su, Cik., 30, 5.4 somavadāhāravihārau vyākhyātau kevalaṃ navanītam abhyaṅgārthe śeṣaṃ somavad ā nirgamād iti //
Su, Cik., 31, 19.1 kevalaṃ paittike sarpirvātike lavaṇānvitam /
Su, Cik., 33, 14.2 sthūlakṣatakṣīṇakṛśātivṛddhamūtrāturān kevalavātarogān //
Su, Cik., 35, 26.1 sa cāpi sahasā bastiḥ kevalaḥ samalo 'pi vā /
Su, Cik., 37, 43.1 aśuddham api vātena kevalenātipīḍitam /
Su, Cik., 37, 45.1 asnigdham api vātena kevalenātipīḍitam /
Su, Cik., 40, 56.1 tailaṃ kaphe savāte syāt kevale pavane vasām /
Su, Utt., 17, 33.1 hitaṃ ghṛtaṃ kevala eva paittike hyajāvikaṃ yanmadhurair vipācitam /
Su, Utt., 17, 49.1 śatāvarīpāyasa eva kevalastathā kṛto vāmalakeṣu pāyasaḥ /
Su, Utt., 18, 51.2 vyaktarūpeṣu doṣeṣu śuddhakāyasya kevale //
Su, Utt., 26, 4.1 mudgān kulatthānmāṣāṃśca khādecca niśi kevalān /
Su, Utt., 40, 131.1 athavairaṇḍasiddhena payasā kevalena vā /
Su, Utt., 40, 180.1 takreṇa vātha takraṃ vā kevalaṃ hitam ucyate /
Su, Utt., 62, 21.1 kevalānambuyuktān vā kulmāṣān vā bahuśrutaḥ /
Su, Utt., 64, 66.1 tatrābhaktaṃ tu yat kevalam evauṣadham upayujyate //
Sāṃkhyakārikā
SāṃKār, 1, 64.2 aviparyayād viśuddhaṃ kevalam utpadyate jñānam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 17.2, 23.0 kevalasya bhāvaḥ kaivalyam //
SKBh zu SāṃKār, 19.2, 1.8 kevalabhāvaḥ kaivalyam anyatvam ityarthaḥ /
SKBh zu SāṃKār, 19.2, 1.9 triguṇebhyaḥ kevalo 'nyaḥ /
SKBh zu SāṃKār, 19.2, 1.12 yathā kaścit parivrājako grāmīṇeṣu karṣaṇārtheṣu pravṛtteṣu kevalo madhyasthaḥ puruṣo 'pyeṣu guṇeṣu vartamāneṣu na pravartate /
SKBh zu SāṃKār, 62.2, 1.6 tadabhivyaktau kevalaḥ śuddho muktaḥ svarūpapratiṣṭhaḥ puruṣa iti /
SKBh zu SāṃKār, 64.2, 1.6 viśuddhaṃ kevalaṃ tad eva nānyad astīti mokṣakāraṇam /
SKBh zu SāṃKār, 65.2, 1.1 tena viśuddhena kevalajñānena puruṣaḥ prakṛtiṃ paśyati prekṣakavat prekṣakeṇa tulyam avasthitaḥ svasthaḥ /
SKBh zu SāṃKār, 66.2, 1.1 raṅgastha iti yathā raṅgastha ityevam upekṣaka ekaḥ kevalaḥ śuddhaḥ puruṣaḥ /
SKBh zu SāṃKār, 68.2, 1.1 dharmādharmajanitasaṃskārakṣayāt prāpte śarīrabhede caritārthatvāt pradhānasya nivṛttāvaikāntikam avaśyam ātyantikam anantarhitaṃ kaivalyaṃ kevalabhāvānmokṣa ubhayam aikāntikātyantikam ityevaṃviśiṣṭaṃ kaivalyam āpnoti //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 3.18 śrutismṛtītihāsapurāṇebhyo vyaktādīn vivekena śrutvā śāstrayuktyā ca vyavasthāpya dīrghakālādaranairantaryasatkārasevitād bhāvanāmayāt tattvābhyāsān nāsmi na me nāham ityapariśeṣam aviparyayād viśuddhaṃ kevalam utpadyate jñānam iti /
Sūryasiddhānta
SūrSiddh, 1, 9.2 yugānāṃ parivartena kālabhedo 'tra kevalaḥ //
Sūryaśataka
SūryaŚ, 1, 15.1 tanvānā digvadhūnāṃ samadhikamadhurālokaramyām avasthām ārūḍhaprauḍhileśotkalitakapilimālaṃkṛtiḥ kevalaiva /
Tantrākhyāyikā
TAkhy, 1, 389.1 yatkāraṇam yuvayos tāvad āhāravaikalyaṃ kevalam asmin svalpodake sarasi mamātra tu maraṇam eva //
TAkhy, 2, 273.2 akāraṇaṃ hi vaktṛtvaṃ vyutthānaṃ kevalaṃ jarā //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 1, 8, 1.0 nudyate 'neneti nodanaṃ vegaprayatnāpekṣaḥ saṃyogaviśeṣaḥ prerakaprayatnābhāve nodanābhāvān nordhvaṃ tiryag vā kevalād gurutvān musalādergamanakarma bhavati //
VaiSūVṛ zu VaiśSū, 6, 2, 6, 1.0 smṛtau yasya rūpādayo na niṣiddhāstacchuci mantrapūrvakaṃ prokṣitaṃ kevalābhir adbhir abhyukṣitaṃ ca //
Viṣṇupurāṇa
ViPur, 3, 11, 70.2 sa kevalamaghaṃ bhuṅkte yo bhuṅkte tvatithiṃ vinā //
ViPur, 4, 4, 31.1 yan na kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakam anabhisaṃdhitam apy asyāṃ pretaprāṇasyāsthicarmasnāyukeśādyupaspṛṣṭaṃ śarīrajam api patitaṃ sadyaḥ śarīriṇaṃ svargaṃ nayatīty uktaḥ praṇamya bhagavate 'śvam ādāya pitāmahayajñam ājagāma //
ViPur, 4, 13, 139.1 kim atrānuṣṭheyam anyathā ced bravīmy ahaṃ tat kevalāmbaratirodhānam anviṣyanto ratnam ete drakṣyanti ativirodho na kṣama iti saṃcintya tam akhilajagatkāraṇabhūtaṃ nārāyaṇam āhākrūraḥ //
ViPur, 6, 5, 50.1 na kevalaṃ dvijaśreṣṭha narake duḥkhapaddhatiḥ /
Viṣṇusmṛti
ViSmṛ, 28, 24.1 na cāsya kevalaṃ nāma brūyāt //
ViSmṛ, 51, 42.1 dadhivarjaṃ kevalāni ca śuktāni //
ViSmṛ, 67, 43.1 aghaṃ sa kevalaṃ bhuṅkte yaḥ pacatyātmakāraṇāt /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 29.1, 1.3 yathaiveśvaraḥ puruṣaḥ śuddhaḥ prasannaḥ kevalo 'nupasargas tathāyam api buddheḥ pratisaṃvedī yaḥ puruṣaḥ ity evam adhigacchati /
YSBhā zu YS, 4, 7.1, 6.1 sā hi kevale manasy āyatatvād bahiḥsādhanānadhīnā parān pīḍayitvā bhavati //
Yājñavalkyasmṛti
YāSmṛ, 1, 200.1 na vidyayā kevalayā tapasā vāpi pātratā /
Śatakatraya
ŚTr, 3, 82.2 yuktaṃ kevalam etad eva sudhiyāṃ yajjahnukanyāpayaḥpūtāgrāvagirīndrakandarataṭīkuñje nivāsaḥ kvacit //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 2.0 na kevalaṃ matamātram idam yuktaṃ cedaṃ pūrvasmān matāt ityapi cety asyārthaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 16.1, 6.0 bastyādiprayuktastu kevalatvādekadhā //
Ayurvedarasāyana zu AHS, Sū., 16, 16.2, 2.0 yastu kevalaḥ pīyate sa udbhūtaśaktitvānna vicāraṇāsaṃjñaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 9.2 vāte salavaṇaṃ sarpiḥ pitte kevalamiṣyate /
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 9.2 ātmānaṃ kevalaṃ paśyan na tuṣyati na kupyati //
Aṣṭāvakragīta, 18, 87.2 asaktaḥ sarvabhāveṣu kevalo ramate budhaḥ //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 12.1 nirīkṣya surasaṃsevyaṃ kevalojjvalarociṣam /
Bhadrabāhucarita, 1, 14.1 devātra duḥṣame kāle kevalaśrutabodhakaḥ /
Bhadrabāhucarita, 1, 16.2 jambūnāmā bhaviṣyati trayo 'mī kevalekṣaṇāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 8.2 notpādayedyadi ratiṃ śrama eva hi kevalam //
BhāgPur, 2, 6, 39.1 viśuddhaṃ kevalaṃ jñānaṃ pratyak samyag avasthitam /
BhāgPur, 3, 25, 17.1 tadā puruṣa ātmānaṃ kevalaṃ prakṛteḥ param /
BhāgPur, 3, 30, 33.1 kevalena hy adharmeṇa kuṭumbabharaṇotsukaḥ /
BhāgPur, 4, 7, 52.1 tasmin brahmaṇy advitīye kevale paramātmani /
BhāgPur, 10, 3, 13.3 kevalānubhavānandasvarūpaḥ sarvabuddhidṛk //
BhāgPur, 11, 7, 30.2 brūhi sparśavihīnasya bhavataḥ kevalātmanaḥ //
BhāgPur, 11, 9, 18.2 kevalānubhavānandasaṃdoho nirupādhikaḥ //
BhāgPur, 11, 9, 19.1 kevalātmānubhāvena svamāyāṃ triguṇātmikām /
BhāgPur, 11, 10, 11.1 tasmāj jijñāsayātmānam ātmasthaṃ kevalaṃ param /
BhāgPur, 11, 12, 8.1 kevalena hi bhāvena gopyo gāvo nagā mṛgāḥ /
Bhāratamañjarī
BhāMañj, 1, 708.2 lokasya priyatāṃ yātāste puṇyaiḥ kiṃ tu kevalaiḥ //
