Occurrences

Atharvaveda (Śaunaka)
Mahābhārata
Kāvyālaṃkāra
Kṛṣṇāmṛtamahārṇava
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 9, 4, 12.2 aṣṭhīvantāv abravīn mitro mamaitau kevalāv iti //
Mahābhārata
MBh, 12, 267, 9.1 pañcaiva tāni kālaśca bhāvābhāvau ca kevalau /
Kāvyālaṃkāra
KāvyAl, 5, 48.1 anvayavyatirekau hi kevalāv arthasiddhaye /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 72.2 tāv eva kevalau ślāghyau yau tatpūjākarau karau //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 157, 6.2 tāveva kevalau ślāghyau yau tatpūjākarau karau //