Occurrences

Garbhopaniṣat
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kālikāpurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Rasakāmadhenu
Rasasaṃketakalikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Garbhopaniṣat
GarbhOp, 1, 8.1 śubhakṣayakartāraṃ phalamuktipradāyakam /
GarbhOp, 1, 9.1 aśubhakṣayakartāraṃ phalamuktipradāyakam /
GarbhOp, 1, 10.1 aśubhakṣayakartāraṃ phalamuktipradāyakam /
Mahābhārata
MBh, 13, 23, 37.2 sahasraguṇam āpnoti guṇārhāya pradāyakaḥ //
MBh, 13, 103, 36.2 divyaṃ cakṣur avāpnoti pretya dīpapradāyakaḥ /
MBh, 13, 133, 2.3 bhakṣyabhojyānnapānānāṃ vāsasāṃ ca pradāyakaḥ //
Kūrmapurāṇa
KūPur, 2, 44, 68.2 etad vaḥ kathitaṃ viprā yogamokṣapradāyakam /
Liṅgapurāṇa
LiPur, 1, 88, 7.1 evaṃ pāśupataṃ yogaṃ mokṣasiddhipradāyakam /
LiPur, 2, 55, 13.1 bhāvayogaḥ samākhyātāścittaśuddhipradāyakaḥ /
Matsyapurāṇa
MPur, 101, 18.2 etatsārasvataṃ nāma rūpavidyāpradāyakam //
MPur, 101, 22.2 etad āyurvrataṃ nāma sarvakāmapradāyakam //
Devīkālottarāgama
DevīĀgama, 1, 67.1 sarve te paśubandhāḥ syur adhomārgapradāyakāḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 23.2 añjanādiprayuktaṃ ca divyadṛṣṭipradāyakam //
Garuḍapurāṇa
GarPur, 1, 16, 10.2 sūryasya mūlamantro 'yaṃ bhuktimuktipradāyakaḥ //
GarPur, 1, 31, 6.2 sarvapāpaharaścaiva bhuktimuktipradāyakaḥ //
GarPur, 1, 34, 4.2 ayaṃ navākṣaro mantraḥ sarvavidyāpradāyakaḥ //
GarPur, 1, 39, 1.3 sūryasya viṣṇurūpasya bhuktimuktipradāyakam //
GarPur, 1, 81, 5.1 dvārakā ca purī ramyā bhuktimuktipradāyikā /
GarPur, 1, 119, 1.2 agastyārghyavrataṃ vakṣye bhuktimuktipradāyakam /
Kālikāpurāṇa
KālPur, 55, 59.1 vakṣye yuvāṃ mahābhāgau sarvasiddhipradāyakam /
Rasamañjarī
RMañj, 6, 309.2 anaṅgasundaro nāma paraṃ puṣṭipradāyakaḥ //
Rasaprakāśasudhākara
RPSudh, 4, 78.1 jarāṃ ca maraṇaṃ vyādhiṃ hanyātputrapradāyakam /
Rasaratnasamuccaya
RRS, 1, 5.1 saptaviṃśatisaṃkhyākā rasasiddhipradāyakāḥ /
RRS, 6, 55.1 saptaviṃśatisaṃkhyākā rasasiddhipradāyakāḥ /
Rasaratnākara
RRĀ, R.kh., 5, 16.2 rasāyane bhaved vipraḥ śvetaḥ siddhipradāyakaḥ //
RRĀ, R.kh., 6, 4.1 ajñānādbhakṣaṇaṃ tasya mahākuṣṭhapradāyakam /
RRĀ, Ras.kh., 8, 48.2 sādhako dhārayedvaktre khecaratvapradāyikām //
RRĀ, V.kh., 1, 5.2 śivabījaṃ tadākhyātaṃ sarvasiddhipradāyakam //
Rasendracintāmaṇi
RCint, 3, 52.1 hemni jīrṇe sahasraikaguṇasaṃghapradāyakaḥ /
Rasārṇava
RArṇ, 11, 28.0 golako bhavati kṣipraṃ sarvasiddhipradāyakaḥ //
RArṇ, 11, 150.1 carate jarate sūta āyurdravyapradāyakaḥ /
RArṇ, 14, 167.2 śatasāhasravedhī ca dehasiddhipradāyakaḥ //
RArṇ, 16, 26.1 lokānugrahakartā ca bhuktimuktipradāyakaḥ /
RArṇ, 18, 198.2 vaktre sthitamidaṃ golaṃ cāmaratāpradāyakam //
RArṇ, 18, 199.2 rasāyane varṇakaro rasasiddhipradāyakaḥ //
Rājanighaṇṭu
RājNigh, Śālm., 150.2 pittadāhaharā rucyā dugdhavṛddhipradāyikā //
RājNigh, Pānīyādivarga, 30.0 sarayūsalilaṃ svādu balapuṣṭipradāyakam //
Tantrāloka
TĀ, 5, 88.2 mahāprakāśamudayajñānavyaktipradāyakam //
Ānandakanda