BhāMañj, 6, 59.2 yajñaśeṣāśinaḥ puṇyadrumāḥ kevalabhoginaḥ //
BhāMañj, 8, 86.1 tvaṃ tu kevalayānena nṛpeṇa vāhinā vṛtaḥ /
BhāMañj, 8, 147.1 śrūyatāmatra satyena kevalena vimuhyase /
BhāMañj, 13, 402.1 na satyaṃ kevalaṃ satyamanṛtaṃ na tathānṛtam /
BhāMañj, 13, 857.2 upavāso hi mūrkhāṇāṃ kevalaṃ prāṇaśoṣaṇam //
BhāMañj, 13, 1178.2 tyaktvā rajaḥ saptavidhaṃ sattvaṃ cotsṛjya kevalam //
Devīkālottarāgama
DevīĀgama, 1, 18.2 kevalaṃ jñānamityuktaṃ veditavyaṃ na kiṃcana //
Garuḍapurāṇa
GarPur, 1, 16, 3.1 akṣaraṃ sarvagaṃ nityaṃ mahadbrahmāsti kevalam /
GarPur, 1, 21, 6.1 oṃ haiṃ tatpuruṣāyaiva nivṛttiśca pratiṣṭhā ca vidyā śāntirna kevalā //
GarPur, 1, 50, 20.1 aiśvarī kevalā śaktistattvatrayasamudbhavā /
GarPur, 1, 91, 16.2 anādi brahma randhrāntamahaṃ brahmāsmi kevalam //
GarPur, 1, 113, 1.3 paṇḍitasya guṇāḥ sarve mūrkhe doṣāśca kevalāḥ //
GarPur, 1, 133, 4.1 navamī kevalā cāpi durgāṃ caiva tu pūjayet /
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 31.3 arhaṇaṃ tu kumārīṇām ānṛśaṃsyaṃ ca kevalam //
Hitopadeśa
Hitop, 0, 12.3 kāṇena cakṣuṣā kiṃ vā cakṣuḥ pīḍaiva kevalam //
Hitop, 2, 35.9 damanakaḥ saroṣam āha katham āhārārthī bhavān kevalaṃ rājānaṃ sevate etad ayuktam uktaṃ tvayā /
Hitop, 2, 35.12 nṛpasaṃśraya iṣyate budhair jaṭharaṃ ko na bibharti kevalam //
Hitop, 2, 45.3 udarabharaṇamātrakevalecchoḥ puruṣapaśoś ca paśoś ca ko viśeṣaḥ //
Kathāsaritsāgara
KSS, 1, 4, 129.2 tatkaraṅkairvṛto jīvannatiṣṭhatsa ca kevalaḥ //
KSS, 3, 2, 93.2 praviveśa samaṃ vadhvā devīcittastu kevalaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 72.2 tāv eva kevalau ślāghyau yau tatpūjākarau karau //
KAM, 1, 162.3 ambhasā kevalenātha kariṣye vratapāraṇam //
Mātṛkābhedatantra
MBhT, 6, 52.2 sakṛt pāṭhena deveśi kiṃ punar brahma kevalam //
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 2.1 tatrādau kevalāṇūnāṃ yogyānāṃ kurute'ṣṭakam /
MṛgT, Vidyāpāda, 11, 17.1 karmaṇaḥ kevalasyoktaṃ niyatāveva dūṣaṇam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 42.0 kevalam etāvad eveha pratijānīmahe //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 6.0 na ca kevalaṃ saṃhitāmātram evāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 3.0 sā ca śaktiḥ sarvajñānakriyārūpā śivavat sarvāṇūnāṃ vidyata eva teṣāṃ cānādyavidyāruddhatvāc chivānugrahaṃ vinā na tatsamānā bhavatīti prakṣīṇakārmamāyīyabandhānāṃ vijñānakevalānām añjanaparipākādyanusāreṇa tatpadayogyānām aṣṭakaṃ mantrakoṭisaptakaparivāraṃ vāmādiśaktinavakayuktaṃ ca karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 3.0 na kevalameta eva viśiṣyante yāvat tadadhovartino mantrā apyevameva parasparaviśeṣabhājaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 7.0 yuktyāpi leśata iti nāgamamātreṇa kevalena api tu stokād anumānopapannam api tallakṣaṇam ucyata ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 16.2, 1.0 mā bhūn niyatitattvaṃ tadanyānyapi bhogasādhanāni tattvāni karmanibandhanānyeva teṣāṃ cāvaśyaṃ karmāpekṣitvāt karmaiva kevalaṃ bhogasādhanam astu yadvinā anyāni akiṃcitkārīṇi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 17.1, 1.0 nanu dehādisavyapekṣaṃ karma puruṣārthasādhanasamarthaṃ na kevalam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 1.0 kevalasya karmaṇo niyatisiddhāveva dūṣaṇaṃ darśitam //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 13.1, 6.0 saṃśleṣa iti vikāraparimāṇaṃ vaiṣamyaṃ pratisaṃskartṛsūtraṃ iti vānaprasthāśramastham satāṃ īṣad dvādaśād kevalaṃ rasādīnāṃ iti iti tv vāstuśāstravidbhiḥ saviṃśatyekādaśaśatānāṃ iti iti ityāha kampanam //
