Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 12, 10.1 brahmaṇyā brahmaṇastulyā vīrā adhyavasāyinaḥ /
LiPur, 1, 15, 8.2 vīrahā lakṣamātreṇa bhrūṇahā koṭimabhyaset //
LiPur, 1, 15, 27.2 vīrahā gurughātī ca mitraviśvāsaghātakaḥ //
LiPur, 1, 18, 34.2 vīrarāmātirāmāya rāmanāthāya te vibho //
LiPur, 1, 20, 34.2 śūlapāṇirmahādevo hemavīrāṃbaracchadaḥ //
LiPur, 1, 21, 39.2 suvīrāya sughorāya akṣobhyakṣobhaṇāya ca //
LiPur, 1, 40, 8.1 bhrūṇahatyā vīrahatyā prajāyante prajāsu vai /
LiPur, 1, 45, 20.2 mahākumbhena vīreṇa hayagrīveṇa dhīmatā //
LiPur, 1, 45, 21.2 tathānyair vividhair vīraistalaṃ caiva suśobhitam //
LiPur, 1, 46, 17.1 priyavratātmajā vīrāste daśeha prakīrtitāḥ /
LiPur, 1, 47, 20.2 ṛṣabhādbharato jajñe vīraḥ putraśatāgrajaḥ //
LiPur, 1, 58, 6.1 vīrāṇāṃ vīrabhadraṃ ca piśācānāṃ bhayaṃkaram /
LiPur, 1, 65, 23.1 māsamekaṃ pumānvīraḥ strītvaṃ māsamabhūtpunaḥ /
LiPur, 1, 65, 31.2 ikṣvākorabhavadvīro vikukṣirdharmavittamaḥ //
LiPur, 1, 65, 174.1 mātṛhā pitṛhā caiva vīrahā bhrūṇahā tathā /
LiPur, 1, 66, 7.1 pitrā tyakto 'vasadvīraḥ pitā cāsya vanaṃ yayau /
LiPur, 1, 66, 35.1 rāmo daśarathādvīro dharmajño lokaviśrutaḥ /
LiPur, 1, 66, 40.1 tasya putro'bhavad vīro devānīkaḥ pratāpavān /
LiPur, 1, 66, 59.1 āyuṣastanayā vīrāḥ pañcaivāsanmahaujasaḥ /
LiPur, 1, 68, 24.2 atha caitraratho vīro yajvā vipuladakṣiṇaḥ //
LiPur, 1, 68, 29.2 vīraḥ kambalabarhistu marustasyātmajaḥ smṛtaḥ //
LiPur, 1, 68, 30.2 nihatya rukmakavaco vīrān kavacino raṇe //
LiPur, 1, 68, 32.1 jajñe tu rukmakavacātparāvṛtparavīrahā /
LiPur, 1, 68, 42.1 raṇadhṛṣṭasya ca suto nidhṛtiḥ paravīrahā /
LiPur, 1, 69, 8.2 yajvā dānamatirvīro brahmaṇyastu dṛḍhavrataḥ //
LiPur, 1, 69, 70.1 tān dṛṣṭvā tanayānvīrān raukmiṇeyāṃś ca rukmiṇīm /
LiPur, 1, 70, 276.1 vairājātpuruṣād vīrācchatarūpā vyajāyata /
LiPur, 1, 71, 18.2 tato mayaḥ svatapasā cakre vīraḥ purāṇyatha //
LiPur, 1, 71, 60.3 punaryathāgataṃ vīrā gantumarhatha bhūtaye //
LiPur, 1, 72, 58.1 taṃ siddhagandharvasurendravīrāḥ surendravṛndādhipam indram īśam /
LiPur, 1, 80, 36.2 gaṇeśvarāṇāṃ vīrāṇāmapi vṛndaṃ sahasraśaḥ //
LiPur, 1, 82, 118.2 goghnaścaiva kṛtaghnaś ca vīrahā brahmahā bhavet //
LiPur, 1, 95, 7.1 prahrāda vīra duṣputra dvijadevārtikāraṇam /
LiPur, 1, 96, 6.1 tāvadbhir abhito vīrairnṛtyadbhiś ca mudānvitaiḥ /
LiPur, 1, 96, 7.1 adṛṣṭapūrvairanyaiś ca veṣṭito vīravanditaḥ /
LiPur, 1, 96, 11.1 vīrabhadro'pi bhagavān vīraśaktivijṛmbhitaḥ /
LiPur, 1, 96, 57.2 sthiradhanvā kṣayo vīro vīro viśvādhikaḥ prabhuḥ //
LiPur, 1, 96, 57.2 sthiradhanvā kṣayo vīro vīro viśvādhikaḥ prabhuḥ //
LiPur, 1, 96, 78.2 vīrāya vīrabhadrāya kṣayadvīrāya śūline //
LiPur, 1, 97, 35.1 tasmāttvaṃ mama madanāridakṣaśatro yajñāre tripuraripo mamaiva vīraiḥ /
LiPur, 1, 98, 77.1 vīreśvaro vīrabhadro vīrahā vīrabhṛd virāṭ /
LiPur, 1, 98, 77.1 vīreśvaro vīrabhadro vīrahā vīrabhṛd virāṭ /
LiPur, 1, 98, 77.2 vīracūḍāmaṇirvettā tīvranādo nadīdharaḥ //
LiPur, 1, 98, 102.2 lokacūḍāmaṇirvīraḥ caṇḍasatyaparākramaḥ //
LiPur, 1, 100, 36.1 ariṣṭaneminaṃ vīro bahuputraṃ munīśvaram /
LiPur, 1, 103, 19.1 kuṇḍī dvādaśabhir vīras tathā parvatakaḥ śubhaḥ /
LiPur, 2, 19, 34.1 rathaṃ ca saptāśvamanūruvīraṃ gaṇaṃ tathā saptavidhaṃ krameṇa /