Occurrences

Bhāradvājagṛhyasūtra

Bhāradvājagṛhyasūtra
BhārGS, 1, 22, 11.3 sa ṛtūn upaśeṣva daśamāso 'vīraheti //
BhārGS, 1, 24, 7.1 athainaṃ dadhi madhu ghṛtamiti saṃsṛjya tribhir darbhapuñjīlair hiraṇyena vā triḥ prāśayaty apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmy āyur varco yaśo medhāṃ tvayi dadhāmi savitrā prasūtas tvaṣṭā vīram adhāt sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 2, 3, 2.2 tāṃ tvā śāle sarvavīrāḥ suvīrā ariṣṭavīrā anusaṃcarema /
BhārGS, 2, 3, 2.2 tāṃ tvā śāle sarvavīrāḥ suvīrā ariṣṭavīrā anusaṃcarema /
BhārGS, 2, 3, 2.2 tāṃ tvā śāle sarvavīrāḥ suvīrā ariṣṭavīrā anusaṃcarema /
BhārGS, 2, 3, 5.2 athāsmabhyaṃ sarvavīrāṃ rayiṃ dāḥ /
BhārGS, 2, 4, 3.4 vāstoṣpate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān svāheti //
BhārGS, 2, 11, 3.1 etām eva diśam abhy apaḥ prasiñcaty āpo devīḥ prahiṇutemaṃ yajñaṃ pitaro no juṣantāṃ māsīnām ūrjam uta ye bhajante te no rayiṃ sarvavīrāṃ niyacchantv iti //
BhārGS, 2, 14, 2.2 atha māsi punar āyāta no gṛhān havir attuṃ suprajasaḥ suvīrā iti sarvataḥ samavadāya śeṣasya prāśnātīdam annaṃ pūryatāṃ cāpūryatāṃ ca tan naḥ saha devair amṛtam astu prāṇeṣu tvāmṛtaṃ juhomi svāheti //
BhārGS, 3, 12, 16.3 vīrān mā no rudra bhāmito vadhīr haviṣmanto namasā vidhema te svāhā /