NiSaṃ zu Su, Sū., 24, 11.2, 7.0 śalyatantre kumārābādhahetavaḥ jalasaṃtānavad kevalaṃ yasmād tatra bhūtaṃ kanyāṃ 'dhimanthatimirābhyāṃ kuṇḍalasuvarṇakārayorityādi //
Rasahṛdayatantra
RHT, 7, 1.2 yajjīryate pracurakevalavahniyogāt tasmādviḍaiḥ suniviḍaiḥ saha jāraṇā syāt //
RHT, 8, 12.1 athavā kevalam amalaṃ kamalaṃ daradena vāpitaṃ kurute /
Rasaratnasamuccaya
RRS, 3, 73.1 śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ /
RRS, 8, 47.0 tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ //
RRS, 11, 88.1 kevalo yogayukto vā dhmātaḥ syādguṭikākṛtiḥ /
RRS, 14, 57.1 ardhapādo rasādbhakṣyaḥ kevalādrājayakṣmibhiḥ /
Rasaratnākara
RRĀ, R.kh., 10, 69.6 kevaloṣṇodake vā sthite ūrdhvaṃ vībhūte paddhapatravat sarvaṃ grāhyam /
RRĀ, Ras.kh., 1, 10.2 jāṅgalaṃ bhakṣayen māṃsaṃ kevalaṃ kṣīram eva vā //
RRĀ, V.kh., 4, 129.1 kevalaṃ mṛtanāgaṃ vā siddhacūrṇena pūrvavat /
Rasendracintāmaṇi
RCint, 2, 12.0 atra kajjalim antareṇa kevalagandhakamapi sātmyena jārayanti //
RCint, 3, 116.2 kevalaṃ nirmalaṃ tāmraṃ vāpitaṃ daradena tu /
RCint, 3, 125.1 balinā vyūḍhaṃ kevalamarkamapi /
RCint, 8, 133.1 tadayaḥ kevalam agnau śuṣkīkṛtyāthavātape paścāt /
RCint, 8, 157.2 kevalam apīdam aśitaṃ janatyayaso guṇān kiyataḥ //
RCint, 8, 226.1 malinaṃ yadbhavet tacca kṣālayetkevalāmbhasā /
Rasendracūḍāmaṇi
RCūM, 4, 57.1 tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ /
RCūM, 16, 9.1 kevalābhrakasattvaṃ hi grasatyeva na pāradaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 16.2, 2.0 kevalaṃ dvau dvau ca vaṅganāgajau //
RAdhyṬ zu RAdhy, 25.2, 1.0 aṣṭāpi ślokāḥ spaṣṭā eva kevalaṃ cilharī kuṣṭhabheda eva //
Rasārṇava
RArṇ, 2, 115.1 nabhaśca gaganaṃ vyoma khamākāśaṃ ca kevalam /
RArṇ, 7, 83.1 gairikaṃ trividhaṃ raktahemakevalabhedataḥ /
RArṇ, 8, 45.1 kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena ca /
RArṇ, 11, 133.2 kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam //
RArṇ, 11, 148.1 kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu jārayet /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 7.2 dadhyambhasī yadi same tadudaśvidāhus tat kevalaṃ tu mathitaṃ munayo vadanti //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.1, 4.0 ata eva kevalā rasādayo nopalabhyante //
SarvSund zu AHS, Sū., 16, 16.1, 2.0 rasabhedena ṣaṭ pañcakāḥ ṣaṭ ca pṛthak ityādigranthanirdiṣṭena triṣaṣṭisaṅkhyāvacchinnena sahopayuktasya snehasya tathaikakatvena asahāyena kevalena snehena satāsya snehasya catuḥṣaṣṭirvicāraṇāḥ snehaprayogakalpanāḥ //
SarvSund zu AHS, Sū., 16, 16.2, 2.0 tasya yathoktasya hetorabhāvād avidyamānatvāt yo'cchapeyasnehaḥ kevala eva na saṃyuktaḥ nāsau vicāraṇā kevalopayogitvād bahūpayogitvāccetyarthaḥ //
SarvSund zu AHS, Sū., 16, 16.2, 2.0 tasya yathoktasya hetorabhāvād avidyamānatvāt yo'cchapeyasnehaḥ kevala eva na saṃyuktaḥ nāsau vicāraṇā kevalopayogitvād bahūpayogitvāccetyarthaḥ //
SarvSund zu AHS, Sū., 16, 16.2, 3.0 nanu iha kevalaḥ sneho na vicāraṇetyucyate //
SarvSund zu AHS, Sū., 16, 16.2, 4.0 prākkevalasyaiva snehasya bastyādyupayoge vicāraṇetyabhyadhāyi //
SarvSund zu AHS, Sū., 16, 16.2, 7.0 acchapeya ityasya hyayamarthaḥ acchaḥ kevalo yaḥ snehaḥ pīyate sā vicāraṇā na bhavati //
SarvSund zu AHS, Sū., 16, 16.2, 8.0 mūrdhāditarpaṇādinā tu kevalasya snehasya ya upayogaḥ sā vicāraṇeti //
SarvSund zu AHS, Sū., 16, 19.1, 1.0 hyastane'nne āhāre jīrṇa eva jīrṇamātra eva na tvannābhilāṣe sati śuddhaye śodhanārthaṃ bahuḥ uttamayā mātrayā sneho'cchaḥ kevalaḥ peyatvena śasyate //
SarvSund zu AHS, Sū., 16, 19.2, 5.0 sa ca madhyamamātrayā anannaḥ kevala eva bhakṣyādināhāreṇa rahitaḥ accha eva peya ityarthaḥ //
SarvSund zu AHS, Sū., 16, 22.2, 5.3 kevalaṃ tvadhike pitte kaphe satryūṣaṇaṃ tathā //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
Spandakārikā
SpandaKār, 1, 15.1 kāryonmukhaḥ prayatno yaḥ kevalaṃ so 'tra lupyate /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 46.0 evaṃ cānena viśvottīrṇaṃ viśvamayaṃ viśvasargasaṃhārādikāri śāṃkaraṃ svasvabhāvātmakaṃ tattvam ityabhidadhatā sarveṣu pārameśvareṣu yadupāsyaṃ taditaḥ spandatattvān nādhikaṃ kevalametatsvātantryavaśenaiva tadupāsāvaicitryam ābhāsyate //
SpandaKārNir zu SpandaKār, 1, 3.2, 9.0 abhinna iti tu kevalamabhinnatvaṃ jāgarādeḥ śivāpekṣameva //
SpandaKārNir zu SpandaKār, 1, 8.2, 2.0 tatas tat tattvaṃ na kevalaṃ karaṇāni yāvat tatprerakatvena śaṅkitaṃ kalpitamapi pramātāraṃ cetanīkṛtya svayaṃ pravṛttyādipātraṃ karoti yenāsyāyam abhimāno 'haṃ karaṇāni prerayāmīti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 2.0 sāvadhāne'pi cetasi dūratvādidoṣair yathā kilārtho 'sphuṭo dṛṣṭo bhūyo 'dhyakṣanirīkṣaṇātmanā svabalodyogena bhāvito bhṛśam ālokito na kevalaṃ sphuṭo yāvat sphuṭataro'pi bhāti tathā yatspandatattvātmakaṃ balaṃ yenānandaghanatātmanā paramārthena yatreti śaṃkarātmani svasvabhāve yatheti abhedavyāptyā sthitaṃ tatkartṛ tatheti svabalodyogena antarmukhatadekātmatāpariśīlanaprayatnena saṃbhāvitaṃ śīghrameva sphuṭataratvena pravartate abhivyajyate //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 30.0 alaṃkṛtiścāsau kevalaiva mukhasya sampadyata ityādi samānam //
Tantrasāra
TantraS, 8, 23.0 sa ca malo vijñānakevale vidyamāno dhvaṃsonmukha iti na svakāryaṃ karma āpyāyati //
TantraS, 8, 24.0 pralayakevalasya tu jṛmbhamāṇa eva āsta iti malopodbalitaṃ karma saṃsāravaicitryabhoge nimittam iti tadbhogavāsanānuviddhānām aṇūnāṃ bhogasiddhaye śrīmān aghoreśaḥ sṛjati iti yuktam uktaṃ malasya ca prakṣobha īśvarecchābalād eva jaḍasya svataḥ kutracid api asāmarthyāt //
TantraS, 8, 29.0 tathā ca māyākalādikhapuṣpāder api eṣaiva vartanī iti kevalānvayī hetuḥ //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, 9, 32.0 pāśavavidyākrameṇa abhyastapārthivayogaḥ kalpānte maraṇe vā dharāpralayakevalaḥ //
TantraS, 9, 42.0 athātraiva jāgradādyavasthā nirūpyante tatra vedyasya tadviṣayāyāś ca saṃvido yat vaicitryam anyonyāpekṣaṃ sat sā avasthā na vedyasya kevalasya na cāpi kevalāyāḥ saṃvido na cāpi pṛthak pṛthak dve //
