Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kūrmapurāṇa
Liṅgapurāṇa
Ratnaṭīkā
Suśrutasaṃhitā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Hitopadeśa
Sarvāṅgasundarā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Rasaratnasamuccayaṭīkā

Atharvaveda (Śaunaka)
AVŚ, 3, 18, 2.2 sapatnīṃ me parā ṇuda patiṃ me kevalaṃ kṛdhi //
AVŚ, 10, 7, 36.2 somaṃ yaś cakre kevalaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 266, 3.0 sa yad gāyatraṃ sat prātassavanaṃ sarvam eva gāyatraṃ gāyati brahmaṇa eva taṃ kevalam uddhāram uddharati //
Kauṣītakibrāhmaṇa
KauṣB, 9, 5, 1.0 atha kevalaṃ somaṃ prāñcaṃ haranti //
Ṛgveda
ṚV, 10, 145, 2.2 sapatnīm me parā dhama patim me kevalaṃ kuru //
Carakasaṃhitā
Ca, Cik., 3, 131.1 srotāṃsi ruddhvā samprāptāḥ kevalaṃ dehamulbaṇāḥ /
Mahābhārata
MBh, 1, 144, 12.7 kuryān na kevalaṃ dharmaṃ duṣkṛtaṃ ca tathā naraḥ /
MBh, 4, 55, 2.1 avocaḥ paruṣā vāco dharmam utsṛjya kevalam /
MBh, 5, 78, 15.2 iṣṭam arthaṃ mahābāho dharmarājasya kevalam //
MBh, 6, 46, 17.2 kevalaṃ bāhuvīryeṇa kṣatradharmam anusmaran //
MBh, 11, 10, 17.2 niṣṭhāntaṃ paśya cāpi tvaṃ kṣatradharmaṃ ca kevalam //
MBh, 12, 60, 8.2 brāhmaṇasya tu yo dharmastaṃ te vakṣyāmi kevalam //
MBh, 12, 186, 31.2 kevalaṃ vidhim āsādya sahāyaḥ kiṃ kariṣyati //
MBh, 12, 217, 8.1 tad īdṛśam idaṃ bhāvam avaśaḥ prāpya kevalam /
MBh, 12, 309, 39.2 smaran purā na tapyase nidhatsva kevalaṃ nidhim //
MBh, 12, 309, 40.2 balāṅgarūpahāriṇī nidhatsva kevalaṃ nidhim //
MBh, 14, 46, 45.2 prahīṇaguṇakarmāṇaṃ kevalaṃ vimalaṃ sthiram //
MBh, 14, 50, 47.2 sarvapāpaviśuddhātmā mokṣaṃ prāpsyasi kevalam //
Rāmāyaṇa
Rām, Ay, 16, 46.2 viddhi mām ṛṣibhis tulyaṃ kevalaṃ dharmam āsthitam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 21, 1.3 kevalaṃ nirupastambham ādau snehairupācaret /
AHS, Utt., 39, 118.2 kvāthena vā yathāvyādhi rasaṃ kevalam eva vā //
Bodhicaryāvatāra
BoCA, 6, 86.1 na kevalaṃ tvamātmānaṃ kṛtapāpaṃ na śocasi /
Kūrmapurāṇa
KūPur, 2, 2, 35.1 yadā paśyati cātmānaṃ kevalaṃ paramārthataḥ /
KūPur, 2, 29, 22.1 matvā pṛthak svamātmānaṃ sarvasmādeva kevalam /
KūPur, 2, 37, 130.1 bhavantaḥ kevalaṃ yogaṃ samāśritya vimuktaye /
Liṅgapurāṇa
LiPur, 1, 17, 54.2 nirdvandvaṃ kevalaṃ śūnyaṃ bāhyābhyantaravarjitam //
LiPur, 1, 27, 17.2 kevalaṃ praṇavaṃ vāpi vedasāramanuttamam //
LiPur, 2, 47, 27.2 ratnanyāse kṛte pūrvaṃ kevalaṃ kalaśaṃ nyaset //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 97.2 paścāttaṃ kevalaṃ dhyāyedbuddhyā kṛtvā pṛthaktataḥ //
Suśrutasaṃhitā
Su, Cik., 29, 12.6 evaṃ pañcamaṣaṣṭhayor divasayor varteta kevalam ubhayakālam asmai kṣīraṃ vitaret tataḥ saptame 'hani nirmāṃsas tvagasthibhūtaḥ kevalaṃ somaparigrahād evocchvasiti /
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 9.2 ātmānaṃ kevalaṃ paśyan na tuṣyati na kupyati //
Bhāgavatapurāṇa
BhāgPur, 3, 25, 17.1 tadā puruṣa ātmānaṃ kevalaṃ prakṛteḥ param /
BhāgPur, 11, 10, 11.1 tasmāj jijñāsayātmānam ātmasthaṃ kevalaṃ param /
Hitopadeśa
Hitop, 2, 35.9 damanakaḥ saroṣam āha katham āhārārthī bhavān kevalaṃ rājānaṃ sevate etad ayuktam uktaṃ tvayā /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
Bhāvaprakāśa
BhPr, 6, 2, 229.2 harate kevalaṃ vātaṃ balavīryakaro guruḥ //
Gheraṇḍasaṃhitā
GherS, 5, 92.1 yāvaj jīvaṃ japen mantram ajapāsaṃkhyakevalam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 92, 3.0 atra pakṣāntaram apyuktaṃ rasasāre krāmaṇakalkasahitalohe dhāmyamāne kevalaṃ pāradaṃ kṣipettatreti //