ĀK, 1, 3, 104.2 sarvadevamayaṃ puṇyaṃ sarvasiddhipradāyakam //
ĀK, 1, 4, 266.2 tadeva jāyate divyaṃ sarvasiddhipradāyakam //
ĀK, 1, 5, 58.1 grasate jarate sūtam āyurdravyapradāyakaḥ /
ĀK, 1, 7, 4.1 nānāvarṇā bahuvidhā nānāsiddhipradāyakāḥ /
ĀK, 1, 7, 9.2 rasāyanakarāḥ sthūlā hyaṣṭasiddhipradāyakāḥ //
ĀK, 1, 7, 83.2 divyā auṣadhayaḥ santu sarvasiddhipradāyikāḥ //
ĀK, 1, 7, 150.2 rasāyanaṃ rogaharaṃ sarvasiddhipradāyakam //
ĀK, 1, 10, 140.2 vakṣyate mantrarājo'yaṃ sarvasiddhipradāyakaḥ //
ĀK, 1, 11, 42.2 vakṣyate mantrarājo'yaṃ rasasiddhipradāyakaḥ //
ĀK, 1, 12, 24.2 taptakuṇḍaṃ nīlajalaṃ divyasiddhipradāyakam //
ĀK, 1, 12, 55.1 siddhyaṣṭakaṃ sādhayedvā sarvasiddhipradāyakaḥ /
ĀK, 1, 14, 5.2 amṛtaṃ ca latā divyā divyasiddhipradāyakāḥ //
ĀK, 1, 15, 3.1 brūhi me tadvidhaṃ divyaṃ sarvasiddhipradāyakam /
ĀK, 1, 15, 86.1 tridinam ṛtukāle tu strīṇāṃ putrapradāyakam /
ĀK, 1, 15, 314.2 āścaryaṃ bhūtadeveśa sadyaḥ siddhipradāyakam //
ĀK, 1, 15, 342.1 svataḥsiddheti siddhākhyā diṣṭasiddhipradāyikā /
ĀK, 1, 15, 380.1 asya mantraṃ punarvacmi sarvasiddhipradāyakam /
ĀK, 1, 16, 37.2 tasmādrasena sahitāḥ sadyaḥ siddhipradāyakāḥ //
ĀK, 1, 16, 113.1 gṛhṇīyānmūlikā jātā dehasiddhipradāyikāḥ /
ĀK, 1, 20, 52.2 siddhāsanamidaṃ jñeyaṃ muktimārgapradāyakam //
ĀK, 1, 21, 41.2 daśārṇaśāradāmantro vāgvilāsapradāyakaḥ //
ĀK, 1, 23, 96.1 jarāmaraṇarogaghnaṃ sarvasiddhipradāyakam /
ĀK, 1, 23, 743.1 śatasahasravedhī ca dehasiddhipradāyakaḥ /
Bhāvaprakāśa
BhPr, 6, 8, 119.1 ajñānādbhakṣaṇaṃ tasya mahākuṣṭhapradāyakam /
BhPr, 6, 8, 120.1 golakān bahuśaḥ kṛtvā sa syānmṛtyupradāyakaḥ /
BhPr, 6, 8, 170.1 rasāyane mato vipraḥ sarvasiddhipradāyakaḥ /
Gheraṇḍasaṃhitā
GherS, 1, 55.2 na jāyate netrarogaḥ divyadṛṣṭipradāyakam //
GherS, 3, 96.2 kulīnāya pradātavyaṃ bhogamuktipradāyakam //
Haribhaktivilāsa
HBhVil, 1, 142.2 kīrtitaḥ sarvapāpaghnaḥ sarvakāmapradāyakaḥ //
HBhVil, 5, 300.1 nīlā saṃdiśate lakṣmīṃ raktā rogapradāyikā /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 8.1 ādināthoditaṃ divyam aṣṭaiśvaryapradāyakam /
HYP, Tṛtīya upadeshaḥ, 23.2 ayaṃ khalu mahābandho mahāsiddhipradāyakaḥ //
HYP, Tṛtīya upadeshaḥ, 29.1 mahāvedho'yam abhyāsān mahāsiddhipradāyakaḥ /
Rasakāmadhenu
RKDh, 1, 1, 150.2 samākhyātaṃ rasācāryai rasasiddhapradāyakam //
Rasasaṃketakalikā
RSK, 3, 12.2 vīryastambhakaraṃ nṛṇāṃ strīṇāṃ saukhyapradāyakam //
RSK, 5, 40.1 sarvadevapriyaḥ sarvaḥ mantrasiddhipradāyakaḥ /
Rasataraṅgiṇī
RTar, 4, 20.2 samākhyātaṃ rasācāryai rasasiddhapradāyakam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 10.1 krośadvayamidaṃ cakre bhuktimuktipradāyakam /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 61.2 āyurvedakaro vaidyarājo vidyāpradāyakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 214.2 sarvavighnaharaṃ sarvāścaryaiśvaryapradāyakam //
SātT, 7, 21.2 jñānaṃ ca paramaṃ śuddhaṃ brahmānandapradāyakam //
SātT, 9, 51.1 viṣṇubhaktajanājīvyaṃ sarvasiddhipradāyakam /