TantraS, 9, 42.0 athātraiva jāgradādyavasthā nirūpyante tatra vedyasya tadviṣayāyāś ca saṃvido yat vaicitryam anyonyāpekṣaṃ sat sā avasthā na vedyasya kevalasya na cāpi kevalāyāḥ saṃvido na cāpi pṛthak pṛthak dve //
TantraS, Dvāviṃśam āhnikam, 53.0 kevalam etad yāgapradhānatayā iti //
Tantrāloka
TĀ, 2, 16.1 nīlaṃ pītaṃ sukhamiti prakāśaḥ kevalaḥ śivaḥ /
TĀ, 3, 174.2 grahaḥ kevala evāhamiti bhāvanayā sphuret //
TĀ, 6, 144.1 agnivegeritā loke jane syurlayakevalāḥ /
TĀ, 6, 212.1 prāṇavyāptau yaduktaṃ tadudāne 'pyatra kevalam /
TĀ, 8, 108.2 kevalamityapi kecillokālokāntare ravirna bahiḥ //
TĀ, 11, 28.2 samaiva vedyīkaraṇaṃ kevalaṃ tvadhikaṃ yataḥ //
TĀ, 16, 155.2 mātṛsadbhāvamantraśca kevalaḥ śruticakragaḥ //
TĀ, 16, 227.2 proktaḥ kevalasaṃśoddhṛmantranyāse sa eva tu //
TĀ, 16, 229.2 aparaṃ mānamidaṃ syāt kevalaśodhakamanunyāse //
TĀ, 16, 231.1 kevalaśodhakamantranyāsābhiprāyato mahādevaḥ /
TĀ, 16, 299.2 dīkṣā ca kevalā jñānaṃ vināpi nijamāntaram //
TĀ, 26, 9.2 pratyayādyo 'pi cācāryapratyayādeva kevalāt //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 40.1 ekoccāreṇa deveśi kiṃ punarbrahma kevalam /
Ānandakanda
ĀK, 1, 2, 137.2 pūrvoktaṃ sakalaṃ liṅgaṃ niṣkalaṃ kevalo rasaḥ //
ĀK, 1, 11, 9.2 tattvaṃ syātkevalaṃ tasyā rajastejātmasattvakam //
ĀK, 1, 20, 27.1 na kevalāmaratvācca na śivatvādbhavettathā /
ĀK, 1, 25, 55.1 tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ /
Āryāsaptaśatī
Āsapt, 2, 243.1 tvadvirahāpadi pāṇḍus tanvaṅgī chāyayaiva kevalayā /
Āsapt, 2, 244.1 tvayi viniveśitacittā subhaga gatā kevalena kāyena /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 6, 5.0 na kevalaṃ raviḥ vāyavaśca śoṣayantaḥ snehamiti sambandhaḥ //
ĀVDīp zu Ca, Sū., 20, 2, 1.0 pūrvaṃ sāmānyena vātādijanyā gadā uktāḥ sampratyavaśiṣṭān kevalavātādijanyānabhidhātuṃ mahārogādhyāyo'bhidhīyate //
ĀVDīp zu Ca, Sū., 20, 11.2, 11.0 evaṃ ca na gṛdhrasyādīnāṃ sāmānyajatvaṃ yathoktāṃśasya kevalavātajanyatvāt //
ĀVDīp zu Ca, Sū., 20, 13, 3.0 kevalaṃ vaikārikamiti sakalavikārakārakam //
ĀVDīp zu Ca, Sū., 26, 9.3, 50.0 na kevalam anyaśāstrakārai rasānāṃ saṃsṛṣṭānāṃ karma nopadiṣṭaṃ kiṃtu vayamapi nopadekṣyāma ityāha taccaivetyādi //
ĀVDīp zu Ca, Sū., 26, 13, 1.0 pārthivādidravyāṇāṃ gurukharādiguṇayogād bheṣajatvam uktaṃ tena guṇaprabhāvādeva bheṣajaṃ syāditi śaṅkāṃ nirasyann āha na tu kevalam ityādi //
ĀVDīp zu Ca, Sū., 26, 23.2, 3.0 atra ca triṣaṣṭyātmakarase rasānurasakalpanā nāsti kevale madhurādau tadabhāvāt tena yathāsambhavaṃ saptapañcāśatsaṃyogaviṣayaṃ rasānurasakalpanaṃ jñeyam //
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 26, 84.19, 8.0 payaseti tṛtīyayeva sahārthe labdhe punaḥ sahetyabhidhānaṃ kevalāmlādiyuktasyaiva virodhitopadarśanārthaṃ tena amlapayaḥsaṃyoge guḍādisaṃyoge sati viruddhatvaṃ na dugdhāmrādīnām //
ĀVDīp zu Ca, Sū., 27, 18.2, 2.0 koradūṣaḥ kodravaḥ koradūṣasya kevalasya śleṣmapittaghnatvaṃ tena yaduktaṃ raktapittanidāne yadā janturyavakoddālakakoradūṣaprāyāṇy annāni bhuṅkte ityādinā pittakartṛtvaṃ koradūṣasya tat tatraivoktaniṣpāvakāñjikādiyuktasya saṃyogamahimnā boddhavyam //
