Occurrences

Aṣṭādhyāyī
Sāṃkhyakārikābhāṣya
Sarvāṅgasundarā
Tantrasāra
Āyurvedadīpikā
Saddharmapuṇḍarīkasūtra

Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 3, 5.0 nyagrodhasya ca kevalasya //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 17.2, 23.0 kevalasya bhāvaḥ kaivalyam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 16.2, 4.0 prākkevalasyaiva snehasya bastyādyupayoge vicāraṇetyabhyadhāyi //
SarvSund zu AHS, Sū., 16, 16.2, 8.0 mūrdhāditarpaṇādinā tu kevalasya snehasya ya upayogaḥ sā vicāraṇeti //
Tantrasāra
TantraS, 8, 24.0 pralayakevalasya tu jṛmbhamāṇa eva āsta iti malopodbalitaṃ karma saṃsāravaicitryabhoge nimittam iti tadbhogavāsanānuviddhānām aṇūnāṃ bhogasiddhaye śrīmān aghoreśaḥ sṛjati iti yuktam uktaṃ malasya ca prakṣobha īśvarecchābalād eva jaḍasya svataḥ kutracid api asāmarthyāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 18.2, 2.0 koradūṣaḥ kodravaḥ koradūṣasya kevalasya śleṣmapittaghnatvaṃ tena yaduktaṃ raktapittanidāne yadā janturyavakoddālakakoradūṣaprāyāṇy annāni bhuṅkte ityādinā pittakartṛtvaṃ koradūṣasya tat tatraivoktaniṣpāvakāñjikādiyuktasya saṃyogamahimnā boddhavyam //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 147.1 avidyāndhāśca saṃskārānupavicinvati saṃskārapratyayaṃ ca nāmarūpaṃ yāvadevamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati //
SDhPS, 5, 161.1 avidyānirodhāt saṃskāranirodho yāvadevamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati //
SDhPS, 7, 189.1 evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati //
SDhPS, 7, 191.1 evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati //