Occurrences

Hiraṇyakeśigṛhyasūtra

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 15, 6.4 rudra nīlaśikhaṇḍa vīra karmaṇi karmaṇīmaṃ me pratisaṃvādinaṃ vṛkṣam ivāśaninā jahi /
HirGS, 1, 20, 2.3 jīvasūr vīrasūḥ syonā śaṃ na edhi dvipade śaṃ catuṣpade /
HirGS, 1, 25, 1.12 ā vīro atra jāyatāṃ putraste daśamāsyaḥ /
HirGS, 1, 25, 2.1 bhūḥ prajāpatinātyṛṣabheṇa skandayāmi vīraṃ dhatsvāsau /
HirGS, 1, 25, 2.2 bhuvaḥ prajāpatinātyṛṣabheṇa skandayāmi vīraṃ dhatsvāsau /
HirGS, 1, 25, 2.3 suvaḥ prajāpatinātyṛṣabheṇa skandayāmi vīraṃ dhatsvāsau /
HirGS, 1, 25, 2.4 iti vīraṃ haiva janayati //
HirGS, 1, 27, 2.2 tāṃ tvā śāle suvīrāḥ sarvavīrā ariṣṭavīrā anusaṃcarema /
HirGS, 1, 27, 2.2 tāṃ tvā śāle suvīrāḥ sarvavīrā ariṣṭavīrā anusaṃcarema /
HirGS, 1, 27, 2.2 tāṃ tvā śāle suvīrāḥ sarvavīrā ariṣṭavīrā anusaṃcarema /
HirGS, 1, 27, 7.2 athāsmabhyaṃ sahavīrāṃ rayiṃ dāḥ /
HirGS, 1, 28, 1.10 vāstoṣpate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān /
HirGS, 1, 29, 2.3 gṛhānahaṃ sumanasaḥ prapadye avīraghno vīratamaḥ suśevān /
HirGS, 2, 2, 7.3 sa ṛtūnupaveśya daśa māso avīrahā /
HirGS, 2, 10, 6.2 āpo devīḥ prahiṇutāgnim etaṃ yajñaṃ pitaro no juṣantāṃ māsīmāmūrjamuta ye bhajante te no rayiṃ sarvavīraṃ niyacchantu /
HirGS, 2, 13, 2.3 atha māsi punarāyāta no gṛhānhavirattuṃ suprajasaḥ suvīrāḥ /