ĀVDīp zu Ca, Sū., 28, 3.2, 15.0 kevalamiti kṛtsnaṃ śarīraṃ kiṃvā kevalamiti adharmarahitam adharmayukte hi śarīre viphalamaśitādi bhavatīti //
ĀVDīp zu Ca, Sū., 28, 3.2, 15.0 kevalamiti kṛtsnaṃ śarīraṃ kiṃvā kevalamiti adharmarahitam adharmayukte hi śarīre viphalamaśitādi bhavatīti //
ĀVDīp zu Ca, Sū., 28, 4.7, 27.0 eṣu ca pakṣeṣu sarvātmapariṇāmavādo viruddha eva yena sarvātmapariṇāme tricaturopavāsenaiva nīrasatvāccharīrasya maraṇaṃ syāt māsopavāse kevalaṃ śukramayaṃ śarīraṃ syāt //
ĀVDīp zu Ca, Sū., 28, 7.9, 2.0 na kevalamiti param //
ĀVDīp zu Ca, Vim., 1, 18.7, 2.0 na kevalaṃ lavaṇātiyogaḥ śarīropaghātakaraḥ kiṃtu bhūmer apyupaghātakara ityāha ye 'pīhetyādi //
ĀVDīp zu Ca, Śār., 1, 58.2, 3.0 tena karaṇayuktātmajanyaṃ kāryaṃ na kevalādātmano heturūpād bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 139.2, 3.0 ātmasthe manasīti viṣaye nivṛte kevalātmajñānasthe //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 10.0 etatprayogo'pi jatūkarṇe tasyāḥ kṣīraṃ śarkarākṣaudrayuktaṃ vā kevalaṃ śṛtam aśṛtaṃ veti //
Śukasaptati
Śusa, 2, 3.17 ato 'syāḥ śīlaprabhāvātkevalaṃ jātismaraṇameva na bhogāḥ śunikā ca saṃjātā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 3.0 jvarasyoṣṇātmakatvānna kevalaṃ soṣṇā vegavatī bhavet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 12.0 kevalatriphalāyā dvitīyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 4.3 takraṃ tribhāgabhinnaṃ tu kevalaṃ mathitaṃ smṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 5.0 kevalo'yaṃ kaphāgnimadhye yojyaḥ iti vyavahāro vṛddhavaidyānāṃ dṛśyate //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 11.0 kevalakṣaudreṇāpīti kenacit //
Bhāvaprakāśa
BhPr, 6, 2, 229.2 harate kevalaṃ vātaṃ balavīryakaro guruḥ //
BhPr, 7, 3, 134.1 tatra prathamatastasya bahirmalamapākartuṃ kevalajalena prakṣālanaṃ kartavyaṃ tatas tadantargatamṛttikāsikatādidoṣadūrīkaraṇāya vakṣyamāṇakvāthena tatra bhāvanā deyetyatra vāgbhaṭasya matamāha /
BhPr, 7, 3, 134.3 prāk kevalajaladhautaṃ śuṣkaṃ kvāthaistato bhāvyam //
BhPr, 7, 3, 140.1 evaṃ bhāvanāṃ dattvā saṃśoṣya kevalena jalena śodhanaṃ kartavyaṃ tatprakāramāhāgniveśaḥ /
Gheraṇḍasaṃhitā
GherS, 5, 92.1 yāvaj jīvaṃ japen mantram ajapāsaṃkhyakevalam /
Haribhaktivilāsa
HBhVil, 1, 93.2 nodāhared guror nāma parokṣam api kevalam /
HBhVil, 1, 180.2 amuṃ pañcapadaṃ mantram āvartayed yaḥ sa yāty anāyāsataḥ kevalaṃ tat padaṃ tat /
HBhVil, 2, 249.1 agnāv ājyānvite bījaiḥ salilaiḥ kevalaiś ca vā /
HBhVil, 3, 308.2 aiśvarī kevalā śaktis tattvatrayasamudbhavā //
HBhVil, 4, 60.1 nirlepāni tu śudhyanti kevalenodakena tu /
HBhVil, 5, 90.1 akārādīn kṣakārāntān varṇānādau tu kevalān /
HBhVil, 5, 252.3 hareḥ pūjā tu kartavyā kevale bhūtale na tu //
HBhVil, 5, 311.2 cakraṃ vā kevalaṃ tatra padmena saha saṃyutam /
HBhVil, 5, 311.3 kevalā vanamālā vā harir lakṣmyā saha sthitaḥ //
Haṃsadūta
Haṃsadūta, 1, 62.1 kimebhirvyāhāraiḥ kalaya kathayāmi sphuṭamahaṃ sakhe niḥsaṃdehaṃ paricayapadaṃ kevalam idam /
Haṃsadūta, 1, 95.2 amuñcantī saṅgaṃ kuvalayadṛśaḥ kevalamasau balādadya prāṇānavati bhavadāśā sahacarī //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 79.1 rājayogam ajānantaḥ kevalaṃ haṭhakarmiṇaḥ /
Janmamaraṇavicāra
JanMVic, 1, 23.2 tadvan māyāpi vijñeyā navadhā jñānakevalaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 3, 4.2, 8.0 tasyābhrajāraṇāyogyasya rasasya cāraṇe kevalakavalane ete proktāḥ //
MuA zu RHT, 3, 9.2, 28.0 na kevalametānyeva saṃdhānena bhāvyāni kiṃtvanyad api yat kiṃcic cāraṇāvastu cāraṇayogyaṃ dravyaratnādikaṃ tadapyetena saṃdhānena bhāvyaṃ cāraṇārtham //
MuA zu RHT, 4, 20.2, 8.0 kevalasatvacāraṇavidhānamāha tadityādi //
MuA zu RHT, 4, 24.2, 2.0 tadvidhaṃ pūrvarañjitaṃ ghanasatvam abhrasatvaṃ ca ghanaṃ kevalaghanodbhavaṃ satvaṃ arañjitaṃ rase pārade cāryaṃ grāsagrasanamānenaitad abhrasatvaṃ rase saṃyojyam //
MuA zu RHT, 7, 1.2, 4.0 kutaḥ pracurakevalavahniyogāt pracura udagro yaḥ kevalavahniyogaḥ śuddhāgniyogastasmāt //
MuA zu RHT, 7, 1.2, 4.0 kutaḥ pracurakevalavahniyogāt pracura udagro yaḥ kevalavahniyogaḥ śuddhāgniyogastasmāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 5.2 tryahāt kevalavedas tu dvihīno daśabhir dinaiḥ //
Rasakāmadhenu
RKDh, 1, 5, 37.1 kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena vā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 88.2, 1.0 agnibandhamāha kevala iti //
RRSBoṬ zu RRS, 11, 88.2, 2.0 kevalaḥ dravyāntarāsaṃyukta ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 84.1, 2.0 kevalabhrāmakasattvasya prathamaṃ yathāvidhijāraṇenāpi pāradasya mukhaṃ bhavati //
RRSṬīkā zu RRS, 8, 92, 3.0 atra pakṣāntaram apyuktaṃ rasasāre krāmaṇakalkasahitalohe dhāmyamāne kevalaṃ pāradaṃ kṣipettatreti //
RRSṬīkā zu RRS, 11, 88.2, 1.0 athāgnibaddhaṃ pāradamāha kevala iti //
RRSṬīkā zu RRS, 11, 88.2, 3.0 sa ca kevalastīkṣṇalohayukto vā dhmātaḥ san guṭikākṛtiścāgnāvakṣayaśca bhavati //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 96.1 svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma //
SDhPS, 1, 103.1 svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśitavān //
SDhPS, 5, 123.3 kevalaṃ bhoḥ puruṣa tvayā cakṣuḥ pratilabdham //
SDhPS, 5, 147.1 avidyāndhāśca saṃskārānupavicinvati saṃskārapratyayaṃ ca nāmarūpaṃ yāvadevamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati //
SDhPS, 5, 161.1 avidyānirodhāt saṃskāranirodho yāvadevamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati //
SDhPS, 7, 189.1 evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati //
SDhPS, 7, 191.1 evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 45, 39.2 bhavatvevam iti prāha balamāsthāya kevalam /
SkPur (Rkh), Revākhaṇḍa, 157, 6.2 tāveva kevalau ślāghyau yau tatpūjākarau karau //
Sātvatatantra
SātT, 1, 33.2 yato 'cetanam evāsīt kevalaṃ sarvavistaram //
SātT, 5, 34.2 sāṅgopāṅgaṃ kevalaṃ ca dvividhaṃ pūjanaṃ smṛtam //
SātT, 7, 6.1 nāmaiva kāmo bhaktānāṃ mokṣo 'pi nāma kevalam /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 43.2 anvayavyatireki kevalānvayi kevalavyatireki ceti /
Tarkasaṃgraha, 1, 43.7 anvayamātravyāptikaṃ kevalānvayi yathā ghaṭo'bhidheyaḥ prameyatvāt paṭavat /
Uḍḍāmareśvaratantra
UḍḍT, 14, 2.2 anena mantreṇa pūrvam evāyutaṃ japtvā kevalam ājyaṃ hunet asmād ākarṣaṇaṃ bhavati //