Occurrences

Kūrmapurāṇa
Matsyapurāṇa
Dhanvantarinighaṇṭu
Kālikāpurāṇa
Rasaprakāśasudhākara
Rasaratnākara
Rasārṇava
Ānandakanda
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Rasakāmadhenu
Rasasaṃketakalikā
Rasataraṅgiṇī
Sātvatatantra

Kūrmapurāṇa
KūPur, 2, 44, 68.2 etad vaḥ kathitaṃ viprā yogamokṣapradāyakam /
Matsyapurāṇa
MPur, 101, 18.2 etatsārasvataṃ nāma rūpavidyāpradāyakam //
MPur, 101, 22.2 etad āyurvrataṃ nāma sarvakāmapradāyakam //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 23.2 añjanādiprayuktaṃ ca divyadṛṣṭipradāyakam //
Kālikāpurāṇa
KālPur, 55, 59.1 vakṣye yuvāṃ mahābhāgau sarvasiddhipradāyakam /
Rasaprakāśasudhākara
RPSudh, 4, 78.1 jarāṃ ca maraṇaṃ vyādhiṃ hanyātputrapradāyakam /
Rasaratnākara
RRĀ, R.kh., 6, 4.1 ajñānādbhakṣaṇaṃ tasya mahākuṣṭhapradāyakam /
Rasārṇava
RArṇ, 18, 198.2 vaktre sthitamidaṃ golaṃ cāmaratāpradāyakam //
Ānandakanda
ĀK, 1, 4, 266.2 tadeva jāyate divyaṃ sarvasiddhipradāyakam //
ĀK, 1, 7, 150.2 rasāyanaṃ rogaharaṃ sarvasiddhipradāyakam //
ĀK, 1, 12, 24.2 taptakuṇḍaṃ nīlajalaṃ divyasiddhipradāyakam //
ĀK, 1, 15, 314.2 āścaryaṃ bhūtadeveśa sadyaḥ siddhipradāyakam //
ĀK, 1, 20, 52.2 siddhāsanamidaṃ jñeyaṃ muktimārgapradāyakam //
ĀK, 1, 23, 96.1 jarāmaraṇarogaghnaṃ sarvasiddhipradāyakam /
Bhāvaprakāśa
BhPr, 6, 8, 119.1 ajñānādbhakṣaṇaṃ tasya mahākuṣṭhapradāyakam /
Gheraṇḍasaṃhitā
GherS, 1, 55.2 na jāyate netrarogaḥ divyadṛṣṭipradāyakam //
GherS, 3, 96.2 kulīnāya pradātavyaṃ bhogamuktipradāyakam //
Rasakāmadhenu
RKDh, 1, 1, 150.2 samākhyātaṃ rasācāryai rasasiddhapradāyakam //
Rasasaṃketakalikā
RSK, 3, 12.2 vīryastambhakaraṃ nṛṇāṃ strīṇāṃ saukhyapradāyakam //
Rasataraṅgiṇī
RTar, 4, 20.2 samākhyātaṃ rasācāryai rasasiddhapradāyakam //
Sātvatatantra
SātT, 9, 51.1 viṣṇubhaktajanājīvyaṃ sarvasiddhipradāyakam /