Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 2, 2, 24.2 vipravīro raṇāyāśu samāhūto madaspṛśā //
KSS, 2, 2, 29.2 anusartuṃ striyaṃ so 'pi vīrastatraiva magnavān //
KSS, 2, 2, 44.2 tadarthameva cānīto mayā vīra bhavāniha //
KSS, 2, 2, 68.1 kālaṃ pratīkṣamāṇo 'tha vīro niṣṭhurakānvitaḥ /
KSS, 2, 2, 125.2 vīrasyāmānuṣaṃ vīryaṃ palāyya sabhayaṃ yayuḥ //
KSS, 2, 2, 198.2 cakre vikramaśaktiṃ sa vīraḥ krodhānalāhutim //
KSS, 2, 4, 5.1 taṃ cāntarvīrapuruṣaiḥ kṛtvā channairadhiṣṭhitam /
KSS, 2, 5, 24.1 tatsthānarakṣiṇau vīrau svairaṃ sa hatavānnṛpaḥ /
KSS, 3, 4, 140.2 sa yuṣmākaṃ pradhānaḥ syādvīro hi svāmyamarhati //
KSS, 3, 4, 146.1 praviveśa ca tadvīro nijaṃ karmeva bhīṣaṇam /
KSS, 3, 4, 179.1 tadgṛhāṇaitadīyāṃstvaṃ sarṣapānvīra yena te /
KSS, 3, 4, 183.2 āgantavyaṃ mahāvīra vismartavyamidaṃ na te //
KSS, 3, 4, 253.2 vīro bhadrāṃ prati svairaṃ sa pratasthe vidūṣakaḥ //
KSS, 3, 4, 302.2 vīraḥ pravahaṇasyādho madhyevāri viveśa saḥ //
KSS, 3, 4, 335.2 muktvā pṛṣṭaśca vīreṇa punarāha sa rākṣasaḥ //
KSS, 3, 6, 137.1 ākṛṣṭavīracchurikā muktaphūtkārabhīṣaṇā /
KSS, 4, 2, 21.2 jātismaro dānavīraḥ sarvabhūtahitaḥ sutaḥ //
KSS, 5, 2, 97.2 vīro vijayadattastaṃ sāvaṣṭambham abhāṣata //
KSS, 5, 2, 134.1 yāte ca svapurīṃ rājñi sa vīro gahanāntaram /
KSS, 5, 2, 148.2 patatsu mukham unnamya sa vīro yāvad īkṣate //
KSS, 5, 2, 189.1 tataḥ sa vīro hastasthaṃ tam ekaṃ maṇinūpuram /
KSS, 5, 2, 194.1 ityuktaḥ sa tadā vīraḥ pratipadya tad abravīt /
KSS, 5, 2, 201.1 ayaṃ bhavyo yuvā vīro yogyo me duhituḥ patiḥ /
KSS, 5, 2, 206.2 vīro gaganamārgeṇa tatsiddhyā tatpuraṃ yayau //
KSS, 5, 3, 175.1 prajahāra ca dṛṣṭvaiva tasmin vīre 'bhidhāvati /
KSS, 5, 3, 181.2 viddho 'dyaiva kṣudhārtaḥ sañ śaktyā vīreṇa kenacit //
KSS, 5, 3, 185.2 tathetyādāya tāṃ vīro biladvāreṇa niryayau //
KSS, 5, 3, 189.1 vīra tat smara yanmahyaṃ pratiśrutam abhūt tvayā /
KSS, 5, 3, 241.2 ityuktavantaṃ vetālaṃ sa vīraḥ pratyuvāca tam //