Occurrences

Gopathabrāhmaṇa
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Bhāgavatapurāṇa
Tantrasāra
Āyurvedadīpikā

Gopathabrāhmaṇa
GB, 1, 2, 22, 7.0 tena sunvanty ṛṣayo 'ntata striyaḥ kevala ātmany avārundhata bāhyā ubhayena sunvanti //
Śvetāśvataropaniṣad
ŚvetU, 1, 11.2 tasyābhidhyānāt tṛtīyaṃ dehabhede viśvaiśvaryaṃ kevala āptakāmaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 17, 3.2 kevale pavane śleṣmasaṃsṛṣṭe surasādibhiḥ //
AHS, Cikitsitasthāna, 21, 63.2 viśeṣeṇa prayoktavyā kevale mātariśvani //
Suśrutasaṃhitā
Su, Śār., 4, 97.1 ekasthānaratir nityam āhāre kevale rataḥ /
Su, Cik., 40, 56.1 tailaṃ kaphe savāte syāt kevale pavane vasām /
Bhāgavatapurāṇa
BhāgPur, 4, 7, 52.1 tasmin brahmaṇy advitīye kevale paramātmani /
Tantrasāra
TantraS, 8, 23.0 sa ca malo vijñānakevale vidyamāno dhvaṃsonmukha iti na svakāryaṃ karma āpyāyati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 23.2, 3.0 atra ca triṣaṣṭyātmakarase rasānurasakalpanā nāsti kevale madhurādau tadabhāvāt tena yathāsambhavaṃ saptapañcāśatsaṃyogaviṣayaṃ rasānurasakalpanaṃ jñeyam //