Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Avadānaśataka
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Narmamālā
Nighaṇṭuśeṣa
Nāṭyaśāstravivṛti
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Dhanurveda
Gokarṇapurāṇasāraḥ
Janmamaraṇavicāra
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 5.0 praitu brahmaṇaspatir acchā vīram iti vīravad rūpasamṛddham etasyāhno rūpam //
Aitareyabrāhmaṇa
AB, 1, 13, 5.0 athem ava sya vara ā pṛthivyā iti devayajanaṃ vai varam pṛthivyai devayajana evainaṃ tad avasāyayaty āre śatrūn kṛṇuhi sarvavīra iti dviṣantam evāsmai tatpāpmānam bhrātṛvyam apabādhate 'dharam pādayati //
AB, 1, 13, 23.0 gayasphānaḥ prataraṇaḥ suvīra iti gavāṃ naḥ sphāvayitā pratārayitaidhīty eva tad āha //
AB, 1, 13, 24.0 avīrahā pra carā soma duryān iti gṛhā vai duryā bibhyati vai somād rājña āyato yajamānasya gṛhāḥ sa yad etām anvāha śāntyaivainaṃ tacchamayati so 'sya śānto na prajāṃ na paśūn hinasti //
AB, 2, 2, 11.0 brahma vanvāno ajaraṃ suvīram ity āśiṣam evāśāste //
AB, 3, 34, 4.0 ā te pitar marutāṃ sumnam etu mā naḥ sūryasya saṃdṛśo yuyothās tvaṃ no vīro arvati kṣamethāḥ //
AB, 4, 3, 3.0 ā dhūrṣu asmai brahman vīra brahmakṛtiṃ juṣāṇa iti dvipadāṃ ca triṣṭubhaṃ ca vyatiṣajati dvipād vai puruṣo vīryaṃ triṣṭup puruṣam eva tad vīryeṇa vyatiṣajati vīrye pratiṣṭhāpayati tasmāt puruṣo vīrye pratiṣṭhitaḥ sarveṣām paśūnāṃ vīryavattamo yad u dvipadā ca viṃśatyakṣarā triṣṭup ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpānnaiti //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 7, 18, 7.0 eṣa vaḥ kuśikā vīro devarātas tam anvita yuṣmāṃś ca dāyam ma upetā vidyāṃ yām u ca vidmasi //
AB, 7, 27, 2.0 te hotthāpyamānā ruruvire ye tebhyo bhūtavīrebhyo 'sitamṛgāḥ kaśyapānāṃ somapītham abhijigyuḥ pārikṣitasya janamejayasya vikaśyape yajñe tais te tatra vīravanta āsuḥ kaḥ svit so 'smāko 'sti vīro ya imaṃ somapītham abhijeṣyatīti //
AB, 7, 27, 2.0 te hotthāpyamānā ruruvire ye tebhyo bhūtavīrebhyo 'sitamṛgāḥ kaśyapānāṃ somapītham abhijigyuḥ pārikṣitasya janamejayasya vikaśyape yajñe tais te tatra vīravanta āsuḥ kaḥ svit so 'smāko 'sti vīro ya imaṃ somapītham abhijeṣyatīti //
AB, 7, 27, 3.0 ayam aham asmi vo vīra iti hovāca rāmo mārgaveyaḥ //
AB, 8, 9, 6.0 sa yan namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskaroti brahmaṇa eva tat kṣatraṃ vaśam eti tad yatra vai brahmaṇaḥ kṣatraṃ vaśam eti tad rāṣṭraṃ samṛddhaṃ tad vīravad ā hāsmin vīro jāyate //
AB, 8, 11, 5.0 athāntataḥ prajātim āśāste gavām aśvānām puruṣāṇām iha gāvaḥ prajāyadhvam ihāśvā iha pūruṣāḥ iho sahasradakṣiṇo vīras trātā niṣīdatv iti //
Atharvaprāyaścittāni
AVPr, 6, 1, 5.3 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
AVPr, 6, 9, 1.1 pra vāṃ daṃsāṃsy aśvināv avocam asya patiḥ syāṃ sugavaḥ suvīraḥ /
Atharvaveda (Paippalāda)
AVP, 1, 10, 4.2 sīsena vidhyāmas tvā yathā no 'so avīrahā //
AVP, 1, 11, 5.2 yathāham eṣāṃ vīrāṇāṃ virājāni janasya ca //
AVP, 1, 21, 3.2 sarvāsām agrabhaṃ nāmāvīraghnīr apetana //
AVP, 1, 56, 2.2 ud dharṣantāṃ vājināṃ vājināny ud vīrāṇāṃ jayatām etu ghoṣaḥ //
AVP, 1, 65, 1.2 anāturāḥ sumanasaḥ suvīrā jyog jīvantas tava sakhye syāma //
AVP, 1, 66, 1.2 atraiva tvam iha vayaṃ suvīrā viśvā mṛdho abhimātīr vy asya //
AVP, 1, 66, 3.1 imaṃ maṇiṃ viśvajitaṃ suvīram asmād aśvatthāt pary ud bharāmi /
AVP, 1, 80, 1.2 śivaṃ kṛṇvānā upa jighratemaṃ vīraṃ vīreṣv apy ā kṛṇudhvam //
AVP, 1, 80, 1.2 śivaṃ kṛṇvānā upa jighratemaṃ vīraṃ vīreṣv apy ā kṛṇudhvam //
AVP, 1, 80, 2.1 śivo vo vīra iha jāto astu śuddho yonibhyas pari jāyamānaḥ /
AVP, 1, 80, 5.3 suparṇas tvābhy ava paśyād āyuṣe varcase 'yam annasyānnapatir astu vīraḥ //
AVP, 1, 86, 3.1 vāstoṣpate suprajasaḥ suvīrā ṣaṣṭhīsyāmi śaradaḥ śatāni /
AVP, 1, 95, 1.2 bhiṣaktamaṃ tvā bhiṣajāṃ śṛṇomy un no vīrāṁ īraya bheṣajebhiḥ //
AVP, 1, 103, 2.2 āyuṣmantaḥ suprajasaḥ suvīrā ṛdhyāsma tvā suvarcasaḥ //
AVP, 1, 105, 1.2 ekāṣṭake suprajasaḥ suvīrā vayaṃ syāma patayo rayīṇām //
AVP, 4, 27, 6.1 vardhasva kṣetraiḥ prathasva prajayā vardhasva vīraiḥ paśubhir bahur bhava /
AVP, 4, 28, 4.0 narāśaṃsaṃ vājinaṃ vājayantaṃ kṣayadvīraṃ pūṣaṇaṃ sumnair īmahe //
AVP, 5, 4, 5.2 daivā hotāraḥ saniṣan na etad ariṣṭāḥ syāma tanvā suvīrāḥ //
AVP, 5, 16, 7.2 ariṣṭā asmākaṃ vīrā etad astu hutaṃ tava //
AVP, 10, 5, 13.2 audumbara sa tvam asmāsu rayiṃ sarvavīraṃ ni yaccha rāyaspoṣāya prati muñce ahaṃ tvām //
AVP, 10, 5, 14.1 ayam audumbaro maṇir vīro vīrāya badhyate /
AVP, 10, 5, 14.1 ayam audumbaro maṇir vīro vīrāya badhyate /
AVP, 10, 5, 14.2 sa naḥ saniṃ madhumatīṃ kṛṇotu rayiṃ ca naḥ sarvavīraṃ ni yacchāt //
AVP, 10, 15, 1.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 2.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 3.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 4.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 5.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 6.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 7.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 8.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 9.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 10.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 1.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 2.2 anuṣṭhātry anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 3.2 anuṣṭhātry anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 4.2 anuṣṭhātry anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 5.2 anuṣṭhātry anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 6.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 7.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 8.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 9.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 10.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 11.2 anuṣṭhātāro anu tiṣṭhata sarve vīrā bhavantu me //
AVP, 12, 12, 6.1 ayoddheva durmada ā hi juhve mahāvīraṃ tuvibādham ṛjīṣam /
AVP, 12, 15, 6.2 vayaṃ ta indra viśvaha priyāsaḥ suvīrāso vidatham ā vadema //
AVP, 12, 15, 8.2 yo jaghāna śambaraṃ yaś ca śuṣṇaṃ ya ekavīraḥ sa janāsa indraḥ //
AVP, 12, 19, 3.2 apaghnā no duritāni viśvā śataṃ himāḥ sarvavīrā madema //
Atharvaveda (Śaunaka)
AVŚ, 1, 16, 4.2 taṃ tvā sīsena vidhyāmo yathā no 'so avīrahā //
AVŚ, 1, 29, 6.2 yathāham eṣāṃ vīrāṇāṃ virājāni janasya ca //
AVŚ, 2, 6, 5.2 viśvā hy agne duritā tara tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ //
AVŚ, 2, 26, 4.2 saṃsiktā asmākaṃ vīrā dhruvā gāvo mayi gopatau //
AVŚ, 2, 26, 5.2 āhṛtā asmākaṃ vīrā ā patnīr idam astakam //
AVŚ, 3, 5, 8.1 parṇo 'si tanūpānaḥ sayonir vīro vīreṇa mayā /
AVŚ, 3, 5, 8.1 parṇo 'si tanūpānaḥ sayonir vīro vīreṇa mayā /
AVŚ, 3, 10, 5.2 ekāṣṭake suprajasaḥ suvīrā vayaṃ syāma patayo rayīṇām //
AVŚ, 3, 12, 1.2 tāṃ tvā śāle sarvavīrāḥ suvīrā ariṣṭavīrā upa saṃ carema //
AVŚ, 3, 12, 1.2 tāṃ tvā śāle sarvavīrāḥ suvīrā ariṣṭavīrā upa saṃ carema //
AVŚ, 3, 12, 1.2 tāṃ tvā śāle sarvavīrāḥ suvīrā ariṣṭavīrā upa saṃ carema //
AVŚ, 3, 12, 5.2 tṛṇaṃ vasānā sumanā asas tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ //
AVŚ, 3, 12, 6.2 mā te riṣann upasattāro gṛhāṇāṃ śāle śataṃ jīvema śaradaḥ sarvavīrāḥ //
AVŚ, 3, 19, 5.1 eṣām aham āyudhā saṃ syāmy eṣāṃ rāṣṭraṃ suvīraṃ vardhayāmi /
AVŚ, 3, 19, 6.1 ud dharṣantāṃ maghavan vājināny ud vīrāṇāṃ jayatām etu ghoṣaḥ /
AVŚ, 3, 20, 8.2 utāditsantaṃ dāpayatu prajānan rayiṃ ca naḥ sarvavīraṃ ni yaccha //
AVŚ, 3, 23, 2.2 ā vīro 'tra jāyatāṃ putras te daśamāsyaḥ //
AVŚ, 4, 7, 7.2 vīrān no atra mā dabhan tad va etat puro dadhe //
AVŚ, 5, 3, 5.2 daivāḥ hotāraḥ saniṣan na etad ariṣṭāḥ syāma tanvā suvīrāḥ //
AVŚ, 5, 6, 2.2 vīrān no atra mā dabhan tad va etat puro dadhe //
AVŚ, 5, 17, 7.2 vīrā ye tṛhyante mitho brahmajāyā hinasti tān //
AVŚ, 5, 19, 4.2 tejo rāṣṭrasya nir hanti na vīro jāyate vṛṣā //
AVŚ, 6, 14, 3.2 atho ita iva hāyano 'pa drāhy avīrahā //
AVŚ, 6, 29, 3.1 avairahatyāyedam ā papatyāt suvīratāyā idam ā sasadyāt /
AVŚ, 6, 83, 2.2 sarvāsām agrabhaṃ nāmāvīraghnīr apetana //
AVŚ, 6, 93, 1.2 devajanāḥ senayottasthivāṃsas te asmākaṃ pari vṛñjantu vīrān //
AVŚ, 6, 97, 3.1 imaṃ vīram anu harṣadhvam ugram indraṃ sakhāyo anu saṃ rabhadhvam /
AVŚ, 6, 110, 3.1 vyāghre 'hny ajaniṣṭa vīro nakṣatrajā jāyamānaḥ suvīraḥ /
AVŚ, 6, 110, 3.1 vyāghre 'hny ajaniṣṭa vīro nakṣatrajā jāyamānaḥ suvīraḥ /
AVŚ, 6, 125, 1.1 vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ /
AVŚ, 6, 133, 2.2 pūrvā vratasya prāśnatī vīraghnī bhava mekhale //
AVŚ, 7, 8, 1.2 athemam asyā vara ā pṛthivyā āreśatruṃ kṛṇuhi sarvavīram //
AVŚ, 7, 9, 2.2 svastidā āghṛṇiḥ sarvavīro 'prayucchan pura etu prajānan //
AVŚ, 7, 20, 4.2 tenā no yajñaṃ pipṛhi viśvavāre rayiṃ no dhehi subhage suvīram //
AVŚ, 7, 20, 5.1 emaṃ yajñam anumatir jagāma sukṣetratāyai suvīratāyai sujātam /
AVŚ, 7, 47, 1.2 sā no rayiṃ viśvavāraṃ ni yacchād dadātu vīram śatadāyam ukthyam //
AVŚ, 7, 48, 1.2 sīvyatv apaḥ sūcyāchidyamānayā dadātu vīraṃ śatadāyam ukthyam //
AVŚ, 7, 79, 1.2 tenā no yajñaṃ pipṛhi viśvavāre rayiṃ no dhehi subhage suvīram //
AVŚ, 8, 4, 15.2 adhā sa vīrair daśabhir vi yūyā yo mā moghaṃ yātudhānety āha //
AVŚ, 8, 5, 1.1 ayaṃ pratisaro maṇir vīro vīrāya badhyate /
AVŚ, 8, 5, 1.1 ayaṃ pratisaro maṇir vīro vīrāya badhyate /
AVŚ, 8, 5, 1.2 vīryavānt sapatnahā śūravīraḥ paripāṇaḥ sumaṅgalaḥ //
AVŚ, 8, 5, 2.1 ayaṃ maṇiḥ sapatnahā suvīraḥ sahasvān vājī sahamāna ugraḥ /
AVŚ, 8, 5, 2.2 pratyak kṛtyā dūṣayann eti vīraḥ //
AVŚ, 9, 2, 14.1 asarvavīraś caratu praṇutto dveṣyo mitrānāṃ parivargyaḥ svānām /
AVŚ, 9, 5, 2.2 ye no dviṣanty anu tān rabhasvānāgaso yajamānasya vīrāḥ //
AVŚ, 9, 10, 25.2 ukṣāṇaṃ pṛśnim apacanta vīrās tāni dharmāṇi prathamāny āsan //
AVŚ, 11, 1, 2.2 ayam agniḥ pṛtanāṣāṭ suvīro yena devā asahanta dasyūn //
AVŚ, 11, 1, 3.2 saptaṛṣayo bhūtakṛtas te tvājījanann asyai rayiṃ sarvavīraṃ ni yaccha //
AVŚ, 11, 1, 10.1 gṛhāṇa grāvāṇau sakṛtau vīra hasta ā te devā yajñiyā yajñam aguḥ /
AVŚ, 11, 1, 11.2 parā punīhi ya imāṃ pṛtanyavo 'syai rayiṃ sarvavīraṃ ni yaccha //
AVŚ, 11, 1, 15.2 ayaṃ yajño gātuvin nāthavit prajāvid ugraḥ paśuvid vīravid vo astu //
AVŚ, 12, 1, 25.2 yo aśveṣu vīreṣu yo mṛgeṣūta hastiṣu /
AVŚ, 12, 2, 15.1 yo no aśveṣu vīreṣu yo no goṣv ajāviṣu /
AVŚ, 12, 2, 21.2 cakṣuṣmate śṛṇvate te bravīmīheme vīrā bahavo bhavantu //
AVŚ, 12, 2, 22.2 prāñco agāma nṛtaye hasāya suvīrāso vidatham ā vadema //
AVŚ, 12, 2, 28.2 atikrāmanto duritā padāni śataṃ himāḥ sarvavīrā madema //
AVŚ, 12, 2, 49.1 ahorātre anveṣi bibhrat kṣemyas tiṣṭhan prataraṇaḥ suvīraḥ /
AVŚ, 13, 1, 12.1 sahasraśṛṅgo vṛṣabho jātavedā ghṛtāhutaḥ somapṛṣṭhaḥ suvīraḥ /
AVŚ, 13, 1, 12.2 mā mā hāsīn nāthito net tvā jahāni gopoṣaṃ ca me vīrapoṣaṃ ca dhehi //
AVŚ, 13, 2, 9.2 divyaḥ suparṇaḥ sa vīro vyakhyad aditeḥ putro bhuvanāni viśvā //
AVŚ, 14, 1, 39.1 āsyai brāhmaṇāḥ snapanīr harantv avīraghnīr udajantv āpaḥ /
AVŚ, 14, 2, 6.1 sā mandasānā manasā śivena rayiṃ dhehi sarvavīraṃ vacasyam /
AVŚ, 14, 2, 8.2 yasmin vīro na riṣyaty anyeṣāṃ vindate vasu //
AVŚ, 16, 8, 1.1 jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam /
AVŚ, 18, 1, 2.2 mahas putrāso asurasya vīrā divo dhartāra urviyā parikhyan //
AVŚ, 18, 2, 59.2 atraiva tvam iha vayaṃ suvīrā viśvā mṛdho abhimātīr jayema //
AVŚ, 18, 3, 14.2 datto asmabhyaṃ draviṇeha bhadraṃ rayiṃ ca naḥ sarvavīraṃ dadhāta //
AVŚ, 18, 3, 24.2 viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ //
AVŚ, 18, 3, 44.2 atto havīṃṣi prayatāni barhiṣi rayiṃ ca naḥ sarvavīraṃ dadhāta //
AVŚ, 18, 3, 61.2 iheme vīrā bahavo bhavantu gomad aśvavan mayy astu puṣṭam //
AVŚ, 18, 4, 40.2 āsīnām ūrjam upa ye sacante te no rayiṃ sarvavīraṃ ni yacchān //
AVŚ, 18, 4, 63.2 adhā māsi punar ā yāta no gṛhān havir attuṃ suprajasaḥ suvīrāḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 7.3 oṃ vīraṃ tarpayāmi /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 34.2 ghṛtaṃ pibann ajaraṃ suvīraṃ brahma samidbhavaty āhutīnāṃ svāhā //
BaudhGS, 1, 5, 5.2 yasmin vīro na riṣyaty anyeṣāṃ vindate vasu iti //
BaudhGS, 1, 5, 7.1 atha jāyām ānīya svān gṛhān prapādayati bhadrān gṛhān sumanasaḥ prapadye 'vīraghnī vīravataḥ suvīrān /
BaudhGS, 1, 5, 7.1 atha jāyām ānīya svān gṛhān prapādayati bhadrān gṛhān sumanasaḥ prapadye 'vīraghnī vīravataḥ suvīrān /
BaudhGS, 3, 7, 19.1 divyā gaṇā bahurūpāḥ purāṇā āyuśchido naḥ pramathantu vīrān /
BaudhGS, 3, 7, 19.2 tebhyo juhomi bahudhā ghṛtena mā naḥ prajāṃ ririṣo mota vīrān svāhā //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 20.0 taṃ pariṣvaṅgaparamaṃ prādeśāvamaṃ caṣālasya kāle parivāsayati acchinno rāyaḥ suvīra iti //
BaudhŚS, 4, 6, 67.0 aviśākhayopatṛdyādhastāt parivāsayati acchinno rāyaḥ suvīra iti //
BaudhŚS, 4, 10, 24.0 sruveṇaiva dvitīyam eṣa te yajño yajñapate sahasūktavākaḥ suvīraḥ svāheti //
BaudhŚS, 16, 28, 1.0 caturo vīrān avarurutsamānaś catūrātrāya dīkṣate //
Bhāradvājagṛhyasūtra
BhārGS, 1, 22, 11.3 sa ṛtūn upaśeṣva daśamāso 'vīraheti //
BhārGS, 1, 24, 7.1 athainaṃ dadhi madhu ghṛtamiti saṃsṛjya tribhir darbhapuñjīlair hiraṇyena vā triḥ prāśayaty apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmy āyur varco yaśo medhāṃ tvayi dadhāmi savitrā prasūtas tvaṣṭā vīram adhāt sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 2, 3, 2.2 tāṃ tvā śāle sarvavīrāḥ suvīrā ariṣṭavīrā anusaṃcarema /
BhārGS, 2, 3, 2.2 tāṃ tvā śāle sarvavīrāḥ suvīrā ariṣṭavīrā anusaṃcarema /
BhārGS, 2, 3, 2.2 tāṃ tvā śāle sarvavīrāḥ suvīrā ariṣṭavīrā anusaṃcarema /
BhārGS, 2, 3, 5.2 athāsmabhyaṃ sarvavīrāṃ rayiṃ dāḥ /
BhārGS, 2, 4, 3.4 vāstoṣpate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān svāheti //
BhārGS, 2, 11, 3.1 etām eva diśam abhy apaḥ prasiñcaty āpo devīḥ prahiṇutemaṃ yajñaṃ pitaro no juṣantāṃ māsīnām ūrjam uta ye bhajante te no rayiṃ sarvavīrāṃ niyacchantv iti //
BhārGS, 2, 14, 2.2 atha māsi punar āyāta no gṛhān havir attuṃ suprajasaḥ suvīrā iti sarvataḥ samavadāya śeṣasya prāśnātīdam annaṃ pūryatāṃ cāpūryatāṃ ca tan naḥ saha devair amṛtam astu prāṇeṣu tvāmṛtaṃ juhomi svāheti //
BhārGS, 3, 12, 16.3 vīrān mā no rudra bhāmito vadhīr haviṣmanto namasā vidhema te svāhā /
Bhāradvājaśrautasūtra
BhārŚS, 1, 9, 5.1 abhiparyāvṛtya yaḥ sthālyāṃ śeṣas tam avajighrati vīraṃ dhatta pitara iti //
BhārŚS, 7, 14, 15.1 acchinno rāyaḥ suvīraḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 5, 13, 1.4 uddhāsmād ukthavid vīras tiṣṭhati /
BĀU, 6, 4, 28.2 ilāsi maitrāvaruṇī vīre vīram ajījanat /
BĀU, 6, 4, 28.2 ilāsi maitrāvaruṇī vīre vīram ajījanat /
Chāndogyopaniṣad
ChU, 3, 13, 6.2 sa ya etān evaṃ pañca brahmapuruṣān svargasya lokasya dvārapān vedāsya kule vīro jāyate /
Gautamadharmasūtra
GautDhS, 2, 6, 16.1 na bhojayet stenaklībapatitanāstikatadvṛttivīrahāgredidhiṣupatistrīgrāmayājakājāpālotsṛṣṭāgnimadyapakucarakūṭasākṣiprātihārikān //
Gopathabrāhmaṇa
GB, 1, 3, 6, 5.0 kenemaṃ vīreṇa pratisaṃyatāmahā iti //
GB, 1, 3, 6, 7.0 tvayemaṃ vīreṇa pratisaṃyatāmahā iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 15, 6.4 rudra nīlaśikhaṇḍa vīra karmaṇi karmaṇīmaṃ me pratisaṃvādinaṃ vṛkṣam ivāśaninā jahi /
HirGS, 1, 20, 2.3 jīvasūr vīrasūḥ syonā śaṃ na edhi dvipade śaṃ catuṣpade /
HirGS, 1, 25, 1.12 ā vīro atra jāyatāṃ putraste daśamāsyaḥ /
HirGS, 1, 25, 2.1 bhūḥ prajāpatinātyṛṣabheṇa skandayāmi vīraṃ dhatsvāsau /
HirGS, 1, 25, 2.2 bhuvaḥ prajāpatinātyṛṣabheṇa skandayāmi vīraṃ dhatsvāsau /
HirGS, 1, 25, 2.3 suvaḥ prajāpatinātyṛṣabheṇa skandayāmi vīraṃ dhatsvāsau /
HirGS, 1, 25, 2.4 iti vīraṃ haiva janayati //
HirGS, 1, 27, 2.2 tāṃ tvā śāle suvīrāḥ sarvavīrā ariṣṭavīrā anusaṃcarema /
HirGS, 1, 27, 2.2 tāṃ tvā śāle suvīrāḥ sarvavīrā ariṣṭavīrā anusaṃcarema /
HirGS, 1, 27, 2.2 tāṃ tvā śāle suvīrāḥ sarvavīrā ariṣṭavīrā anusaṃcarema /
HirGS, 1, 27, 7.2 athāsmabhyaṃ sahavīrāṃ rayiṃ dāḥ /
HirGS, 1, 28, 1.10 vāstoṣpate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān /
HirGS, 1, 29, 2.3 gṛhānahaṃ sumanasaḥ prapadye avīraghno vīratamaḥ suśevān /
HirGS, 2, 2, 7.3 sa ṛtūnupaveśya daśa māso avīrahā /
HirGS, 2, 10, 6.2 āpo devīḥ prahiṇutāgnim etaṃ yajñaṃ pitaro no juṣantāṃ māsīmāmūrjamuta ye bhajante te no rayiṃ sarvavīraṃ niyacchantu /
HirGS, 2, 13, 2.3 atha māsi punarāyāta no gṛhānhavirattuṃ suprajasaḥ suvīrāḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 4, 12.2 ariṣṭā asmākaṃ vīrāḥ santu mā parāseci naḥ svam iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 5, 1.1 ekavīra ity āruṇeyaḥ /
JUB, 2, 5, 1.2 eko hy evaiṣa vīro yat prāṇaḥ /
JUB, 2, 5, 1.3 ā hāsyaiko vīro vīryavāñ jāyate ya evaṃ veda //
JUB, 2, 9, 9.1 tad yad ekam evābhisaṃpadyate tasmād ekavīraḥ /
JUB, 2, 9, 9.2 eko ha tu san vīro vīryavān bhavati /
JUB, 2, 9, 9.3 ā hāsyaiko vīro vīryavān jāyate ya evaṃ veda //
Jaiminīyabrāhmaṇa
JB, 1, 8, 13.0 sa eṣa vā eko vīro ya eṣa tapaty eṣa indra eṣa prajāpatiḥ //
JB, 1, 79, 1.0 saṃmukhān grāvṇaḥ kṛtvābhimṛśati śyenā ajirā ṛtasya garbhāḥ prayuto napātaḥ parvatānāṃ kakubha ā nas taṃ vīraṃ vahata yaṃ bahava upajīvāmo 'bhiśastikṛtam anabhiśastenyam anyasyābhiśastyāḥ kartāram iti //
JB, 1, 79, 2.0 ā haivāsya vīro jāyate 'bhiśastikṛd anabhiśastenyo 'nyasyābhiśastyāḥ kartā //
JB, 1, 93, 29.0 payasvān eva bhavaty āsya sahasrasā vīro jāyate //
JB, 1, 94, 15.0 prajā vīraḥ //
JB, 1, 96, 18.0 īśvaro ha tv asyāparaḥ prajāyām etādṛṅ vīro 'nājanitoḥ //
JB, 1, 96, 22.0 adevaś ca ha vai sa martyaś ca yasya vīrasya sato vīro vīryavān nājāyate //
JB, 1, 96, 22.0 adevaś ca ha vai sa martyaś ca yasya vīrasya sato vīro vīryavān nājāyate //
JB, 1, 96, 23.0 atha ha vai sa eva devaḥ so 'martyo yasya vīrasya sato vīro vīryavān ājāyate //
JB, 1, 96, 23.0 atha ha vai sa eva devaḥ so 'martyo yasya vīrasya sato vīro vīryavān ājāyate //
JB, 1, 96, 24.0 ā hāsya vīrasya sato vīro vīryavāñ jāyate saṃdhīyate prajayā na vyavacchidyate //
JB, 1, 96, 24.0 ā hāsya vīrasya sato vīro vīryavāñ jāyate saṃdhīyate prajayā na vyavacchidyate //
JB, 1, 207, 12.0 sa yo haivaṃ vidvān ekena yajñakratunā caturo yajñakratūn saṃtanoty āsya catvāro vīrā jāyante sarveṣu paśuṣu pratitiṣṭhati //
JB, 1, 262, 3.0 tasmāt kurupañcāleṣu sarvair vīraiḥ saha vīra ājāyate //
JB, 1, 262, 3.0 tasmāt kurupañcāleṣu sarvair vīraiḥ saha vīra ājāyate //
JB, 1, 262, 4.0 atha yarhy etad udantāḥ purā nāvediṣus tasmād udanteṣu purā sarvair vīraiḥ saha vīro nājani //
JB, 1, 262, 4.0 atha yarhy etad udantāḥ purā nāvediṣus tasmād udanteṣu purā sarvair vīraiḥ saha vīro nājani //
JB, 1, 262, 5.0 atha yata idam udantān evaṃvidaś ca sacanta evaṃvidaś cainān yājayanti tato hārvācīnam udanteṣu sarvair vīraiḥ saha vīra ājāyate //
JB, 1, 262, 5.0 atha yata idam udantān evaṃvidaś ca sacanta evaṃvidaś cainān yājayanti tato hārvācīnam udanteṣu sarvair vīraiḥ saha vīra ājāyate //
JB, 1, 262, 7.0 te ha pañcālāḥ kurūn papracchuḥ kiṃ vayaṃ tad yajñe 'kurma yenāsmāsu sarvair vīraiḥ saha vīra ājāyata iti //
JB, 1, 262, 7.0 te ha pañcālāḥ kurūn papracchuḥ kiṃ vayaṃ tad yajñe 'kurma yenāsmāsu sarvair vīraiḥ saha vīra ājāyata iti //
JB, 1, 262, 10.0 te yat pratyavakṣyan yasmād vayam evaṃvidaś ca sma evaṃvidaś ca no yājayanti tenāsmāsu sarvair vīraiḥ saha vīra ājāyata iti //
JB, 1, 262, 10.0 te yat pratyavakṣyan yasmād vayam evaṃvidaś ca sma evaṃvidaś ca no yājayanti tenāsmāsu sarvair vīraiḥ saha vīra ājāyata iti //
JB, 1, 262, 11.0 sarvair ha vā asmād vīraiḥ saha vīra ājāyate ya evaṃ veda //
JB, 1, 262, 11.0 sarvair ha vā asmād vīraiḥ saha vīra ājāyate ya evaṃ veda //
JB, 1, 297, 9.0 attur hāsya sato bahv ādyaṃ bhavaty āsmād attā vīro jāyate ya evaṃ veda //
Jaiminīyaśrautasūtra
JaimŚS, 9, 5.0 saṃmukhān grāvṇaḥ kṛtvābhimṛśati śyenā ajirā ṛtasya garbhāḥ prayuto napātaḥ parvatānāṃ kakubha ā nas taṃ vīraṃ vahata yaṃ bahava upajīvāmo 'bhiśastikṛtam anabhiśastyam anyasyābhiśastyāḥ kartāram iti //
JaimŚS, 11, 19.0 athaitad udapātraṃ cātvāle 'vanayati samudraṃ vaḥ prahiṇomy akṣitā svāṃ yonim apigacchatāriṣṭā asmākaṃ vīrāḥ santu mā parāseci na svam iti //
Kauśikasūtra
KauśS, 1, 3, 1.0 yunajmi tvā brahmaṇā daivyena havyāyāsmai voḍheva jātavedaḥ indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te iti //
KauśS, 1, 6, 18.0 vīrapatny ahaṃ bhūyāsam iti mukhaṃ vimārṣṭi //
KauśS, 4, 11, 16.0 yām icched vīraṃ janayed iti dhātṛvyābhir udaram abhimantrayate //
KauśS, 4, 12, 33.0 agne jātān iti na vīraṃ janayet prānyān iti na vijāyetety aśvatarīmūtram aśmamaṇḍalābhyāṃ saṃghṛṣya bhakte 'laṃkāre //
KauśS, 5, 4, 13.0 upāvaroha jātavedaḥ punar devo devebhyo havyaṃ vaha prajānan ānandino modamānāḥ suvīrā indhīmahi tvā śaradāṃ śatānīty upāvarohayati //
KauśS, 5, 9, 16.2 kāmo 'si kāmāya tvā sarvavīrāya sarvapuruṣāya sarvagaṇāya sarvakāmāya juhomi /
KauśS, 5, 10, 54.10 yad utpatan vadasi karkarir yathā bṛhad vadema vidathe suvīrāḥ /
KauśS, 9, 2, 1.4 ānandino modamānāḥ suvīrā anāmayāḥ sarvam āyur gamema /
KauśS, 11, 9, 25.1 vīrān me pratatāmahā datta vīrān me tatāmahā datta vīrān me pitaro datta pitṝn vīrān yācati //
KauśS, 11, 9, 25.1 vīrān me pratatāmahā datta vīrān me tatāmahā datta vīrān me pitaro datta pitṝn vīrān yācati //
KauśS, 11, 9, 25.1 vīrān me pratatāmahā datta vīrān me tatāmahā datta vīrān me pitaro datta pitṝn vīrān yācati //
KauśS, 11, 9, 25.1 vīrān me pratatāmahā datta vīrān me tatāmahā datta vīrān me pitaro datta pitṝn vīrān yācati //
Kauṣītakibrāhmaṇa
KauṣB, 1, 2, 14.0 sa yadi ha vā api svaiṣā vīra iva sann agnīn ādhatte //
KauṣB, 8, 7, 5.0 sa yatropādhigacched bṛhad vadema vidathe suvīrā iti //
KauṣB, 8, 7, 6.0 tad vīrakāmāyai vīraṃ dhyāyāt //
KauṣB, 8, 7, 6.0 tad vīrakāmāyai vīraṃ dhyāyāt //
KauṣB, 8, 7, 7.0 labhate ha vīram //
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 2.3 tāṃ tvā sthūṇe sarvavīrāḥ suvīrā ariṣṭavīrā iha saṃviśema /
KāṭhGS, 11, 2.3 tāṃ tvā sthūṇe sarvavīrāḥ suvīrā ariṣṭavīrā iha saṃviśema /
KāṭhGS, 11, 2.3 tāṃ tvā sthūṇe sarvavīrāḥ suvīrā ariṣṭavīrā iha saṃviśema /
KāṭhGS, 11, 3.2 athā rayiṃ sarvavīrā vayaṃ ta iti //
KāṭhGS, 26, 11.2 tā mandasānā manuṣo duroṇa ā dhattaṃ rayiṃ sahavīraṃ vacasyave /
KāṭhGS, 27, 3.5 gṛhān ahaṃ sumanasaḥ prapadye vīraghnī vīrapatiḥ suśevā /
KāṭhGS, 27, 3.5 gṛhān ahaṃ sumanasaḥ prapadye vīraghnī vīrapatiḥ suśevā /
KāṭhGS, 32, 3.5 yena jātena vibhunā jīvema śaradaḥ śataṃ paśyema śaradaḥ śatam iti taṃ no maṃhasva śatinaṃ sahasriṇaṃ gosanim aśvasaniṃ vīraṃ svāhā //
KāṭhGS, 41, 7.10 śataṃ ca jīva śaradaḥ suvīro vasūni cogro vibhajasva jīvann iti parihitavāsasam anumantrayate yoge yoge yuvā suvāsā iti caitābhyām //
Kāṭhakasaṃhitā
KS, 8, 5, 51.0 vīraṃ vā eṣa janayati yo 'gnim ādhatte //
KS, 8, 5, 52.0 śatadāyo vīraḥ //
KS, 9, 2, 22.0 vīrahā vā eṣa devānāṃ yo 'gnim utsādayate //
KS, 9, 2, 23.0 śatadāyo vīraḥ //
KS, 9, 2, 25.0 vīram evaitad devānām avadayate //
KS, 9, 2, 32.0 śatadāyo vīra iti //
KS, 12, 8, 51.0 vīrasthā vā anye paśavaḥ //
KS, 12, 8, 52.0 avīrasthā anye //
KS, 12, 8, 53.0 ye purastātpuroḍāśās te vīrasthāḥ //
KS, 12, 8, 54.0 ye paścātpuroḍāśās te 'vīrasthāḥ //
KS, 12, 8, 55.0 ye vīrasthā bhuñjantas ta upatiṣṭhante //
KS, 12, 8, 56.0 ye 'vīrasthāḥ parā te bhavanti //
KS, 12, 8, 57.0 ye purastātpuroḍāśās te vīrasthāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 9, 7.1 ā no vīro jāyatāṃ karmaṇyo 'bhiśastipā anabhiśastenyaḥ /
MS, 1, 3, 10, 2.1 upayāmagṛhīto 'si śaṇḍāya tvaiṣa te yonir vīratāyai tvā //
MS, 1, 3, 12, 2.1 tutho 'si janadhāyā devās tvā śukrapāḥ praṇayantu tutho 'si janadhāyā devās tvā manthipāḥ praṇayantv anādhṛṣṭāsi suvīrāḥ prajāḥ prajanayan parīhi suprajāḥ prajāḥ prajanayann abhiparīhi //
MS, 1, 3, 20, 1.2 avardhann indraṃ marutaś cid atra mātā yad vīraṃ jajanaj janiṣṭham //
MS, 1, 3, 38, 7.4 eṣa te yajño yajñapate sahasūktavākaḥ suvīraḥ /
MS, 1, 4, 1, 4.2 indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te //
MS, 1, 5, 2, 3.3 agne sapatnadambhanaṃ suvīrāso adābhyam //
MS, 1, 6, 1, 12.2 mayi kṣatraṃ mayi rāyo dadhāmi madema śatahimāḥ suvīrāḥ //
MS, 1, 7, 5, 1.0 vīrahā vā eṣa devānāṃ yo 'gnim utsādayate //
MS, 1, 7, 5, 2.0 śatadāyo vīraḥ //
MS, 1, 7, 5, 3.0 yad etāḥ śatākṣarāḥ paṅktayo bhavanti vīraṃ vāvaitad devānām avadayate //
MS, 1, 8, 3, 21.0 atho yaḥ kāmayeta vīro mā ājāyeteti //
MS, 1, 8, 3, 25.0 ā hāsya vīro jāyate //
MS, 1, 9, 8, 48.0 āsya vīro jāyate //
MS, 1, 10, 3, 7.2 dadhatha no draviṇaṃ yac ca bhadraṃ rayiṃ ca naḥ sarvavīraṃ niyacchata //
MS, 1, 11, 4, 7.4 aditsantaṃ dāpayatu prajānan rayiṃ ca naḥ sarvavīraṃ niyacchatu //
MS, 2, 2, 6, 3.2 saṃ devyā pramatyā vīraśuṣmayā goagrayāśvavatyā rabhemahi //
MS, 2, 4, 4, 26.0 vīratāyai //
MS, 2, 7, 9, 10.2 adveṣye dyāvāpṛthivī huve devā dhatta rayim asme suvīram //
MS, 2, 10, 4, 4.2 saṃkrandano 'nimiṣa ekavīraḥ śataṃ senā ajayat sākam indraḥ //
MS, 2, 10, 4, 8.1 abhi gotrāṇi sahasā gāhamāna ādāyo vīraḥ śatamanyur indraḥ /
MS, 2, 10, 4, 13.2 asmākaṃ vīrā uttare bhavantv asmān u devā avatā bhareṣv ā //
MS, 2, 12, 1, 4.2 vājo hi mā sarvavīraṃ cakāra sarvā āśā vājapatir jayeyam //
MS, 2, 12, 5, 6.2 viśvā hy agne duritā tara tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ //
MS, 3, 11, 1, 5.2 dvāro devīr abhito viśrayantāṃ suvīrā vīraṃ prathamānā mahobhiḥ //
MS, 3, 11, 1, 5.2 dvāro devīr abhito viśrayantāṃ suvīrā vīraṃ prathamānā mahobhiḥ //
MS, 3, 11, 4, 12.2 vājasaniṃ rayim asme suvīraṃ praśastaṃ dhehi yaśasaṃ bṛhantam //
MS, 3, 11, 7, 7.1 surāvantaṃ barhiṣadaṃ suvīraṃ yajñaṃ hinvanti mahiṣā namobhiḥ /
MS, 3, 11, 10, 15.2 idaṃ haviḥ prajananaṃ me astu daśavīraṃ sarvagaṇaṃ svastaye /
MS, 3, 16, 2, 9.1 tvaṣṭā vīraṃ devakāmaṃ jajāna tvaṣṭur arvā jāyata āśur aśvaḥ //
MS, 3, 16, 3, 11.1 vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ /
MS, 3, 16, 4, 4.1 bṛhat sāma kṣatrabhṛd vṛddhavṛṣṇaṃ triṣṭubhaujaḥ śubhitam ugravīram /
Mānavagṛhyasūtra
MānGS, 1, 10, 6.3 vīrasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade /
MānGS, 1, 14, 6.1 gṛhānahaṃ sumanasaḥ prapadye vīraṃ hi vīravataḥ suśevā /
MānGS, 2, 7, 8.2 jyogjīvema sarvavīrā vayaṃ tama /
MānGS, 2, 8, 4.5 ekāṣṭake suprajasaḥ suvīrā jyogjīvema balihṛto vayaṃ te /
MānGS, 2, 11, 16.1 prāgdvāraṃ dakṣiṇādvāraṃ vā māpayitvā gṛhānahaṃ sumanasaḥ prapadye vīraṃ hītyetayā prapadyate yathā purastād vyākhyātam //
MānGS, 2, 11, 18.2 ariṣṭā asmākaṃ vīrā mā parāseci matpayaḥ /
MānGS, 2, 18, 2.25 cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān /
Nirukta
N, 1, 7, 2.0 śikṣā stotṛbhyo māti dhagbhago no bṛhad vadema vidathe suvīrāḥ //
Pañcaviṃśabrāhmaṇa
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 13, 1, 4.0 tvaṃ suvīro asi soma viśvavid ityeṣa vāva suvīro yasya paśavas tad eva tad abhivadati //
PB, 13, 1, 4.0 tvaṃ suvīro asi soma viśvavid ityeṣa vāva suvīro yasya paśavas tad eva tad abhivadati //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 14.2 ariṣṭā asmākaṃ vīrā mā parāseci mat paya iti //
PārGS, 1, 16, 19.1 athāsya mātaram abhimantrayata iḍāsi maitrāvaruṇī vīre vīramajījanathāḥ /
PārGS, 1, 18, 4.3 asme śataṃ śarado jīvase dhā asme vīrāñ śaśvata indra śiprinniti //
PārGS, 3, 4, 18.4 tāṃ tvā śāle 'riṣṭavīrā gṛhā naḥ santu sarvata iti //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 2.8 śataṃ jīvema śaradaḥ savīrāḥ /
TB, 1, 2, 1, 5.5 śataṃ jīvema śaradaḥ savīrāḥ /
TB, 1, 2, 1, 14.7 tat satyaṃ yad vīraṃ bibhṛthaḥ /
TB, 1, 2, 1, 14.8 vīraṃ janayiṣyathaḥ /
TB, 2, 2, 3, 5.2 yaḥ kāmayeta vīro ma ājāyeteti /
TB, 2, 2, 3, 5.7 āsya vīro jāyate /
TB, 2, 2, 3, 5.8 vīraṃ hi devā etayāhutyā prājanayan /
TB, 2, 2, 11, 1.8 so 'kāmayata vīro ma ājāyeteti /
TB, 2, 2, 11, 2.2 yaḥ kāmayeta vīro ma ājāyeteti /
TB, 2, 2, 11, 2.4 āsya vīro jāyate /
TB, 3, 6, 1, 1.10 brahma vanvāno ajaraṃ suvīram //
Taittirīyasaṃhitā
TS, 1, 3, 5, 9.0 yaṃ tvāyaṃ svadhitis tetijānaḥ praṇināya mahate saubhagāyāchinno rāyaḥ suvīraḥ //
TS, 1, 3, 9, 2.9 achinno rāyaḥ suvīraḥ /
TS, 1, 3, 14, 3.5 aśyāma taṃ kāmam agne tavo 'ty aśyāma rayiṃ rayivaḥ suvīram /
TS, 1, 5, 2, 4.2 vīrahā vā eṣa devānāṃ yo 'gnim udvāsayate //
TS, 1, 5, 2, 8.1 devān eva vīraṃ niravadāyāgnim punar ādhatte //
TS, 1, 5, 2, 45.1 vīrahā vā eṣa devānām yo 'gnim udvāsayate //
TS, 1, 5, 5, 22.1 suvīrāso adābhyam agne sapatnadambhanam //
TS, 1, 5, 8, 30.1 gārhapatyaṃ vā anu dvipādo vīrāḥ prajāyante //
TS, 1, 5, 8, 31.1 ya evaṃ vidvān dvipadābhir gārhapatyam upatiṣṭhata āsya vīro jāyate //
TS, 2, 1, 11, 4.4 śucir apaḥ sūyavasā adabdha upa kṣeti vṛddhavayāḥ suvīraḥ /
TS, 2, 2, 5, 5.2 vīrahā vā eṣa devānāṃ yo 'gnim udvāsayate na vā etasya brāhmaṇā ṛtāyavaḥ purānnam akṣan /
TS, 2, 2, 12, 21.1 agnir dā draviṇaṃ vīrapeśā agnir ṛṣiṃ yaḥ sahasrā sanoti /
TS, 5, 1, 11, 9.1 tvaṣṭā vīraṃ devakāmaṃ jajāna tvaṣṭur arvā jāyata āśur aśvaḥ //
TS, 6, 3, 9, 4.1 rāyaḥ suvīra ity āha yathāyajur evaitat /
TS, 6, 3, 10, 5.4 tvayā vīreṇāsurān abhibhavāmeti //
TS, 6, 4, 10, 34.1 suvīrāḥ prajāḥ prajanayan parīhi śukraḥ śukraśociṣā /
TS, 6, 4, 10, 35.0 etā vai suvīrā yā attrīḥ //
TS, 6, 6, 2, 18.0 eṣa te yajño yajñapate sahasūktavākaḥ suvīra ity āha //
Taittirīyāraṇyaka
TĀ, 5, 2, 6.10 acchā vīraṃ naryaṃ paṅktirādhasam ity āha //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 2, 6.0 acchinno rāyaḥ suvīra iti pañcāratnāv agraṃ parivṛścati caturaratnau tryaratnau vā //
VaikhŚS, 10, 15, 3.0 devebhyaḥ śundhasveti tāṃ prokṣya devebhyaḥ śumbhasveti svadhitinā vapām unmṛjya devebhyaḥ kalpasvety abhimantryācchinno rāyaḥ suvīreti tām adhastād utkṛntati //
Vaitānasūtra
VaitS, 3, 4, 1.11 ṛtūn ṛtubhiḥ śrapayati brahmaṇaikavīro gharmaḥ śucānaḥ samidhā samiddhaḥ /
Vasiṣṭhadharmasūtra
VasDhS, 1, 18.1 sūryābhyuditaḥ sūryābhinimruktaḥ kunakhī śyāvadantaḥ parivittiḥ parivettāgredidhiṣūr didhiṣūpatir vīrahā brahmojjha ity enasvinaḥ //
VasDhS, 20, 11.1 vīrahaṇaṃ parastād vakṣyāmaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 37.1 bhūr bhuvaḥ svaḥ suprajāḥ prajābhi syāṃ suvīro vīraiḥ supoṣaḥ poṣaiḥ /
VSM, 3, 37.1 bhūr bhuvaḥ svaḥ suprajāḥ prajābhi syāṃ suvīro vīraiḥ supoṣaḥ poṣaiḥ /
VSM, 4, 23.3 vīraṃ videya tava devi saṃdṛśi //
VSM, 4, 33.1 usrāv etaṃ dhūrṣāhau yujyethām anaśrū avīrahaṇau brahmacodanau /
VSM, 4, 37.2 gayasphānaḥ prataraṇaḥ suvīro 'vīrahā pracarā soma duryān //
VSM, 4, 37.2 gayasphānaḥ prataraṇaḥ suvīro 'vīrahā pracarā soma duryān //
VSM, 7, 12.4 eṣa te yonir vīratāṃ pāhi /
VSM, 7, 13.1 suvīro vīrān prajanayan parīhy abhi rāyaspoṣeṇa yajamānam /
VSM, 7, 13.1 suvīro vīrān prajanayan parīhy abhi rāyaspoṣeṇa yajamānam /
VSM, 7, 29.3 bhūr bhuvaḥ svaḥ suprajāḥ prajābhiḥ syāṃ suvīro vīraiḥ supoṣaḥ poṣaiḥ //
VSM, 7, 29.3 bhūr bhuvaḥ svaḥ suprajāḥ prajābhiḥ syāṃ suvīro vīraiḥ supoṣaḥ poṣaiḥ //
VSM, 8, 22.2 eṣa te yajño yajñapate sahasūktavākaḥ sarvavīras taj juṣasva svāhā //
VSM, 8, 53.4 bhūr bhuvaḥ svaḥ suprajāḥ prajābhiḥ syāma suvīrā vīraiḥ supoṣāḥ poṣaiḥ //
VSM, 8, 53.4 bhūr bhuvaḥ svaḥ suprajāḥ prajābhiḥ syāma suvīrā vīraiḥ supoṣāḥ poṣaiḥ //
VSM, 9, 24.2 aditsantaṃ dāpayati prajānan sa no rayiṃ sarvavīraṃ niyacchatu svāhā //
VSM, 12, 29.2 adveṣe dyāvāpṛthivī huvema devā dhatta rayim asme suvīram //
Vārāhagṛhyasūtra
VārGS, 14, 19.0 vīrasūr jīvapatnīr bhūyāsam iti sarvatra vācayet //
VārGS, 15, 17.1 gṛhānahaṃ sumanasaḥ prapadye 'vīraghnī vīravataḥ suśevā /
VārGS, 16, 1.6 prajāpate tanvaṃ me juṣasva tvaṣṭā vīraiḥ sahasāham indraḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 9.5 rākāyā ahaṃ devayajyayā vīrān videyam /
VārŚS, 1, 1, 4, 21.2 ariṣṭā asmākaṃ vīrā mā parāseci mat payo mā mā hiṃsīs tvaṃ dhanam /
VārŚS, 1, 3, 2, 20.2 agne sapatnadambhanaṃ suvīrāso adābhyam /
VārŚS, 1, 3, 4, 15.1 unnītaṃ rāya iti dhruvāyā ājyam unnayati suvīrāya svāheti juhūm āpyāyayati //
VārŚS, 1, 3, 4, 32.3 sa no dohatāṃ suvīraṃ rāyaspoṣaṃ sahasriṇam /
VārŚS, 1, 3, 4, 33.2 sā no dohatāṃ suvīraṃ rāyaspoṣaṃ sahasriṇam /
VārŚS, 1, 3, 7, 6.1 purastād devapatnīnāṃ paśukāmasya sinīvālīṃ yajaty upariṣṭād rākāṃ vīrakāmasya //
VārŚS, 1, 4, 1, 19.2 tat satyaṃ yad vīraṃ bibhṛto vīraṃ janayiṣyatas te mat prātaḥ prajanayiṣyete /
VārŚS, 1, 4, 1, 19.2 tat satyaṃ yad vīraṃ bibhṛto vīraṃ janayiṣyatas te mat prātaḥ prajanayiṣyete /
VārŚS, 1, 4, 4, 41.7 athāsmabhyaṃ sarvavīraṃ rayiṃ niyacchatam /
Āpastambaśrautasūtra
ĀpŚS, 6, 6, 4.1 apratiṣekyaṃ syāt tejaskāmasya brahmavarcasakāmasya pāpmānaṃ tustūrṣamāṇasyātho sarvebhyaḥ kāmebhyo 'tho yaḥ kāmayeta vīro ma ājāyeteti //
ĀpŚS, 6, 11, 5.1 apa ācamyaivaṃ punaḥ prāśyācamya barhiṣopayamyodaṅṅ āvṛtyotsṛpya garbhebhyas tvā garbhān prīṇīhy āgneyaṃ haviḥ prajananaṃ me astu daśavīraṃ sarvagaṇaṃ svastaye /
ĀpŚS, 6, 19, 7.1 bhūr bhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣair ity evopatiṣṭheteti vājasaneyakam /
ĀpŚS, 6, 19, 7.1 bhūr bhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣair ity evopatiṣṭheteti vājasaneyakam /
ĀpŚS, 7, 2, 10.0 acchinno rāyaḥ suvīra ity agraṃ parivāsayati //
ĀpŚS, 7, 17, 2.2 yo no dveṣṭy anu taṃ ravasvānāgaso yajamānasya vīrā iti ca vāśyamāne 'vekṣete //
ĀpŚS, 7, 19, 2.0 devebhyaḥ kalpasvety abhimantrya devebhyaḥ śūndhasvety adbhir avokṣya devebhyaḥ śūmbhasveti svadhitinā vapāṃ nimṛjyācchinno rāyaḥ suvīra indrāgnibhyāṃ tvā juṣṭām utkṛntāmīty utkṛntati //
ĀpŚS, 16, 16, 4.4 gṛhān ahaṃ sumanasaḥ prapadye 'vīraghno vīravataḥ suvīrān iti gṛhān abhyeti //
ĀpŚS, 16, 16, 4.4 gṛhān ahaṃ sumanasaḥ prapadye 'vīraghno vīravataḥ suvīrān iti gṛhān abhyeti //
ĀpŚS, 16, 18, 8.2 vīrān no atra mā dabhaṃs tad va etat purodadhe /
ĀpŚS, 18, 10, 7.1 vīrajananam ity eke //
ĀpŚS, 19, 3, 2.2 vājasaniṃ rayim asme suvīraṃ praśastaṃ dhehi yaśasaṃ bṛhantam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 2.3 athemavasyavara ā pṛthivyā āre śatrūn kṛṇuhi sarvavīra iti tiṣṭhan //
ĀśvŚS, 4, 12, 2.7 bṛhatsāma kṣatrabhṛd vṛddhavṛṣyaṃ triṣṭubha ojaḥ śubhitam ugravīram /
ĀśvŚS, 9, 7, 32.0 kva sya vīras tīvrasyābhivayasa iti madhyaṃdino vighanena abhicaran //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 4, 10.4 tata ete devānāṃ vīrā ajāyantāgnir yo 'yaṃ pavate sūryaḥ /
ŚBM, 2, 2, 4, 10.5 sa yo haivam etān devānāṃ vīrān vedāhāsya vīro jāyate //
ŚBM, 2, 2, 4, 10.5 sa yo haivam etān devānāṃ vīrān vedāhāsya vīro jāyate //
ŚBM, 4, 5, 6, 4.9 suvīro vīrair iti tad vīrān āśāste /
ŚBM, 4, 5, 6, 4.9 suvīro vīrair iti tad vīrān āśāste /
ŚBM, 4, 5, 6, 4.9 suvīro vīrair iti tad vīrān āśāste /
ŚBM, 4, 6, 9, 24.5 suvīrā vīrair iti tad vīrān āśāsate /
ŚBM, 4, 6, 9, 24.5 suvīrā vīrair iti tad vīrān āśāsate /
ŚBM, 4, 6, 9, 24.5 suvīrā vīrair iti tad vīrān āśāsate /
ŚBM, 5, 2, 2, 6.2 prasavaḥ śiśriye divam imā ca viśvā bhuvanāni samrāṭ aditsantaṃ dāpayati prajānant sa no rayiṃ sarvavīraṃ niyacchatu svāhā //
ŚBM, 13, 1, 9, 9.0 āsya yajamānasya vīro jāyatāmiti yajamānasyaiva prajāyāṃ vīryaṃ dadhāti tasmātpurejānasya vīro jajñe //
ŚBM, 13, 1, 9, 9.0 āsya yajamānasya vīro jāyatāmiti yajamānasyaiva prajāyāṃ vīryaṃ dadhāti tasmātpurejānasya vīro jajñe //
ŚBM, 13, 8, 3, 4.3 cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān iti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 5, 10.1 ṣaḍ vīrān janayiṣyatīti vidyāt //
ŚāṅkhGS, 1, 19, 6.2 ā vīro atra jāyatāṃ putras te daśamāsyaḥ //
ŚāṅkhGS, 1, 28, 15.0 yenāvapat savitā śmaśrv agre kṣureṇa rājño varuṇasya vidvān yena dhātā bṛhaspatir indrasya cāvapacchiraḥ tena brahmāṇo vapatedam adyāyuṣmān dīrghāyur ayam astu vīro 'sāv iti keśāgrāṇi chinatti kuśataruṇaṃ ca //
ŚāṅkhGS, 2, 13, 5.5 vratāni bibhrad vratapā adābhyo bhavā no dūto ajaraḥ suvīraḥ /
ŚāṅkhGS, 3, 4, 4.0 ariṣṭā asmākaṃ vīrā mā parāseci no dhanam ity abhimantrya //
ŚāṅkhGS, 3, 5, 3.1 gṛhān bhadrān sumanasaḥ prapadye 'vīraghno vīrataraḥ suvīrān /
ŚāṅkhGS, 3, 5, 3.1 gṛhān bhadrān sumanasaḥ prapadye 'vīraghno vīrataraḥ suvīrān /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 2, 2.0 pṛthivī pūrvarūpaṃ dyaur uttararūpaṃ vāyuḥ saṃhiteti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 2, 8.0 vāk pūrvarūpaṃ mana uttararūpaṃ prāṇaḥ saṃhiteti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 9, 8.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 10, 6.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 11, 15.0 namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 12, 7, 2.2 taṃ paśyanti kavayaḥ sarvavīrā yathā sapatnān samare saheyuḥ //
Ṛgveda
ṚV, 1, 18, 4.1 sa ghā vīro na riṣyati yam indro brahmaṇas patiḥ /
ṚV, 1, 30, 5.1 stotraṃ rādhānām pate girvāho vīra yasya te /
ṚV, 1, 31, 10.2 saṃ tvā rāyaḥ śatinaḥ saṃ sahasriṇaḥ suvīraṃ yanti vratapām adābhya //
ṚV, 1, 32, 6.1 ayoddheva durmada ā hi juhve mahāvīraṃ tuvibādham ṛjīṣam /
ṚV, 1, 34, 12.1 ā no aśvinā trivṛtā rathenārvāñcaṃ rayiṃ vahataṃ suvīram /
ṚV, 1, 40, 3.2 acchā vīraṃ naryam paṅktirādhasaṃ devā yajñaṃ nayantu naḥ //
ṚV, 1, 40, 4.2 tasmā iḍāṃ suvīrām ā yajāmahe supratūrtim anehasam //
ṚV, 1, 51, 15.2 asminn indra vṛjane sarvavīrāḥ smat sūribhis tava śarman syāma //
ṚV, 1, 52, 13.1 tvam bhuvaḥ pratimānam pṛthivyā ṛṣvavīrasya bṛhataḥ patir bhūḥ /
ṚV, 1, 53, 5.2 saṃ devyā pramatyā vīraśuṣmayā goagrayāśvāvatyā rabhemahi //
ṚV, 1, 53, 11.2 tvāṃ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṃ dadhānāḥ //
ṚV, 1, 61, 5.2 vīraṃ dānaukasaṃ vandadhyai purāṃ gūrtaśravasaṃ darmāṇam //
ṚV, 1, 73, 3.2 puraḥsadaḥ śarmasado na vīrā anavadyā patijuṣṭeva nārī //
ṚV, 1, 73, 9.1 arvadbhir agne arvato nṛbhir nṝn vīrair vīrān vanuyāmā tvotāḥ /
ṚV, 1, 73, 9.1 arvadbhir agne arvato nṛbhir nṝn vīrair vīrān vanuyāmā tvotāḥ /
ṚV, 1, 81, 2.1 asi hi vīra senyo 'si bhūri parādadiḥ /
ṚV, 1, 85, 1.2 rodasī hi marutaś cakrire vṛdhe madanti vīrā vidatheṣu ghṛṣvayaḥ //
ṚV, 1, 85, 12.2 asmabhyaṃ tāni maruto vi yanta rayiṃ no dhatta vṛṣaṇaḥ suvīram //
ṚV, 1, 86, 4.1 asya vīrasya barhiṣi sutaḥ somo diviṣṭiṣu /
ṚV, 1, 91, 19.2 gayasphānaḥ prataraṇaḥ suvīro 'vīrahā pra carā soma duryān //
ṚV, 1, 91, 20.1 somo dhenuṃ somo arvantam āśuṃ somo vīraṃ karmaṇyaṃ dadāti /
ṚV, 1, 92, 8.1 uṣas tam aśyāṃ yaśasaṃ suvīraṃ dāsapravargaṃ rayim aśvabudhyam /
ṚV, 1, 105, 19.1 enāṅgūṣeṇa vayam indravanto 'bhi ṣyāma vṛjane sarvavīrāḥ /
ṚV, 1, 106, 4.1 narāśaṃsaṃ vājinaṃ vājayann iha kṣayadvīram pūṣaṇaṃ sumnair īmahe /
ṚV, 1, 111, 2.2 yathā kṣayāma sarvavīrayā viśā tan naḥ śardhāya dhāsathā sv indriyam //
ṚV, 1, 113, 18.1 yā gomatīr uṣasaḥ sarvavīrā vyucchanti dāśuṣe martyāya /
ṚV, 1, 114, 3.2 sumnāyann id viśo asmākam ā carāriṣṭavīrā juhavāma te haviḥ //
ṚV, 1, 114, 8.2 vīrān mā no rudra bhāmito vadhīr haviṣmantaḥ sadam it tvā havāmahe //
ṚV, 1, 116, 25.1 pra vāṃ daṃsāṃsy aśvināv avocam asya patiḥ syāṃ sugavaḥ suvīraḥ /
ṚV, 1, 117, 25.2 brahma kṛṇvanto vṛṣaṇā yuvabhyāṃ suvīrāso vidatham ā vadema //
ṚV, 1, 118, 2.2 pinvataṃ gā jinvatam arvato no vardhayatam aśvinā vīram asme //
ṚV, 1, 122, 1.2 divo astoṣy asurasya vīrair iṣudhyeva maruto rodasyoḥ //
ṚV, 1, 122, 8.1 asya stuṣe mahimaghasya rādhaḥ sacā sanema nahuṣaḥ suvīrāḥ /
ṚV, 1, 125, 1.2 tena prajāṃ vardhayamāna āyū rāyas poṣeṇa sacate suvīraḥ //
ṚV, 1, 125, 3.2 aṃśoḥ sutam pāyaya matsarasya kṣayadvīraṃ vardhaya sūnṛtābhiḥ //
ṚV, 1, 140, 12.2 asmākaṃ vīrāṁ uta no maghono janāṃś ca yā pārayāccharma yā ca //
ṚV, 1, 164, 43.2 ukṣāṇam pṛśnim apacanta vīrās tāni dharmāṇi prathamāny āsan //
ṚV, 1, 166, 7.2 arcanty arkam madirasya pītaye vidur vīrasya prathamāni pauṃsyā //
ṚV, 1, 188, 4.1 prācīnam barhir ojasā sahasravīram astṛṇan /
ṚV, 2, 1, 16.2 asmāñ ca tāṃś ca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 2, 13.2 asmāñ ca tāṃś ca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 3, 4.1 deva barhir vardhamānaṃ suvīraṃ stīrṇaṃ rāye subharaṃ vedy asyām /
ṚV, 2, 3, 5.2 vyacasvatīr vi prathantām ajuryā varṇam punānā yaśasaṃ suvīram //
ṚV, 2, 3, 9.1 piśaṅgarūpaḥ subharo vayodhāḥ śruṣṭī vīro jāyate devakāmaḥ /
ṚV, 2, 4, 8.2 asme agne saṃyadvīram bṛhantaṃ kṣumantaṃ vājaṃ svapatyaṃ rayiṃ dāḥ //
ṚV, 2, 4, 9.2 suvīrāso abhimātiṣāhaḥ smat sūribhyo gṛṇate tad vayo dhāḥ //
ṚV, 2, 11, 21.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 12, 15.2 vayaṃ ta indra viśvaha priyāsaḥ suvīrāso vidatham ā vadema //
ṚV, 2, 13, 11.1 supravācanaṃ tava vīra vīryaṃ yad ekena kratunā vindase vasu /
ṚV, 2, 13, 13.2 indra yac citraṃ śravasyā anu dyūn bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 14, 1.2 kāmī hi vīraḥ sadam asya pītiṃ juhota vṛṣṇe tad id eṣa vaṣṭi //
ṚV, 2, 14, 7.2 kutsasyāyor atithigvasya vīrān ny āvṛṇag bharatā somam asmai //
ṚV, 2, 14, 12.2 indra yac citraṃ śravasyā anu dyūn bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 15, 10.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 16, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 17, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 18, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 19, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 20, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 23, 19.2 viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 24, 15.2 vīreṣu vīrāṁ upa pṛṅdhi nas tvaṃ yad īśāno brahmaṇā veṣi me havam //
ṚV, 2, 24, 15.2 vīreṣu vīrāṁ upa pṛṅdhi nas tvaṃ yad īśāno brahmaṇā veṣi me havam //
ṚV, 2, 24, 16.2 viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 25, 2.1 vīrebhir vīrān vanavad vanuṣyato gobhī rayim paprathad bodhati tmanā /
ṚV, 2, 25, 2.1 vīrebhir vīrān vanavad vanuṣyato gobhī rayim paprathad bodhati tmanā /
ṚV, 2, 26, 2.1 yajasva vīra pra vihi manāyato bhadram manaḥ kṛṇuṣva vṛtratūrye /
ṚV, 2, 27, 7.2 bṛhan mitrasya varuṇasya śarmopa syāma puruvīrā ariṣṭāḥ //
ṚV, 2, 27, 13.1 śucir apaḥ sūyavasā adabdha upa kṣeti vṛddhavayāḥ suvīraḥ /
ṚV, 2, 27, 17.2 mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 28, 3.1 tava syāma puruvīrasya śarmann uruśaṃsasya varuṇa praṇetaḥ /
ṚV, 2, 28, 11.2 mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 29, 7.2 mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 30, 4.1 bṛhaspate tapuṣāśneva vidhya vṛkadvaraso asurasya vīrān /
ṚV, 2, 30, 11.2 yathā rayiṃ sarvavīraṃ naśāmahā apatyasācaṃ śrutyaṃ dive dive //
ṚV, 2, 32, 4.2 sīvyatv apaḥ sūcyācchidyamānayā dadātu vīraṃ śatadāyam ukthyam //
ṚV, 2, 33, 1.2 abhi no vīro arvati kṣameta pra jāyemahi rudra prajābhiḥ //
ṚV, 2, 33, 4.2 un no vīrāṁ arpaya bheṣajebhir bhiṣaktamaṃ tvā bhiṣajāṃ śṛṇomi //
ṚV, 2, 33, 15.2 havanaśrun no rudreha bodhi bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 35, 15.2 viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 39, 2.1 prātaryāvāṇā rathyeva vīrājeva yamā varam ā sacethe /
ṚV, 2, 39, 8.2 tāni narā jujuṣāṇopa yātam bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 40, 6.2 avatu devy aditir anarvā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 42, 2.1 mā tvā śyena ud vadhīn mā suparṇo mā tvā vidad iṣumān vīro astā /
ṚV, 2, 42, 3.2 mā na stena īśata māghaśaṃso bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 43, 3.2 yad utpatan vadasi karkarir yathā bṛhad vadema vidathe suvīrāḥ //
ṚV, 3, 4, 9.2 yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ //
ṚV, 3, 8, 2.1 samiddhasya śrayamāṇaḥ purastād brahma vanvāno ajaraṃ suvīram /
ṚV, 3, 16, 5.1 mā no agne 'mataye māvīratāyai rīradhaḥ /
ṚV, 3, 29, 9.2 ayam agniḥ pṛtanāṣāṭ suvīro yena devāso asahanta dasyūn //
ṚV, 3, 31, 10.2 vi rodasī atapad ghoṣa eṣāṃ jāte niṣṭhām adadhur goṣu vīrān //
ṚV, 3, 36, 10.2 asme śataṃ śarado jīvase dhā asme vīrāñchaśvata indra śiprin //
ṚV, 3, 51, 4.1 nṛṇām u tvā nṛtamaṃ gīrbhir ukthair abhi pra vīram arcatā sabādhaḥ /
ṚV, 3, 53, 1.1 indrāparvatā bṛhatā rathena vāmīr iṣa ā vahataṃ suvīrāḥ /
ṚV, 3, 53, 7.1 ime bhojā aṅgiraso virūpā divas putrāso asurasya vīrāḥ /
ṚV, 3, 54, 13.2 sarasvatī śṛṇavan yajñiyāso dhātā rayiṃ sahavīraṃ turāsaḥ //
ṚV, 3, 55, 18.1 vīrasya nu svaśvyaṃ janāsaḥ pra nu vocāma vidur asya devāḥ /
ṚV, 3, 55, 20.2 śṛṇve vīro vindamāno vasūni mahad devānām asuratvam ekam //
ṚV, 3, 55, 21.2 puraḥsadaḥ śarmasado na vīrā mahad devānām asuratvam ekam //
ṚV, 3, 56, 8.1 trir uttamā dūṇaśā rocanāni trayo rājanty asurasya vīrāḥ /
ṚV, 3, 62, 3.1 asme tad indrāvaruṇā vasu ṣyād asme rayir marutaḥ sarvavīraḥ /
ṚV, 4, 11, 3.2 tvad eti draviṇaṃ vīrapeśā itthādhiye dāśuṣe martyāya //
ṚV, 4, 15, 5.1 asya ghā vīra īvato 'gner īśīta martyaḥ /
ṚV, 4, 17, 4.1 suvīras te janitā manyata dyaur indrasya kartā svapastamo bhūt /
ṚV, 4, 23, 2.1 ko asya vīraḥ sadhamādam āpa sam ānaṃśa sumatibhiḥ ko asya /
ṚV, 4, 24, 1.2 dadir hi vīro gṛṇate vasūni sa gopatir niṣṣidhāṃ no janāsaḥ //
ṚV, 4, 25, 6.1 suprāvyaḥ prāśuṣāᄆ eṣa vīraḥ suṣveḥ paktiṃ kṛṇute kevalendraḥ /
ṚV, 4, 29, 2.2 svaśvo yo abhīrur manyamānaḥ suṣvāṇebhir madati saṃ ha vīraiḥ //
ṚV, 4, 34, 2.2 saṃ vo madā agmata sam purandhiḥ suvīrām asme rayim erayadhvam //
ṚV, 4, 34, 10.1 ye gomantaṃ vājavantaṃ suvīraṃ rayiṃ dhattha vasumantam purukṣum /
ṚV, 4, 35, 6.2 tasmai rayim ṛbhavaḥ sarvavīram ā takṣata vṛṣaṇo mandasānāḥ //
ṚV, 4, 44, 6.1 nū no rayim puruvīram bṛhantaṃ dasrā mimāthām ubhayeṣv asme /
ṚV, 4, 50, 10.2 ā vāṃ viśantv indavaḥ svābhuvo 'sme rayiṃ sarvavīraṃ ni yacchatam //
ṚV, 5, 20, 4.2 rāya ṛtāya sukrato gobhiḥ ṣyāma sadhamādo vīraiḥ syāma sadhamādaḥ //
ṚV, 5, 30, 1.1 kva sya vīraḥ ko apaśyad indraṃ sukharatham īyamānaṃ haribhyām /
ṚV, 5, 41, 9.1 tuje nas tane parvatāḥ santu svaitavo ye vasavo na vīrāḥ /
ṚV, 5, 42, 8.1 tavotibhiḥ sacamānā ariṣṭā bṛhaspate maghavānaḥ suvīrāḥ /
ṚV, 5, 42, 18.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
ṚV, 5, 43, 17.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
ṚV, 5, 44, 6.2 mahīm asmabhyam uruṣām uru jrayo bṛhat suvīram anapacyutaṃ sahaḥ //
ṚV, 5, 48, 2.1 tā atnata vayunaṃ vīravakṣaṇaṃ samānyā vṛtayā viśvam ā rajaḥ /
ṚV, 5, 50, 4.2 nṛmaṇā vīrapastyo 'rṇā dhīreva sanitā //
ṚV, 5, 53, 15.1 sudevaḥ samahāsati suvīro naro marutaḥ sa martyaḥ /
ṚV, 5, 54, 14.1 yūyaṃ rayim maruta spārhavīraṃ yūyam ṛṣim avatha sāmavipram /
ṚV, 5, 57, 7.1 gomad aśvāvad rathavat suvīraṃ candravad rādho maruto dadā naḥ /
ṚV, 5, 58, 4.2 yuṣmad eti muṣṭihā bāhujūto yuṣmat sadaśvo marutaḥ suvīraḥ //
ṚV, 5, 61, 4.1 parā vīrāsa etana maryāso bhadrajānayaḥ /
ṚV, 5, 61, 5.2 śyāvāśvastutāya yā dor vīrāyopabarbṛhat //
ṚV, 5, 76, 5.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
ṚV, 5, 77, 5.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
ṚV, 5, 85, 4.2 sam abhreṇa vasata parvatāsas taviṣīyantaḥ śrathayanta vīrāḥ //
ṚV, 6, 4, 8.2 tā sūribhyo gṛṇate rāsi sumnam madema śatahimāḥ suvīrāḥ //
ṚV, 6, 5, 7.1 aśyāma taṃ kāmam agne tavotī aśyāma rayiṃ rayivaḥ suvīram /
ṚV, 6, 6, 7.2 candraṃ rayim puruvīram bṛhantaṃ candra candrābhir gṛṇate yuvasva //
ṚV, 6, 7, 3.1 tvad vipro jāyate vājy agne tvad vīrāso abhimātiṣāhaḥ /
ṚV, 6, 10, 7.1 vi dveṣāṃsīnuhi vardhayeᄆām madema śatahimāḥ suvīrāḥ //
ṚV, 6, 12, 6.2 veṣi rāyo vi yāsi ducchunā madema śatahimāḥ suvīrāḥ //
ṚV, 6, 13, 5.1 tā nṛbhya ā sauśravasā suvīrāgne sūno sahasaḥ puṣyase dhāḥ /
ṚV, 6, 13, 6.2 viśvābhir gīrbhir abhi pūrtim aśyām madema śatahimāḥ suvīrāḥ //
ṚV, 6, 14, 4.1 agnir apsām ṛtīṣahaṃ vīraṃ dadāti satpatim /
ṚV, 6, 16, 29.1 suvīraṃ rayim ā bhara jātavedo vicarṣaṇe /
ṚV, 6, 17, 13.2 suvīraṃ tvā svāyudhaṃ suvajram ā brahma navyam avase vavṛtyāt //
ṚV, 6, 17, 15.1 ayā vājaṃ devahitaṃ sanema madema śatahimāḥ suvīrāḥ //
ṚV, 6, 21, 1.1 imā u tvā purutamasya kāror havyaṃ vīra havyā havante /
ṚV, 6, 21, 6.2 arcāmasi vīra brahmavāho yād eva vidma tāt tvā mahāntam //
ṚV, 6, 21, 8.1 sa tu śrudhīndra nūtanasya brahmaṇyato vīra kārudhāyaḥ /
ṚV, 6, 22, 3.1 tam īmaha indram asya rāyaḥ puruvīrasya nṛvataḥ purukṣoḥ /
ṚV, 6, 23, 3.2 kartā vīrāya suṣvaya u lokaṃ dātā vasu stuvate kīraye cit //
ṚV, 6, 23, 4.2 kartā vīraṃ naryaṃ sarvavīraṃ śrotā havaṃ gṛṇata stomavāhāḥ //
ṚV, 6, 23, 4.2 kartā vīraṃ naryaṃ sarvavīraṃ śrotā havaṃ gṛṇata stomavāhāḥ //
ṚV, 6, 24, 2.1 taturir vīro naryo vicetāḥ śrotā havaṃ gṛṇata urvyūtiḥ /
ṚV, 6, 24, 10.2 amā cainam araṇye pāhi riṣo madema śatahimāḥ suvīrāḥ //
ṚV, 6, 26, 7.2 tvayā yat stavante sadhavīra vīrās trivarūthena nahuṣā śaviṣṭha //
ṚV, 6, 32, 1.1 apūrvyā purutamāny asmai mahe vīrāya tavase turāya /
ṚV, 6, 32, 4.2 puruvīrābhir vṛṣabha kṣitīnām ā girvaṇaḥ suvitāya pra yāhi //
ṚV, 6, 35, 2.1 karhi svit tad indra yan nṛbhir nṝn vīrair vīrān nīᄆayāse jayājīn /
ṚV, 6, 35, 2.1 karhi svit tad indra yan nṛbhir nṝn vīrair vīrān nīᄆayāse jayājīn /
ṚV, 6, 44, 13.1 adhvaryo vīra pra mahe sutānām indrāya bhara sa hy asya rājā /
ṚV, 6, 44, 14.2 tam u pra hoṣi madhumantam asmai somaṃ vīrāya śipriṇe pibadhyai //
ṚV, 6, 45, 6.2 nṛbhiḥ suvīra ucyase //
ṚV, 6, 45, 8.2 vīrasya pṛtanāṣahaḥ //
ṚV, 6, 45, 13.1 abhūr u vīra girvaṇo mahāṁ indra dhane hite /
ṚV, 6, 45, 26.1 dūṇāśaṃ sakhyaṃ tava gaur asi vīra gavyate /
ṚV, 6, 47, 16.1 śṛṇve vīra ugram ugraṃ damāyann anyam anyam atinenīyamānaḥ /
ṚV, 6, 47, 26.1 vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ /
ṚV, 6, 49, 7.1 pāvīravī kanyā citrāyuḥ sarasvatī vīrapatnī dhiyaṃ dhāt /
ṚV, 6, 49, 12.1 pra vīrāya pra tavase turāyājā yūtheva paśurakṣir astam /
ṚV, 6, 49, 15.1 nu no rayiṃ rathyaṃ carṣaṇiprām puruvīram maha ṛtasya gopām /
ṚV, 6, 50, 6.1 abhi tyaṃ vīraṃ girvaṇasam arcendram brahmaṇā jaritar navena /
ṚV, 6, 50, 9.2 syām ahaṃ te sadam id rātau tava syām agne 'vasā suvīraḥ //
ṚV, 6, 53, 2.1 abhi no naryaṃ vasu vīram prayatadakṣiṇam /
ṚV, 6, 63, 10.2 bharadvājāya vīra nū gire dād dhatā rakṣāṃsi purudaṃsasā syuḥ //
ṚV, 6, 65, 4.1 idā hi vo vidhate ratnam astīdā vīrāya dāśuṣa uṣāsaḥ /
ṚV, 6, 65, 6.2 suvīraṃ rayiṃ gṛṇate rirīhy urugāyam adhi dhehi śravo naḥ //
ṚV, 6, 66, 10.2 arcatrayo dhunayo na vīrā bhrājajjanmāno maruto adhṛṣṭāḥ //
ṚV, 7, 1, 4.1 pra te agnayo 'gnibhyo varaṃ niḥ suvīrāsaḥ śośucanta dyumantaḥ /
ṚV, 7, 1, 5.1 dā no agne dhiyā rayiṃ suvīraṃ svapatyaṃ sahasya praśastam /
ṚV, 7, 1, 11.1 mā śūne agne ni ṣadāma nṛṇām māśeṣaso 'vīratā pari tvā /
ṚV, 7, 1, 15.2 sujātāsaḥ pari caranti vīrāḥ //
ṚV, 7, 1, 19.1 mā no agne 'vīrate parā dā durvāsase 'mataye mā no asyai /
ṚV, 7, 1, 21.2 mā tve sacā tanaye nitya ā dhaṅ mā vīro asman naryo vi dāsīt //
ṚV, 7, 1, 24.2 yena vayaṃ sahasāvan mademāvikṣitāsa āyuṣā suvīrāḥ //
ṚV, 7, 2, 9.2 yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ //
ṚV, 7, 15, 7.2 suvīram agna āhuta //
ṚV, 7, 15, 8.2 suvīras tvam asmayuḥ //
ṚV, 7, 18, 14.2 ṣaṣṭir vīrāso adhi ṣaḍ duvoyu viśved indrasya vīryā kṛtāni //
ṚV, 7, 18, 16.1 ardhaṃ vīrasya śṛtapām anindram parā śardhantaṃ nunude abhi kṣām /
ṚV, 7, 20, 2.1 hantā vṛtram indraḥ śūśuvānaḥ prāvīn nu vīro jaritāram ūtī /
ṚV, 7, 24, 6.2 iṣam pinva maghavadbhyaḥ suvīrāṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 25, 6.2 iṣam pinva maghavadbhyaḥ suvīrāṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 29, 2.1 brahman vīra brahmakṛtiṃ juṣāṇo 'rvācīno haribhir yāhi tūyam /
ṚV, 7, 32, 6.1 sa vīro apratiṣkuta indreṇa śūśuve nṛbhiḥ /
ṚV, 7, 34, 6.1 tmanā samatsu hinota yajñaṃ dadhāta ketuṃ janāya vīram //
ṚV, 7, 34, 20.1 ā yan naḥ patnīr gamanty acchā tvaṣṭā supāṇir dadhātu vīrān //
ṚV, 7, 36, 8.1 pra vo mahīm aramatiṃ kṛṇudhvam pra pūṣaṇaṃ vidathyaṃ na vīram /
ṚV, 7, 37, 6.2 astaṃ tātyā dhiyā rayiṃ suvīram pṛkṣo no arvā ny uhīta vājī //
ṚV, 7, 42, 2.2 ye vā sadmann aruṣā vīravāho huve devānāṃ janimāni sattaḥ //
ṚV, 7, 42, 4.1 yadā vīrasya revato duroṇe syonaśīr atithir āciketat /
ṚV, 7, 56, 5.1 sā viṭ suvīrā marudbhir astu sanāt sahantī puṣyantī nṛmṇam //
ṚV, 7, 56, 24.1 asme vīro marutaḥ śuṣmy astu janānāṃ yo asuro vidhartā /
ṚV, 7, 90, 5.2 indravāyū vīravāhaṃ rathaṃ vām īśānayor abhi pṛkṣaḥ sacante //
ṚV, 7, 90, 6.2 indravāyū sūrayo viśvam āyur arvadbhir vīraiḥ pṛtanāsu sahyuḥ //
ṚV, 7, 91, 5.1 niyuvānā niyuta spārhavīrā indravāyū sarathaṃ yātam arvāk /
ṚV, 7, 92, 3.2 ni no rayiṃ subhojasaṃ yuvasva ni vīraṃ gavyam aśvyaṃ ca rādhaḥ //
ṚV, 7, 99, 5.2 śataṃ varcinaḥ sahasraṃ ca sākaṃ hatho apraty asurasya vīrān //
ṚV, 7, 104, 15.2 adhā sa vīrair daśabhir vi yūyā yo mā moghaṃ yātudhānety āha //
ṚV, 8, 2, 21.1 vidmā hy asya vīrasya bhūridāvarīṃ sumatim /
ṚV, 8, 2, 23.1 jyeṣṭhena sotar indrāya somaṃ vīrāya śakrāya /
ṚV, 8, 2, 25.2 somaṃ vīrāya śūrāya //
ṚV, 8, 5, 10.1 ā no gomantam aśvinā suvīraṃ surathaṃ rayim /
ṚV, 8, 19, 7.2 suvīras tvam asmayuḥ //
ṚV, 8, 19, 10.1 yasya tvam ūrdhvo adhvarāya tiṣṭhasi kṣayadvīraḥ sa sādhate /
ṚV, 8, 19, 30.1 pra so agne tavotibhiḥ suvīrābhis tirate vājabharmabhiḥ /
ṚV, 8, 23, 14.1 śruṣṭy agne navasya me stomasya vīra viśpate /
ṚV, 8, 23, 19.1 imaṃ ghā vīro amṛtaṃ dūtaṃ kṛṇvīta martyaḥ /
ṚV, 8, 24, 16.2 evā hi vīra stavate sadāvṛdhaḥ //
ṚV, 8, 26, 7.2 maghavānā suvīrāv anapacyutā //
ṚV, 8, 32, 24.1 adhvaryav ā tu hi ṣiñca somaṃ vīrāya śipriṇe /
ṚV, 8, 33, 16.2 yo asmān vīra ānayat //
ṚV, 8, 40, 9.2 vasvo vīrasyāpṛco yā nu sādhanta no dhiyo nabhantām anyake same //
ṚV, 8, 46, 14.1 abhi vo vīram andhaso madeṣu gāya girā mahā vicetasam /
ṚV, 8, 47, 12.2 gave ca bhadraṃ dhenave vīrāya ca śravasyate 'nehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 48, 14.2 vayaṃ somasya viśvaha priyāsaḥ suvīrāso vidatham ā vadema //
ṚV, 8, 49, 6.1 ugraṃ na vīraṃ namasopa sedima vibhūtim akṣitāvasum /
ṚV, 8, 50, 6.1 pra vīram ugraṃ viviciṃ dhanaspṛtaṃ vibhūtiṃ rādhaso mahaḥ /
ṚV, 8, 69, 1.1 pra pra vas triṣṭubham iṣam mandadvīrāyendave /
ṚV, 8, 71, 6.1 tvaṃ rayim puruvīram agne dāśuṣe martāya /
ṚV, 8, 84, 9.2 agne suvīra edhate //
ṚV, 8, 86, 4.1 uta tyaṃ vīraṃ dhanasām ṛjīṣiṇaṃ dūre cit santam avase havāmahe /
ṚV, 8, 98, 10.2 ā vīram pṛtanāṣaham //
ṚV, 8, 103, 4.2 sa vīraṃ dhatte agna ukthaśaṃsinaṃ tmanā sahasrapoṣiṇam //
ṚV, 9, 23, 5.2 suvīro abhiśastipāḥ //
ṚV, 9, 35, 3.1 tvayā vīreṇa vīravo 'bhi ṣyāma pṛtanyataḥ /
ṚV, 9, 44, 5.1 sa no bhagāya vāyave vipravīraḥ sadāvṛdhaḥ /
ṚV, 9, 61, 23.1 suvīrāso vayaṃ dhanā jayema soma mīḍhvaḥ /
ṚV, 9, 68, 10.2 adveṣe dyāvāpṛthivī huvema devā dhatta rayim asme suvīram //
ṚV, 9, 86, 39.2 tvaṃ suvīro asi soma viśvavit taṃ tvā viprā upa girema āsate //
ṚV, 9, 86, 48.2 jahi viśvān rakṣasa indo atriṇo bṛhad vadema vidathe suvīrāḥ //
ṚV, 9, 90, 3.1 śūragrāmaḥ sarvavīraḥ sahāvāñ jetā pavasva sanitā dhanāni /
ṚV, 9, 96, 11.2 vanvann avātaḥ paridhīṃr aporṇu vīrebhir aśvair maghavā bhavā naḥ //
ṚV, 9, 97, 26.1 devāvyo naḥ pariṣicyamānāḥ kṣayaṃ suvīraṃ dhanvantu somāḥ /
ṚV, 9, 97, 44.1 madhvaḥ sūdam pavasva vasva utsaṃ vīraṃ ca na ā pavasvā bhagaṃ ca /
ṚV, 9, 101, 15.1 sa vīro dakṣasādhano vi yas tastambha rodasī /
ṚV, 9, 110, 7.2 sa tvaṃ no vīra vīryāya codaya //
ṚV, 10, 10, 2.2 mahas putrāso asurasya vīrā divo dhartāra urviyā pari khyan //
ṚV, 10, 15, 11.2 attā havīṃṣi prayatāni barhiṣy athā rayiṃ sarvavīraṃ dadhātana //
ṚV, 10, 17, 5.2 svastidā āghṛṇiḥ sarvavīro 'prayucchan pura etu prajānan //
ṚV, 10, 18, 1.2 cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān //
ṚV, 10, 18, 9.2 atraiva tvam iha vayaṃ suvīrā viśvā spṛdho abhimātīr jayema //
ṚV, 10, 27, 15.1 sapta vīrāso adharād ud āyann aṣṭottarāttāt sam ajagmiran te /
ṚV, 10, 27, 17.1 pīvānam meṣam apacanta vīrā nyuptā akṣā anu dīva āsan /
ṚV, 10, 28, 12.2 nṛvad vadann upa no māhi vājān divi śravo dadhiṣe nāma vīraḥ //
ṚV, 10, 36, 11.2 yathā vasu vīrajātaṃ naśāmahai tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 40, 13.1 tā mandasānā manuṣo duroṇa ā dhattaṃ rayiṃ sahavīraṃ vacasyave /
ṚV, 10, 45, 12.2 adveṣe dyāvāpṛthivī huvema devā dhatta rayim asme suvīram //
ṚV, 10, 47, 4.1 sanadvājaṃ vipravīraṃ tarutraṃ dhanaspṛtaṃ śūśuvāṃsaṃ sudakṣam /
ṚV, 10, 47, 5.2 bhadravrātaṃ vipravīraṃ svarṣām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 52, 5.1 ā vo yakṣy amṛtatvaṃ suvīraṃ yathā vo devā varivaḥ karāṇi /
ṚV, 10, 67, 2.1 ṛtaṃ śaṃsanta ṛju dīdhyānā divas putrāso asurasya vīrāḥ /
ṚV, 10, 68, 12.2 bṛhaspatiḥ sa hi gobhiḥ so aśvaiḥ sa vīrebhiḥ sa nṛbhir no vayo dhāt //
ṚV, 10, 73, 1.2 avardhann indram marutaś cid atra mātā yad vīraṃ dadhanad dhaniṣṭhā //
ṚV, 10, 76, 4.2 ā no rayiṃ sarvavīraṃ sunotana devāvyam bharata ślokam adrayaḥ //
ṚV, 10, 77, 3.2 pājasvanto na vīrāḥ panasyavo riśādaso na maryā abhidyavaḥ //
ṚV, 10, 77, 7.2 revat sa vayo dadhate suvīraṃ sa devānām api gopīthe astu //
ṚV, 10, 80, 1.1 agniḥ saptiṃ vājambharaṃ dadāty agnir vīraṃ śrutyaṃ karmaniṣṭhām /
ṚV, 10, 80, 1.2 agnī rodasī vi carat samañjann agnir nārīṃ vīrakukṣim purandhim //
ṚV, 10, 80, 4.1 agnir dād draviṇaṃ vīrapeśā agnir ṛṣiṃ yaḥ sahasrā sanoti /
ṚV, 10, 91, 15.2 vājasaniṃ rayim asme suvīram praśastaṃ dhehi yaśasam bṛhantam //
ṚV, 10, 93, 10.1 aiṣu dyāvāpṛthivī dhātam mahad asme vīreṣu viśvacarṣaṇi śravaḥ /
ṚV, 10, 95, 5.2 purūravo 'nu te ketam āyaṃ rājā me vīra tanvas tad āsīḥ //
ṚV, 10, 103, 1.2 saṃkrandano 'nimiṣa ekavīraḥ śataṃ senā ajayat sākam indraḥ //
ṚV, 10, 103, 7.1 abhi gotrāṇi sahasā gāhamāno 'dayo vīraḥ śatamanyur indraḥ /
ṚV, 10, 103, 11.2 asmākaṃ vīrā uttare bhavantv asmāṁ u devā avatā haveṣu //
ṚV, 10, 104, 1.2 tubhyaṃ giro vipravīrā iyānā dadhanvira indra pibā sutasya //
ṚV, 10, 111, 1.2 indraṃ satyair erayāmā kṛtebhiḥ sa hi vīro girvaṇasyur vidānaḥ //
ṚV, 10, 113, 4.1 jajñāna eva vy abādhata spṛdhaḥ prāpaśyad vīro abhi pauṃsyaṃ raṇam /
ṚV, 10, 115, 8.2 tvāṃ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṃ dadhānāḥ //
ṚV, 10, 122, 3.2 suvīreṇa rayiṇāgne svābhuvā yas ta ānaṭ samidhā taṃ juṣasva //
ṚV, 10, 128, 3.2 daivyā hotāro vanuṣanta pūrve 'riṣṭāḥ syāma tanvā suvīrāḥ //
ṚV, 10, 132, 5.1 asmin sv etacchakapūta eno hite mitre nigatān hanti vīrān /
ṚV, 10, 159, 6.2 yathāham asya vīrasya virājāni janasya ca //
ṚV, 10, 167, 1.2 tvaṃ rayim puruvīrām u nas kṛdhi tvaṃ tapaḥ paritapyājayaḥ svaḥ //
ṚV, 10, 188, 2.1 asya pra jātavedaso vipravīrasya mīḍhuṣaḥ /
Ṛgvedakhilāni
ṚVKh, 1, 2, 9.1 somo vaiṣṇavaṃ mahimānam ojaḥ sapta ṛṣayaḥ suvīrā narāḥ prīṇayanti /
ṚVKh, 1, 2, 14.1 atiṣṭhad vajraṃ vṛṣaṇaṃ suvīraṃ dadhanvān devaṃ harim indrakeśam /
ṚVKh, 1, 5, 8.2 sa dhatte ratnaṃ dyumad indravantam puruspṛhaṃ pṛtanājyaṃ suvīram //
ṚVKh, 1, 7, 6.1 ā no aśvinā trivṛtā rathenārvāñcaṃ rayiṃ vahataṃ suvīram /
ṚVKh, 1, 8, 1.1 yadā yuñjāthe maghavānam āśum puruspṛhaṃ pṛtanājyaṃ suvīram /
ṚVKh, 1, 10, 4.2 yena vājān vahataṃ spārhavīrān uruśriyaḥ śurudho 'śvāṃś ca mādhvī //
ṚVKh, 1, 12, 3.2 yā vīreṣu sūriṣu yāpi nāke tebhir naḥ śarma yacchataṃ yuvānā //
ṚVKh, 2, 7, 3.2 sambhūtā asmākaṃ vīrā dhruvā dhruveṣu tiṣṭhati //
ṚVKh, 2, 9, 4.2 saṃsiktā asmākaṃ vīrā dhruvā gāvaḥ santu gopatau //
ṚVKh, 2, 9, 5.2 āhṛtā asmākaṃ vīrā ā patnīr idam astakam //
ṚVKh, 2, 10, 1.2 ā vīro atra jāyatāṃ putras te daśamāsyaḥ //
ṚVKh, 3, 1, 6.1 ugraṃ na vīraṃ namasopasedima vibhūtim akṣitāvasum /
ṚVKh, 3, 2, 6.1 pra vīram ugraṃ viviciṃ dhanaspṛtaṃ vibhūtiṃ rādhaso mahaḥ /
ṚVKh, 4, 5, 6.2 paśūṃś cāvāsya nāśaya vīrāṃś cāsya ni bārhaya //
ṚVKh, 4, 5, 40.1 kuvīrān te sukhaṃ rudraṃ nandīmānaṃ vimatha ha /
ṚVKh, 4, 9, 5.2 vratāni bibhrad vratapā adabdho yajā no devāṁ ajaras suvīraḥ /
Avadānaśataka
AvŚat, 1, 10.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 2, 11.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 3, 14.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 4, 12.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 7, 13.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 8, 10.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 9, 12.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 10, 11.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 17, 11.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 20, 7.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 22, 7.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 23, 9.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 58.0 pūrvāparaprathamacaramajaghanyasamānamadhyamadhyamavīrāś ca //
Aṣṭādhyāyī, 6, 2, 120.0 vīravīryau ca //
Carakasaṃhitā
Ca, Śār., 8, 8.5 bhago'tha mitrāvaruṇā vīraṃ dadatu me sutam /
Lalitavistara
LalVis, 2, 15.1 kleśāgninā pradīpte loke tvaṃ vīra meghavad vyāpya /
LalVis, 3, 10.5 bhavati cāsya putrasahasraṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām /
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 83.14 catvāriṃśatpadātisahasrāṇi śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ saṃnaddhadṛḍhavarmakavacānāṃ bodhisattvaṃ gacchantamanugacchanti sma /
LalVis, 7, 86.13 asya putrasahasraṃ bhaviṣyati śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām /
Mahābhārata
MBh, 1, 1, 104.2 indraprasthaṃ vṛṣṇivīrau ca yātau tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 128.1 yadāśrauṣaṃ śaratalpe śayānaṃ vṛddhaṃ vīraṃ sāditaṃ citrapuṅkhaiḥ /
MBh, 1, 1, 133.2 bhittvā saubhadraṃ vīram ekaṃ praviṣṭaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 140.2 dhanuṣkoṭyā tudya karṇena vīraṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 168.1 vainyaṃ mahārathaṃ vīraṃ sṛñjayaṃ jayatāṃ varam /
MBh, 1, 2, 90.6 samayaṃ pālayan vīro vanaṃ yatra jagāma ha //
MBh, 1, 2, 127.2 yatrāsya śaktiṃ tuṣṭo 'dād ekavīravadhāya ca /
MBh, 1, 2, 163.7 saṃśaptakānāṃ vīrāṇāṃ koṭyo nava mahātmanām /
MBh, 1, 2, 191.10 vilāpo vīrapatnīnāṃ yatrātikaruṇaḥ smṛtaḥ /
MBh, 1, 2, 214.2 lokāntaragatān vīrān apaśyat punarāgatān //
MBh, 1, 2, 224.2 dadarśa yaduvīrāṇām āpāne vaiśasaṃ mahat //
MBh, 1, 2, 232.16 samāgamaśca vīrāṇāṃ svargaloke mahātmanām /
MBh, 1, 2, 233.11 vikramād rukmiṇīṃ devīm āhṛtya paravīrahā /
MBh, 1, 26, 2.7 nakhair dṛḍhataraṃ vīraḥ saṃgṛhya gajakacchapau /
MBh, 1, 27, 26.2 janayiṣyasi putrau dvau vīrau tribhuvaneśvarau //
MBh, 1, 27, 29.2 lokasaṃbhāvito vīraḥ kāmavīryo vihaṃgamaḥ //
MBh, 1, 28, 10.3 utpapāta mahāvīryaḥ pakṣirāṭ paravīrahā //
MBh, 1, 28, 18.1 aśvakrandena vīreṇa reṇukena ca pakṣiṇā /
MBh, 1, 30, 7.2 ityuktavacanaṃ vīraṃ kirīṭī śrīmatāṃ varaḥ /
MBh, 1, 40, 7.2 śaśāsa rājyaṃ kurupuṃgavāgrajo yathāsya vīraḥ prapitāmahastathā //
MBh, 1, 55, 1.4 śṛṇu rājan yathā vīrā bhrātaraḥ pañca pāṇḍavāḥ /
MBh, 1, 55, 6.1 mṛte pitari te vīrā vanād etya svamandiram /
MBh, 1, 55, 9.2 jarayāmāsa tad vīraḥ sahānnena vṛkodaraḥ //
MBh, 1, 55, 20.1 atha saṃdhāya te vīrā ekacakrāṃ vrajaṃstadā /
MBh, 1, 55, 21.25 nihatya tarasā vīro nāgarān paryasāntvayat /
MBh, 1, 55, 28.2 udīcīm arjuno vīraḥ pratīcīṃ nakulastathā //
MBh, 1, 55, 29.1 dakṣiṇāṃ sahadevastu vijigye paravīrahā /
MBh, 1, 56, 20.3 vīraṃ janayate putraṃ kanyāṃ vā rājyabhāginīm //
MBh, 1, 56, 32.5 vaṇijaḥ siddhayātrāḥ syur vīrā vijayam āpnuyuḥ /
MBh, 1, 57, 57.52 jyeṣṭhaṃ citrāṅgadaṃ vīraṃ citravīraṃ ca viśrutam /
MBh, 1, 57, 57.52 jyeṣṭhaṃ citrāṅgadaṃ vīraṃ citravīraṃ ca viśrutam /
MBh, 1, 57, 91.3 vīro droṇavināśāya dhanuṣā saha vīryavān //
MBh, 1, 59, 28.1 ekākṣo mṛtapā vīraḥ pralambanarakāvapi /
MBh, 1, 59, 32.2 vikṣaro balavīrau ca vṛtraścaiva mahāsuraḥ //
MBh, 1, 61, 24.1 harastvariharo vīra āsīd yo dānavottamaḥ /
MBh, 1, 61, 54.2 tataḥ saṃjajñire vīrāḥ kṣitāviha narādhipāḥ //
MBh, 1, 61, 67.2 vīraḥ kamalapatrākṣaḥ kṣitāvāsīn narādhipa //
MBh, 1, 61, 78.6 marutāṃ tu gaṇād vīraḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 61, 83.28 ugro bhīmaratho vīro vīrabāhur alolupaḥ /
MBh, 1, 61, 86.18 mahārathānāṃ vīrāṇāṃ kadanaṃ ca kariṣyati /
MBh, 1, 61, 86.21 tato mahārathair vīraiḥ sametya bahubhī raṇe /
MBh, 1, 61, 86.23 ekaṃ vaṃśakaraṃ vīraṃ putraṃ vai janayiṣyati /
MBh, 1, 61, 88.39 yayāce kuṇḍale vīraṃ kavacaṃ ca sahāṅgajam /
MBh, 1, 61, 89.3 sa tu sūtakule vīro vavṛdhe rājasattama /
MBh, 1, 63, 1.4 duṣyantena ca vīreṇa yathā prāptā śakuntalā /
MBh, 1, 63, 3.1 khaḍgaśaktidharair vīrair gadāmusalapāṇibhiḥ /
MBh, 1, 64, 38.2 japahomaparān siddhān dadarśa paravīrahā //
MBh, 1, 76, 30.4 vṛto 'nayā patir vīra sutayā tvaṃ mameṣṭayā /
MBh, 1, 87, 12.1 nābrāhmaṇaḥ kṛpaṇo jātu jīved yā cāpi syād brāhmaṇī vīrapatnī /
MBh, 1, 89, 4.3 pūror vaṃśadharān vīrāñśakrapratimatejasaḥ /
MBh, 1, 94, 36.2 mayā dattaṃ nijaṃ putraṃ vīraṃ vīra gṛhān naya //
MBh, 1, 94, 36.2 mayā dattaṃ nijaṃ putraṃ vīraṃ vīra gṛhān naya //
MBh, 1, 94, 64.17 evaṃ te kathitaṃ vīra kuruṣva yad anantaram /
MBh, 1, 95, 2.2 vīraścitrāṅgado nāma vīryeṇa manujān ati //
MBh, 1, 95, 9.2 māyādhiko 'vadhīd vīraṃ gandharvaḥ kurusattamam //
MBh, 1, 96, 18.2 rathān āsthāya te vīrāḥ sarvapraharaṇānvitāḥ /
MBh, 1, 96, 22.6 asyatāṃ lokavīrāṇāṃ śaraśaktisamākulam /
MBh, 1, 96, 50.2 cintām abhyagamad vīro yuktāṃ tasyaiva karmaṇaḥ /
MBh, 1, 96, 53.128 tataḥ pumān samabhavacchikhaṇḍī paravīrahā /
MBh, 1, 103, 15.1 dattvā sa bhaginīṃ vīro yathārhaṃ ca paricchadam /
MBh, 1, 104, 10.2 ajījanat tato vīraṃ sarvaśastrabhṛtāṃ varam /
MBh, 1, 104, 17.1 yasmin kāle japann āste sa vīraḥ satyasaṃgaraḥ /
MBh, 1, 104, 17.7 ādityo brāhmaṇo bhūtvā śṛṇu vīra vaco mama /
MBh, 1, 104, 17.16 yadyevaṃ śṛṇu me vīra varaṃ te so 'pi dāsyati /
MBh, 1, 105, 7.32 kuladharmaḥ sa no vīra pramāṇaṃ paramaṃ ca tat /
MBh, 1, 105, 10.1 āgaskṛt sarvavīrāṇāṃ vairī sarvamahībhṛtām /
MBh, 1, 106, 5.1 tasya vīrasya vikrāntaiḥ sahasraśatadakṣiṇaiḥ /
MBh, 1, 106, 10.2 vicitrakavacaṃ vīraṃ paramāstravidaṃ nṛpam /
MBh, 1, 107, 37.2 mahārathānāṃ vīrāṇāṃ kanyā caikātha duḥśalā /
MBh, 1, 108, 12.1 ugro bhīmaratho vīro vīrabāhur alolupaḥ /
MBh, 1, 111, 33.2 yā vīrapatnī gurubhir niyuktāpatyajanmani //
MBh, 1, 112, 1.3 kurūṇām ṛṣabhaṃ vīraṃ tadā bhūmipatiṃ patim //
MBh, 1, 112, 3.2 vīra vīryopapannāni dharmato janayiṣyasi //
MBh, 1, 113, 37.6 anapatyakṛtaṃ yaste śokaṃ vīra vineṣyati /
MBh, 1, 113, 37.11 yathoddiṣṭaṃ tvayā vīra tat kartāsmi mahābhuja /
MBh, 1, 114, 31.7 gatvottarāṃ diśaṃ vīro vijitya yudhi pārthivān /
MBh, 1, 114, 33.2 bhrātṛbhiḥ sahito vīrastrīn medhān āhariṣyati //
MBh, 1, 116, 18.1 rakṣyamāṇo mayā nityaṃ vīraḥ satatam ātmavān /
MBh, 1, 116, 24.4 avāpya putrāṃllabdhātmā vīrapatnītvam arthaye /
MBh, 1, 117, 23.14 vīrasyaikasya vikrāntair dharmaputro yudhiṣṭhiraḥ /
MBh, 1, 118, 5.2 yasya pañca sutā vīrā jātāḥ surasutopamāḥ /
MBh, 1, 119, 30.12 viśanti sma tadā vīrāḥ siṃhā iva girer guhām /
MBh, 1, 119, 31.2 vihārāvasatheṣveva vīrā vāsam arocayan //
MBh, 1, 119, 35.8 śirobhiḥ śirasā vīraḥ kṛtavān yuddham adbhutam /
MBh, 1, 119, 38.8 yathā ca no matir vīra viṣapīto bhaviṣyati /
MBh, 1, 119, 38.43 tadarthaṃ na ca taṃ vīraṃ dṛṣṭavanto vṛkodaram /
MBh, 1, 119, 38.48 na hi me śudhyate bhāvastaṃ vīraṃ prati śobhane /
MBh, 1, 119, 38.61 nihanyād api taṃ vīraṃ jātamanyuḥ suyodhanaḥ /
MBh, 1, 119, 38.81 pūjito bhujagair vīra āśīrbhiścābhinanditaḥ /
MBh, 1, 119, 43.28 niryayur nagarād vīrāḥ kuravaḥ pāṇḍavaiḥ saha /
MBh, 1, 119, 43.52 vihārāyataneṣveva vīrā vāsam arocayan /
MBh, 1, 119, 43.73 yathā ca no matir vīra viṣapīto bhaviṣyati /
MBh, 1, 119, 43.133 abhivāditaśca tair vīraiḥ sasvaje ca yamāvapi /
MBh, 1, 122, 12.2 krīḍanto vīṭayā tatra vīrāḥ paryacaran mudā /
MBh, 1, 123, 20.2 taṃ dṛṣṭvā pāṇḍavā vīrā vismayaṃ paramaṃ yayuḥ //
MBh, 1, 123, 24.2 niṣādādhipater vīrā hiraṇyadhanuṣaḥ sutam /
MBh, 1, 123, 37.5 manīṣitaṃ tvayā vīra guror dattaṃ mamojasā /
MBh, 1, 123, 77.1 bādhetāmānuṣaḥ śatrur yadā tvāṃ vīra kaścana /
MBh, 1, 125, 2.1 hā vīra kururājeti hā bhīmeti ca nardatām /
MBh, 1, 127, 24.1 sa cāpi vīraḥ kṛtaśastraniśramaḥ pareṇa sāmnābhyavadat suyodhanam /
MBh, 1, 128, 4.36 nānānṛpasutān vīrān sainyāni vividhāni ca /
MBh, 1, 128, 4.119 saṃbandhī kuruvīrāṇāṃ drupado rājasattamaḥ /
MBh, 1, 134, 6.1 te praviśya puraṃ vīrāstūrṇaṃ jagmur atho gṛhān /
MBh, 1, 136, 19.29 ityuktvā sa tu tān vīrān pumān viduracoditaḥ /
MBh, 1, 137, 11.2 teṣu vīreṣu dagdheṣu mātrā saha viśeṣataḥ //
MBh, 1, 137, 12.2 satkārayantu tān vīrān kuntirājasutāṃ ca tām //
MBh, 1, 139, 25.3 icchāmi vīra bhadraṃ te mā mā prāṇān vihāsiṣuḥ /
MBh, 1, 140, 5.1 ahaṃ kāmagamā vīra rakṣobalasamanvitā /
MBh, 1, 140, 20.4 rakṣan prabodhaṃ bhrātṝṇāṃ mātuśca paravīrahā //
MBh, 1, 143, 16.25 bhajatāṃ pāṇḍavaṃ vīram apatyārthaṃ yadīcchasi //
MBh, 1, 143, 32.2 sarvāstreṣu paraṃ vīraḥ prakarṣam agamad balī //
MBh, 1, 144, 1.2 te vanena vanaṃ vīrā ghnanto mṛgagaṇān bahūn /
MBh, 1, 145, 6.1 ardhaṃ te bhuñjate vīrāḥ saha mātrā paraṃtapāḥ /
MBh, 1, 146, 12.2 prārthayanti janāḥ sarve vīrahīnāṃ tathā striyam //
MBh, 1, 149, 16.1 samāgatāśca vīreṇa dṛṣṭapūrvāśca rākṣasāḥ /
MBh, 1, 150, 9.1 yasya vīrasya vīryeṇa muktā jatugṛhād vayam /
MBh, 1, 151, 9.2 rākṣasaṃ bhuṅkta evānnaṃ pāṇḍavaḥ paravīrahā //
MBh, 1, 151, 13.5 dṛṣṭvotthāyāhave vīraḥ siṃhanādaṃ vyanādayat /
MBh, 1, 151, 18.35 samāgatau ca tau vīrāvanyonyavadhakāṅkṣiṇau /
MBh, 1, 156, 5.2 bhaikṣaṃ ca na tathā vīra labhyate kurunandana //
MBh, 1, 159, 4.2 guṇān kathayatāṃ vīra pūrveṣāṃ tava dhīmatām //
MBh, 1, 164, 11.6 śaktāḥ prārthayituṃ vīra manasāpi mahābalāḥ //
MBh, 1, 174, 11.1 vīrāṃstu sa hi tān mene prāptarājyān svadharmataḥ /
MBh, 1, 176, 7.2 tāṃśca prāptāṃstadā vīrāñ jajñire na narāḥ kvacit /
MBh, 1, 176, 30.1 vīrakāṃsyam upādāya kāñcanaṃ samalaṃkṛtam /
MBh, 1, 177, 4.2 karṇena sahitā vīrāstvadarthaṃ samupāgatāḥ /
MBh, 1, 177, 13.2 rukmāṅgadena vīreṇa tathā rukmarathena ca //
MBh, 1, 177, 18.7 vīro vātapatiścaiva jhillī piṇḍārakastathā /
MBh, 1, 177, 20.6 cedīnām adhipo vīro balavān antakopamaḥ /
MBh, 1, 178, 10.1 śaśaṃsa rāmāya yudhiṣṭhiraṃ ca bhīmaṃ ca jiṣṇuṃ ca yamau ca vīrau /
MBh, 1, 178, 12.1 tathaiva pārthāḥ pṛthubāhavaste vīrau yamau caiva mahānubhāvau /
MBh, 1, 178, 17.10 cedīnām adhipo vīro balavān antakopamaḥ /
MBh, 1, 178, 17.11 damaghoṣātmajo vīraḥ śiśupālo mahāmatiḥ /
MBh, 1, 178, 17.30 dṛṣṭvā karṇaṃ vinirdhūtaṃ lokavīrā nṛpottamāḥ /
MBh, 1, 178, 17.49 na jajñur anye nṛpavīramukhyāḥ saṃchannarūpān atha pāṇḍuputrān /
MBh, 1, 178, 18.2 kuntīsuto jiṣṇur iyeṣa kartuṃ sajyaṃ dhanustat saśaraṃ sa vīraḥ //
MBh, 1, 179, 22.8 kṣiptvā tu tat pārthivasaṃghamadhye varāya vavre dvijavīramadhye /
MBh, 1, 180, 15.2 utpāṭya dorbhyāṃ drumam ekavīro niṣpattrayāmāsa yathā gajendraḥ //
MBh, 1, 180, 16.13 āgamya tasthau saha sodarābhyāṃ puruṣarṣabhābhyāṃ saha vīramukhyaḥ /
MBh, 1, 180, 22.8 sa vāñchati sma prayatāma vīra parābhavaṃ pāṇḍusutā na yānti //
MBh, 1, 181, 4.8 jaghāna vīrān vṛkṣeṇa vāmenādbhutam ācaran /
MBh, 1, 181, 19.7 yoddhuṃ ced yudhyatāṃ vīra no cet pratinivartatām //
MBh, 1, 181, 20.2 sthito 'smyadya raṇe jetuṃ tvāṃ vīrāvicalo bhava /
MBh, 1, 181, 25.23 evaṃ sambhāṣya te vīrā vinivartanta kauravāḥ /
MBh, 1, 181, 30.2 baladevād ṛte vīrāt pāṇḍavād vā vṛkodarāt /
MBh, 1, 181, 30.3 vīrād duryodhanād vānyaḥ śaktaḥ pātayituṃ raṇe //
MBh, 1, 181, 36.2 kṛṣṇayānugatau tatra nṛvīrau tau virejatuḥ /
MBh, 1, 182, 15.12 dhanaṃjayastad dhanur ekavīraḥ sajyaṃ karotītyabhivīkṣya kṛṣṇaḥ /
MBh, 1, 183, 9.4 tatraivāsan pāṇḍavāścājaghanyā mātrā sārdhaṃ kṛṣṇayā cāpi vīrāḥ //
MBh, 1, 184, 6.2 śyāmo yuvā saṃhananopapanna eṣo hi vīro bahubhuk sadaiva //
MBh, 1, 184, 8.2 yathātmīyānyajināni sarve saṃstīrya vīrāḥ suṣupur dharaṇyām //
MBh, 1, 185, 11.2 na vaiśyaśūdraupayikīḥ kathāstā na ca dvijāteḥ kathayanti vīrāḥ //
MBh, 1, 185, 23.1 pradiṣṭaśulkā drupadena rājñā sānena vīreṇa tathānuvṛttā /
MBh, 1, 186, 12.1 te tatra vīrāḥ paramāsaneṣu sapādapīṭheṣvaviśaṅkamānāḥ /
MBh, 1, 186, 14.2 utkramya sarvāṇi vasūni tatra sāṃgrāmikānyāviviśur nṛvīrāḥ //
MBh, 1, 187, 21.3 yasya vā manyase vīra tasya kṛṣṇām upādiśa //
MBh, 1, 189, 49.12 avāpa sā patīn vīrān bhaumāśvī manujādhipān /
MBh, 1, 191, 1.4 evaṃ vivāhaṃ kṛtvā te vīrā drupadaveśmani /
MBh, 1, 192, 7.67 prākārakartṛbhir vīrair nṛgarbhastatra pūjitaḥ /
MBh, 1, 192, 7.156 ayudhyata balair vīrair indriyārthair iveśvaraḥ /
MBh, 1, 192, 7.181 girā gambhīrayā vīraḥ samāśvāsayatāsakṛt /
MBh, 1, 192, 16.2 sarvāṃstu balino vīrān saṃyuktān drupadena ca /
MBh, 1, 192, 17.5 kṛṣṇayā saṃvṛtāścaiva vīralakṣmyā tathaiva ca /
MBh, 1, 192, 21.6 sarvān kuśalino vīrān pūjitān drupadena ca /
MBh, 1, 192, 22.8 yat te kuśalino vīrā mitravantaśca pāṇḍavāḥ /
MBh, 1, 194, 2.2 nigrahītuṃ yadā vīra śakitā na tadā tvayā //
MBh, 1, 195, 4.1 evaṃ gate vigrahaṃ tair na rocaye saṃdhāya vīrair dīyatām adya bhūmiḥ /
MBh, 1, 195, 13.1 diṣṭyā dharanti te vīrā diṣṭyā jīvati sā pṛthā /
MBh, 1, 195, 17.1 na cāpi teṣāṃ vīrāṇāṃ jīvatāṃ kurunandana /
MBh, 1, 196, 10.1 anujñāteṣu vīreṣu balaṃ gacchatu śobhanam /
MBh, 1, 197, 21.2 dhṛṣṭadyumnamukhā vīrā bhrātaro drupadātmajāḥ /
MBh, 1, 198, 2.1 yathaiva pāṇḍoste vīrāḥ kuntīputrā mahārathāḥ /
MBh, 1, 199, 3.1 yadā tu manyate vīraḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 1, 199, 7.2 yathaiva manyate vīro dāśārhaḥ puruṣottamaḥ /
MBh, 1, 199, 12.1 śrutvā copasthitān vīrān dhṛtarāṣṭro 'pi kauravaḥ /
MBh, 1, 199, 14.1 taiste parivṛtā vīrāḥ śobhamānā mahārathāḥ /
MBh, 1, 199, 19.2 yan naḥ kuntīsutā vīrā bhartāraḥ punarāgatāḥ //
MBh, 1, 199, 49.11 prasādād eva te vīra śūnyaṃ rāṣṭraṃ sudurgamam /
MBh, 1, 199, 50.1 tān niveśya tato vīro rāmeṇa saha keśavaḥ /
MBh, 1, 205, 3.1 te tayā taiśca sā vīraiḥ patibhiḥ saha pañcabhiḥ /
MBh, 1, 205, 22.3 ājagāma puraṃ vīraḥ savyasācī paraṃtapaḥ //
MBh, 1, 205, 26.2 anupraveśe yad vīra kṛtavāṃstvaṃ mamāpriyam /
MBh, 1, 208, 20.6 sa ca nāsmāsu kṛtavān mano vīra kathaṃcana /
MBh, 1, 209, 7.3 prasādaṃ kṛtavān vīra ravisomasamaprabhaḥ //
MBh, 1, 209, 19.1 tasya sarvā vayaṃ vīra śrutvā vākyam ihāgatāḥ /
MBh, 1, 209, 20.2 kuru karma śubhaṃ vīra etāḥ sarvā vimokṣaya //
MBh, 1, 210, 20.1 kumāraiḥ sarvaśo vīraḥ satkāreṇābhivāditaḥ /
MBh, 1, 211, 2.1 tatra dānaṃ dadur vīrā brāhmaṇānāṃ sahasraśaḥ /
MBh, 1, 212, 1.17 yadṛcchayā copapannān vṛṣṇivīrān dadarśa ha /
MBh, 1, 212, 1.28 tatasteṣu niviṣṭeṣu vṛṣṇivīreṣu pāṇḍavaḥ /
MBh, 1, 212, 1.37 kathāṃ dharmasamāyuktāṃ vṛṣṇivīre nyavedayat /
MBh, 1, 212, 1.38 śrutvā dharmakathāṃ puṇyāṃ vṛṣṇivīro 'bhyapūjayat /
MBh, 1, 212, 1.324 sa tayā yuyuje vīro bhadrayā bharatarṣabhaḥ /
MBh, 1, 212, 1.375 vāsudevapriyaṃ labdhvā bhartāraṃ vīram arjunam /
MBh, 1, 212, 1.378 upapannastvayā vīraḥ sarvalokamahārathaḥ /
MBh, 1, 212, 1.397 sa tena janaghoṣeṇa vīro gaja ivārditaḥ /
MBh, 1, 212, 1.453 tvam imāṃ vīra dāśārhāṃ śacīm iva śacīpatiḥ /
MBh, 1, 212, 1.461 antardvīpaṃ tadā vīra yāto vṛṣṇisukhāvahaḥ /
MBh, 1, 212, 16.1 tacchrutvā vṛṣṇivīrāste madaraktāntalocanāḥ /
MBh, 1, 212, 19.2 abhikrande nṛvīrāṇāṃ tadāsīt saṃkulaṃ mahat //
MBh, 1, 213, 12.24 tatastu kṛtasaṃnāhā vṛṣṇivīrāḥ samāhitāḥ /
MBh, 1, 213, 18.5 bhavanaṃ śreṣṭham āsādya vīrapatnī varāṅganā /
MBh, 1, 213, 23.2 vṛṣṇyandhakamahāmātraiḥ saha vīrair mahārathaiḥ //
MBh, 1, 213, 25.2 akrūro vṛṣṇivīrāṇāṃ senāpatir ariṃdamaḥ //
MBh, 1, 213, 59.2 subhadrā suṣuve vīram abhimanyuṃ nararṣabham //
MBh, 1, 213, 71.2 lebhe pañca sutān vīrāñ śubhān pañcācalān iva //
MBh, 1, 213, 73.2 pāñcālī suṣuve vīrān ādityān aditir yathā //
MBh, 1, 215, 4.2 bhāṣamāṇau tadā vīrau kim annaṃ kriyatām iti //
MBh, 1, 216, 16.2 viṣṇor ājñāṃ gṛhītvā tu phalgunaḥ paravīrahā /
MBh, 1, 217, 2.2 palāyantastatra tatra tau vīrau paryadhāvatām //
MBh, 1, 219, 21.2 vāsudevārjunau vīrau siṃhanādaṃ vinedatuḥ //
MBh, 1, 224, 28.2 saptarṣimadhyagaṃ vīram avamene ca taṃ munim //
MBh, 1, 225, 17.2 anujānāmi vāṃ vīrau carataṃ yatra vāñchitam //
MBh, 2, 2, 17.1 sa tathā bhrātṛbhiḥ sārdhaṃ keśavaḥ paravīrahā /
MBh, 2, 2, 23.4 sātvatena ca vīreṇa pṛṣṭhato yāyinā tadā /
MBh, 2, 5, 16.2 kulīnāścānuraktāśca kṛtāste vīra mantriṇaḥ //
MBh, 2, 5, 22.2 viduste vīra karmāṇi nānavāptāni kānicit //
MBh, 2, 11, 52.5 ayodhyādhipatir vīro viśvāmitreṇa saṃsthitaḥ /
MBh, 2, 13, 21.2 sa bhakto māgadhaṃ rājā bhīṣmakaḥ paravīrahā //
MBh, 2, 13, 37.1 tāvubhau sahitau vīrau jarāsaṃdhaśca vīryavān /
MBh, 2, 13, 59.1 lokasaṃhananā vīrā vīryavanto mahābalāḥ /
MBh, 2, 16, 40.2 ekamūrtikṛte vīraḥ kumāraḥ samapadyata //
MBh, 2, 17, 27.1 evam eṣa tadā vīra balibhiḥ kukurāndhakaiḥ /
MBh, 2, 18, 15.2 yuvābhyāṃ sahito vīraḥ kiṃ na kuryānmahāyaśāḥ //
MBh, 2, 19, 19.1 vipulair bāhubhir vīrāste 'bhihatyābhyapātayan /
MBh, 2, 20, 23.2 śaurir asmi hṛṣīkeśo nṛvīrau pāṇḍavāvimau //
MBh, 2, 21, 10.2 vīrau paramasaṃhṛṣṭāvanyonyajayakāṅkṣiṇau //
MBh, 2, 21, 22.1 evam uktaḥ sa kṛṣṇena pāṇḍavaḥ paravīrahā /
MBh, 2, 24, 16.1 tataḥ kāśmīrakān vīrān kṣatriyān kṣatriyarṣabhaḥ /
MBh, 2, 25, 1.2 sa śvetaparvataṃ vīraḥ samatikramya bhārata /
MBh, 2, 25, 10.2 prīyāmahe tvayā vīra paryāpto vijayastava //
MBh, 2, 25, 20.2 ājagāma punar vīraḥ śakraprasthaṃ purottamam //
MBh, 2, 26, 8.2 jigāya samare vīro balena balināṃ varaḥ //
MBh, 2, 27, 20.1 tataḥ pauṇḍrādhipaṃ vīraṃ vāsudevaṃ mahābalam /
MBh, 2, 27, 21.1 ubhau balavṛtau vīrāvubhau tīvraparākramau /
MBh, 2, 28, 10.2 jigāya samare vīrāvāśvineyaḥ pratāpavān //
MBh, 2, 28, 12.1 pāṇḍavaḥ paravīraghnaḥ sahadevaḥ pratāpavān /
MBh, 2, 29, 18.1 indraprasthagataṃ vīram abhyetya sa yudhiṣṭhiram /
MBh, 2, 30, 52.2 pṛthivyām ekavīrasya śakrasyeva triviṣṭape //
MBh, 2, 31, 16.1 ulmuko niśaṭhaścaiva vīraḥ prādyumnir eva ca /
MBh, 2, 39, 16.2 nākampata tadā vīraḥ pauruṣe sve vyavasthitaḥ //
MBh, 2, 40, 16.1 abhyarcitau tadā vīrau prītyā cābhyadhikaṃ tataḥ /
MBh, 2, 40, 23.3 tvāṃ samāhvayate vīra govindavaradarpitaḥ //
MBh, 2, 42, 30.2 damaghoṣātmajaṃ vīraṃ saṃsādhayata māciram /
MBh, 2, 42, 42.2 droṇaṃ ca sasutaṃ vīraṃ sahadevo mahārathaḥ //
MBh, 2, 42, 49.1 na vayaṃ tvām ṛte vīra raṃsyāmeha kathaṃcana /
MBh, 2, 52, 20.1 bāhlikena rathaṃ dattam āsthāya paravīrahā /
MBh, 2, 56, 4.1 yaścittam anveti parasya rājan vīraḥ kaviḥ svām atipatya dṛṣṭim /
MBh, 2, 58, 20.3 anarhatā lokavīreṇa tena dīvyāmyahaṃ śakune phalgunena //
MBh, 2, 58, 30.3 parājayallokavīrān ākṣepeṇa pṛthak pṛthak //
MBh, 2, 60, 32.1 idaṃ tvanāryaṃ kuruvīramadhye rajasvalāṃ yat parikarṣase mām /
MBh, 3, 1, 40.2 ūṣus tāṃ rajanīṃ vīrāḥ saṃspṛśya salilaṃ śuci /
MBh, 3, 6, 4.1 tatra te nyavasan vīrā vane bahumṛgadvije /
MBh, 3, 11, 9.2 kaccit kuśalino vīrā bhrātaraḥ pañca pāṇḍavāḥ //
MBh, 3, 12, 72.2 viviśus tad vanaṃ vīrāḥ kṣemaṃ nihatakaṇṭakam //
MBh, 3, 13, 41.1 tasmin vīrasamāvāye saṃrabdheṣvatha rājasu /
MBh, 3, 13, 41.2 dhṛṣṭadyumnamukhair vīrair bhrātṛbhiḥ parivāritā //
MBh, 3, 13, 114.1 athainām abravīt kṛṣṇas tasmin vīrasamāgame /
MBh, 3, 13, 120.2 ity ukte 'bhimukhā vīrā vāsudevam upasthitāḥ /
MBh, 3, 15, 3.2 damaghoṣātmajo vīraḥ śiśupālo mayā hataḥ //
MBh, 3, 15, 14.2 pramattaś ca hato vīras taṃ haniṣye janārdanam //
MBh, 3, 16, 10.2 abhikhyātakulair vīrair dṛṣṭavīryaiś ca saṃyuge //
MBh, 3, 17, 6.1 tuṣṭapuṣṭajanopetaṃ vīralakṣaṇalakṣitam /
MBh, 3, 17, 18.2 vegaṃ vegavato rājaṃs tasthau vīro vidhārayan //
MBh, 3, 17, 19.2 cikṣepa tarasā vīro vyāvidhya satyavikramaḥ //
MBh, 3, 17, 21.1 tasmin nipatite vīre gadānunne mahāsure /
MBh, 3, 17, 33.2 viṣṭhitaṃ tad balaṃ vīra yuyudhe ca yathāsukham //
MBh, 3, 18, 9.1 abhiyānaṃ tu vīreṇa pradyumnena mahāhave /
MBh, 3, 18, 12.1 tasya māyāmayo vīra ratho hemapariṣkṛtaḥ /
MBh, 3, 18, 18.1 tasmin nipatite vīre śālvarāje vicetasi /
MBh, 3, 18, 21.2 jatrudeśe bhṛśaṃ vīro vyavāsīdad rathe tadā //
MBh, 3, 19, 8.1 so 'payāmi śanair vīra balavān eṣa pāpakṛt /
MBh, 3, 19, 21.2 striyaś ca vṛṣṇīvīrāṇāṃ kiṃ māṃ vakṣyanti saṃgatāḥ //
MBh, 3, 19, 25.1 kṛtavarmā mayā vīro niryāsyann eva vāritaḥ /
MBh, 3, 20, 4.2 kaśmalābhihato vīra tato 'ham apayātavān //
MBh, 3, 20, 7.1 evam uktvā tato vīra hayān saṃcodya saṃgare /
MBh, 3, 20, 14.2 mumoca tanaye vīre mama rukmiṇinandane //
MBh, 3, 20, 15.1 tān aprāptāñ śitair bāṇaiś cicheda paravīrahā /
MBh, 3, 20, 22.2 naiṣa vadhyas tvayā vīra śālvarājaḥ kathaṃcana //
MBh, 3, 21, 10.1 te mayāśvāsitā vīrā yathāvad bharatarṣabha /
MBh, 3, 21, 11.1 taiḥ prahṛṣṭātmabhir vīrair āśīrbhir abhinanditaḥ /
MBh, 3, 21, 21.2 cikṣipuḥ samare vīrā mayi śālvapadānugāḥ //
MBh, 3, 21, 23.1 na hayā na ratho vīra na yantā mama dārukaḥ /
MBh, 3, 22, 5.1 tato mām abravīd vīra dāruko vihvalanniva /
MBh, 3, 22, 11.1 āhukasya vaco vīra tasyaiva paricārakaḥ /
MBh, 3, 22, 12.1 dvārakādhipatir vīra āha tvām āhuko vacaḥ /
MBh, 3, 22, 16.2 jagarhe manasā vīra tacchrutvā vipriyaṃ vacaḥ //
MBh, 3, 22, 22.2 saubhācchūrasutaṃ vīra tato māṃ moha āviśat //
MBh, 3, 22, 28.2 abhighnanto bhṛśaṃ vīrā mama ceto vyakampayan //
MBh, 3, 22, 29.1 tato muhūrtāt pratilabhya saṃjñām ahaṃ tadā vīra mahāvimarde /
MBh, 3, 23, 9.2 saubhaṃ kāmagamaṃ vīra mohayan mama cakṣuṣī //
MBh, 3, 23, 16.2 evaṃ vijitavān vīra paścād aśrauṣam acyuta //
MBh, 3, 23, 22.2 sarvaiḥ parākramair vīra vadhyaḥ śatrur amitrahan //
MBh, 3, 23, 25.2 yena tvaṃ yodhito vīra dvārakā cāvamarditā //
MBh, 3, 23, 27.2 dārukaṃ cābruvaṃ vīra muhūrtaṃ sthīyatām iti //
MBh, 3, 23, 37.1 tasmin nipatite vīre dānavās trastacetasaḥ /
MBh, 3, 23, 41.2 yady agāṃ paravīraghna na hi jīvet suyodhanaḥ //
MBh, 3, 24, 2.1 āsthāya vīrāḥ sahitā vanāya pratasthire bhūtapatiprakāśāḥ /
MBh, 3, 31, 22.1 yathā dārumayī yoṣā naravīra samāhitā /
MBh, 3, 34, 81.3 āśīviṣasamair vīrair marudbhiriva vṛtrahā //
MBh, 3, 34, 84.1 na sa vīro na mātaṃgo na sadaśvo'sti bhārata /
MBh, 3, 35, 15.1 tadaiva ced vīrakarmākariṣyo yadā dyūte parighaṃ paryamṛkṣaḥ /
MBh, 3, 35, 18.1 na tvadya śakyaṃ bharatapravīra kṛtvā yad uktaṃ kuruvīramadhye /
MBh, 3, 35, 19.2 mahāguṇaṃ harati hi pauruṣeṇa tadā vīro jīvati jīvaloke //
MBh, 3, 37, 12.1 duryodhanena te vīrā mānitāśca viśeṣataḥ /
MBh, 3, 37, 40.2 dhanurvedaparā vīrāḥ śṛṇvānā vedam uttamam //
MBh, 3, 38, 14.3 anujajñe tato vīraṃ bhrātā bhrātaram agrajaḥ //
MBh, 3, 38, 22.2 raṃsyante vīrakarmāṇi kīrtayantaḥ punaḥ punaḥ //
MBh, 3, 38, 35.1 ity anantaujasaṃ vīraṃ yathā cānyaṃ pṛthagjanam /
MBh, 3, 40, 39.1 samprāyudhyad dhanuṣkoṭyā kaunteyaḥ paravīrahā /
MBh, 3, 42, 2.1 tato 'rjunaḥ paraṃ cakre vismayaṃ paravīrahā /
MBh, 3, 42, 28.1 ebhis tadā mayā vīra saṃgrāme tārakāmaye /
MBh, 3, 43, 26.1 evam uktvārjunaḥ śailam āmantrya paravīrahā /
MBh, 3, 43, 32.1 tatra rājarṣayaḥ siddhā vīrāś ca nihatā yudhi /
MBh, 3, 44, 21.1 mūrdhni cainam upāghrāya devendraḥ paravīrahā /
MBh, 3, 45, 29.2 kāmyake drakṣyase vīraṃ nivasantaṃ yudhiṣṭhiram //
MBh, 3, 46, 14.1 tridaśeśasamo vīraḥ khāṇḍave 'gnim atarpayat /
MBh, 3, 46, 26.2 kas tam utsahate vīraṃ yuddhe jarayituṃ pumān //
MBh, 3, 47, 1.3 pravrājya pāṇḍavān vīrān sarvam etan nirarthakam //
MBh, 3, 48, 8.2 śaikyayā vīraghātinyā gadayā vicariṣyati //
MBh, 3, 48, 24.3 dhṛṣṭadyumnena vīreṇa śiśupālātmajena ca //
MBh, 3, 48, 27.1 athainam abravīd rājā tasmin vīrasamāgame /
MBh, 3, 48, 39.1 etān sarvāṃllokavīrān ajeyān mahātmanaḥ sānubandhān sasainyān /
MBh, 3, 49, 42.1 bhavān hi saṃvṛto vīrair bhrātṛbhir devasaṃmitaiḥ /
MBh, 3, 51, 8.2 anubhūyatām ayaṃ vīrāḥ svayaṃvara iti prabho //
MBh, 3, 52, 18.2 damayantī nalaṃ vīram abhyabhāṣata vismitā //
MBh, 3, 52, 19.2 prāpto 'syamaravad vīra jñātum icchāmi te 'nagha //
MBh, 3, 53, 3.2 tvatkṛte hi mayā vīra rājānaḥ saṃnipātitāḥ //
MBh, 3, 54, 35.2 arañjayat prajā vīro dharmeṇa paripālayan //
MBh, 3, 56, 7.1 āsādya tu nalaṃ vīraṃ puṣkaraḥ paravīrahā /
MBh, 3, 56, 7.1 āsādya tu nalaṃ vīraṃ puṣkaraḥ paravīrahā /
MBh, 3, 61, 13.1 aśvamedhādibhir vīra kratubhiḥ svāptadakṣiṇaiḥ /
MBh, 3, 61, 17.2 uktavān asi yad vīra matsakāśe purā vacaḥ //
MBh, 3, 61, 18.1 hā vīra nanu nāmāham iṣṭā kila tavānagha /
MBh, 3, 61, 46.1 tasya rājñaḥ suto vīraḥ śrīmān satyaparākramaḥ /
MBh, 3, 61, 53.1 vīra vikrānta dharmajña satyasaṃdha mahīpate /
MBh, 3, 61, 73.2 vīraḥ saṃgrāmajid vidvān mama bhartā viśāṃ patiḥ //
MBh, 3, 61, 101.2 vyasanenārditaṃ vīram araṇyam idam āgatam //
MBh, 3, 62, 27.2 bhartāram api taṃ vīraṃ chāyevānapagā sadā //
MBh, 3, 62, 29.1 tam ekavasanaṃ vīram unmattam iva vihvalam /
MBh, 3, 62, 30.1 sa kadācid vane vīraḥ kasmiṃścit kāraṇāntare /
MBh, 3, 62, 37.2 samayenotsahe vastuṃ tvayi vīraprajāyini //
MBh, 3, 67, 1.3 naravīrasya vai tasya nalasyānayane yata //
MBh, 3, 67, 11.2 prasādaṃ kuru vai vīra prativākyaṃ dadasva ca //
MBh, 3, 68, 23.3 na hi sa jñāyate vīro nalo jīvan mṛto'pi vā //
MBh, 3, 69, 24.2 tathā hi lakṣaṇaṃ vīre bāhuke dṛśyate mahat //
MBh, 3, 70, 35.1 tato gatajvaro rājā naiṣadhaḥ paravīrahā /
MBh, 3, 71, 9.2 asaṃkhyeyaguṇaṃ vīraṃ vinaśiṣyāmyasaṃśayam //
MBh, 3, 71, 10.1 yadi vai tasya vīrasya bāhvor nādyāham antaram /
MBh, 3, 71, 14.1 prabhuḥ kṣamāvān vīraśca mṛdur dānto jitendriyaḥ /
MBh, 3, 72, 20.2 prasādaṃ kuru vai vīra prativākyaṃ prayaccha ca //
MBh, 3, 77, 22.2 tathaiva ca mama prītis tvayi vīra na saṃśayaḥ //
MBh, 3, 78, 2.1 damayantīm api pitā satkṛtya paravīrahā /
MBh, 3, 79, 3.2 vinābhūtā vane vīrāḥ katham āsan pitāmahāḥ //
MBh, 3, 79, 11.1 atha viproṣitaṃ vīraṃ pāñcālī madhyamaṃ patim /
MBh, 3, 79, 16.1 tathā lālapyamānāṃ tāṃ niśamya paravīrahā /
MBh, 3, 79, 22.1 tam ṛte phalgunaṃ vīraṃ na labhe kāmyake dhṛtim /
MBh, 3, 79, 29.2 na hi nas tam ṛte vīraṃ ramaṇīyam idaṃ vanam //
MBh, 3, 80, 77.3 devatānāṃ mukhaṃ vīra analo 'nilasārathiḥ //
MBh, 3, 81, 3.1 tatra māsaṃ vased vīra sarasvatyāṃ yudhiṣṭhira /
MBh, 3, 81, 100.2 pranṛttam ubhayaṃ vīra tejasā tasya mohitam //
MBh, 3, 82, 124.1 tatra māsaṃ vased vīra kauśikyāṃ bharatarṣabha /
MBh, 3, 82, 126.1 kumāram abhigatvā ca vīrāśramanivāsinam /
MBh, 3, 84, 3.1 sa hi vīro 'nuraktaśca samarthaś ca tapodhana /
MBh, 3, 84, 16.1 vayaṃ tu tam ṛte vīraṃ vane 'smin dvipadāṃ vara /
MBh, 3, 84, 18.2 pratīkṣāmo 'rjunaṃ vīraṃ varṣakāmā ivāmbudam //
MBh, 3, 85, 13.2 gaṅgāyamunayor vīra saṃgamaṃ lokaviśrutam //
MBh, 3, 87, 9.2 bahumūlaphalo vīra asito nāma parvataḥ //
MBh, 3, 88, 15.2 imaṃ ślokaṃ tadā vīra prekṣya vīryaṃ mahātmanaḥ //
MBh, 3, 89, 6.1 tava ca bhrātaraṃ vīram apaśyaṃ savyasācinam /
MBh, 3, 89, 21.1 yacca te mānasaṃ vīra tīrthayātrām imāṃ prati /
MBh, 3, 91, 9.1 bharatasya ca vīrasya sārvabhaumasya pārthiva /
MBh, 3, 91, 15.2 bhīmasenādibhir vīrair bhrātṛbhiḥ parivāritaḥ /
MBh, 3, 91, 25.1 dhaumyena sahitā vīrās tathānyair vanavāsibhiḥ /
MBh, 3, 91, 28.2 prāṅmukhāḥ prayayur vīrāḥ pāṇḍavā janamejaya //
MBh, 3, 93, 1.2 te tathā sahitā vīrā vasantas tatra tatra ha /
MBh, 3, 93, 8.1 tatra te nyavasan vīrās tapaś cātasthur uttamam /
MBh, 3, 93, 13.1 tatra te pāṇḍavā vīrāś cāturmāsyais tadejire /
MBh, 3, 99, 4.1 udyatapratipiṣṭānāṃ khaḍgānāṃ vīrabāhubhiḥ /
MBh, 3, 105, 19.1 athāpaśyanta te vīrāḥ pṛthivīm avadāritām /
MBh, 3, 106, 9.3 tyaktavān dustyajaṃ vīraṃ tanme brūhi tapodhana //
MBh, 3, 113, 12.1 vibhāṇḍakasyāvrajataḥ sa rājā paśūn prabhūtān paśupāṃśca vīrān /
MBh, 3, 114, 3.2 bhrātṛbhiḥ sahito vīraḥ kaliṅgān prati bhārata //
MBh, 3, 115, 3.2 rāmasyānucaraṃ vīram apṛcchad akṛtavraṇam //
MBh, 3, 115, 7.2 bhavān anugato vīraṃ jāmadagnyaṃ mahābalam /
MBh, 3, 116, 13.1 tato rāmo 'bhyagāt paścād āśramaṃ paravīrahā /
MBh, 3, 116, 19.2 athānūpapatir vīraḥ kārtavīryo 'bhyavartata //
MBh, 3, 116, 23.2 tasyātha yudhi vikramya bhārgavaḥ paravīrahā //
MBh, 3, 116, 29.1 sa dṛṣṭvā pitaraṃ vīras tathā mṛtyuvaśaṃ gatam /
MBh, 3, 118, 4.2 agastyatīrthaṃ ca pavitrapuṇyaṃ nārītīrthānyatha vīro dadarśa //
MBh, 3, 119, 3.3 vṛṣṇayaḥ pāṇḍavān vīrān parivāryopatasthire //
MBh, 3, 119, 19.1 yaḥ pārthivān ekarathena vīro diśaṃ pratīcīṃ prati yuddhaśauṇḍaḥ /
MBh, 3, 120, 28.1 pratiprayāntvadya daśārhavīrā dṛḍho 'smi nāthair naralokanāthaiḥ /
MBh, 3, 130, 4.2 praviṣṭā pṛthivīṃ vīra mā niṣādā hi māṃ viduḥ //
MBh, 3, 134, 7.3 eko vīro devarājo nihantā yamaḥ pitṝṇām īśvaraś caika eva //
MBh, 3, 141, 17.1 sukumārau tathā vīrau mādrīnandikarāvubhau /
MBh, 3, 142, 3.2 yacca vīraṃ na paśyāmi dhanaṃjayam upāntike //
MBh, 3, 142, 4.2 yājñasenyāḥ parāmarśaḥ sa ca vīra dahatyuta //
MBh, 3, 142, 7.1 pañca varṣāṇyahaṃ vīraṃ satyasaṃdhaṃ dhanaṃjayam /
MBh, 3, 142, 18.1 yasya bāhubalād vīra sabhā cāsīt purā mama /
MBh, 3, 142, 22.1 te vayaṃ taṃ naravyāghraṃ sarve vīra didṛkṣavaḥ /
MBh, 3, 143, 4.1 ātmanyātmānam ādhāya vīrā mūlaphalāśanāḥ /
MBh, 3, 143, 6.1 praviśatsvatha vīreṣu parvataṃ gandhamādanam /
MBh, 3, 143, 21.2 pratasthuś ca punar vīrāḥ parvataṃ gandhamādanam //
MBh, 3, 145, 7.3 pāṇḍūnāṃ madhyago vīraḥ pāṇḍavān api cāpare //
MBh, 3, 145, 11.1 te tvāśugatibhir vīrā rākṣasais tair mahābalaiḥ /
MBh, 3, 145, 42.2 brāhmaṇaiḥ sahitā vīrā nyavasan puruṣarṣabhāḥ //
MBh, 3, 146, 1.3 ṣaḍrātram avasan vīrā dhanaṃjayadidṛkṣayā /
MBh, 3, 146, 71.2 taṃ vānaravaraṃ vīram atikāyaṃ mahābalam //
MBh, 3, 146, 80.2 vinā siddhagatiṃ vīra gatir atra na vidyate //
MBh, 3, 147, 1.3 bhīmasenas tadā vīraḥ provācāmitrakarśanaḥ //
MBh, 3, 147, 28.1 atha dāśarathir vīro rāmo nāma mahābalaḥ /
MBh, 3, 147, 36.1 tato rāmeṇa vīreṇa hatvā tān sarvarākṣasān /
MBh, 3, 147, 37.1 tataḥ pratiṣṭhite rāme vīro 'yaṃ yācito mayā /
MBh, 3, 147, 37.2 yāvad rāmakathā vīra bhavellokeṣu śatruhan /
MBh, 3, 147, 39.2 tasya vīrasya caritaṃ gāyantyo ramayanti mām //
MBh, 3, 148, 3.3 rūpam apratimaṃ vīra tad icchāmi nirīkṣitum //
MBh, 3, 149, 14.1 vismayaś caiva me vīra sumahān manaso 'dya vai /
MBh, 3, 149, 20.1 tena vīreṇa hatvā tu sagaṇaṃ rākṣasādhipam /
MBh, 3, 150, 4.1 gaccha vīra svam āvāsaṃ smartavyo 'smi kathāntare /
MBh, 3, 150, 7.1 tad asmaddarśanaṃ vīra kaunteyāmogham astu te /
MBh, 3, 150, 14.2 yadā siṃharavaṃ vīra kariṣyasi mahābala /
MBh, 3, 151, 11.2 rukmāṅgadadharaṃ vīraṃ bhīmaṃ bhīmaparākramam //
MBh, 3, 152, 18.2 yathāpravīrān nijaghāna vīraḥ paraḥśatān puṣkariṇīsamīpe //
MBh, 3, 153, 10.2 kṛtavān api vā vīraḥ sāhasaṃ sāhasapriyaḥ //
MBh, 3, 153, 14.1 api cokto mayā vīro yadi paśyed bahūnyapi /
MBh, 3, 154, 45.1 ityevam uktvā tau vīrau spardhamānau parasparam /
MBh, 3, 155, 24.2 kṛṣṇayā sahitā vīrā brāhmaṇaiś ca mahātmabhiḥ /
MBh, 3, 155, 37.2 viviśuḥ kramaśo vīrā araṇyaṃ śubhakānanam //
MBh, 3, 155, 38.1 draupadīsahitā vīrās taiś ca viprair mahātmabhiḥ /
MBh, 3, 155, 63.1 evaṃ krameṇa te vīrā vīkṣamāṇāḥ samantataḥ /
MBh, 3, 157, 2.2 vasatāṃ lokavīrāṇām āsaṃstad brūhi sattama //
MBh, 3, 158, 10.2 naitat te sadṛśaṃ vīra muner iva mṛṣāvacaḥ //
MBh, 3, 158, 28.2 javena mahatā vīrāḥ parivāryopatasthire //
MBh, 3, 159, 4.2 sa loke labhate vīra yaśaḥ pretya ca sadgatim //
MBh, 3, 161, 9.2 tasyodayaṃ cāstamayaṃ ca vīrās tatra sthitās te dadṛśur nṛsiṃhāḥ //
MBh, 3, 161, 10.1 raves tamisrāgamanirgamāṃs te tathodayaṃ cāstamayaṃ ca vīrāḥ /
MBh, 3, 163, 45.2 yat te manogataṃ vīra tad brūhi vitarāmyaham /
MBh, 3, 165, 3.2 astrayuddhe samo vīra na te kaścid bhaviṣyati //
MBh, 3, 167, 14.2 prītimān abhavad vīro mātaliḥ śakrasārathiḥ //
MBh, 3, 170, 10.2 paulomādhyuṣitaṃ vīra kālakeyaiś ca dānavaiḥ //
MBh, 3, 170, 54.2 tvayā vimathitaṃ vīra svavīryāstratapobalāt //
MBh, 3, 173, 2.2 vaneṣu teṣveva tu te narendrāḥ sahārjunenendrasamena vīrāḥ /
MBh, 3, 173, 6.2 yamau ca vīrau surarājakalpāvekāntam āsthāya hitaṃ priyaṃ ca //
MBh, 3, 173, 16.2 tathaiva cāvāṃ naradevavarya yamau ca vīrau kṛtinau prayoge /
MBh, 3, 174, 3.2 bahūn prapātāṃś ca samīkṣya vīrāḥ sthalāni nimnāni ca tatra tatra //
MBh, 3, 174, 8.2 abhyāyayus te badarīṃ viśālāṃ sukhena vīrāḥ punar eva vāsam //
MBh, 3, 174, 11.1 tataḥ krameṇopayayur nṛvīrā yathāgatenaiva pathā samagrāḥ /
MBh, 3, 174, 12.2 atītya durgaṃ himavatpradeśaṃ puraṃ subāhor dadṛśur nṛvīrāḥ //
MBh, 3, 175, 21.2 na cainam aśakad vīraḥ kathaṃcit pratibādhitum //
MBh, 3, 176, 8.1 ityevaṃvādinaṃ vīraṃ bhīmam akliṣṭakāriṇam /
MBh, 3, 176, 50.1 dhāvatas tasya vīrasya mṛgārthe vātaraṃhasaḥ /
MBh, 3, 177, 1.3 dayitaṃ bhrātaraṃ vīram idaṃ vacanam abravīt //
MBh, 3, 179, 15.1 te vai mumudire vīrāḥ prasannasalilāṃ śivām /
MBh, 3, 180, 10.1 sa dṛṣṭvā phalgunaṃ vīraṃ cirasya priyam āgatam /
MBh, 3, 184, 1.3 pṛṣṭayā muninā vīra śṛṇu tārkṣyeṇa dhīmatā //
MBh, 3, 185, 34.3 nāvā tu śubhayā vīra mahormiṇam ariṃdama //
MBh, 3, 186, 116.1 tato mām abravīd vīra sa bālaḥ prahasann iva /
MBh, 3, 194, 21.2 pratigṛhṇe varaṃ vīrāvīpsitaśca varo mama /
MBh, 3, 196, 17.2 cintayanti sadā vīra kīdṛśo 'yaṃ bhaviṣyati //
MBh, 3, 209, 9.1 bharadvājasya bhāryā tu vīrā vīraśca piṇḍadaḥ /
MBh, 3, 210, 9.2 bhānur aṅgiraso vīraḥ putro varcasya saubharaḥ //
MBh, 3, 210, 13.1 surapravīraṃ vīraṃ ca sukeśaṃ ca suvarcasam /
MBh, 3, 212, 8.2 devānāṃ vaha havyaṃ tvam ahaṃ vīra sudurbalaḥ /
MBh, 3, 218, 12.2 tvaṃ ca vīra balaśreṣṭhas tasmād indro bhavasva naḥ //
MBh, 3, 218, 15.2 balaṃ tavādbhutaṃ vīra tvaṃ devānām arīñjahi /
MBh, 3, 218, 16.1 indratve 'pi sthitaṃ vīra balahīnaṃ parājitam /
MBh, 3, 220, 22.1 tena vīreṇa śuśubhe sa śailaḥ śubhakānanaḥ /
MBh, 3, 222, 4.2 lokapālopamān vīrān yūnaḥ paramasaṃmatān /
MBh, 3, 224, 11.1 sarve kuśalino vīrāḥ kṛtāstrāś ca sutās tava /
MBh, 3, 225, 6.2 tāṃ cāpyanāthām iva vīranāthāṃ kṛṣṇāṃ parikleśaguṇena yuktām //
MBh, 3, 225, 19.1 sa tena kopena vidīryamāṇaḥ karaṃ kareṇābhinipīḍya vīraḥ /
MBh, 3, 226, 2.1 pravrājya pāṇḍavān vīrān svena vīryeṇa bhārata /
MBh, 3, 226, 7.1 tathaiva tava rājendra rājānaḥ paravīrahan /
MBh, 3, 227, 3.1 paridevati tān vīrān dhṛtarāṣṭro mahīpatiḥ /
MBh, 3, 228, 11.1 athavā sāyudhā vīrā manyunābhipariplutāḥ /
MBh, 3, 230, 11.2 vaikartanas tadā vīro nāsīt tatra parāṅmukhaḥ //
MBh, 3, 232, 14.2 vitato 'yaṃ kratur vīra na hi me 'tra vicāraṇā //
MBh, 3, 233, 7.2 dṛṣṭvā rathagatān vīrān pāṇḍavāṃś caturo raṇe //
MBh, 3, 234, 2.1 catvāraḥ pāṇḍavā vīrā gandharvāś ca sahasraśaḥ /
MBh, 3, 235, 2.1 kiṃ te vyavasitaṃ vīra kauravāṇāṃ vinigrahe /
MBh, 3, 235, 24.2 bhrātṛbhiḥ sahito vīraḥ pūjyamāno dvijātibhiḥ //
MBh, 3, 237, 15.2 ekībhūtās tato vīrā gandharvāḥ saha pāṇḍavaiḥ /
MBh, 3, 238, 1.3 idaṃ vacanam aklībam abravīt paravīrahā //
MBh, 3, 238, 2.1 bhrātṝn arhasi no vīra moktuṃ gandharvasattama /
MBh, 3, 238, 8.1 prāptaḥ syāṃ yadyahaṃ vīra vadhaṃ tasmin mahāraṇe /
MBh, 3, 238, 38.2 kim atra citraṃ yad vīra mokṣitaḥ pāṇḍavair asi /
MBh, 3, 239, 9.2 pādayoḥ patitaṃ vīraṃ viklavaṃ bhrātṛsauhṛdāt //
MBh, 3, 240, 10.2 sāhyārthaṃ ca hi te vīrāḥ sambhūtā bhuvi dānavāḥ //
MBh, 3, 240, 18.1 yacca te 'ntargataṃ vīra bhayam arjunasambhavam /
MBh, 3, 240, 19.2 tad vairaṃ saṃsmaran vīra yotsyate keśavārjunau //
MBh, 3, 240, 22.3 prakhyātās te 'rjunaṃ vīraṃ nihaniṣyanti mā śucaḥ //
MBh, 3, 240, 24.1 gaccha vīra na te buddhir anyā kāryā kathaṃcana /
MBh, 3, 240, 28.1 pratinikṣipya taṃ vīraṃ kṛtyā samabhipūjya ca /
MBh, 3, 240, 33.1 saṃśaptakāś ca te vīrā rākṣasāviṣṭacetasaḥ /
MBh, 3, 241, 5.1 tataḥ prāptaṃ tvayā vīra grahaṇaṃ śatrubhir balāt /
MBh, 3, 241, 16.1 tavādya pṛthivī vīra niḥsapatnā nṛpottama /
MBh, 3, 242, 23.1 kṛtvā hyavabhṛthaṃ vīro yathāśāstraṃ yathākramam /
MBh, 3, 243, 11.2 satyam etat tvayā vīra pāṇḍaveṣu durātmasu //
MBh, 3, 243, 12.2 rājasūye punar vīra tvaṃ māṃ saṃvardhayiṣyasi //
MBh, 3, 243, 22.2 bhrātṛbhiḥ sahito vīrair bhīṣmadroṇakṛpais tathā //
MBh, 3, 243, 24.2 niścitya manasā vīro dattabhuktaphalaṃ dhanam //
MBh, 3, 245, 28.2 praviśanti narā vīrāḥ samudram aṭavīṃ tathā //
MBh, 3, 249, 6.3 trigartarājaḥ kamalāyatākṣi kṣemaṃkaro nāma sa eṣa vīraḥ //
MBh, 3, 249, 12.2 sauvīravīrāḥ pravarā yuvāno rājānam ete balino 'nuyānti //
MBh, 3, 252, 15.1 yadā kirīṭī paravīraghātī nighnan rathastho dviṣatāṃ manāṃsi /
MBh, 3, 252, 16.1 janārdanasyānugā vṛṣṇivīrā maheṣvāsāḥ kekayāścāpi sarve /
MBh, 3, 252, 26.2 āsādya pāṇḍavān vīrān dharmarājapurogamān //
MBh, 3, 253, 6.2 yuktair bṛhadbhiḥ surathair nṛvīrās tadāśramāyābhimukhā babhūvuḥ //
MBh, 3, 254, 4.3 ete vīrāḥ patayo me sametā na vaḥ śeṣaḥ kaścid ihāsti yuddhe //
MBh, 3, 254, 8.1 apyeṣa śatroḥ śaraṇāgatasya dadyāt prāṇān dharmacārī nṛvīraḥ /
MBh, 3, 254, 12.1 mṛdur vadānyo dhṛtimān yaśasvī jitendriyo vṛddhasevī nṛvīraḥ /
MBh, 3, 254, 15.1 prāṇair garīyāṃsam anuvrataṃ vai sa eṣa vīro nakulaḥ patir me /
MBh, 3, 254, 18.3 sadā manasvī kṣatradharme niviṣṭaḥ kuntyāḥ prāṇair iṣṭatamo nṛvīraḥ //
MBh, 3, 255, 6.1 śaktitomaranārācair vīrabāhupracoditaiḥ /
MBh, 3, 255, 14.1 sa bhinnahṛdayo vīro vaktrācchoṇitam udvaman /
MBh, 3, 255, 31.2 atṛpyaṃstatra vīrāṇāṃ hatānāṃ māṃsaśoṇitaiḥ //
MBh, 3, 255, 32.1 hateṣu teṣu vīreṣu sindhurājo jayadrathaḥ /
MBh, 3, 255, 34.2 mādrīputreṇa vīreṇa ratham āropayat tadā //
MBh, 3, 255, 55.1 tato 'bhyadhāvatāṃ vīrāvubhau bhīmadhanaṃjayau /
MBh, 3, 260, 7.2 janayadhvaṃ sutān vīrān kāmarūpabalānvitān //
MBh, 3, 261, 2.1 kathaṃ dāśarathī vīrau bhrātarau rāmalakṣmaṇau /
MBh, 3, 261, 10.1 dīpyamānaṃ śriyā vīraṃ śakrād anavamaṃ bale /
MBh, 3, 263, 43.2 vismayaṃ jagmatuścobhau tau vīrau rāmalakṣmaṇau //
MBh, 3, 264, 8.2 pratasthatur ubhau vīrau bhrātarau rāmalakṣmaṇau //
MBh, 3, 264, 9.2 giryagre vānarān pañca vīrau dadṛśatus tadā //
MBh, 3, 264, 32.2 śuśubhāte tadā vīrau puṣpitāviva kiṃśukau //
MBh, 3, 264, 34.1 sa mālayā tadā vīraḥ śuśubhe kaṇṭhasaktayā /
MBh, 3, 266, 4.1 prabhāte lakṣmaṇaṃ vīram abhyabhāṣata durmanāḥ /
MBh, 3, 266, 18.2 vicetavyā mahī vīra sagrāmanagarākarā //
MBh, 3, 267, 27.2 krāntuṃ toyanidhiṃ vīrā naiṣā vo naiṣṭhikī matiḥ //
MBh, 3, 268, 36.2 nakhair dantaiśca vīrāṇāṃ khādatāṃ vai parasparam //
MBh, 3, 270, 12.1 tayor yuddham abhūd ghoraṃ harirākṣasavīrayoḥ /
MBh, 3, 270, 29.1 tathetyuktvā tu tau vīrau rāvaṇaṃ dūṣaṇānujau /
MBh, 3, 271, 10.2 avekṣyābhyadravad vīraḥ saumitrir mitranandanaḥ //
MBh, 3, 271, 11.2 prāhiṇot kumbhakarṇāya lakṣmaṇaḥ paravīrahā //
MBh, 3, 271, 22.2 tau cāpi vīrau saṃkruddhāvubhau tau samavarṣatām //
MBh, 3, 272, 16.1 tam abhyāśagataṃ vīram aṅgadaṃ rāvaṇātmajaḥ /
MBh, 3, 272, 25.2 sa bhṛśaṃ tāḍayan vīro rāvaṇir māyayāvṛtaḥ //
MBh, 3, 272, 26.1 tau śarair ācitau vīrau bhrātarau rāmalakṣmaṇau /
MBh, 3, 273, 2.1 tau vīrau śarajālena baddhāvindrajitā raṇe /
MBh, 3, 273, 5.2 bodhayāmāsa tau vīrau prajñāstreṇa prabodhitau //
MBh, 3, 273, 21.2 yathā niraharad vīras tan me nigadataḥ śṛṇu //
MBh, 3, 275, 30.1 śatrur eṣa tvayā vīra devagandharvabhoginām /
MBh, 3, 284, 7.1 mahārhe śayane vīraṃ spardhyāstaraṇasaṃvṛte /
MBh, 3, 286, 20.1 tatastattvam iti jñātvā rādheyaḥ paravīrahā /
MBh, 3, 294, 29.2 evam apyastu bhagavann ekavīravadhe mama /
MBh, 3, 294, 37.2 dṛṣṭvā karṇaṃ śastrasaṃkṛttagātraṃ muhuś cāpi smayamānaṃ nṛvīram //
MBh, 3, 294, 41.2 kvasthā vīrāḥ pāṇḍavās te babhūvuḥ kutaścaitacchrutavantaḥ priyaṃ te /
MBh, 3, 294, 43.2 tataḥ puṇyaṃ dvaitavanaṃ nṛvīrā nistīryograṃ vanavāsaṃ samagram //
MBh, 3, 296, 14.2 abravīd bhrātaraṃ vīraṃ sahadevam ariṃdamam //
MBh, 3, 297, 3.2 buddhyā vicintayāmāsa vīrāḥ kena nipātitāḥ //
MBh, 3, 297, 6.2 kas tasya viśvased vīro durmater akṛtātmanaḥ //
MBh, 3, 298, 26.1 abhyetya cāśramaṃ vīrāḥ sarva eva gataklamāḥ /
MBh, 3, 299, 27.2 utthāya prayayur vīrāḥ kṛṣṇām ādāya bhārata //
MBh, 4, 1, 2.74 utthāya prayayur vīrāḥ kṛṣṇām ādāya bhārata /
MBh, 4, 5, 1.2 te vīrā baddhanistriṃśāstatāyudhakalāpinaḥ /
MBh, 4, 5, 7.3 ehi vīra viśālākṣa vīrasiṃha ivārjuna /
MBh, 4, 5, 7.3 ehi vīra viśālākṣa vīrasiṃha ivārjuna /
MBh, 4, 5, 11.7 uvāca dharmaputraṃ tam arjunaḥ paravīrahā //
MBh, 4, 5, 15.7 āruhyemāṃ śamīṃ vīra nidhatsvehāyudhāni naḥ /
MBh, 4, 5, 18.1 yena vīraḥ kurukṣetram abhyarakṣat paraṃtapaḥ /
MBh, 4, 5, 23.3 apajyam akarod vīraḥ sahadevastadāyudham //
MBh, 4, 5, 24.5 āruhyemāṃ śamīṃ vīra dhanūṃṣyetāni nikṣipa /
MBh, 4, 6, 16.5 uvāsa vīraḥ paramārcitaḥ sukhī na cāpi kaściccaritaṃ bubodha tat //
MBh, 4, 11, 3.2 praveśyatām eṣa samīpam āśu me vibhāti vīro hi yathāmarastathā //
MBh, 4, 13, 17.2 durlabhām abhimanvāno māṃ vīrair abhirakṣitām //
MBh, 4, 15, 32.1 bhartāram anurudhyantyaḥ kliśyante vīrapatnayaḥ /
MBh, 4, 17, 28.1 upāste sma sabhāyāṃ yaṃ kṛtsnā vīra vasuṃdharā /
MBh, 4, 18, 28.1 sahadevaṃ hi me vīraṃ nityam āryā praśaṃsati /
MBh, 4, 19, 12.1 bhrātṛbhiḥ śvaśuraiḥ putrair bahubhiḥ paravīrahan /
MBh, 4, 19, 29.2 mukham ānīya vepantyā ruroda paravīrahā //
MBh, 4, 21, 35.3 nigūḍhastvaṃ tathā vīra kīcakaṃ vinipātaya //
MBh, 4, 30, 14.2 virāṭasya suto jyeṣṭho vīraḥ śaṅkho 'bhyahārayat //
MBh, 4, 30, 21.1 vīrāṅgarūpāḥ puruṣā nāgarājakaropamāḥ /
MBh, 4, 31, 7.2 patatāṃ lokavīrāṇāṃ savyadakṣiṇam asyatām //
MBh, 4, 32, 17.3 abravīd bhrātaraṃ vīraṃ dharmarājo yudhiṣṭhiraḥ //
MBh, 4, 33, 13.1 iṣvastre nipuṇo yodhaḥ sadā vīraśca me sutaḥ /
MBh, 4, 34, 13.2 dṛṣṭapūrvo mayā vīra carantyā pāṇḍavān prati //
MBh, 4, 34, 16.2 asyāḥ sa vacanaṃ vīra kariṣyati na saṃśayaḥ //
MBh, 4, 35, 21.2 ādāya prayayau vīraḥ sa bṛhannaḍasārathiḥ //
MBh, 4, 36, 12.1 duryodhanastathā vīro rājā ca rathināṃ varaḥ /
MBh, 4, 36, 21.2 prahasiṣyanti vīra tvāṃ narā nāryaśca saṃgatāḥ //
MBh, 4, 36, 43.2 apradhṛṣyatamaṃ ghoraṃ guptaṃ vīrair mahārathaiḥ //
MBh, 4, 37, 9.1 eṣa vīro maheṣvāsaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 4, 38, 48.2 bhavanti vīrasyākṣayyā vyūhataḥ samare ripūn //
MBh, 4, 39, 10.3 śrutā me tasya vīrasya kevalā nāmahetavaḥ //
MBh, 4, 40, 1.2 āsthāya vipulaṃ vīra rathaṃ sārathinā mayā /
MBh, 4, 40, 10.1 evaṃ vīrāṅgarūpasya lakṣaṇair ucitasya ca /
MBh, 4, 49, 14.1 ratharṣabhāste tu ratharṣabheṇa vīrā raṇe vīratareṇa bhagnāḥ /
MBh, 4, 50, 7.1 suprasannamanā vīra kuruṣvainaṃ pradakṣiṇam /
MBh, 4, 50, 13.1 etasyābhimukhaṃ vīra rathaṃ pararathārujaḥ /
MBh, 4, 52, 8.1 tataḥ kanakapuṅkhāgrair vīraḥ saṃnataparvabhiḥ /
MBh, 4, 52, 10.2 nāvidhyat paravīraghno rakṣamāṇo 'sya gauravam //
MBh, 4, 52, 16.3 śāradvatasya cicheda pāṇḍavaḥ paravīrahā //
MBh, 4, 53, 15.2 uvāca ślakṣṇayā vācā kaunteyaḥ paravīrahā //
MBh, 4, 53, 24.1 vīrau tāvapi saṃrabdhau saṃnikṛṣṭau mahārathau /
MBh, 4, 53, 38.2 ākāśaṃ saṃvṛtaṃ vīrāvulkābhir iva cakratuḥ //
MBh, 4, 53, 54.1 vidhunvānau tu tau vīrau dhanuṣī bhārasādhane /
MBh, 4, 54, 10.1 tataḥ pravavṛte yuddhaṃ pṛthivyām ekavīrayoḥ /
MBh, 4, 54, 11.1 tau vīrau kuravaḥ sarve dadṛśur vismayānvitāḥ /
MBh, 4, 54, 12.1 tau samājaghnatur vīrāvanyonyaṃ puruṣarṣabhau /
MBh, 4, 56, 20.2 dvitīyenārjunaṃ vīraḥ pratyavidhyat stanāntare //
MBh, 4, 56, 23.2 vivyādha paravīraghnam arjunaṃ dhṛtarāṣṭrajaḥ //
MBh, 4, 59, 5.1 tam udvīkṣya tathāyāntaṃ kaunteyaḥ paravīrahā /
MBh, 4, 60, 6.1 duryodhanaścāpi tam ugratejāḥ pārthaśca duryodhanam ekavīraḥ /
MBh, 4, 61, 2.2 paryāvavartātha rathena vīro bhogī yathā pādatalābhimṛṣṭaḥ //
MBh, 4, 61, 3.2 duryodhanaṃ dakṣiṇato 'bhyagacchat pārthaṃ nṛvīro yudhi hemamālī //
MBh, 4, 61, 27.2 āmantrya vīrāṃśca tathaiva mānyān gāṇḍīvaghoṣeṇa vinādya lokān //
MBh, 4, 61, 28.1 sa devadattaṃ sahasā vinādya vidārya vīro dviṣatāṃ manāṃsi /
MBh, 4, 62, 8.2 gokulāni mahābāho vīra gopālakaiḥ saha //
MBh, 4, 63, 3.1 tam āsanagataṃ vīraṃ suhṛdāṃ prītivardhanam /
MBh, 4, 64, 15.1 ācāryo vṛṣṇivīrāṇāṃ pāṇḍavānāṃ ca yo dvijaḥ /
MBh, 4, 64, 21.2 tasya tat karma vīrasya na mayā tāta tat kṛtam //
MBh, 4, 64, 29.1 ekena tena vīreṇa ṣaḍrathāḥ parivāritāḥ /
MBh, 4, 64, 30.2 kva sa vīro mahābāhur devaputro mahāyaśāḥ /
MBh, 4, 66, 11.2 yadārjunena te vīrāḥ kathitāḥ pañca pāṇḍavāḥ /
MBh, 4, 67, 17.2 draupadyāś ca sutā vīrāḥ śikhaṇḍī cāparājitaḥ //
MBh, 5, 2, 2.1 ardhaṃ hi rājyasya visṛjya vīrāḥ kuntīsutāstasya kṛte yatante /
MBh, 5, 4, 21.1 mahāvīraśca kadruśca nikarastumulaḥ krathaḥ /
MBh, 5, 5, 17.1 balāni teṣāṃ vīrāṇām āgacchanti tatastataḥ /
MBh, 5, 8, 4.1 svadeśaveṣābharaṇā vīrāḥ śatasahasraśaḥ /
MBh, 5, 8, 25.3 duryodhanasya yad vīra tvayā vācā pratiśrutam /
MBh, 5, 8, 35.1 sarvaṃ duḥkham idaṃ vīra sukhodarkaṃ bhaviṣyati /
MBh, 5, 9, 20.1 sa tūṣṇīṃ cintayan vīro devarājaḥ pratāpavān /
MBh, 5, 9, 46.1 tato jagrāha devendraṃ vṛtro vīraḥ śatakratum /
MBh, 5, 12, 9.3 jahi krodham imaṃ vīra prīto bhava sureśvara //
MBh, 5, 13, 20.1 tataḥ śacīpatir vīraḥ punar eva vyanaśyata /
MBh, 5, 18, 15.2 bhrātṛbhiḥ sahito vīra draupadyā ca sahābhibho //
MBh, 5, 19, 1.2 yuyudhānastato vīraḥ sātvatānāṃ mahārathaḥ /
MBh, 5, 19, 2.2 nānāpraharaṇā vīrāḥ śobhayāṃcakrire balam //
MBh, 5, 20, 10.1 sabhāyāṃ kleśitair vīraiḥ sahabhāryaistathā bhṛśam /
MBh, 5, 20, 14.1 na hi te vigrahaṃ vīrāḥ kurvanti kurubhiḥ saha /
MBh, 5, 22, 20.1 sarve ca vīrāḥ pṛthivīpatīnāṃ samānītāḥ pāṇḍavārthe niviṣṭāḥ /
MBh, 5, 22, 31.3 mato hi me śakrasamo dhanaṃjayaḥ sanātano vṛṣṇivīraśca viṣṇuḥ //
MBh, 5, 23, 5.1 kaccit kṛṣṇā draupadī rājaputrī satyavratā vīrapatnī saputrā /
MBh, 5, 26, 25.2 dhanaṃjaye nakule caiva sūta tathā vīre sahadeve madīye //
MBh, 5, 27, 17.2 nityaṃ pāñcālāḥ sacivāstaveme janārdano yuyudhānaśca vīraḥ //
MBh, 5, 30, 28.1 yaḥ pāṇḍavān ekarathena vīraḥ samutsahatyapradhṛṣyān vijetum /
MBh, 5, 30, 47.2 dadasva vā śakrapuraṃ mamaiva yudhyasva vā bhāratamukhya vīra //
MBh, 5, 33, 10.1 tasyādya kuruvīrasya na vijñātaṃ vaco mayā /
MBh, 5, 47, 22.1 tyaktātmānaḥ pārthivāyodhanāya samādiṣṭā dharmarājena vīrāḥ /
MBh, 5, 47, 28.1 yadābhimanyuḥ paravīraghātī śaraiḥ parānmegha ivābhivarṣan /
MBh, 5, 47, 33.1 yadā virāṭaḥ paravīraghātī marmāntare śatrucamūṃ praveṣṭā /
MBh, 5, 47, 56.2 hatāśvavīrāgryanarendranāgaṃ pipāsitaṃ śrāntapatraṃ bhayārtam //
MBh, 5, 47, 77.2 muraṃ hatvā vinihatyaugharākṣasaṃ nirmocanaṃ cāpi jagāma vīraḥ //
MBh, 5, 48, 18.2 vāsudevārjunau vīrau samavetau mahārathau //
MBh, 5, 48, 35.2 avamanyata tān vīrān devaputrān ariṃdamān //
MBh, 5, 49, 23.2 ajayad yaḥ purā vīro yudhyamānaṃ puraṃdaram //
MBh, 5, 49, 27.1 tena vo darśanīyena vīreṇātidhanurbhṛtā /
MBh, 5, 49, 30.2 yavīyasā nṛvīreṇa mādrīnandikareṇa ca //
MBh, 5, 49, 36.2 tena vo vṛṣṇivīreṇa yuyudhānena saṃgaraḥ //
MBh, 5, 50, 40.2 anāyudhena vīreṇa nihataḥ kiṃ tato 'dhikam //
MBh, 5, 51, 4.1 droṇakarṇau pratīyātāṃ yadi vīrau nararṣabhau /
MBh, 5, 53, 7.2 atha vīrair jitāṃ bhūmim akhilāṃ pratyapadyathāḥ //
MBh, 5, 55, 14.2 bhrātur vīrasya svaisturaṃgair viśiṣṭā mudā yuktāḥ sahadevaṃ vahanti //
MBh, 5, 55, 15.2 samā vāyor balavantastarasvino vahanti vīraṃ vṛtraśatruṃ yathendram //
MBh, 5, 56, 4.2 satyajitpramukhair vīrair dhṛṣṭadyumnapurogamaiḥ //
MBh, 5, 56, 6.2 sūryadattādibhir vīrair madirāśvapurogamaiḥ //
MBh, 5, 56, 30.2 yodhau ca pāṇḍavau vīrau savyasācivṛkodarau //
MBh, 5, 56, 34.2 vīrāṇāṃ raṇadhīrāṇāṃ ye bhindyuḥ parvatān api //
MBh, 5, 56, 54.1 sa tvaṃ śūraśca vīraśca vikrāntaśca nararṣabha /
MBh, 5, 56, 58.2 mā vo vadhīd arjuno devaguptaḥ kṣipraṃ yācadhvaṃ pāṇḍavaṃ lokavīram //
MBh, 5, 58, 2.3 ūcatuścāpi yad vīrau tat te vakṣyāmi bhārata //
MBh, 5, 62, 29.2 pratīkṣamāṇo yo vīraḥ kṣamate vīkṣitaṃ tava //
MBh, 5, 69, 3.1 samudyantaṃ sātvatam ekavīraṃ praṇetāram ṛṣabhaṃ yādavānām /
MBh, 5, 70, 56.1 ye hyeva vīrā hrīmanta āryāḥ karuṇavedinaḥ /
MBh, 5, 73, 22.2 uttiṣṭhasva viṣādaṃ mā kṛthā vīra sthiro bhava //
MBh, 5, 76, 7.2 surāṇām asurāṇāṃ ca yathā vīra prajāpatiḥ //
MBh, 5, 76, 10.1 cikīrṣitam athānyat te tasmin vīra durātmani /
MBh, 5, 78, 3.2 ātmanaśca mataṃ vīra kathitaṃ bhavatāsakṛt //
MBh, 5, 78, 9.1 nivṛttavanavāsānnaḥ śrutvā vīra samāgatāḥ /
MBh, 5, 79, 9.1 sarve hi sarvato vīrāstad vacaḥ pratyapūjayan /
MBh, 5, 80, 23.1 sutā me pañcabhir vīraiḥ pañca jātā mahārathāḥ /
MBh, 5, 81, 50.2 abravīt paravīraghnaṃ dāśārham aparājitam //
MBh, 5, 81, 72.2 yāhyavighnena vai vīra drakṣyāmastvāṃ sabhāgatam //
MBh, 5, 82, 1.2 prayāntaṃ devakīputraṃ paravīrarujo daśa /
MBh, 5, 82, 20.1 vṛkasthalaṃ samāsādya keśavaḥ paravīrahā /
MBh, 5, 88, 37.1 jyeṣṭhāpacāyinaṃ vīraṃ sahadevaṃ yudhāṃ patim /
MBh, 5, 88, 41.2 na labhāmi sukhaṃ vīra sādya jīvāmi paśya mām //
MBh, 5, 88, 79.2 arjunaṃ pāṇḍavaṃ vīraṃ draupadyāḥ padavīṃ cara //
MBh, 5, 88, 92.1 vīrasūr vīrapatnī ca sarvaiḥ samuditā guṇaiḥ /
MBh, 5, 88, 93.2 etāni pārthā nirjitya nityaṃ vīrāḥ sukhe ratāḥ //
MBh, 5, 88, 94.1 tyaktagrāmyasukhāḥ pārthā nityaṃ vīrasukhapriyāḥ /
MBh, 5, 90, 24.2 tavodvegāt saṃśritā dhārtarāṣṭrān susaṃhatāḥ saha karṇena vīrāḥ //
MBh, 5, 90, 25.2 teṣāṃ madhye praviśethā yadi tvaṃ na tanmataṃ mama dāśārha vīra //
MBh, 5, 92, 23.2 prayāntam anvayur vīraṃ dāśārham aparājitam //
MBh, 5, 93, 3.2 aprayatnena vīrāṇām etad yatitum āgataḥ //
MBh, 5, 94, 13.2 kva tau vīrau kvajanmānau kiṃkarmāṇau ca kau ca tau //
MBh, 5, 103, 31.2 nāsādayasi tān vīrāṃstāvajjīvasi putraka //
MBh, 5, 120, 7.2 vīraśabdaphalaṃ caiva tena saṃyujyatāṃ bhavān //
MBh, 5, 121, 20.2 saṃdhatsva pāṇḍavair vīra saṃrambhaṃ tyaja pārthiva //
MBh, 5, 122, 27.1 sa tvaṃ virudhya tair vīrair anyebhyastrāṇam icchasi /
MBh, 5, 122, 54.2 āśaṃsasīha samare vīram arjunam ūrjitam //
MBh, 5, 124, 6.1 gadayā vīraghātinyā phalānīva vanaspateḥ /
MBh, 5, 124, 17.1 dṛṣṭvā tvāṃ pāṇḍavair vīrair bhrātṛbhiḥ saha saṃgatam /
MBh, 5, 125, 17.1 te vayaṃ vīraśayanaṃ prāpsyāmo yadi saṃyuge /
MBh, 5, 126, 2.1 lapsyase vīraśayanaṃ kāmam etad avāpsyasi /
MBh, 5, 128, 12.1 sa praviśya sabhāṃ vīraḥ siṃho giriguhām iva /
MBh, 5, 129, 4.1 evam uktvā jahāsoccaiḥ keśavaḥ paravīrahā /
MBh, 5, 129, 23.2 vṛṣṇīnāṃ saṃmato vīro hārdikyaḥ pratyadṛśyata //
MBh, 5, 132, 26.1 yadaiva labhate vīraḥ suyuddhena mahad yaśaḥ /
MBh, 5, 134, 9.2 sukhaduḥkhasahā vīra śatārhā anivartinaḥ //
MBh, 5, 134, 18.1 idaṃ puṃsavanaṃ caiva vīrājananam eva ca /
MBh, 5, 134, 18.2 abhīkṣṇaṃ garbhiṇī śrutvā dhruvaṃ vīraṃ prajāyate //
MBh, 5, 134, 21.2 tadarthaṃ kṣatriyā sūte vīraṃ satyaparākramam //
MBh, 5, 135, 21.3 paśyatāṃ kuruvīrāṇāṃ tacca saṃsmārayeḥ punaḥ //
MBh, 5, 136, 20.2 utpātā vividhā vīra dṛśyante kṣatranāśanāḥ //
MBh, 5, 137, 20.2 tam ugratapasaṃ vīraṃ kathaṃ jeṣyasi pāṇḍavam //
MBh, 5, 137, 22.1 alaṃ yuddhena tair vīraiḥ śāmya tvaṃ kuruvṛddhaye /
MBh, 5, 138, 2.1 kim abravīd rathopasthe rādheyaṃ paravīrahā /
MBh, 5, 140, 1.2 karṇasya vacanaṃ śrutvā keśavaḥ paravīrahā /
MBh, 5, 140, 13.1 vigāḍhe śastrasaṃpāte paravīrarathārujau /
MBh, 5, 141, 45.3 samuttīrṇā mahābāho vīrakṣayavināśanāt //
MBh, 5, 142, 9.1 tataḥ kurūṇām anayo bhavitā vīranāśanaḥ /
MBh, 5, 145, 27.1 vyādhīn praṇudya vīra tvaṃ prajā dharmeṇa pālaya /
MBh, 5, 149, 5.2 ete senāpraṇetāro vīrāḥ sarve tanutyajaḥ //
MBh, 5, 149, 15.2 roṣād droṇavināśāya vīraḥ samitiśobhanaḥ //
MBh, 5, 149, 21.2 siṃhasaṃhanano vīraḥ siṃhavikrāntavikramaḥ //
MBh, 5, 149, 22.2 siṃhapragarjano vīraḥ siṃhaskandho mahādyutiḥ //
MBh, 5, 149, 32.2 śikhaṇḍinam ṛte vīraṃ sa me senāpatir mataḥ //
MBh, 5, 154, 11.1 etān sapta maheṣvāsān vīrān yuddhābhinandinaḥ /
MBh, 5, 154, 32.1 ubhau śiṣyau hi me vīrau gadāyuddhaviśāradau /
MBh, 5, 155, 11.2 rukmiṇyā haraṇaṃ vīro vāsudevena dhīmatā //
MBh, 5, 155, 15.1 yatraiva kṛṣṇena raṇe nirjitaḥ paravīrahā /
MBh, 5, 155, 20.3 uvāca madhye vīrāṇāṃ kuntīputraṃ dhanaṃjayam //
MBh, 5, 155, 25.1 yudhyamānasya me vīra gandharvaiḥ sumahābalaiḥ /
MBh, 5, 157, 12.2 athavā nihato 'smābhir vīralokaṃ gamiṣyasi //
MBh, 5, 158, 6.2 śṛṇvatāṃ kuruvīrāṇāṃ tannibodha narādhipa //
MBh, 5, 162, 31.2 saṃsmaraṃstaṃ parikleśaṃ yotsyate paravīrahā //
MBh, 5, 163, 16.2 kṣatradharmaratau vīrau mahat karma kariṣyataḥ //
MBh, 5, 164, 5.1 naiṣa śakyo mayā vīraḥ saṃkhyātuṃ rathasattamaḥ /
MBh, 5, 164, 10.1 asaṃkhyeyaguṇo vīraḥ prahartā dāruṇadyutiḥ /
MBh, 5, 164, 17.1 ślāghatyeṣa sadā vīraḥ pārthasya guṇavistaraiḥ /
MBh, 5, 164, 19.2 mato mama ratho vīra paravīrarathārujaḥ //
MBh, 5, 164, 19.2 mato mama ratho vīra paravīrarathārujaḥ //
MBh, 5, 164, 24.2 tyakṣyate samare prāṇānmāgadhaḥ paravīrahā //
MBh, 5, 164, 35.1 prāgjyotiṣādhipo vīro bhagadattaḥ pratāpavān /
MBh, 5, 166, 28.2 ubhayoḥ senayor vīra ratho nāstīha tādṛśaḥ //
MBh, 5, 167, 9.2 yatiṣyete paraṃ śaktyā sthitau vīragate pathi //
MBh, 5, 167, 14.1 lokavīrau maheṣvāsau tyaktātmānau ca bhārata /
MBh, 5, 168, 8.1 śiśupālasuto vīraścedirājo mahārathaḥ /
MBh, 5, 169, 3.1 eṣa vīro maheṣvāsaḥ kṛtī ca nipuṇaśca ha /
MBh, 5, 169, 5.1 bhāgineyakṛte vīraḥ sa kariṣyati saṃgare /
MBh, 5, 169, 10.2 mahendreṇeva vīreṇa pālyamānāṃ kirīṭinā //
MBh, 5, 169, 11.1 tair ahaṃ samare vīra tvām āyadbhir jayaiṣibhiḥ /
MBh, 5, 171, 1.2 tato 'haṃ bharataśreṣṭha mātaraṃ vīramātaram /
MBh, 5, 171, 9.3 tvaṃ hi satyavrato vīra pṛthivyām iti naḥ śrutam //
MBh, 5, 175, 5.2 jamadagnisuto vīraḥ sarvaśastrabhṛtāṃ varaḥ //
MBh, 5, 175, 22.1 mayā śālvapatir vīra manasābhivṛtaḥ patiḥ /
MBh, 5, 176, 34.2 tāvacchālvapatiṃ vīraṃ yojayāmyatra karmaṇi //
MBh, 5, 177, 11.2 vākyaṃ satyaṃ ca te vīra bhaviṣyati kṛtaṃ vibho //
MBh, 5, 179, 11.2 tat kulīnena vīreṇa hayaśāstravidā nṛpa //
MBh, 5, 180, 2.1 āroha syandanaṃ vīra kavacaṃ ca mahābhuja /
MBh, 5, 180, 26.2 eṣa te kārmukaṃ vīra dvidhā kurmi sasāyakam //
MBh, 5, 185, 9.1 sa tenābhihato vīro lalāṭe dvijasattamaḥ /
MBh, 5, 186, 19.2 naraḥ prajāpatir vīraḥ pūrvadevaḥ sanātanaḥ //
MBh, 5, 193, 17.2 yad uktaṃ tena vīreṇa rājñā kāñcanavarmaṇā //
MBh, 5, 197, 1.3 dhṛṣṭadyumnamukhān vīrāṃś codayāmāsa bhārata //
MBh, 6, 1, 1.2 kathaṃ yuyudhire vīrāḥ kurupāṇḍavasomakāḥ /
MBh, 6, 1, 2.2 yathā yuyudhire vīrāḥ kurupāṇḍavasomakāḥ /
MBh, 6, 2, 24.1 svapsyanti nihatā vīrā bhūmim āvṛtya pārthivāḥ /
MBh, 6, 3, 45.2 vīralokaṃ samāsādya sukhaṃ prāpsyanti kevalam //
MBh, 6, 5, 6.2 koṭyaśca lokavīrāṇāṃ sametāḥ kurujāṅgale //
MBh, 6, 11, 10.1 āyuṣmanto mahāvīrā dhanurdharavarā yudhi /
MBh, 6, 15, 4.2 kurūṇām ṛṣabhaṃ vīram akampyaṃ puruṣarṣabham //
MBh, 6, 15, 21.2 saṃjayācakṣva me vīraṃ yena śarma na vidmahe //
MBh, 6, 15, 22.2 duryodhanasamādiṣṭāḥ ke vīrāḥ paryavārayan //
MBh, 6, 15, 25.2 nighnan pararathān vīro dānavān iva vajrabhṛt //
MBh, 6, 15, 27.2 nimajjayantaṃ samare paravīrāpahāriṇam //
MBh, 6, 15, 28.2 veleva makarāvāsaṃ ke vīrāḥ paryavārayan //
MBh, 6, 15, 30.2 pṛṣṭhataḥ ke parān vīrā upāsedhan yatavratāḥ //
MBh, 6, 15, 31.2 ke 'rakṣann uttaraṃ cakraṃ vīrā vīrasya yudhyataḥ //
MBh, 6, 15, 31.2 ke 'rakṣann uttaraṃ cakraṃ vīrā vīrasya yudhyataḥ //
MBh, 6, 15, 33.2 samūhe ke parān vīrān pratyayudhyanta saṃjaya //
MBh, 6, 15, 34.1 rakṣyamāṇaḥ kathaṃ vīrair gopyamānāśca tena te /
MBh, 6, 15, 45.2 jāmadagnyastathā rāmaḥ paravīranighātinā //
MBh, 6, 15, 47.2 paramāstravidaṃ vīraṃ jaghāna bharatarṣabham //
MBh, 6, 15, 48.1 ke vīrāstam amitraghnam anvayuḥ śatrusaṃsadi /
MBh, 6, 15, 49.1 yoṣeva hatavīrā me senā putrasya saṃjaya /
MBh, 6, 16, 31.2 saṃnaddhāsteṣu te vīrā dadṛśur yuddhakāṅkṣiṇaḥ //
MBh, 6, 18, 8.1 kāñcanaiḥ kavacair vīrā jvalanārkasamaprabhaiḥ /
MBh, 6, 22, 12.1 sa bhīmasenaḥ sahito yamābhyāṃ vṛkodaro vīrarathasya goptā /
MBh, 6, BhaGī 11, 28.2 tathā tavāmī naralokavīrā viśanti vaktrāṇyabhivijvalanti //
MBh, 6, BhaGī 11, 34.1 droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca karṇaṃ tathānyānapi yodhavīrān /
MBh, 6, 41, 2.2 dadhmuśca muditāḥ śaṅkhān vīrāḥ sāgarasaṃbhavān //
MBh, 6, 41, 7.1 vimucya kavacaṃ vīro nikṣipya ca varāyudham /
MBh, 6, 41, 76.1 brūhi caiva paraṃ vīra kenārthaḥ kiṃ dadāmi te /
MBh, 6, 42, 12.2 śabdena tasya vīrasya siṃhasyevetare mṛgāḥ //
MBh, 6, 43, 24.1 sahadevastato vīro durmukhasya mahāhave /
MBh, 6, 43, 33.1 tasya vai dakṣiṇaṃ vīro nirbibheda raṇe bhujam /
MBh, 6, 43, 69.2 sasenaṃ sasutaṃ vīraṃ saṃsasajjatur āhave //
MBh, 6, 44, 17.1 avakṣiptāvadhūtānām asīnāṃ vīrabāhubhiḥ /
MBh, 6, 44, 22.2 śirāṃsyādadire vīrā rathinām aśvasādinaḥ //
MBh, 6, 44, 31.1 nipetur vimalāḥ śaktyo vīrabāhubhir arpitāḥ /
MBh, 6, 44, 44.2 vartamāne mahābhīme tasmin vīravarakṣaye //
MBh, 6, 45, 1.3 vartamāne mahāraudre mahāvīravarakṣaye //
MBh, 6, 45, 9.2 bhīṣmeṇa yuyudhe vīrastasya cānucaraiḥ saha //
MBh, 6, 45, 17.2 vivyādha samare tūrṇam ārjuniṃ paravīrahā //
MBh, 6, 45, 24.2 cicheda samare vīras tata uccukruśur janāḥ //
MBh, 6, 46, 12.2 bhrātaraścaiva me vīrāḥ karśitāḥ śarapīḍitāḥ //
MBh, 6, 46, 18.1 gadayā vīraghātinyā yathotsāhaṃ mahāmanāḥ /
MBh, 6, 46, 19.2 ārjavenaiva yuddhena vīra varṣaśatair api //
MBh, 6, 47, 8.2 vikarṇena ca vīreṇa tathā nandopanandakaiḥ //
MBh, 6, 47, 29.1 sa ghoṣaḥ sumahāṃstatra vīraistaiḥ samudīritaḥ /
MBh, 6, 48, 9.1 eteṣu naravīreṣu cedimatsyeṣu cābhitaḥ /
MBh, 6, 48, 10.1 prākampata mahāvyūhastasmin vīrasamāgame /
MBh, 6, 48, 16.2 eṣa tvā prāpaye vīra pitāmaharathaṃ prati //
MBh, 6, 48, 52.1 yatamānau tu tau vīrāvanyonyasya vadhaṃ prati /
MBh, 6, 48, 69.3 ubhayoḥ senayor vīrā nyakṛntanta parasparam //
MBh, 6, 49, 7.2 vivyādha prahasan vīras tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 49, 11.2 yad ekaḥ samare vīrastasthau girir ivācalaḥ //
MBh, 6, 50, 2.1 carantaṃ gadayā vīraṃ daṇḍapāṇim ivāntakam /
MBh, 6, 50, 73.3 bhīmaḥ saptaśatān vīrān anayad yamasādanam //
MBh, 6, 50, 75.2 bibheda samare vīraḥ prekṣya bhīṣmaṃ mahāvratam //
MBh, 6, 50, 81.1 trāsiteṣu ca vīreṣu bhīmenādbhutakarmaṇā /
MBh, 6, 50, 87.2 bhīmasenaṃ mahābāhuṃ pārṣataḥ paravīrahā //
MBh, 6, 50, 91.2 kaliṅgān samare vīrau yodhayantau manasvinau //
MBh, 6, 51, 12.1 tad vihāya dhanuśchinnaṃ saubhadraḥ paravīrahā /
MBh, 6, 51, 37.1 eṣa pāṇḍusuto vīraḥ kṛṣṇena sahito balī /
MBh, 6, 52, 22.1 divaspṛṅ naravīrāṇāṃ nighnatām itaretaram /
MBh, 6, 53, 30.1 vinirjitya ripūn vīrāḥ senayor ubhayor api /
MBh, 6, 54, 35.2 yathemāṃ kṣamase vīra vadhyamānāṃ varūthinīm //
MBh, 6, 55, 24.2 evaṃ sa samare vīro gāṅgeyaḥ pratyadṛśyata //
MBh, 6, 55, 26.2 vyākrośanta raṇe tatra vīrā bahuvidhaṃ bahu /
MBh, 6, 55, 34.1 yatamānāpi te vīrā dravamāṇānmahārathān /
MBh, 6, 55, 42.1 yat tvayā kathitaṃ vīra purā rājñāṃ samāgame /
MBh, 6, 55, 57.2 mumoca samare vīraḥ śarān pārtharathaṃ prati //
MBh, 6, 55, 66.1 amṛṣyamāṇo bhagavān keśavaḥ paravīrahā /
MBh, 6, 55, 79.2 mā svāṃ pratijñāṃ jahata pravīrāḥ svaṃ vīradharmaṃ paripālayadhvam //
MBh, 6, 55, 95.2 saṃbhāvito 'smyandhakavṛṣṇinātha lokaistribhir vīra tavābhiyānāt //
MBh, 6, 55, 109.2 gadāṃ ca madrādhipabāhumuktāṃ dvābhyāṃ śarābhyāṃ nicakarta vīraḥ //
MBh, 6, 55, 115.1 gāṇḍīvaśabdaṃ tam atho viditvā virāṭarājapramukhā nṛvīrāḥ /
MBh, 6, 55, 115.2 pāñcālarājo drupadaśca vīras taṃ deśam ājagmur adīnasattvāḥ //
MBh, 6, 56, 8.1 sa niryayau ketumatā rathena nararṣabhaḥ śvetahayena vīraḥ /
MBh, 6, 56, 13.1 tataḥ sabāṇāni mahāsvanāni visphāryamāṇāni dhanūṃṣi vīraiḥ /
MBh, 6, 56, 14.2 mahāvitānāvatataprakāśam ālokya vīrāḥ sahasābhipetuḥ //
MBh, 6, 56, 17.1 suvarṇatārāgaṇabhūṣitāni śarāvarāṇi prahitāni vīraiḥ /
MBh, 6, 57, 34.1 tau tatra samare vīrau sametau rathināṃ varau /
MBh, 6, 57, 35.1 tataḥ sāṃyamaniḥ kruddhaḥ pārṣataṃ paravīrahā /
MBh, 6, 58, 43.2 jaghānaikeṣuṇā vīraḥ saubhadraḥ paravīrahā //
MBh, 6, 58, 43.2 jaghānaikeṣuṇā vīraḥ saubhadraḥ paravīrahā //
MBh, 6, 58, 54.1 taṃ hi vīraṃ maheṣvāsāḥ saubhadrapramukhā rathāḥ /
MBh, 6, 59, 26.2 taṃ vai caturbhiḥ pratividhya vīro naptā śiner abhyapatad rathena //
MBh, 6, 60, 27.2 sṛkkiṇī vilihan vīraḥ paśumadhye vṛko yathā /
MBh, 6, 61, 10.1 na hi paśyāmi taṃ vīraṃ yo me rakṣet sutān raṇe /
MBh, 6, 64, 14.1 avadhyau ca yathā vīrau saṃyugeṣvaparājitau /
MBh, 6, 65, 9.1 śīrṣaṃ tasyābhavad vīraḥ sātyakiḥ satyavikramaḥ /
MBh, 6, 65, 27.1 pragṛhya balavad vīro dhanur jaladanisvanam /
MBh, 6, 66, 18.1 apare bāhubhir vīrā niyuddhakuśalā yudhi /
MBh, 6, 66, 19.2 anyonyaṃ jaghnire vīrāstāvakāḥ pāṇḍavaiḥ saha //
MBh, 6, 67, 26.1 vīrabāhuvisṛṣṭānāṃ sarvāvaraṇabhedinām /
MBh, 6, 68, 15.2 yam akurvan raṇe vīrāḥ sṛñjayāḥ kurubhiḥ saha //
MBh, 6, 69, 4.1 kārmukaṃ tasya cicheda phalgunaḥ paravīrahā /
MBh, 6, 69, 14.1 samāsthāya matiṃ vīro bībhatsuḥ śatrutāpanaḥ /
MBh, 6, 69, 23.1 citrasenaṃ naravyāghraṃ saubhadraḥ paravīrahā /
MBh, 6, 69, 24.2 nṛtyann iva raṇe vīra ārtiṃ naḥ samajījanat //
MBh, 6, 69, 27.1 tataste tāvakā vīrā rājaputrā mahārathāḥ /
MBh, 6, 69, 34.1 hatāśve tu rathe tiṣṭhaṃl lakṣmaṇaḥ paravīrahā /
MBh, 6, 70, 7.2 āsasāda tato vīro bhūriśravasam āhave //
MBh, 6, 70, 16.1 sādhvidaṃ kathyate vīrā yad evaṃ matir adya vaḥ /
MBh, 6, 70, 17.1 evam uktā maheṣvāsāste vīrāḥ kṣiprakāriṇaḥ /
MBh, 6, 70, 25.1 tān dṛṣṭvā nihatān vīrān raṇe putrānmahābalān /
MBh, 6, 71, 34.1 abhidyetāṃ tato vyūhau tasmin vīravarakṣaye /
MBh, 6, 73, 5.2 āsasāda tato vīraḥ sarvān duryodhanānujān //
MBh, 6, 73, 31.1 evam uktvā tato vīro yayau madhyena bhāratīm /
MBh, 6, 73, 36.1 abhidrutaṃ śastrabhṛtāṃ variṣṭhaṃ samantataḥ pāṇḍavaṃ lokavīraiḥ /
MBh, 6, 73, 41.1 pragṛhya citrāṇi dhanūṃṣi vīrā jyānemighoṣaiḥ pravikampayantaḥ /
MBh, 6, 73, 42.1 samabhyudīrṇāṃśca tavātmajāṃstathā niśāmya vīrān abhitaḥ sthitān raṇe /
MBh, 6, 73, 43.1 tato vyamuhyanta raṇe nṛvīrāḥ pramohanāstrāhatabuddhisattvāḥ /
MBh, 6, 73, 52.1 saubhadrapramukhā vīrā rathā dvādaśa daṃśitāḥ /
MBh, 6, 73, 60.2 nāśaṃsata vadhaṃ vīraḥ putrāṇāṃ tava pārṣataḥ //
MBh, 6, 73, 64.1 athānyad dhanur ādāya pārṣataḥ paravīrahā /
MBh, 6, 74, 36.1 evaṃ yuyudhire vīrāḥ prārthayānā mahad yaśaḥ /
MBh, 6, 75, 2.1 tam āyāntam abhiprekṣya nṛvīraṃ dṛḍhavairiṇam /
MBh, 6, 75, 38.1 śrutakīrtistathā vīro jayatsenaṃ sutaṃ tava /
MBh, 6, 75, 54.1 varacāpadharā vīrā vicitrakavacadhvajāḥ /
MBh, 6, 76, 10.2 ahaṃ hyetān pratiyotsyāmi rājan sarvātmanā jīvitaṃ tyajya vīra //
MBh, 6, 78, 1.3 prabhagneṣu ca vīreṣu pāṇḍavena mahātmanā //
MBh, 6, 78, 50.1 tato nṛpaṃ parājitya pārṣataḥ paravīrahā /
MBh, 6, 78, 55.1 śarair bahuvidhaiścainam ācinot paravīrahā /
MBh, 6, 79, 6.2 prāpya pāṇḍusutān vīrān vyarthaṃ bhavati saṃyuge //
MBh, 6, 79, 18.1 tāvekasthau raṇe vīrāvāvantyau rathināṃ varau /
MBh, 6, 80, 23.2 sa tayā vīraghātinyā gadayā gadināṃ varaḥ /
MBh, 6, 80, 49.1 abhigatvārjunaṃ vīraṃ rājabhir bahubhir vṛtaḥ /
MBh, 6, 81, 10.1 pārtho 'pi tān āpatataḥ samīkṣya trigartarājñā sahitānnṛvīrān /
MBh, 6, 81, 11.1 āvārayiṣṇūn abhisamprayāya muhūrtam āyodhya balena vīraḥ /
MBh, 6, 81, 19.2 mithyāpratijño bhava mā nṛvīra rakṣasva dharmaṃ ca kulaṃ yaśaśca //
MBh, 6, 81, 23.1 ājñāyamāne 'pi dhanaṃjayena mahāhave samprasakte nṛvīra /
MBh, 6, 81, 23.2 kathaṃ hi bhīṣmāt prathitaḥ pṛthivyāṃ bhayaṃ tvam adya prakaroṣi vīra //
MBh, 6, 81, 28.2 chittvānadat pāṇḍusutasya vīro yudhiṣṭhirasyājamīḍhasya rājñaḥ //
MBh, 6, 84, 5.1 sa teṣāṃ rathināṃ vīro bhīṣmaḥ śāṃtanavo yudhi /
MBh, 6, 85, 4.1 saumadatteśca vīrasya bhagadattasya cobhayoḥ /
MBh, 6, 85, 5.1 anyeṣāṃ caiva vīrāṇāṃ madhyagāstanayā mama /
MBh, 6, 85, 18.1 abhimanyustathā vīro haiḍimbaśca mahārathaḥ /
MBh, 6, 86, 1.2 vartamāne tathā raudre rājan vīravarakṣaye /
MBh, 6, 86, 2.1 tathaiva sātvato rājan hārdikyaḥ paravīrahā /
MBh, 6, 86, 43.2 amucyata mahāraudrāt tasmād vīrāvakartanāt //
MBh, 6, 86, 46.1 paśya vīra yathā hyeṣa phalgunasya suto balī /
MBh, 6, 86, 49.2 vīraiḥ prahāribhir yuktaḥ svair anīkaiḥ samāvṛtaḥ /
MBh, 6, 86, 62.1 sa tena balinā vīraśchidyamāna iva drumaḥ /
MBh, 6, 86, 71.1 tasmiṃstu nihate vīre rākṣasenārjunātmaje /
MBh, 6, 88, 28.1 vīrabāhuvisṛṣṭānāṃ tomarāṇāṃ viśāṃ pate /
MBh, 6, 91, 30.2 nihatya samare vīrān siṃhanādān vinedire //
MBh, 6, 92, 4.1 avadhyā bahavo vīrāḥ saṃgrāme madhusūdana /
MBh, 6, 92, 12.1 evam uktastu pārthena keśavaḥ paravīrahā /
MBh, 6, 92, 21.2 sṛkkiṇī vilihan vīraḥ śārdūla iva darpitaḥ //
MBh, 6, 92, 27.1 prapatanta sma te vīrā virejur bharatarṣabha /
MBh, 6, 92, 29.1 droṇastu samare vīraṃ nirdahantaṃ sutāṃstava /
MBh, 6, 92, 33.1 putreṣu tava vīreṣu cikrīḍārjunapūrvajaḥ /
MBh, 6, 92, 40.2 lāghavād vyaṃsayāmāsa saubhadraḥ paravīrahā //
MBh, 6, 92, 74.2 kᄆptaśmaśrubhir atyarthaṃ vīrāṇāṃ samalaṃkṛtaiḥ //
MBh, 6, 93, 36.1 kimu pāṇḍusutān vīrān sasuhṛdgaṇabāndhavān /
MBh, 6, 93, 36.3 jahi pāṇḍusutān vīrānmahendra iva dānavān //
MBh, 6, 96, 24.1 sa gatvā tvaritaṃ vīraṃ jahi saubhadram āhave /
MBh, 6, 97, 2.1 ārśyaśṛṅgiṃ kathaṃ cāpi saubhadraḥ paravīrahā /
MBh, 6, 97, 30.1 koṣṭhakīkṛtya taṃ vīraṃ dhārtarāṣṭrā mahārathāḥ /
MBh, 6, 97, 31.1 sa teṣāṃ rathināṃ vīraḥ pitustulyaparākramaḥ /
MBh, 6, 97, 51.1 tāpayāmāsa ca drauṇiṃ śaineyaḥ paravīrahā /
MBh, 6, 98, 22.1 tataḥ pāṇḍusuto vīrastrigartasya rathavrajān /
MBh, 6, 98, 28.2 lelihan sṛkkiṇī vīro mṛgarāḍ iva kānane //
MBh, 6, 100, 21.2 nanāda balavannādaṃ saubhadraḥ paravīrahā //
MBh, 6, 101, 3.2 tasya kāryaṃ tvayā vīra rakṣaṇaṃ sumahātmanaḥ //
MBh, 6, 102, 16.1 hatavīrān rathān rājan saṃyuktāñ javanair hayaiḥ /
MBh, 6, 102, 24.1 yatamānāśca te vīrā dravamāṇānmahārathān /
MBh, 6, 102, 32.1 yat purā kathitaṃ vīra tvayā rājñāṃ samāgame /
MBh, 6, 102, 52.2 nāmṛṣyata mahābāhur mādhavaḥ paravīrahā //
MBh, 6, 102, 64.1 pārthastu viṣṭabhya balāccaraṇau paravīrahā /
MBh, 6, 102, 65.2 niḥśvasantaṃ yathā nāgam arjunaḥ paravīrahā //
MBh, 6, 103, 53.1 evaṃ saṃmantrya vai vīrāḥ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 6, 103, 62.1 narāśvarathanāgānāṃ hantāraṃ paravīrahan /
MBh, 6, 104, 25.2 vinighnan somakān vīrāṃstanmamācakṣva saṃjaya //
MBh, 6, 104, 51.2 tasmād adya mahābāho vīra bhīṣmam abhidrava //
MBh, 6, 104, 53.1 nāvahāsyā yathā vīra bhavema paramāhave /
MBh, 6, 106, 11.1 tathaiva nakulaṃ vīraṃ kirantaṃ sāyakān bahūn /
MBh, 6, 106, 21.2 kimu bhīṣmo raṇe vīrā gatasattvo 'lpajīvitaḥ //
MBh, 6, 107, 4.2 rākṣasāya susaṃkruddho mādhavaḥ paravīrahā //
MBh, 6, 107, 10.1 athānyad dhanur ādāya vegavat paravīrahā /
MBh, 6, 107, 34.2 anyonyaṃ jaghnatur vīrau goṣṭhe govṛṣabhāviva //
MBh, 6, 107, 37.2 ṣaṣṭyā vīro nadan hṛṣṭo vivyādha raṇamūrdhani //
MBh, 6, 108, 1.2 atha vīro maheṣvāso mattavāraṇavikramaḥ /
MBh, 6, 109, 34.2 cikṣepa samare vīraḥ svarṇadaṇḍāṃ mahādhanām //
MBh, 6, 110, 12.1 chittvā dhanūṃṣi vīrāṇāṃ śarāṃśca bahudhā raṇe /
MBh, 6, 110, 12.2 pātayāmāsatur vīrau śirāṃsi śataśo nṛṇām //
MBh, 6, 110, 19.2 śaraiḥ saṃvārya tān vīrānnijaghāna balaṃ tava //
MBh, 6, 111, 37.2 vīrāṅgadakirīṭeṣu niṣprabhā samapadyata //
MBh, 6, 112, 8.2 yuyudhāte raṇe vīrau saubhadrakurupuṃgavau //
MBh, 6, 112, 45.1 so 'nyat kārmukam ādāya pārṣataḥ paravīrahā /
MBh, 6, 112, 47.1 tasya kruddho mahārāja pārṣataḥ paravīrahā /
MBh, 6, 112, 77.2 ṛte pāṇḍusutaṃ vīraṃ śvetāśvaṃ kṛṣṇasārathim /
MBh, 6, 112, 82.1 kiṃ te vivakṣayā vīra jahi bhīṣmaṃ mahāratham /
MBh, 6, 113, 11.2 tasminn atimahābhīme rājan vīravarakṣaye /
MBh, 6, 113, 13.2 pāṇḍavān abhyavartanta tasmin vīravarakṣaye //
MBh, 6, 113, 20.3 bhīṣmo daśa sahasrāṇi jaghāna paravīrahā //
MBh, 6, 114, 6.1 citracāpamahājvālo vīrakṣayamahendhanaḥ /
MBh, 6, 114, 30.2 acintayad raṇe vīro buddhyā parapuraṃjayaḥ //
MBh, 6, 114, 35.1 yat te vyavasitaṃ vīra asmākaṃ sumahat priyam /
MBh, 6, 114, 52.2 na cāpi sahitā vīrā devadānavarākṣasāḥ /
MBh, 6, 114, 61.2 vīraṃ gāṇḍīvadhanvānam ṛte jiṣṇuṃ kapidhvajam //
MBh, 6, 114, 63.2 paśyatāṃ kuruvīrāṇāṃ sarveṣāṃ tatra bhārata //
MBh, 6, 114, 87.1 saṃjñāṃ caivālabhad vīraḥ kālaṃ saṃcintya bhārata /
MBh, 6, 114, 109.2 saṃnyasya vīrāḥ śastrāṇi prādhyāyanta samantataḥ //
MBh, 6, 115, 22.1 bhrātrā prasthāpito vīraḥ svenānīkena daṃśitaḥ /
MBh, 6, 115, 34.2 naitāni vīraśayyāsu yuktarūpāṇi pārthivāḥ //
MBh, 6, 115, 39.3 śayanasyānurūpaṃ hi śīghraṃ vīra prayaccha me //
MBh, 6, 115, 59.2 vīrāḥ svaśibirāṇyeva dhyāyantaḥ paramāturāḥ /
MBh, 6, 116, 2.1 taṃ vīraśayane vīraṃ śayānaṃ kurusattamam /
MBh, 6, 116, 2.1 taṃ vīraśayane vīraṃ śayānaṃ kurusattamam /
MBh, 6, 116, 28.2 sarvapārthivavīrāṇāṃ saṃnidhau pūjayann iva //
MBh, 6, 117, 4.1 nimīlitākṣaṃ taṃ vīraṃ sāśrukaṇṭhas tadā vṛṣaḥ /
MBh, 6, 117, 19.1 sodaryāḥ pāṇḍavā vīrā bhrātaras te 'risūdana /
MBh, 6, 117, 27.2 anujñātas tvayā vīra yudhyeyam iti me matiḥ //
MBh, 7, 1, 28.2 balibhiḥ pāṇḍavair vīrair labdhalakṣair bhṛśārditā //
MBh, 7, 2, 4.2 yasmin dhṛtir buddhiparākramaujo damaḥ satyaṃ vīraguṇāśca sarve /
MBh, 7, 2, 5.2 sa cet praśāntaḥ paravīrahantā manye hatān eva hi sarvayodhān //
MBh, 7, 2, 20.2 sarvān saṃkhye śatrusaṃghān haniṣye hatastair vā vīralokaṃ gamiṣye //
MBh, 7, 2, 29.1 prāyātrikaṃ cānayatāśu sarvaṃ kanyāḥ pūrṇaṃ vīrakāṃsyaṃ ca haimam /
MBh, 7, 3, 7.1 taṃ vīraśayane vīraṃ śayānaṃ puruṣarṣabham /
MBh, 7, 3, 7.1 taṃ vīraśayane vīraṃ śayānaṃ puruṣarṣabham /
MBh, 7, 3, 16.1 samiddho 'gnir yathā vīra mahājvālo drumān dahet /
MBh, 7, 3, 20.2 śabdaṃ soḍhuṃ na śakṣyanti tvām ṛte vīra pārthivāḥ //
MBh, 7, 4, 7.2 bahavaśca jitā vīrāstvayā karṇa mahaujasā //
MBh, 7, 6, 29.2 utpātā yudhi vīrāṇāṃ jīvitakṣayakārakāḥ //
MBh, 7, 7, 28.2 anyāṃśca vīrān samare pramṛdnād droṇaḥ sutānāṃ tava bhūtikāmaḥ //
MBh, 7, 8, 7.1 astraṃ caturvidhaṃ vīre yasminn āsīt pratiṣṭhitam /
MBh, 7, 8, 19.1 te sma rukmarathe yuktā naravīrasamāhitāḥ /
MBh, 7, 8, 36.2 purastāt ke ca vīrasya yudhyamānasya saṃyuge //
MBh, 7, 8, 37.2 droṇasya samare vīrāḥ ke 'kurvanta parāṃ dhṛtim //
MBh, 7, 9, 9.1 ati cānyān raṇe yodhān vīraḥ puruṣasattamaḥ /
MBh, 7, 9, 21.1 yat senāḥ samakampanta yad vīrān aspṛśad bhayam /
MBh, 7, 9, 33.1 vṛṣṇīnāṃ pravaraṃ vīraṃ śūraṃ sarvadhanuṣmatām /
MBh, 7, 9, 35.2 samāsādya maheṣvāsaṃ ke vīrāḥ paryavārayan //
MBh, 7, 9, 42.2 droṇāyābhimukhaṃ yāntaṃ ke vīrāḥ paryavārayan //
MBh, 7, 9, 43.1 yasminn abhyadhikā vīre guṇāḥ sarve dhanaṃjayāt /
MBh, 7, 9, 45.2 droṇāyābhimukhaṃ yāntaṃ ke vīrāḥ paryavārayan //
MBh, 7, 9, 46.1 taruṇastvaruṇaprakhyaḥ saubhadraḥ paravīrahā /
MBh, 7, 9, 47.2 yad droṇam ādravan saṃkhye ke vīrāstān avārayan //
MBh, 7, 9, 49.2 dhṛṣṭadyumnātmajā vīrāḥ ke tān droṇād avārayan //
MBh, 7, 9, 53.1 mātṛṣvasuḥ sutā vīrāḥ pāṇḍavānāṃ jayārthinaḥ /
MBh, 7, 9, 53.2 tān droṇaṃ hantum āyātān ke vīrāḥ paryavārayan //
MBh, 7, 9, 58.2 droṇāyābhimukhaṃ yāntaṃ ke vīrāḥ paryavārayan //
MBh, 7, 9, 62.2 tāvatīr gā dadau vīra uśīnarasuto 'dhvare //
MBh, 7, 9, 67.2 prepsantaṃ samare droṇaṃ ke vīrāḥ paryavārayan //
MBh, 7, 10, 10.1 tathā gāndhārarājasya sutāṃ vīraḥ svayaṃvare /
MBh, 7, 10, 22.2 mahendrabhavanād vīraḥ pārijātam upānayat //
MBh, 7, 10, 29.1 ete vai balavantaśca vṛṣṇivīrāḥ prahāriṇaḥ /
MBh, 7, 10, 30.1 āhūtā vṛṣṇivīreṇa keśavena mahātmanā /
MBh, 7, 10, 31.1 nāgāyutabalo vīraḥ kailāsaśikharopamaḥ /
MBh, 7, 10, 45.1 lokasaṃbhāvitau vīrau kṛtāstrau yuddhadurmadau /
MBh, 7, 11, 20.2 na ced yudhiṣṭhiraṃ vīra pālayed arjuno yudhi /
MBh, 7, 13, 8.1 sa vīraḥ satyavān prājño dharmanityaḥ sudāruṇaḥ /
MBh, 7, 13, 9.2 balaughaiḥ sarvataḥ pūrṇāṃ vīravṛkṣāpahāriṇīm //
MBh, 7, 13, 26.2 viddhvā nākampayad vīrastad adbhutam ivābhavat //
MBh, 7, 13, 28.1 sa tanna mamṛṣe vīraḥ śatror vijayam āhave /
MBh, 7, 13, 29.1 śalyastu nakulaṃ vīraḥ svasrīyaṃ priyam ātmanaḥ /
MBh, 7, 13, 50.2 tad utsṛjya dhanuśchinnaṃ saubhadraḥ paravīrahā /
MBh, 7, 13, 71.1 sindhurājaṃ parityajya saubhadraḥ paravīrahā /
MBh, 7, 13, 75.1 tatastām eva śalyasya saubhadraḥ paravīrahā /
MBh, 7, 14, 29.2 yugapat petatur vīrau kṣitāvindradhvajāviva //
MBh, 7, 14, 33.1 kṣībavad vihvalo vīro nimeṣāt punar utthitaḥ /
MBh, 7, 16, 23.2 maurvīmekhalino vīrāḥ sahasraśatadakṣiṇāḥ //
MBh, 7, 16, 37.2 āhvayanto 'rjunaṃ vīrāḥ pitṛjuṣṭāṃ diśaṃ prati //
MBh, 7, 17, 23.1 tasmiṃstu patite vīre trastāstasya padānugāḥ /
MBh, 7, 17, 30.2 śaṅkhāṃśca dadhmire vīrā harṣayantaḥ parasparam //
MBh, 7, 18, 15.2 kṛtvā tad astraṃ tān vīrān anayad yamasādanam //
MBh, 7, 18, 17.1 te vadhyamānā vīreṇa kṣatriyāḥ kālacoditāḥ /
MBh, 7, 18, 20.1 bherīmṛdaṅgaśaṅkhāṃśca dadhmur vīrāḥ sahasraśaḥ /
MBh, 7, 19, 9.2 akṣauhiṇyā vṛtā vīrā dakṣiṇaṃ pakṣam āśritāḥ //
MBh, 7, 19, 20.1 nānānṛpatibhir vīrair vividhāyudhabhūṣaṇaiḥ /
MBh, 7, 20, 33.1 vīrāsthiśarkarāṃ raudrāṃ bherīmurajakacchapām /
MBh, 7, 20, 35.2 vīrāpahāriṇīm ugrāṃ māṃsaśoṇitakardamām //
MBh, 7, 21, 3.1 sa hi vīro naraḥ sūta yo bhagneṣu nivartate /
MBh, 7, 21, 6.2 ke vīrāḥ saṃnyavartanta tanmamācakṣva saṃjaya //
MBh, 7, 22, 60.2 rathacakradhvajaṃ vīraṃ ghaṭotkacam udāvahan //
MBh, 7, 24, 24.2 droṇāyābhimukhaṃ vīraṃ viviṃśatir avārayat //
MBh, 7, 24, 38.1 durmukhastu maheṣvāso vīraṃ purujitaṃ balī /
MBh, 7, 25, 18.1 tasminnipatite vīre samprādravata sā camūḥ /
MBh, 7, 25, 46.1 tasminnipatite vīre saubhadro draupadīsutāḥ /
MBh, 7, 27, 18.2 matiṃ kṛtvā raṇe kruddhā vīrā jayaparājaye //
MBh, 7, 27, 23.2 saṃgrāme ceratur vīrau bhagadattadhanaṃjayau //
MBh, 7, 29, 3.1 tau sametyārjunaṃ vīrau puraḥ paścācca dhanvinau /
MBh, 7, 29, 6.1 tataḥ pañcaśatān vīrān gāndhārān udyatāyudhān /
MBh, 7, 29, 12.2 gatāsū petatur vīrau sodaryāvekalakṣaṇau //
MBh, 7, 30, 9.2 vīrāḥ samāsadan vīrān agacchan bhīravaḥ parān //
MBh, 7, 30, 9.2 vīrāḥ samāsadan vīrān agacchan bhīravaḥ parān //
MBh, 7, 30, 14.1 prākampateva pṛthivī tasmin vīrāvasādane /
MBh, 7, 31, 10.1 mahābalān atirathān vīrān samaraśobhinaḥ /
MBh, 7, 31, 27.1 tatrācchidyata vīrasya sakhaḍgo bāhur udyataḥ /
MBh, 7, 32, 12.2 adyaiṣāṃ pravaraṃ vīraṃ pātayiṣye mahāratham //
MBh, 7, 32, 19.1 sa kṛtvā duṣkaraṃ karma hatvā vīrān sahasraśaḥ /
MBh, 7, 32, 19.2 ṣaṭsu vīreṣu saṃsakto dauḥśāsanivaśaṃ gataḥ //
MBh, 7, 33, 7.2 sadṛśo devayor vīraḥ sahadevaḥ kilāśvinoḥ //
MBh, 7, 34, 13.2 abravīt paravīraghnam abhimanyum idaṃ vacaḥ //
MBh, 7, 35, 20.1 teṣām āpatatāṃ vīraḥ pūrvaṃ śīghram atho dṛḍham /
MBh, 7, 36, 4.2 trāsyamānā bhayād vīraṃ parivavrustavātmajam //
MBh, 7, 36, 23.1 tatastasmin hate vīre saubhadreṇāśmakeśvare /
MBh, 7, 37, 19.2 saṃmimānayiṣur vīrān iṣvāsāṃścāpyayudhyata //
MBh, 7, 39, 9.2 saṃdadhe paravīraghnaḥ kālāgnyanilavarcasam //
MBh, 7, 39, 20.2 paśya duḥśāsanaṃ vīram abhimanyuvaśaṃ gatam //
MBh, 7, 39, 23.2 avajñāpūrvakaṃ vīraḥ saubhadrasya raṇājire //
MBh, 7, 41, 1.3 yuddheṣu kuśalaṃ vīraṃ kulaputraṃ tanutyajam //
MBh, 7, 42, 18.1 yatamānāstu te vīrā matsyapāñcālakekayāḥ /
MBh, 7, 45, 13.1 lakṣmaṇena tu saṃgamya saubhadraḥ paravīrahā /
MBh, 7, 45, 16.1 evam uktvā tato bhallaṃ saubhadraḥ paravīrahā /
MBh, 7, 45, 26.2 yukte tasmin hate vīrāḥ prāyaśo vimukhābhavan //
MBh, 7, 46, 6.1 saubhadram itare vīram abhyavarṣañ śarāmbubhiḥ /
MBh, 7, 46, 7.2 vyaṣṭambhayad raṇe bāṇaiḥ saubhadraḥ paravīrahā //
MBh, 7, 46, 12.1 tato vṛndārakaṃ vīraṃ kurūṇāṃ kīrtivardhanam /
MBh, 7, 46, 12.2 putrāṇāṃ tava vīrāṇāṃ paśyatām avadhīd balī //
MBh, 7, 47, 21.2 praharṣayati mā bhūyaḥ saubhadraḥ paravīrahā //
MBh, 7, 48, 10.1 tāvudyatagadau vīrāvanyonyavadhakāṅkṣiṇau /
MBh, 7, 48, 13.2 vicetā nyapatad bhūmau saubhadraḥ paravīrahā /
MBh, 7, 48, 14.2 aśobhata hato vīro vyādhair vanagajo yathā //
MBh, 7, 48, 19.2 itareṣāṃ tu vīrāṇāṃ netrebhyaḥ prāpatajjalam //
MBh, 7, 48, 20.2 dṛṣṭvā nipatitaṃ vīraṃ cyutaṃ candram ivāmbarāt //
MBh, 7, 48, 22.1 tasmiṃstu nihate vīre bahvaśobhata medinī /
MBh, 7, 48, 23.2 uttamāṅgaiśca vīrāṇāṃ bhrājamānaiḥ sakuṇḍalaiḥ //
MBh, 7, 48, 33.2 ajātaśatruḥ svān vīrān idaṃ vacanam abravīt //
MBh, 7, 49, 1.2 tasmiṃstu nihate vīre saubhadre rathayūthape /
MBh, 7, 49, 3.2 abhimanyau hate vīre bhrātuḥ putre mahārathe //
MBh, 7, 49, 7.1 sa tīrtvā dustaraṃ vīro droṇānīkamahārṇavam /
MBh, 7, 49, 15.2 vapuṣmānmānakṛd vīraḥ priyaḥ satyaparāyaṇaḥ //
MBh, 7, 50, 8.2 tataḥ saṃdhyām upāsyaiva vīrau vīrāvasādane /
MBh, 7, 50, 8.2 tataḥ saṃdhyām upāsyaiva vīrau vīrāvasādane /
MBh, 7, 50, 10.1 dhvastākāraṃ samālakṣya śibiraṃ paravīrahā /
MBh, 7, 50, 22.2 kaccinna nihataḥ śete saubhadraḥ paravīrahā //
MBh, 7, 50, 35.2 apaśyato 'dya vīrasya kā śāntir hṛdayasya me //
MBh, 7, 50, 37.1 sukumāraḥ sadā vīro mahārhaśayanocitaḥ /
MBh, 7, 50, 55.2 yuyutsuścāpi kṛṣṇena śruto vīrān upālabhan //
MBh, 7, 50, 65.1 etacca sarvavīrāṇāṃ kāṅkṣitaṃ bharatarṣabha /
MBh, 7, 50, 66.1 sa ca vīrān raṇe hatvā rājaputrān mahābalān /
MBh, 7, 50, 66.2 vīrair ākāṅkṣitaṃ mṛtyuṃ samprāpto 'bhimukho raṇe //
MBh, 7, 51, 8.1 te 'nuyātā vayaṃ vīraṃ sātvatīputram āhave /
MBh, 7, 51, 13.2 rājaputraśataṃ cāgryaṃ vīrāṃścālakṣitān bahūn //
MBh, 7, 51, 23.2 api droṇakṛpau vīrau chādayiṣyāmi tāñ śaraiḥ //
MBh, 7, 52, 6.2 pārthena prārthitaṃ vīrāste dadantu mamābhayam //
MBh, 7, 52, 14.2 madhye kṣatriyavīrāṇāṃ tiṣṭhantaṃ prārthayed yudhi //
MBh, 7, 53, 24.2 droṇena sahaputreṇa vīreṇa yadi manyase //
MBh, 7, 53, 27.3 sthāsyate rakṣito vīraiḥ sindhurāḍ yuddhadurmadaiḥ //
MBh, 7, 54, 13.1 kule jātasya vīrasya kṣatriyasya viśeṣataḥ /
MBh, 7, 54, 14.1 diṣṭyā mahāratho vīraḥ pitustulyaparākramaḥ /
MBh, 7, 54, 14.2 kṣātreṇa vidhinā prāpto vīrābhilaṣitāṃ gatim //
MBh, 7, 54, 17.1 vīrasūr vīrapatnī tvaṃ vīraśvaśurabāndhavā /
MBh, 7, 54, 17.1 vīrasūr vīrapatnī tvaṃ vīraśvaśurabāndhavā /
MBh, 7, 55, 7.1 yo 'nvāsyata purā vīro varastrībhir mahābhujaḥ /
MBh, 7, 55, 9.1 pāṇḍaveṣu ca nātheṣu vṛṣṇivīreṣu cābhibho /
MBh, 7, 55, 9.2 pāñcāleṣu ca vīreṣu hataḥ kenāsyanāthavat //
MBh, 7, 55, 12.2 dhig vīryaṃ vṛṣṇivīrāṇāṃ pāñcālānāṃ ca dhig balam //
MBh, 7, 55, 13.2 ye tvā raṇe gataṃ vīraṃ na jānanti nipātitam //
MBh, 7, 55, 15.2 kathaṃ tvā virathaṃ vīraṃ drakṣyāmyanyair nipātitam //
MBh, 7, 55, 16.1 hā vīra dṛṣṭo naṣṭaśca dhanaṃ svapna ivāsi me /
MBh, 7, 56, 9.1 tat kathaṃ nu mahābāhur vāsaviḥ paravīrahā /
MBh, 7, 56, 21.1 eko vīraḥ sahasrākṣo daityadānavamarditā /
MBh, 7, 56, 33.2 vainateyasya vīrasya samare rathaśobhinaḥ //
MBh, 7, 57, 13.1 duḥkhopāyasya me vīra vikāṅkṣā parivartate /
MBh, 7, 57, 46.3 kiṃ ca vām īpsitaṃ vīrau manasaḥ kṣipram ucyatām //
MBh, 7, 57, 66.1 tathetyuktvā tu tau vīrau taṃ śarvaṃ pārṣadaiḥ saha /
MBh, 7, 57, 77.2 cakāra ca punar vīrastasmin sarasi tad dhanuḥ //
MBh, 7, 57, 81.2 prāptau svaśibiraṃ vīrau mudā paramayā yutau /
MBh, 7, 59, 6.1 ekasminn āsane vīrāvupaviṣṭau mahābalau /
MBh, 7, 60, 10.2 jagmatuḥ sahitau vīrāvarjunasya niveśanam //
MBh, 7, 60, 34.1 evam uktastu pārthena sātyakiḥ paravīrahā /
MBh, 7, 61, 36.1 mayāpi coktāste vīrā vacanaṃ dharmasaṃhitam /
MBh, 7, 61, 38.1 vṛkodarārjunau yatra vṛṣṇivīraśca sātyakiḥ /
MBh, 7, 63, 22.1 nānānṛpatibhir vīraistatra tatra vyavasthitaiḥ /
MBh, 7, 64, 41.2 bāhubhiśca śirobhiśca vīrāṇāṃ samakīryata //
MBh, 7, 64, 44.2 śayānā bahavo vīrāḥ kīrtayantaḥ suhṛjjanam //
MBh, 7, 65, 1.3 ke nu tatra raṇe vīrāḥ pratyudīyur dhanaṃjayam //
MBh, 7, 65, 3.3 hatavīre hatotsāhe palāyanakṛtakṣaṇe //
MBh, 7, 66, 13.2 arjunaṃ ca śarair vīraṃ smayamāno 'bhyavākirat //
MBh, 7, 67, 31.2 kṛtvā vidhanuṣau vīrau śaravarṣair avākirat //
MBh, 7, 67, 44.1 varuṇasyātmajo vīraḥ sa tu rājā śrutāyudhaḥ /
MBh, 7, 67, 51.1 sa tayā vīraghātinyā janārdanam atāḍayat /
MBh, 7, 67, 53.1 jaghāna cāsthitaṃ vīraṃ śrutāyudham amarṣaṇam /
MBh, 7, 67, 53.2 hatvā śrutāyudhaṃ vīraṃ jagatīm anvapadyata //
MBh, 7, 68, 1.2 hate sudakṣiṇe rājan vīre caiva śrutāyudhe /
MBh, 7, 68, 8.1 balinau spardhinau vīrau kulajau bāhuśālinau /
MBh, 7, 68, 50.1 ṣaṭsahasrān varān vīrān punar daśaśatān varān /
MBh, 7, 68, 59.1 tataḥ sa prahasan vīro gadām udyamya bhārata /
MBh, 7, 68, 60.1 gadayā tāḍitaṃ dṛṣṭvā keśavaṃ paravīrahā /
MBh, 7, 69, 26.2 vīra svayaṃ prayāhyāśu yatra yāto dhanaṃjayaḥ //
MBh, 7, 72, 8.1 vinikīrṇāni vīrāṇām anīkeṣu samantataḥ /
MBh, 7, 72, 23.2 asicarmādade vīro dhanur utsṛjya bhārata //
MBh, 7, 72, 24.1 cikīrṣur duṣkaraṃ karma pārṣataḥ paravīrahā /
MBh, 7, 73, 4.2 naravīrapramuditaiḥ śoṇair aśvair mahājavaiḥ //
MBh, 7, 74, 13.1 praviśya tu raṇe rājan keśavaḥ paravīrahā /
MBh, 7, 74, 17.1 etasminn antare vīrāvāvantyau bhrātarau nṛpa /
MBh, 7, 74, 50.1 saṃrabdhaiścāribhir vīraiḥ prārthayadbhir jayaṃ mṛdhe /
MBh, 7, 75, 6.2 na cāvyathata dharmātmā vāsaviḥ paravīrahā //
MBh, 7, 78, 5.2 abravīt paravīraghnaḥ kṛṣṇo 'rjunam idaṃ vacaḥ //
MBh, 7, 78, 35.1 tato 'rjunaṃ vṛṣṇivīrastvarito vākyam abravīt /
MBh, 7, 79, 17.1 amarṣitā mahāśaṅkhān dadhmur vīrā mahārathāḥ /
MBh, 7, 81, 10.2 vīradhanvā maheṣvāsastvaramāṇaḥ samabhyayāt //
MBh, 7, 81, 27.2 cicheda samare vīrastad adbhutam ivābhavat //
MBh, 7, 82, 17.1 sa tayā vīraghātinyā śaktyā tvabhihato bhṛśam /
MBh, 7, 82, 26.2 jaghāna pṛtanāmadhye bhallena paravīrahā //
MBh, 7, 83, 6.2 parivārya rathair vīraṃ vivyadhuḥ sāyakair bhṛśam //
MBh, 7, 84, 24.2 ghaṭotkacena vīreṇa hataḥ sālakaṭaṅkaṭaḥ //
MBh, 7, 85, 14.1 eṣa vṛṣṇivaro vīraḥ sātyakiḥ satyakarmakṛt /
MBh, 7, 85, 14.2 grasyate yudhi vīreṇa bhānumān iva rāhuṇā /
MBh, 7, 85, 22.1 smayann eva tu tān vīrān droṇaḥ pratyagrahīt svayam /
MBh, 7, 85, 35.1 vartamāne tathā raudre tasmin vīravarakṣaye /
MBh, 7, 85, 36.2 yudhyamāneṣu vīreṣu saindhavasyābhirakṣiṣu /
MBh, 7, 85, 47.2 loke vikhyāyase vīra karmabhiḥ satyavāg iti //
MBh, 7, 85, 52.1 vikrāntasya ca vīrasya yuddhe prārthayato yaśaḥ /
MBh, 7, 85, 73.2 atyantāpacitaiḥ śūraiḥ phalgunaḥ paravīrahā //
MBh, 7, 85, 91.2 vīratāyāṃ naravyāghra dhanaṃjayasamo hyasi //
MBh, 7, 85, 95.1 parityajya priyān prāṇān raṇe vicara vīravat /
MBh, 7, 86, 32.1 yatra vīrau maheṣvāsau kṛṣṇau satyaparākramau /
MBh, 7, 86, 48.1 yatra sthāsyati saṃgrāme pārṣataḥ paravīrahā /
MBh, 7, 87, 44.2 yattā madarthaṃ tiṣṭhanti kuruvīrābhirakṣitāḥ //
MBh, 7, 87, 62.1 ālabhya vīrakāṃsyaṃ ca harṣeṇa mahatānvitaḥ /
MBh, 7, 88, 7.2 sapta vīrānmaheṣvāsān agrānīke vyapothayat //
MBh, 7, 88, 8.2 āyodhanaṃ jahur vīrā dṛṣṭvā tam atimānuṣam //
MBh, 7, 88, 48.1 tato 'nyat sudṛḍhaṃ vīro dhanur ādāya sātyakiḥ /
MBh, 7, 88, 57.3 vikramya vāritā rājan vīreṇa kṛtavarmaṇā //
MBh, 7, 88, 59.2 atiṣṭhann āryavad vīrāḥ prārthayanto mahad yaśaḥ //
MBh, 7, 89, 34.1 vyaśvanāgarathān dṛṣṭvā tatra vīrān sahasraśaḥ /
MBh, 7, 89, 37.2 kṣaṇena dṛṣṭvā tau vīrau manye śocanti putrakāḥ //
MBh, 7, 90, 1.3 prāpya prākṛtavad vīra na tvaṃ śocitum arhasi //
MBh, 7, 90, 33.2 viśīrṇaṃ bharataśreṣṭha hārdikyaḥ paravīrahā //
MBh, 7, 90, 40.2 yugāntapratimau vīrau rejatur bhāskarāviva //
MBh, 7, 91, 14.2 mām evābhimukhā vīrā yotsyamānā vyavasthitāḥ //
MBh, 7, 91, 31.2 asyato vṛṣṇivīrasya nicakarta śarāsanam //
MBh, 7, 91, 32.2 avidhyanmāgadho vīraḥ pañcabhir niśitaiḥ śaraiḥ //
MBh, 7, 93, 17.2 vivyādha bahubhir vīraṃ bhāradvājaṃ śilāśitaiḥ //
MBh, 7, 93, 27.2 sāyakān vyasṛjaccāpi vīro rukmarathaṃ prati //
MBh, 7, 94, 17.2 sadaśvayuktena rathena niryāl lokān visismāpayiṣur nṛvīraḥ //
MBh, 7, 95, 17.3 kimu caitat samāsādya vīra saṃyugagoṣpadam //
MBh, 7, 95, 36.1 te hanyamānā vīreṇa mlecchāḥ sātyakinā raṇe /
MBh, 7, 96, 20.1 tān evaṃ bruvato vīrān sātyakir niśitaiḥ śaraiḥ /
MBh, 7, 98, 7.1 kva te mānaśca darpaśca kva ca tad vīra garjitam /
MBh, 7, 98, 9.1 nanu nāma tvayā vīra dīryamāṇā bhayārditā /
MBh, 7, 98, 33.2 saṃdadhe paravīraghno vīraketurathaṃ prati //
MBh, 7, 98, 53.1 āruhya svarathaṃ vīraḥ pragṛhya ca mahad dhanuḥ /
MBh, 7, 99, 3.1 sa tu duḥśāsanaṃ vīraḥ sāyakair āvṛṇod bhṛśam /
MBh, 7, 99, 13.2 prāyāt sa śanakair vīro dhanaṃjayarathaṃ prati //
MBh, 7, 99, 18.1 tato duḥśāsanaḥ kruddho vṛṣṇivīrāya gacchate /
MBh, 7, 100, 13.2 praviṣṭāvarisenāṃ hi vīrau mādhavapāṇḍavau //
MBh, 7, 101, 2.1 śoṇāśvaṃ ratham āsthāya naravīraḥ samāhitaḥ /
MBh, 7, 101, 5.2 bhrātṝṇāṃ vīrapañcānāṃ jyeṣṭhaḥ samarakarkaśaḥ //
MBh, 7, 101, 40.2 jarāsaṃdhasuto vīraḥ svayaṃ droṇam upādravat //
MBh, 7, 101, 52.1 yatamānāṃstu tān vīrān bhāradvājaḥ śilīmukhaiḥ /
MBh, 7, 102, 15.2 tathaiva vṛṣṇivīre 'pi sātvate yuddhadurmade //
MBh, 7, 102, 17.2 mithaḥ saṃyudhyamānānāṃ vṛṣṇivīreṇa dhīmatā //
MBh, 7, 102, 73.1 te mahāstrāṇi divyāni tatra vīrā adarśayan /
MBh, 7, 102, 95.1 tato vṛndārakaṃ vīraṃ kurūṇāṃ kīrtivardhanam /
MBh, 7, 102, 95.2 putrāṇāṃ tava vīrāṇāṃ yudhyatām avadhīt punaḥ //
MBh, 7, 102, 99.1 tataḥ sudarśanaṃ vīraṃ putraṃ te bharatarṣabha /
MBh, 7, 103, 12.2 vadhyante samare vīrāḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 103, 34.1 diṣṭyā ca kuśalī vīraḥ sātyakiḥ satyavikramaḥ /
MBh, 7, 104, 1.3 meghastanitanirghoṣaṃ ke vīrāḥ paryavārayan //
MBh, 7, 104, 6.2 pradhakṣyato raṇamukhe ke vīrāḥ pramukhe sthitāḥ //
MBh, 7, 105, 14.1 gatau hi saindhavaṃ vīrau yuyudhānavṛkodarau /
MBh, 7, 106, 7.1 yau tau samīyatur vīrāvarjunasya rathaṃ prati /
MBh, 7, 106, 9.2 so 'yudhyata kathaṃ vīraḥ karṇena saha saṃyuge //
MBh, 7, 106, 17.3 iyeṣa gantuṃ yatrāstāṃ vīrau kṛṣṇadhanaṃjayau //
MBh, 7, 106, 27.2 yudhyamāneṣu vīreṣu paśyatsu ca samantataḥ //
MBh, 7, 106, 30.2 vivyādha turagān vīraḥ pañcabhiḥ pañcabhiḥ śaraiḥ //
MBh, 7, 106, 46.2 dadhāra samare vīraḥ svaraśmīn iva bhāskaraḥ //
MBh, 7, 109, 7.2 sṛkviṇī lelihan vīraḥ krodhasaṃraktalocanaḥ //
MBh, 7, 109, 23.2 dīrgham uṣṇaṃ śvasan vīro na kiṃcit pratyapadyata //
MBh, 7, 113, 3.2 vīrāṇāṃ tanmamācakṣva sthirībhūto 'smi saṃjaya //
MBh, 7, 115, 9.3 samīkṣya rājannaravīramadhye śinipravīro 'nuyayau rathena //
MBh, 7, 115, 11.1 taṃ yāntam aśvai rajataprakāśair āyodhane naravīraṃ carantam /
MBh, 7, 115, 19.2 tato 'nvayād arjunam eva vīraḥ sainyāni rājaṃstava saṃnivārya //
MBh, 7, 115, 23.2 sa cāpi tān pravaraḥ sātvatānāṃ nyavārayad bāṇajālena vīraḥ //
MBh, 7, 117, 5.2 drakṣyatastvāṃ raṇe vīrau sahitau keśavārjunau //
MBh, 7, 117, 17.1 śrutvaitad garjitaṃ vīra hāsyaṃ hi mama jāyate /
MBh, 7, 117, 25.2 uttamābhijanau vīrau kuruvṛṣṇiyaśaskarau //
MBh, 7, 117, 36.2 paśyatāṃ sarvasainyānāṃ vīrāvāśvasatāṃ punaḥ //
MBh, 7, 117, 59.1 pravaraṃ vṛṣṇivīrāṇāṃ yanna hanyāddhi sātyakim /
MBh, 7, 118, 25.1 āttaśastrasya hi raṇe vṛṣṇivīraṃ jighāṃsataḥ /
MBh, 7, 118, 41.1 hantavyaścaiṣa vīreṇa nātra kāryā vicāraṇā /
MBh, 7, 119, 1.3 tīrṇaḥ sainyārṇavaṃ vīraḥ pratiśrutya yudhiṣṭhire //
MBh, 7, 119, 23.3 jetāro vṛṣṇivīrāṇāṃ na punar mānuṣā raṇe //
MBh, 7, 120, 12.1 alpāvaśiṣṭaṃ divasaṃ nṛvīra vighātayasvādya ripuṃ śaraughaiḥ /
MBh, 7, 120, 27.2 saindhavaṃ prāpsyate vīraḥ savyasācī dhanaṃjayaḥ //
MBh, 7, 120, 64.2 śaraiḥ pañcāśatā vīraḥ phalgunaṃ pratyavidhyata /
MBh, 7, 120, 65.2 sāyakair navabhir vīrastvaramāṇo dhanaṃjayaḥ //
MBh, 7, 120, 71.1 yudhyetāṃ samare vīrau citraṃ laghu ca suṣṭhu ca /
MBh, 7, 120, 89.2 vipannasarvāyudhajīvitān raṇe cakāra vīro yamarāṣṭravardhanān //
MBh, 7, 121, 4.1 vinivārya sa vīrāṇām astrair astrāṇi sarvaśaḥ /
MBh, 7, 121, 49.2 yathā tamāṃsyabhyuditastamoghnaḥ pūrvāṃ pratijñāṃ samavāpya vīraḥ //
MBh, 7, 122, 1.2 tasmin vinihate vīre saindhave savyasācinā /
MBh, 7, 122, 33.3 tvadarthaṃ pūjyamānaiṣā rakṣyate paravīrahan //
MBh, 7, 122, 35.2 yo 'sau karṇena vīreṇa vārṣṇeyasya samāgamaḥ /
MBh, 7, 122, 38.2 vijetavyo yathā vīraḥ sātyakir yūpaketunā //
MBh, 7, 122, 65.1 tathā sātyakinā vīre virathe sūtaje kṛte /
MBh, 7, 124, 12.2 svavartmani sthitaṃ vīra japahomeṣu vartate //
MBh, 7, 124, 22.1 tvāṃ hi cakṣurhaṇaṃ vīraṃ kopayitvā suyodhanaḥ /
MBh, 7, 124, 28.1 tau dṛṣṭvā muditau vīrau prāñjalī cāgrataḥ sthitau /
MBh, 7, 124, 29.1 diṣṭyā paśyāmi vāṃ vīrau vimuktau sainyasāgarāt /
MBh, 7, 124, 31.2 samaraślāghinau vīrau samareṣvapalāyinau /
MBh, 7, 127, 21.2 duṣkṛtaṃ tava vā vīra buddhyā hīnaṃ kurūdvaha //
MBh, 7, 130, 3.1 nihate saindhave vīre bhūriśravasi caiva hi /
MBh, 7, 130, 5.1 ke ca taṃ varadaṃ vīram anvayur dvijasattamam /
MBh, 7, 130, 5.2 ke cāsya pṛṣṭhato 'gacchan vīrāḥ śūrasya yudhyataḥ /
MBh, 7, 130, 14.1 pramathnantaṃ tadā vīraṃ bhāradvājaṃ mahāratham /
MBh, 7, 130, 33.1 durmadasya ca vīrasya duṣkarṇasya ca taṃ ratham /
MBh, 7, 131, 6.2 anatītām imāṃ rātriṃ yadi tvāṃ vīramāninam //
MBh, 7, 131, 10.1 hato bhūriśravā vīrastava putro mahārathaḥ /
MBh, 7, 131, 23.2 apovāha raṇād vīraṃ somadattaṃ mahāratham //
MBh, 7, 131, 55.1 prāha vākyam asaṃbhrānto vīraṃ śāradvatīsutam /
MBh, 7, 131, 77.1 nānāśastradharair vīrair nānākavacabhūṣaṇaiḥ /
MBh, 7, 131, 79.2 sahaibhir bhrātṛbhir vīraiḥ pārthivaiścendravikramaiḥ //
MBh, 7, 131, 100.3 ṛte ghaṭotkacād vīrād rākṣasendrānmahābalāt //
MBh, 7, 131, 133.2 parājitya raṇe vīro droṇaputro nanāda ha /
MBh, 7, 132, 5.2 somadatto 'pi taṃ vīraṃ śatena pratyavidhyata //
MBh, 7, 132, 16.1 tasmin vinihate vīre bāhlīke puruṣarṣabhe /
MBh, 7, 132, 19.1 tataḥ sapta rathān vīraḥ syālānāṃ tava bhārata /
MBh, 7, 132, 20.2 śakuner bhrātaro vīrā gajākṣaḥ śarabho vibhuḥ /
MBh, 7, 132, 21.3 tān dṛṣṭvā nihatān vīrān vicelur nṛpasattamāḥ //
MBh, 7, 134, 64.2 kauravaḥ pārthivo vīrastāvad vāraya taṃ drutam //
MBh, 7, 135, 14.2 na hi te vīra mucyeranmadbāhvantaram āgatāḥ //
MBh, 7, 135, 18.1 tānnihatya śarān drauṇir daśa vīrān apothayat /
MBh, 7, 135, 28.1 drauṇir evam athābhāṣya pārṣataṃ paravīrahā /
MBh, 7, 138, 3.1 droṇakarṇakṛpā vīrā bhīmapārṣatasātyakāḥ /
MBh, 7, 138, 21.1 pītāni śastrāṇyasṛgukṣitāni vīrāvadhūtāni tanudruhāṇi /
MBh, 7, 138, 31.2 hataiśca vīrair divam āruhadbhir āyodhanaṃ divyakalpaṃ babhūva //
MBh, 7, 139, 1.3 samājagmur atho vīrāḥ parasparavadhaiṣiṇaḥ //
MBh, 7, 139, 6.1 asajjanta tato vīrā vīreṣveva pṛthak pṛthak /
MBh, 7, 139, 6.1 asajjanta tato vīrā vīreṣveva pṛthak pṛthak /
MBh, 7, 139, 11.1 ke cainaṃ samare vīraṃ pratyudyayur ariṃdamam /
MBh, 7, 139, 12.1 ke pṛṣṭhato 'sya hyabhavan vīrā vīrasya yudhyataḥ /
MBh, 7, 139, 12.1 ke pṛṣṭhato 'sya hyabhavan vīrā vīrasya yudhyataḥ /
MBh, 7, 141, 16.1 ityuktvā roṣatāmrākṣo rākṣasaḥ paravīrahā /
MBh, 7, 142, 14.1 mā yudhyasva raṇe vīra viśiṣṭai rathibhiḥ saha /
MBh, 7, 142, 28.1 tasmiṃstu nihate vīre virāṭo rathasattamaḥ /
MBh, 7, 144, 2.1 kṛtavairau tu tau vīrāvanyonyavadhakāṅkṣiṇau /
MBh, 7, 145, 10.1 vikṛṣya ca dhanuścitram ākarṇāt paravīrahā /
MBh, 7, 145, 18.1 sa viddhaḥ saptabhir vīrair droṇatrāṇārtham āhave /
MBh, 7, 145, 24.1 tāṃśca viddhvā punar vīrān vīraḥ suniśitaiḥ śaraiḥ /
MBh, 7, 145, 24.1 tāṃśca viddhvā punar vīrān vīraḥ suniśitaiḥ śaraiḥ /
MBh, 7, 145, 27.1 dṛṣṭvā tu karṇaṃ saṃrabdhaṃ te vīrāḥ ṣaḍ ratharṣabhāḥ /
MBh, 7, 145, 31.2 paśyatāṃ sarvavīrāṇāṃ mā gāstiṣṭheti cābravīt //
MBh, 7, 145, 44.1 vartamāne tu saṃgrāme tasmin vīravarakṣaye /
MBh, 7, 145, 55.1 saubhadravad imau vīrau parivārya mahārathau /
MBh, 7, 146, 5.1 tān dṛṣṭvā patatastūrṇaṃ śaineyaḥ paravīrahā /
MBh, 7, 146, 6.1 tatra vīro maheṣvāsaḥ sātyakir yuddhadurmadaḥ /
MBh, 7, 147, 8.1 vākpratodena tau vīrau praṇunnau tanayena te /
MBh, 7, 147, 10.2 abhyavartanta tau vīrau nardamānau muhur muhuḥ //
MBh, 7, 148, 1.2 tataḥ karṇo raṇe dṛṣṭvā pārṣataṃ paravīrahā /
MBh, 7, 148, 60.2 evam uktvā mahābāhur haiḍimbaḥ paravīrahā /
MBh, 7, 150, 17.2 tasyāṃ vīrāpahāriṇyāṃ niśāyāṃ karṇam abhyayāt //
MBh, 7, 151, 2.3 nānārūpadharair vīraiḥ pūrvavairam anusmaran //
MBh, 7, 151, 17.2 so 'pi vīro mahābāhur yathaiva sa ghaṭotkacaḥ //
MBh, 7, 151, 21.2 harṣānvitā yuyudhustatra rājan samantataḥ pāṇḍavayodhavīrāḥ //
MBh, 7, 152, 11.2 tavaivānumate vīra taṃ vikramya nibarhaya //
MBh, 7, 154, 16.2 tayor hi vīrottamayor na kaścid dadarśa tasmin samare viśeṣam //
MBh, 7, 154, 40.1 tasmin ghore kuruvīrāvamarde kālotsṛṣṭe kṣatriyāṇām abhāve /
MBh, 7, 154, 58.1 yuddhvā citrair vividhaiḥ śastrapūgair divyair vīro mānuṣai rākṣasaiśca /
MBh, 7, 156, 4.1 te hi vīrā mahātmānaḥ kṛtāstrā dṛḍhayodhinaḥ /
MBh, 7, 157, 1.2 ekavīravadhe moghā śaktiḥ sūtātmaje yadā /
MBh, 7, 157, 2.2 ekavīravadhe kasmānna yuddhe jayam ādadhat //
MBh, 7, 158, 47.2 tato yāsyāmyahaṃ vīra svayaṃ karṇajighāṃsayā /
MBh, 7, 159, 31.2 sukham āptavatī vīram arjunaṃ pratyapūjayat //
MBh, 7, 159, 33.2 manasaśca priyān arthān vīra kṣipram avāpnuhi //
MBh, 7, 160, 18.2 surair avadhyāḥ saṃgrāme tena vīreṇa nirjitāḥ //
MBh, 7, 161, 35.3 hateṣu triṣu vīreṣu drupadasya ca naptṛṣu //
MBh, 7, 161, 38.2 āyād droṇaṃ sahānīkaḥ pāñcālyaḥ paravīrahā /
MBh, 7, 162, 12.1 vīrabāhuvisṛṣṭāśca yodheṣu ca gajeṣu ca /
MBh, 7, 162, 13.1 udyatapratipiṣṭānāṃ khaḍgānāṃ vīrabāhubhiḥ /
MBh, 7, 162, 16.2 nadīṃ prāvartayan vīrāḥ paralokapravāhinīm //
MBh, 7, 162, 17.3 saṃśuṣkavadanā vīrāḥ śirobhiścārukuṇḍalaiḥ //
MBh, 7, 162, 44.1 vātāyamānair asakṛddhatavīrair alaṃkṛtaiḥ /
MBh, 7, 163, 24.2 anyonyam apasavyaṃ ca kartuṃ vīrau tadaiṣatuḥ /
MBh, 7, 164, 16.1 nivāritāstu te vīrāstayoḥ puruṣasiṃhayoḥ /
MBh, 7, 164, 53.1 te rājñā coditā vīrā yotsyamānā mahārathāḥ /
MBh, 7, 164, 133.2 uttamām āpadaṃ prāpya gadāṃ vīraḥ parāmṛśat //
MBh, 7, 165, 6.1 eṣa vai pārṣato vīro bhāradvājena saṃgataḥ /
MBh, 7, 165, 120.2 pārṣataḥ krośamānānāṃ vīrāṇām achinacchiraḥ //
MBh, 7, 166, 11.2 yo na vyathati saṃgrāme vīraḥ satyaparākramaḥ //
MBh, 7, 166, 22.1 gataḥ sa vīralokāya pitā mama na saṃśayaḥ /
MBh, 7, 167, 29.1 jātamātreṇa vīreṇa yenoccaiḥśravasā iva /
MBh, 7, 169, 38.2 rakṣamāṇair jayaṃ vīrair dharmajñair api sātvata //
MBh, 7, 169, 61.2 yatnena mahatā vīrau vārayāmāsatustataḥ //
MBh, 7, 171, 10.2 avaplutya rathād vīrau bhīmam ādravatāṃ tataḥ //
MBh, 7, 171, 66.1 tānnihatya raṇe vīro droṇaputro yudhāṃ patiḥ /
MBh, 7, 172, 15.3 sarvataḥ krodham āviśya cikṣepa paravīrahā //
MBh, 7, 172, 35.1 tato vīrau maheṣvāsau vimuktau keśavārjunau /
MBh, 8, 4, 11.2 vaśe tiṣṭhanti vīrasya yaḥ sthitas tava śāsane //
MBh, 8, 4, 14.1 tathā dauḥśāsanir vīro bāhuśālī raṇotkaṭaḥ /
MBh, 8, 4, 64.1 taṃ kṛtaṃ virathaṃ vīraṃ kṣatradharme vyavasthitam /
MBh, 8, 4, 83.1 tathā satyadhṛtir vīro madirāśvaś ca vīryavān /
MBh, 8, 4, 85.1 tathaiva yudhi vikrānto māgadhaḥ paravīrahā /
MBh, 8, 4, 90.3 divyāni rājan nihitāni caiva droṇena vīradvijasattamena //
MBh, 8, 4, 100.1 tathā suṣeṇo 'py asicarmapāṇis tavātmajaḥ satyasenaś ca vīraḥ /
MBh, 8, 4, 103.1 vīraḥ śrutāyuś ca śrutāyudhaś ca citrāṅgadaś citravarmā sa vīraḥ /
MBh, 8, 4, 103.1 vīraḥ śrutāyuś ca śrutāyudhaś ca citrāṅgadaś citravarmā sa vīraḥ /
MBh, 8, 5, 10.2 saṃjayādhiratho vīraḥ siṃhadviradavikramaḥ /
MBh, 8, 5, 20.2 yo jitvā samare vīraś cakre balibhṛtaḥ purā //
MBh, 8, 5, 43.1 sa hi vīro maheṣvāsaḥ putrāṇām abhayaṃkaraḥ /
MBh, 8, 5, 43.2 śete vinihato vīraḥ śakreṇeva yathā balaḥ //
MBh, 8, 5, 58.2 ke vīrāḥ paryavartanta tan mamācakṣva saṃjaya //
MBh, 8, 5, 59.2 uktaṃ tvayā purā vīra yathā vīrā nipātitāḥ //
MBh, 8, 5, 59.2 uktaṃ tvayā purā vīra yathā vīrā nipātitāḥ //
MBh, 8, 5, 64.2 katham indropamaṃ vīraṃ mṛtyur yuddhe samaspṛśat //
MBh, 8, 5, 67.1 bhīṣmadroṇamukhān vīrān yo 'vamanya mahārathān /
MBh, 8, 5, 72.2 nāgamad dvairathaṃ vīraḥ sa kathaṃ nihato raṇe //
MBh, 8, 5, 100.1 karṇe tu nihate vīre rathavyāghre nararṣabhe /
MBh, 8, 5, 102.2 vāmaṃ cakraṃ rarakṣur vā ke vā vīrasya pṛṣṭhataḥ //
MBh, 8, 5, 107.1 tau hi vīrau maheṣvāsau madarthe kurusattamau /
MBh, 8, 5, 109.2 saṃgrāme naravīrāṇāṃ tan mamācakṣva saṃjaya //
MBh, 8, 6, 19.1 śrutvā yatheṣṭaṃ ca kuru vīra yat tava rocate /
MBh, 8, 6, 21.2 mānitau ca mayā vīrau rādheya vacanāt tava //
MBh, 8, 7, 21.1 pucche āstāṃ mahāvīrau bhrātarau pārthivau tadā /
MBh, 8, 7, 23.2 karṇena nirmitāṃ vīra guptāṃ vīrair mahārathaiḥ //
MBh, 8, 7, 23.2 karṇena nirmitāṃ vīra guptāṃ vīrair mahārathaiḥ //
MBh, 8, 7, 31.1 śeṣā nṛpatayo vīrāḥ sthitā vyūhasya daṃśitāḥ /
MBh, 8, 8, 7.1 hayasyandananāgebhyaḥ petur vīrā dviṣaddhatāḥ /
MBh, 8, 8, 8.2 pothitāḥ śataśaḥ petur vīrā vīratarai raṇe //
MBh, 8, 8, 27.1 saṃsaktanāgau tau vīrau tomarair itaretaram /
MBh, 8, 9, 9.1 dhṛṣṭadyumnaḥ kṛpaṃ cātha tasmin vīravarakṣaye /
MBh, 8, 9, 12.1 tāv enaṃ bhrātarau vīraṃ jaghnatur hṛdaye bhṛśam /
MBh, 8, 11, 39.2 nipetatur mahāvīrau svarathopasthayos tadā //
MBh, 8, 12, 2.3 vīrāṇāṃ śatrubhiḥ sārdhaṃ dehapāpmapraṇāśanam //
MBh, 8, 12, 4.1 śirāṃsy unmathya vīrāṇāṃ śitair bhallair dhanaṃjayaḥ /
MBh, 8, 12, 15.2 yau sadā bibhratur vīrau tāv imau keśavārjunau //
MBh, 8, 12, 16.1 brahmeśānāv ivājayyau vīrāv ekarathe sthitau /
MBh, 8, 12, 16.2 sarvabhūtavarau vīrau naranārāyaṇāv ubhau //
MBh, 8, 12, 19.1 yadi māṃ manyase vīra prāptam arham ivātithim /
MBh, 8, 12, 54.2 taṃ sāśvasūtadhvajam ekavīram āvṛtya saṃśaptakasainyam ārchat //
MBh, 8, 12, 57.1 sukalpitāḥ syandanavājināgāḥ samāsthitāḥ kṛtayatnair nṛvīraiḥ /
MBh, 8, 12, 59.2 kaliṅgavaṅgāṅganiṣādavīrā jighāṃsavaḥ pāṇḍavam abhyadhāvan //
MBh, 8, 12, 69.2 jānañ jayaṃ niyataṃ vṛṣṇivīre dhanaṃjaye cāṅgirasāṃ variṣṭhaḥ //
MBh, 8, 13, 23.2 abhaiṣma yasmān maraṇād iva prajāḥ sa vīra diṣṭyā nihatas tvayā ripuḥ //
MBh, 8, 14, 4.2 cichedāmitravīrāṇāṃ samare pratiyudhyatām //
MBh, 8, 14, 16.2 sarathāḥ sadhvajā vīrā hatāḥ pārthena śerate //
MBh, 8, 14, 18.1 athārjunarathaṃ vīrās tvadīyāḥ samupādravan /
MBh, 8, 14, 50.2 kᄆptaśmaśrubhir atyarthaṃ vīrāṇāṃ samalaṃkṛtaiḥ /
MBh, 8, 16, 1.3 ekavīreṇa karṇena drāviteṣu pareṣu ca //
MBh, 8, 16, 2.1 samāptavidyo balavān yukto vīraś ca pāṇḍavaḥ /
MBh, 8, 16, 12.2 vīrā vīrair mahāghoraṃ kalahāntaṃ titīrṣavaḥ //
MBh, 8, 16, 12.2 vīrā vīrair mahāghoraṃ kalahāntaṃ titīrṣavaḥ //
MBh, 8, 16, 16.1 pañca pāñcālavīrāṇāṃ rathān daśa ca pañca ca /
MBh, 8, 17, 60.1 tataḥ kruddho mahārāja nakulaḥ paravīrahā /
MBh, 8, 17, 61.2 ājaghne prahasan vīraḥ sarvalokamahāratham //
MBh, 8, 17, 119.1 hataśeṣās tu ye vīrāḥ pāñcālānāṃ mahārathāḥ /
MBh, 8, 18, 15.1 tāv ubhau virathau vīrau kurūṇāṃ kīrtivardhanau /
MBh, 8, 18, 31.1 tataḥ kruddho mahārāja saubalaḥ paravīrahā /
MBh, 8, 19, 71.2 ubhayoḥ senayor vīrair vyākulaṃ samapadyata //
MBh, 8, 20, 10.1 tau samājagmatur vīrau bhrātarau rathasattamau /
MBh, 8, 21, 40.1 kṛte 'vahāre tair vīraiḥ sainikāḥ sarva eva te /
MBh, 8, 22, 30.2 haniṣyāmi ca taṃ vīraṃ sa vā māṃ nihaniṣyati //
MBh, 8, 22, 41.2 nihatya samare vīram arjunaṃ jayatāṃ varam //
MBh, 8, 22, 47.1 mayā cābhyadhiko vīraḥ pāṇḍavas tan nibodha me /
MBh, 8, 22, 48.2 acchedyaḥ sarvato vīra vājinaś ca manojavāḥ /
MBh, 8, 22, 50.1 ayaṃ tu sadṛśo vīraḥ śalyaḥ samitiśobhanaḥ /
MBh, 8, 22, 54.1 yathāśvahṛdayaṃ veda dāśārhaḥ paravīrahā /
MBh, 8, 23, 52.2 yudhyataḥ pāṇḍavāgryeṇa yathā tvaṃ vīra manyase //
MBh, 8, 23, 53.1 samayaś ca hi me vīra kaścid vaikartanaṃ prati /
MBh, 8, 24, 20.2 koṭyaś cāprativīrāṇāṃ samājagmus tatas tataḥ /
MBh, 8, 24, 25.1 sa tu labdhvā varaṃ vīras tārakākṣasuto hariḥ /
MBh, 8, 25, 2.1 rathinābhyadhiko vīraḥ kartavyo rathasārathiḥ /
MBh, 8, 26, 13.1 saṃstūyamānau tau vīrau tadāstāṃ dyutimattarau /
MBh, 8, 26, 16.1 taṃ rathasthaṃ mahāvīraṃ yāntaṃ cāmitatejasam /
MBh, 8, 26, 17.2 kuruṣvādhirathe vīra miṣatāṃ sarvadhanvinām //
MBh, 8, 26, 19.1 tābhyāṃ yad akṛtaṃ vīra vīrakarma mahāmṛdhe /
MBh, 8, 26, 19.1 tābhyāṃ yad akṛtaṃ vīra vīrakarma mahāmṛdhe /
MBh, 8, 26, 40.1 tato rathasthaḥ paravīrahantā bhīṣmadroṇāv āttavīryau nirīkṣya /
MBh, 8, 27, 50.2 vīrapradveṣaṇān mūḍha nityaṃ kroṣṭeva lakṣyase //
MBh, 8, 27, 59.1 ekavīro mahāraudras tanutrāsthividāraṇaḥ /
MBh, 8, 28, 58.2 paśyatāṃ kuruvīrāṇāṃ prathamaṃ tvaṃ palāyathāḥ //
MBh, 8, 29, 9.1 pramuñcantaṃ bāṇasaṃghān amoghān marmacchido vīrahaṇaḥ sapatrān /
MBh, 8, 31, 5.3 dhṛṣṭadyumnamukhān vīrān bhīmasenābhirakṣitān //
MBh, 8, 31, 18.2 vāhinīpramukhaṃ vīraḥ samprakarṣann aśobhata //
MBh, 8, 31, 28.2 dhanaṃjayam amitraghnam ekavīram uvāca ha //
MBh, 8, 31, 53.1 adya draṣṭāsi taṃ vīraṃ śvetāśvaṃ kṛṣṇasārathim /
MBh, 8, 31, 62.1 paśya kuntīsutaṃ vīraṃ bhīmam akliṣṭakāriṇam /
MBh, 8, 31, 67.2 hīnāḥ satyajitā vīrās tiṣṭhanti paramaujasaḥ //
MBh, 8, 32, 2.2 na hi tṛpyāmi vīrāṇāṃ śṛṇvāno vikramān raṇe //
MBh, 8, 32, 9.2 pattimacchūravīraughair drutam arjunam ādravat //
MBh, 8, 32, 18.2 śūdraviṭkṣatravīrāṇāṃ dharmyaṃ svargyaṃ yaśaskaram //
MBh, 8, 32, 20.2 yudhyamānaṃ raṇe karṇaṃ kuruvīro 'bhyapālayat //
MBh, 8, 32, 28.2 siṃhanādaś ca vīrāṇām abhavad dāruṇas tadā //
MBh, 8, 32, 34.2 cedikān avadhīd vīraḥ śataśo 'tha sahasraśaḥ //
MBh, 8, 32, 45.2 tvadīyāś cāpare rājan vīrā vīrān avārayan //
MBh, 8, 32, 45.2 tvadīyāś cāpare rājan vīrā vīrān avārayan //
MBh, 8, 32, 60.1 sa tu bāṇair diśo rājann ācchādya paravīrahā /
MBh, 8, 32, 71.3 śikhaṇḍī daśabhir vīro dharmarājaḥ śatena tu //
MBh, 8, 32, 73.2 rathe cāru caran vīraḥ pratyavidhyad ariṃdamaḥ //
MBh, 8, 33, 10.2 abravīt paravīraghnaḥ krodhasaṃraktalocanaḥ //
MBh, 8, 33, 22.3 ete ca tvaritā vīrā vasuṣeṇam avārayan //
MBh, 8, 33, 39.1 mā sma yudhyasva kaunteya mā ca vīrān samāsadaḥ /
MBh, 8, 33, 42.2 kurubhiḥ sahito vīraiḥ pṛṣṭhagaiḥ pṛṣṭham anvayāt //
MBh, 8, 33, 52.2 sārohās turagāḥ petur hatavīrāḥ sahasraśaḥ //
MBh, 8, 33, 56.1 hatān kṛttān abhimukhān vīrān vīraiḥ sahasraśaḥ /
MBh, 8, 33, 56.1 hatān kṛttān abhimukhān vīrān vīraiḥ sahasraśaḥ /
MBh, 8, 33, 67.2 bhūyaḥ samādravan vīrāḥ sātyakipramukhā rathāḥ //
MBh, 8, 34, 6.1 so 'bravīt sātyakiṃ vīraṃ dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 8, 34, 18.1 eṣa śūraś ca vīraś ca krodhanaś ca vṛkodaraḥ /
MBh, 8, 37, 21.1 padabandhaṃ tataś cakre pāṇḍavaḥ paravīrahā /
MBh, 8, 37, 29.2 vyavātiṣṭhat tato yodhān vāsaviḥ paravīrahā //
MBh, 8, 37, 34.1 paśyatāṃ tatra vīrāṇām ahanyata mahad balam /
MBh, 8, 40, 47.1 te vīrā rathavegena parivavrur narottamam /
MBh, 8, 40, 94.3 abhyavartanta tau vīrau chādayanto mahārathāḥ //
MBh, 8, 40, 128.3 paśyatas tava putrasya tasya vīrasya bhārata //
MBh, 8, 42, 20.1 ity uktvā subhṛśaṃ vīraḥ śīghrakṛn niśitaiḥ śaraiḥ /
MBh, 8, 42, 21.2 tathā drauṇiṃ raṇe dṛṣṭvā pārṣataḥ paravīrahā /
MBh, 8, 42, 22.2 krodhena niḥśvasan vīraḥ pārṣataṃ samupādravat /
MBh, 8, 42, 36.2 cicheda samare vīraḥ kṣiprahasto dṛḍhāyudhaḥ /
MBh, 8, 42, 38.2 atha tyaktvā dhanur vīraḥ pārṣataṃ tvarito 'nvagāt //
MBh, 8, 42, 47.2 ratham āruruhe vīro dhanaṃjayaśarārditaḥ /
MBh, 8, 42, 48.1 etasminn antare vīraḥ sahadevo janādhipa /
MBh, 8, 42, 53.1 taṃ tu hitvā hataṃ vīraṃ sārathiḥ śatrukarśanam /
MBh, 8, 43, 48.3 anyonyarakṣitaṃ vīra balaṃ tvām abhivartate //
MBh, 8, 43, 65.2 kṛpakarṇādayo vīrā ṛṣabhāṇām ivarṣabhāḥ //
MBh, 8, 43, 66.2 dhṛṣṭadyumnamukhā vīrā ghnanti śatrūn sahasraśaḥ /
MBh, 8, 43, 69.2 nadato 'rjuna saṃgrāme vīrasya jitakāśinaḥ //
MBh, 8, 45, 22.2 punaḥ punar atho vīrair abhajyata jayoddhataiḥ //
MBh, 8, 45, 30.2 krośanti samare vīra drāvyamāṇāni pāṇḍavaiḥ //
MBh, 8, 45, 33.2 pragṛhya vijayaṃ vīro dhanuḥśreṣṭhaṃ purātanam /
MBh, 8, 45, 47.2 antakapratimaṃ vīraṃ kurvāṇaṃ karma dāruṇam //
MBh, 8, 45, 67.2 naitac citraṃ tava karmādya vīra yāsyāmahe jahi bhīmārisaṃghān //
MBh, 8, 46, 12.1 dhṛṣṭadyumnasya yamayor vīrasya ca śikhaṇḍinaḥ /
MBh, 8, 46, 21.1 so 'haṃ tenaiva vīreṇa samareṣv apalāyinā /
MBh, 8, 46, 39.1 yo 'sau kṛṣṇām abravīd duṣṭabuddhiḥ karṇaḥ sabhāyāṃ kuruvīramadhye /
MBh, 8, 46, 43.1 yat tan mayā bāṇasamarpitena dhyāto 'si karṇasya vadhāya vīra /
MBh, 8, 48, 3.1 mayi pratiśrutya vadhaṃ hi tasya balasya cāptasya tathaiva vīra /
MBh, 8, 49, 75.1 suduṣkaraṃ karma karoti vīraḥ kartuṃ yathā nārhasi tvaṃ kadācit /
MBh, 8, 49, 80.2 sṛjaty asau śaravarṣāṇi vīro mahāhave megha ivāmbudhārāḥ //
MBh, 8, 49, 84.2 vīraḥ śikhaṇḍī draupado 'sau mahātmā mayābhiguptena hataś ca tena //
MBh, 8, 49, 105.2 bhīmo 'stu rājā mama jīvitena kiṃ kāryam adyāvamatasya vīra //
MBh, 8, 50, 17.1 tam adya yadi vai vīra na haniṣyasi sūtajam /
MBh, 8, 50, 50.2 tvāṃ prāpya samare vīraṃ ye gatāḥ paramāṃ gatim //
MBh, 8, 50, 65.1 vīraṃ manyata ātmānaṃ yena pāpaḥ suyodhanaḥ /
MBh, 8, 51, 14.1 vīrān kṛtāstrān samare sarvān evānuvartinaḥ /
MBh, 8, 51, 35.2 eka eva raṇe bhīṣma ekavīratvam āgataḥ //
MBh, 8, 51, 40.1 adyeti dve dine vīro bhāradvājaḥ pratāpavān /
MBh, 8, 51, 47.2 hatā sasarvavīrā hi bhīṣmadroṇau yadā hatau //
MBh, 8, 51, 67.2 apaśyaṃ nihataṃ vīraṃ saubhadram ṛṣabhekṣaṇam //
MBh, 8, 51, 68.1 droṇadrauṇikṛpān vīrān kampayanto mahārathān /
MBh, 8, 51, 100.1 tāṃs tathābhimukhān vīrān mitrārthe tyaktajīvitān /
MBh, 8, 53, 7.2 samārdayat karṇasutaś ca vīraḥ pāñcāleyaṃ śaravarṣair anekaiḥ //
MBh, 8, 54, 15.2 ṣaṇmārgaṇānām ayutāni vīra kṣurāś ca bhallāś ca tathāyutākhyāḥ /
MBh, 8, 54, 15.3 nārācānāṃ dve sahasre tu vīra trīṇy eva ca pradarāṇāṃ ca pārtha //
MBh, 8, 54, 28.2 cakraṃ yaśo vardhayat keśavasya sadārcitaṃ yadubhiḥ paśya vīra //
MBh, 8, 55, 18.1 teṣāṃ catuḥśatān vīrān yatamānān mahārathān /
MBh, 8, 55, 47.2 vārayāmāsa taṃ vīro veleva makarālayam /
MBh, 8, 56, 36.2 bāhūṃś ca vīro vīrāṇāṃ cicheda laghu ceṣubhiḥ //
MBh, 8, 56, 36.2 bāhūṃś ca vīro vīrāṇāṃ cicheda laghu ceṣubhiḥ //
MBh, 8, 57, 29.2 bhayahā yo bhaved vīra tvām ṛte sūtanandana //
MBh, 8, 57, 35.2 nāhatvā yudhi tau vīrāv apayāsye kathaṃcana //
MBh, 8, 58, 2.2 prāhiṇon mṛtyulokāya paravīrān dhanaṃjayaḥ //
MBh, 8, 59, 1.3 yuddhāyābhyadravan vīrāḥ kurūṇāṃ navatī rathāḥ /
MBh, 8, 59, 4.2 jaghāna navatiṃ vīrān arjuno niśitaiḥ śaraiḥ //
MBh, 8, 60, 13.1 taṃ bhīmaseno 'nu yayau rathena pṛṣṭhe rakṣan pāṇḍavam ekavīram /
MBh, 8, 61, 11.1 śṛṇvatāṃ lokavīrāṇām idaṃ vacanam abravīt /
MBh, 8, 61, 16.1 duḥśāsane yad raṇe saṃśrutaṃ me tad vai sarvaṃ kṛtam adyeha vīrau /
MBh, 8, 62, 1.3 mahākrodhaviṣā vīrāḥ samareṣv apalāyinaḥ /
MBh, 8, 62, 6.1 hateṣu teṣu vīreṣu pradudrāva balaṃ tava /
MBh, 8, 62, 19.1 tato dhvajaṃ sphāṭikacitrakambuṃ cicheda vīro nakulaḥ kṣureṇa /
MBh, 8, 62, 26.2 sa tudyamāno nakulaḥ pṛṣatkair vivyādha vīraṃ sa cukopa viddhaḥ //
MBh, 8, 62, 27.2 krīḍantam aṣṭādaśabhiḥ pṛṣatkair vivyādha vīraṃ sa cukopa viddhaḥ //
MBh, 8, 62, 28.1 tato 'bhyadhāvat samare jighāṃsuḥ karṇātmajaṃ pāṇḍusuto nṛvīraḥ /
MBh, 8, 62, 35.1 tava naravaravaryās tān daśaikaṃ ca vīrān pravaraśaravarāgryais tāḍayanto 'bhyarundhan /
MBh, 8, 62, 55.1 tataḥ kirīṭī paravīraghātī hatāśvam ālokya narapravīram /
MBh, 8, 62, 56.1 tam āpatantaṃ naravīram ugraṃ mahāhave bāṇasahasradhāriṇam /
MBh, 8, 63, 12.2 bāhughoṣāś ca vīrāṇāṃ karṇārjunasamāgame //
MBh, 8, 63, 55.2 vīro vaikartanaḥ śūro vijayas tv astu kṛṣṇayoḥ //
MBh, 8, 63, 62.1 samāgatā lokavīrāḥ śaṅkhān dadhmuḥ pṛthak pṛthak /
MBh, 8, 63, 62.2 vāsudevārjunau vīrau karṇaśalyau ca bhārata //
MBh, 8, 64, 11.2 mahāhave vīravarau samīyatur yathendrajambhāv iva karṇapāṇḍavau //
MBh, 8, 64, 28.1 nisargatas te tava vīra bāndhavāḥ punaś ca sāmnā ca samāpnuhi sthiram /
MBh, 8, 65, 2.2 tathā samājagmatur ugravegau dhanaṃjayaś cādhirathiś ca vīrau //
MBh, 8, 65, 17.1 sa vīra kiṃ muhyasi nāvadhīyase nadanty ete kuravaḥ samprahṛṣṭāḥ /
MBh, 8, 65, 20.2 tāṃ tvaṃ dhṛtiṃ vīra punar gṛhītvā sahānubandhaṃ jahi sūtaputram //
MBh, 8, 65, 30.3 sahasram aśvāṃś ca punaś ca sādīn aṣṭau sahasrāṇi ca pattivīrān //
MBh, 8, 65, 43.2 kṣaṇena sarvān sarathāśvasūtān nināya rājan kṣayam ekavīraḥ //
MBh, 8, 66, 2.1 tad arjunāstraṃ grasate sma vīrān viyat tathākāśam anantaghoṣam /
MBh, 8, 66, 51.2 tato 'bravīd vṛṣṇivīras tasminn astre vināśite //
MBh, 8, 68, 10.2 tavārthasiddhyarthakarā hi sarve prasahya vīrā nihatā dviṣadbhiḥ //
MBh, 8, 68, 11.1 kuberavaivasvatavāsavānāṃ tulyaprabhāvāmbupateś ca vīrāḥ /
MBh, 8, 68, 14.2 paśyedam ugraṃ naravājināgair āyodhanaṃ vīrahataiḥ prapannam //
MBh, 8, 68, 40.1 tad adbhutaṃ prāṇabhṛtāṃ bhayaṃkaraṃ niśamya yuddhaṃ kuruvīramukhyayoḥ /
MBh, 8, 68, 41.1 śaraiḥ saṃkṛttavarmāṇaṃ vīraṃ viśasane hatam /
MBh, 8, 68, 58.2 vitrāsayantau tava putrasenāṃ yudhiṣṭhiraṃ nandayataḥ sma vīrau //
MBh, 8, 69, 15.1 muktā vīrakṣayād asmāt saṃgrāmāl lomaharṣaṇāt /
MBh, 8, 69, 27.2 kṛṣṇārjunābhyāṃ vīrābhyām anumanya tataḥ priyam //
MBh, 8, 69, 28.2 ābhāṣamāṇas tau vīrāv ubhau mādhavaphalgunau //
MBh, 8, 69, 31.2 tvayā nāthena vīreṇa viduṣā paripālitaḥ //
MBh, 9, 2, 10.2 andhaṃ vṛddhaṃ ca māṃ vīra vihāya kva nu gacchasi //
MBh, 9, 2, 24.3 kiṃ punaḥ sahitā vīrāḥ kṛtavairāśca pāṇḍavaiḥ //
MBh, 9, 2, 26.2 tato nṛpatayo vīrāḥ sthāsyanti mama śāsane //
MBh, 9, 2, 37.2 nihataḥ sabalo vīraḥ kim anyad bhāgadheyataḥ //
MBh, 9, 2, 60.2 vāmaṃ ca yoddhukāmasya ke vā vīrasya pṛṣṭhataḥ //
MBh, 9, 4, 14.2 kṛtavairāvubhau vīrau yamāvapi yamopamau //
MBh, 9, 5, 4.1 raṇe karṇe hate vīre trāsitā jitakāśibhiḥ /
MBh, 9, 5, 27.2 jahi śatrūn raṇe vīra mahendro dānavān iva //
MBh, 9, 6, 10.2 harṣaṃ prāpa tadā vīro durāpam akṛtātmabhiḥ //
MBh, 9, 6, 32.2 atipaścād asau vīro dhārtarāṣṭreṇa satkṛtaḥ //
MBh, 9, 6, 38.1 etāvad uktvā vacanaṃ keśavaḥ paravīrahā /
MBh, 9, 7, 22.1 sa tena saṃvṛto vīro rathenāmitrakarśanaḥ /
MBh, 9, 7, 23.2 madrakaiḥ sahito vīraiḥ karṇaputraiśca durjayaiḥ //
MBh, 9, 8, 4.2 vyadravanta raṇe vīrā drāvyamāṇā madotkaṭaiḥ //
MBh, 9, 9, 16.2 rathād avātarad vīraḥ śailāgrād iva kesarī //
MBh, 9, 9, 24.3 atiṣṭhata raṇe vīraḥ kruddharūpa ivāntakaḥ //
MBh, 9, 9, 34.1 saṃnivārya tu tān bāṇānnakulaḥ paravīrahā /
MBh, 9, 9, 45.1 tataḥ kruddho mahārāja nakulaḥ paravīrahā /
MBh, 9, 9, 55.1 parivārya raṇe vīrāḥ siṃhanādaṃ pracakrire /
MBh, 9, 10, 40.1 draupadeyāṃstathā vīrān ekaikaṃ daśabhiḥ śaraiḥ /
MBh, 9, 10, 52.2 nicakhāna nadan vīro varma bhittvā ca so 'bhyagāt //
MBh, 9, 11, 23.2 yugapat petatur vīrāvubhāvindradhvajāviva //
MBh, 9, 11, 24.1 ubhayoḥ senayor vīrāstadā hāhākṛto 'bhavan /
MBh, 9, 11, 39.1 tasmin pravṛtte saṃgrāme rājan vīravarakṣaye /
MBh, 9, 13, 29.2 cicheda saptadhā vīraḥ pārthaḥ śatrunibarhaṇaḥ //
MBh, 9, 13, 41.1 tasmiṃstu nihate vīre droṇaputraḥ pratāpavān /
MBh, 9, 13, 44.2 yad eko yugapad vīrān samayodhayad arjunaḥ //
MBh, 9, 14, 13.1 saṃchādya samare śalyaṃ nakulaḥ paravīrahā /
MBh, 9, 15, 19.2 ajeyau vāsavenāpi samare vīrasaṃmatau //
MBh, 9, 15, 21.2 iti satyām imāṃ vāṇīṃ lokavīrā nibodhata //
MBh, 9, 15, 36.3 śakunipramukhān vīrān pratyagṛhṇan samantataḥ //
MBh, 9, 16, 8.2 āvārya cainaṃ samare nṛvīrā jaghnuḥ śaraiḥ patribhir ugravegaiḥ //
MBh, 9, 16, 14.2 parasparaṃ bāṇagaṇair mahātmanoḥ pravarṣator madrapapāṇḍuvīrayoḥ //
MBh, 9, 16, 16.2 vivyādha vīraṃ hṛdaye 'tivegaṃ śareṇa sūryāgnisamaprabheṇa //
MBh, 9, 17, 1.3 rathāḥ saptaśatā vīrā niryayur mahato balāt //
MBh, 9, 17, 3.1 duryodhanena te vīrā vāryamāṇāḥ punaḥ punaḥ /
MBh, 9, 17, 17.1 duryodhanastu tān vīrān vārayāmāsa sāntvayan /
MBh, 9, 17, 22.2 na bhartuḥ śāsanaṃ vīrā raṇe kurvantyamarṣitāḥ /
MBh, 9, 17, 28.1 te muhūrtād raṇe vīrā hastāhastaṃ viśāṃ pate /
MBh, 9, 18, 26.2 tathānyānnṛpatīn vīrāñ śataśo 'tha sahasraśaḥ //
MBh, 9, 18, 41.2 prakṣveḍyāsphoṭya saṃhṛṣṭā vīralokaṃ yiyāsavaḥ //
MBh, 9, 19, 16.2 gadāṃ pragṛhyāśu javena vīro bhūmiṃ prapanno bhayavihvalāṅgaḥ //
MBh, 9, 19, 22.2 asaṃbhramaṃ bhārata śatrughātī javena vīro 'nusasāra nāgam //
MBh, 9, 20, 26.1 tasmin sātyakinā vīre dvairathe virathīkṛte /
MBh, 9, 21, 12.1 nakulaśca tato vīro rājānaṃ navabhiḥ śaraiḥ /
MBh, 9, 21, 19.3 nājñāyanta raṇe vīrā na diśaḥ pradiśastathā //
MBh, 9, 21, 21.1 śakunistu raṇe vīro yudhiṣṭhiram apīḍayat /
MBh, 9, 21, 22.1 etasminn antare vīraṃ rājānam aparājitam /
MBh, 9, 21, 27.1 tau tatra samare vīrau kulaputrau mahārathau /
MBh, 9, 21, 42.2 vīraśoṇitasiktāyāṃ bhūmau bharatasattama /
MBh, 9, 22, 64.1 te hyanyonyam avekṣanta tasmin vīrasamāgame /
MBh, 9, 23, 6.3 sarvataḥ saṃvṛto vīraiḥ samareṣvanivartibhiḥ //
MBh, 9, 23, 26.2 āvantyeṣu ca vīreṣu naivāśāmyata vaiśasam //
MBh, 9, 23, 47.1 saṃyāhi bhāratīṃ vīra yāvaddhanmi śitaiḥ śaraiḥ /
MBh, 9, 24, 45.2 parākrāntāṃstato vīrānnirāśāñjīvite tadā /
MBh, 9, 24, 49.2 rathaiścatuḥśatair vīro māṃ cābhyadravad āhave //
MBh, 9, 25, 29.1 tasminnipatite vīre tāvakā bhayamohitāḥ /
MBh, 9, 26, 49.1 tasmiṃstu nihate vīre tatastasya padānugāḥ /
MBh, 9, 27, 20.2 prāṇāñ jahāti yo vīro yudhi pṛṣṭham adarśayan //
MBh, 9, 27, 63.2 diṣṭyā hato naikṛtiko durātmā sahātmajo vīra raṇe tvayeti //
MBh, 9, 28, 5.2 tvaritā lokavīreṇa prahatāḥ savyasācinā //
MBh, 9, 28, 34.1 droṇaputrād ṛte vīrāt tathaiva kṛtavarmaṇaḥ /
MBh, 9, 28, 54.1 kṛpaṃ śāradvataṃ vīraṃ drauṇiṃ ca rathināṃ varam /
MBh, 9, 29, 16.1 na tvetad adbhutaṃ vīrā yad vo mahad idaṃ manaḥ /
MBh, 9, 30, 40.2 nihato vā raṇe 'smābhir vīralokam avāpsyasi //
MBh, 9, 30, 68.3 kīrtayanti sma te vīrāstatra tatra janādhipa //
MBh, 9, 31, 1.3 prakṛtyā manyumān vīraḥ katham āsīt paraṃtapaḥ //
MBh, 9, 31, 11.2 na hyeko bahubhir vīrair nyāyyaṃ yodhayituṃ yudhi //
MBh, 9, 31, 25.1 ayam iṣṭaṃ ca te kāmaṃ vīra bhūyo dadāmyaham /
MBh, 9, 31, 47.1 tam udyatagadaṃ vīraṃ menire tatra pāṇḍavāḥ /
MBh, 9, 31, 49.3 na hyeko bahubhir nyāyyo vīra yodhayituṃ yudhi //
MBh, 9, 31, 52.1 āmuñca kavacaṃ vīra mūrdhajān yamayasva ca /
MBh, 9, 31, 52.3 imam ekaṃ ca te kāmaṃ vīra bhūyo dadāmyaham //
MBh, 9, 31, 53.3 ṛte ca jīvitād vīra yuddhe kiṃ kurma te priyam //
MBh, 9, 34, 27.2 svargopamastadā vīra narāṇāṃ tatra gacchatām //
MBh, 9, 37, 35.2 pranṛttam ubhayaṃ vīra tejasā tasya mohitam //
MBh, 9, 41, 15.1 hatavīrā yathā nārī sābhavad duḥkhitā bhṛśam /
MBh, 9, 44, 32.2 dadāvanalaputrāya vāsavaḥ paravīrahā /
MBh, 9, 45, 1.3 kīrtyamānānmayā vīra sapatnagaṇasūdanān //
MBh, 9, 48, 12.2 varaṃ kratuṃ samājahre varuṇaḥ paravīrahā //
MBh, 9, 50, 33.3 daityadānavavīrāṇāṃ jaghāna navatīr nava //
MBh, 9, 53, 29.2 utthitaḥ prāgghradād vīraḥ pragṛhya mahatīṃ gadām //
MBh, 9, 54, 7.2 samantapañcakaṃ vīraḥ prāyād abhimukhaḥ prabhuḥ //
MBh, 9, 54, 16.1 varmabhyāṃ saṃvṛtau vīrau bhīmaduryodhanāvubhau /
MBh, 9, 54, 30.2 nakhadaṃṣṭrāyudhau vīrau vyāghrāviva durutsahau //
MBh, 9, 54, 44.2 udīkṣantau sthitau vīrau vṛtraśakrāvivāhave //
MBh, 9, 56, 14.2 aśobhata tadā vīro bhūya eva vṛkodaraḥ //
MBh, 9, 57, 2.1 anayor vīrayor yuddhe ko jyāyān bhavato mataḥ /
MBh, 9, 57, 11.3 suyodhanaḥ kṛtī vīra ekāyanagatastathā //
MBh, 9, 57, 30.2 anyonyaṃ jaghnatur vīrau paṅkasthau mahiṣāviva //
MBh, 9, 57, 47.1 tasminnipatite vīre patyau sarvamahīkṣitām /
MBh, 9, 60, 6.2 abruvaṃścāsakṛd vīrā bhīmasenam idaṃ vacaḥ //
MBh, 9, 60, 11.1 kuñjareṇeva mattena vīra saṃgrāmamūrdhani /
MBh, 9, 60, 40.1 tavaiva duṣkṛtair vīrau bhīṣmadroṇau nipātitau /
MBh, 9, 61, 10.2 taccākarot tathā vīraḥ pāṇḍuputro dhanaṃjayaḥ //
MBh, 9, 61, 22.2 muktā vīrakṣayād asmāt saṃgrāmānnihatadviṣaḥ /
MBh, 9, 61, 25.3 mukto vīrakṣayād asmāt saṃgrāmād romaharṣaṇāt //
MBh, 9, 61, 30.3 ityevam ukte te vīrāḥ śibiraṃ tava bhārata /
MBh, 9, 61, 33.1 te tu vīrāḥ samāśvasya vāhanānyavamucya ca /
MBh, 9, 62, 23.2 tasyāḥ prasādanaṃ vīra prāptakālaṃ mataṃ mama //
MBh, 9, 62, 33.1 praviśya nagaraṃ vīro rathaghoṣeṇa nādayan /
MBh, 9, 62, 63.2 tvaṃ gatiḥ saha tair vīraiḥ pāṇḍavair dvipadāṃ vara //
MBh, 9, 64, 23.2 kṛpādīn sa tadā vīrān sarvān eva narādhipaḥ //
MBh, 10, 1, 1.2 tataste sahitā vīrāḥ prayātā dakṣiṇāmukhāḥ /
MBh, 10, 1, 56.1 hato duryodhano rājā ekavīro mahābalaḥ /
MBh, 10, 8, 21.1 evaṃ bruvāṇastaṃ vīraṃ siṃho mattam iva dvipam /
MBh, 10, 8, 22.1 tasya vīrasya śabdena māryamāṇasya veśmani /
MBh, 10, 8, 36.1 tathā sa vīro hatvā taṃ tato 'nyān samupādravat /
MBh, 10, 8, 57.1 tena śabdena vīrastu śrutakīrtir mahādhanuḥ /
MBh, 10, 8, 59.2 ahanat sarvato vīraṃ nānāpraharaṇair balī /
MBh, 10, 8, 69.1 tad anusmṛtya te vīrā darśanaṃ paurvakālikam /
MBh, 10, 8, 105.1 kāṃścid āpatato vīrān aparāṃśca pradhāvataḥ /
MBh, 10, 9, 6.2 hataśiṣṭāstrayo vīrāḥ śokārtāḥ paryavārayan /
MBh, 10, 9, 13.1 paśyemāṃ saha vīreṇa jāmbūnadavibhūṣitām /
MBh, 10, 9, 16.2 sa vīraśayane śete kravyādbhiḥ parivāritaḥ //
MBh, 10, 9, 55.3 prāṇān udasṛjad vīraḥ suhṛdāṃ śokam ādadhat //
MBh, 10, 14, 4.1 keśavenaivam uktastu pāṇḍavaḥ paravīrahā /
MBh, 10, 14, 12.2 ubhau śamayituṃ vīrau bhāradvājadhanaṃjayau //
MBh, 10, 16, 13.2 kṛpācchāradvatād vīraḥ sarvāstrāṇyupalapsyate //
MBh, 11, 8, 41.1 kṛpālur nityaśo vīrastiryagyonigateṣvapi /
MBh, 11, 10, 6.2 vīrakarmāṇi kurvāṇāḥ putrāste nidhanaṃ gatāḥ //
MBh, 11, 10, 22.1 evaṃ te prayayur vīrā vīkṣamāṇāḥ parasparam /
MBh, 11, 10, 23.1 sametya vīrā rājānaṃ tadā tvanudite ravau /
MBh, 11, 11, 3.1 anvīyamāno vīreṇa dāśārheṇa mahātmanā /
MBh, 11, 12, 13.2 madhyamaṃ pāṇḍavaṃ vīraṃ spraṣṭum icchāmi keśava //
MBh, 11, 15, 9.1 tayā te samanujñātā mātaraṃ vīramātaram /
MBh, 11, 16, 4.2 raṇājiraṃ nṛvīrāṇām adbhutaṃ lomaharṣaṇam //
MBh, 11, 16, 7.1 gajāśvanaravīrāṇāṃ niḥsattvair abhisaṃvṛtam /
MBh, 11, 16, 20.2 kvacicca vīrapatnībhir hatavīrābhir ākulam //
MBh, 11, 16, 20.2 kvacicca vīrapatnībhir hatavīrābhir ākulam //
MBh, 11, 16, 23.1 vīrabāhuvisṛṣṭābhiḥ śaktibhiḥ parighair api /
MBh, 11, 16, 25.1 etad evaṃvidhaṃ vīra saṃpaśyāyodhanaṃ vibho /
MBh, 11, 16, 33.1 ye purā śerate vīrāḥ śayaneṣu yaśasvinaḥ /
MBh, 11, 16, 47.2 vispandamānā duḥkhena vīrā jahati jīvitam //
MBh, 11, 17, 9.2 śayānaṃ vīraśayane paśya mādhava me sutam //
MBh, 11, 17, 11.1 dhruvaṃ duryodhano vīro gatiṃ nasulabhāṃ gataḥ /
MBh, 11, 17, 11.2 tathā hyabhimukhaḥ śete śayane vīrasevite //
MBh, 11, 17, 28.2 patatyurasi vīrasya kururājasya mādhava //
MBh, 11, 18, 20.1 gadayā vīraghātinyā paśya mādhava me sutam /
MBh, 11, 19, 15.1 śarasaṃkṛttavarmāṇaṃ vīraṃ viśasane hatam /
MBh, 11, 19, 16.1 praviśya samare vīraḥ pāṇḍavānām anīkinīm /
MBh, 11, 19, 19.1 hantāraṃ vīrasenānāṃ śūraṃ samitiśobhanam /
MBh, 11, 20, 4.2 ārtā bālā patiṃ vīraṃ śocyā śocatyaninditā //
MBh, 11, 20, 18.3 tvaṃ vīra nidhanaṃ prāpto nāthavān sannanāthavat //
MBh, 11, 20, 19.2 vīraḥ puruṣaśārdūlaḥ kathaṃ jīvati pāṇḍavaḥ //
MBh, 11, 20, 26.2 ṣaṇmāsān saptame māsi tvaṃ vīra nidhanaṃ gataḥ //
MBh, 11, 21, 9.1 sa bhūtvā śaraṇaṃ vīro dhārtarāṣṭrasya mādhava /
MBh, 11, 22, 2.2 śayānaṃ vīraśayane rudhireṇa samukṣitam //
MBh, 11, 22, 4.1 śayānaṃ vīraśayane vīram ākrandasāriṇam /
MBh, 11, 22, 4.1 śayānaṃ vīraśayane vīram ākrandasāriṇam /
MBh, 11, 22, 18.1 taṃ mattam iva mātaṅgaṃ vīraṃ paramadurjayam /
MBh, 11, 23, 9.2 śayānaṃ vīraśayane śarair viśakalīkṛtam //
MBh, 11, 23, 17.1 śaratalpagataṃ vīraṃ dharme devāpinā samam /
MBh, 11, 23, 17.2 śayānaṃ vīraśayane paśya śūraniṣevite //
MBh, 11, 24, 5.1 diṣṭyā yūpadhvajaṃ vīraṃ putraṃ bhūrisahasradam /
MBh, 11, 25, 22.1 dāśārhīputrajaṃ vīraṃ śayānaṃ satyavikramam /
MBh, 11, 25, 24.2 nājahāt pṛṣṭhato vīram adyāpi madhusūdana //
MBh, 11, 25, 25.2 duryodhanaṃ mahābāho lakṣmaṇaḥ paravīrahā //
MBh, 11, 26, 10.1 alakṣyāṇāṃ tu vīrāṇāṃ sahasrāṇi caturdaśa /
MBh, 11, 26, 16.2 gatāste brahmasadanaṃ hatā vīrāḥ suvarcasaḥ //
MBh, 11, 27, 4.1 udake kriyamāṇe tu vīrāṇāṃ vīrapatnibhiḥ /
MBh, 11, 27, 5.2 vīrapatnībhir ākīrṇaṃ gaṅgātīram aśobhata //
MBh, 11, 27, 7.2 arjunena hataḥ saṃkhye vīralakṣaṇalakṣitaḥ //
MBh, 11, 27, 13.2 uvāca mātaraṃ vīro niḥśvasann iva pannagaḥ //
MBh, 12, 1, 35.2 so 'rjunena hato vīro bhrātā bhrātrā sahodaraḥ //
MBh, 12, 4, 7.2 aśokaḥ śatadhanvā ca bhojo vīraśca nāmataḥ //
MBh, 12, 6, 2.1 taṃ dīnamanasaṃ vīram adhovadanam āturam /
MBh, 12, 14, 12.2 katham adya punar vīra vinihaṃsi manāṃsyuta //
MBh, 12, 14, 19.1 yat tad balam amitrāṇāṃ tathā vīrasamudyatam /
MBh, 12, 14, 20.2 tat tvayā nihataṃ vīra tasmād bhuṅkṣva vasuṃdharām //
MBh, 12, 14, 25.2 vigāhya sāgaraṃ vīra daṇḍena mṛditāstvayā //
MBh, 12, 19, 3.1 tvaṃ tu kevalam astrajño vīravratam anuṣṭhitaḥ /
MBh, 12, 25, 33.2 svargaṃ jitvā vīralokāṃśca gatvā siddhiṃ prāptaḥ puṇyakīrtir mahātmā //
MBh, 12, 26, 3.1 śrutvā ca vīrahīnānām aputrāṇāṃ ca yoṣitām /
MBh, 12, 27, 9.2 kanyārtham āhvayad vīro rathenaikena saṃyuge //
MBh, 12, 29, 11.1 sarve tyaktvātmanaḥ prāṇān yuddhvā vīrā mahāhave /
MBh, 12, 31, 15.2 abhīpsāmi sutaṃ vīraṃ vīryavantaṃ dṛḍhavratam /
MBh, 12, 31, 40.2 yāni te yaduvīreṇa kathitāni mahīpate //
MBh, 12, 33, 4.2 asakṛt somapān vīrān kiṃ prāpsyāmi tapodhana //
MBh, 12, 38, 36.1 cāmaravyajane cāsya vīrau jagṛhatustadā /
MBh, 12, 39, 48.2 svargatāśca mahātmāno vīrāḥ kṣatriyapuṃgavāḥ //
MBh, 12, 40, 21.1 muktā vīrakṣayād asmāt saṃgrāmānnihatadviṣaḥ /
MBh, 12, 41, 16.2 abravīt paravīraghno dharmātmā dharmavatsalaḥ //
MBh, 12, 42, 10.1 yāśca tatra striyaḥ kāściddhatavīrā hatātmajāḥ /
MBh, 12, 45, 2.2 ṛṣe yad akarod vīrastacca vyākhyātum arhasi //
MBh, 12, 49, 51.2 bhayāt kṣatriyavīrāṇāṃ parvataṃ samupāśritaḥ //
MBh, 12, 51, 17.1 amuṃ ca lokaṃ tvayi bhīṣma yāte jñānāni naṅkṣyantyakhilena vīra /
MBh, 12, 54, 2.1 śayāne vīraśayane bhīṣme śaṃtanunandane /
MBh, 12, 54, 3.1 kāḥ kathāḥ samavartanta tasmin vīrasamāgame /
MBh, 12, 59, 9.1 katham eko mahīṃ kṛtsnāṃ vīraśūrāryasaṃkulām /
MBh, 12, 65, 12.1 ete dharmāḥ sarvavarṇāśca vīrair utkraṣṭavyāḥ kṣatriyair eṣa dharmaḥ /
MBh, 12, 65, 12.2 tasmājjyeṣṭhā rājadharmā na cānye vīryajyeṣṭhā vīradharmā matā me //
MBh, 12, 66, 6.2 yathoktavṛtter vīrasya kṣemāśramapadaṃ bhavet //
MBh, 12, 68, 61.2 prayatnāt kṛtavān vīraḥ prajānāṃ paripālanam //
MBh, 12, 69, 20.1 yātrām ājñāpayed vīraḥ kalyapuṣṭabalaḥ sukhī /
MBh, 12, 75, 17.2 praśādhi pṛthivīṃ vīra maddattām akhilām imām //
MBh, 12, 79, 29.3 brahmalokajitaḥ svargyān vīrāṃstānmanur abravīt //
MBh, 12, 83, 50.2 antaḥsarpa ivāgāre vīrapatnyā ivālaye /
MBh, 12, 84, 21.1 paryāptavacanān vīrān pratipattiviśāradān /
MBh, 12, 90, 9.2 yudhyasva samare vīro bhūtvā kauravanandana //
MBh, 12, 98, 27.2 vīro dṛpto 'bhimānī ca nedṛśaṃ mṛtyum arhati //
MBh, 12, 99, 30.2 vīrāsthiśarkarā durgā māṃsaśoṇitakardamā //
MBh, 12, 101, 39.2 amitravāhinīṃ vīrāḥ sampragāhantyabhīravaḥ //
MBh, 12, 104, 3.2 upasaṃgamya papraccha vāsavaḥ paravīrahā //
MBh, 12, 105, 34.2 tyāgadharmavido vīrāḥ svayam eva tyajantyuta //
MBh, 12, 112, 22.2 duṣṭāmātyena vā vīra śarīraparipanthinā //
MBh, 12, 118, 28.1 śakyā aśvasahasreṇa vīrāroheṇa bhārata /
MBh, 12, 124, 55.1 uṣitāsmi sukhaṃ vīra tvayi satyaparākrame /
MBh, 12, 159, 64.1 careyuḥ sarva evaite vīrahā yad vrataṃ caret /
MBh, 12, 160, 4.2 ekaḥ khaḍgadharo vīraḥ samarthaḥ pratibādhitum //
MBh, 12, 164, 24.1 rākṣasādhipatir vīro virūpākṣa iti śrutaḥ /
MBh, 12, 165, 25.1 kṛcchrāt samudvahan vīra nyagrodhaṃ samupāgamat /
MBh, 12, 220, 23.2 hastaprāptasya vīrasya taṃ caiva puruṣaṃ viduḥ //
MBh, 12, 248, 19.2 jagāda śaraṇaṃ devo brahmāṇaṃ paravīrahā //
MBh, 12, 261, 26.1 na vīrapatnīṃ vihareta nārīṃ na cāpi nārīm anṛtāvāhvayīta /
MBh, 12, 283, 14.2 agacchañśaraṇaṃ vīraṃ bahurūpaṃ gaṇādhipam //
MBh, 12, 328, 4.2 pṛṣṭavān keśavaṃ rājan phalgunaḥ paravīrahā //
MBh, 13, 1, 3.2 śamaṃ nopalabhe vīra duṣkṛtānyeva cintayan //
MBh, 13, 8, 10.2 śūrā vīrāśca śataśaḥ santi loke yudhiṣṭhira /
MBh, 13, 14, 35.2 gītaistathā kiṃnarāṇām udāraiḥ śubhaiḥ svanaiḥ sāmagānāṃ ca vīra //
MBh, 13, 26, 4.2 papracchāṅgirasaṃ vīra gautamaḥ saṃśitavrataḥ //
MBh, 13, 27, 3.1 śayānaṃ vīraśayane kālākāṅkṣiṇam acyutam /
MBh, 13, 39, 8.2 iti yāstāḥ kathaṃ vīra saṃrakṣyāḥ puruṣair iha //
MBh, 13, 51, 27.2 gavāṃ praśasyate vīra sarvapāpaharaṃ śivam //
MBh, 13, 51, 48.2 kiṃ bhūyaḥ kathyatāṃ vīra kiṃ te hṛdi vivakṣitam //
MBh, 13, 53, 42.2 kathaṃcid ūhatur vīrau daṃpatī taṃ rathottamam //
MBh, 13, 57, 41.1 pitāmahasyānucaro vīraśāyī bhavennaraḥ /
MBh, 13, 57, 42.3 nāśrame 'rocayad vāsaṃ vīramārgābhikāṅkṣayā //
MBh, 13, 75, 26.2 tathā vīro dāśarathiśca rāmo ye cāpyanye viśrutāḥ kīrtimantaḥ //
MBh, 13, 76, 2.3 na hi tṛpyāmyahaṃ vīra śṛṇvāno 'mṛtam īdṛśam //
MBh, 13, 83, 31.2 ājahāra kratuṃ vīro brahmakṣatreṇa pūjitam //
MBh, 13, 89, 5.1 āśleṣāyāṃ dadacchrāddhaṃ vīrān putrān prajāyate /
MBh, 13, 110, 76.2 tāvaccaratyasau vīraḥ sudhāmṛtarasāśanaḥ //
MBh, 13, 130, 54.2 vīrasthāyī ca satataṃ sa vīragatim āpnuyāt //
MBh, 13, 130, 56.1 vīralokagato vīro vīrayogavahaḥ sadā /
MBh, 13, 130, 56.1 vīralokagato vīro vīrayogavahaḥ sadā /
MBh, 13, 130, 56.1 vīralokagato vīro vīrayogavahaḥ sadā /
MBh, 13, 135, 31.1 vedyo vaidyaḥ sadāyogī vīrahā mādhavo madhuḥ /
MBh, 13, 151, 44.1 rāmo rākṣasahā vīraḥ śaśabindur bhagīrathaḥ /
MBh, 13, 153, 2.1 sāntvayāmāsa nārīśca hatavīrā hateśvarāḥ /
MBh, 13, 153, 15.1 śayānaṃ vīraśayane dadarśa nṛpatistataḥ /
MBh, 13, 153, 42.1 tvāṃ ca jānāmyahaṃ vīra purāṇam ṛṣisattamam /
MBh, 14, 1, 18.1 aśrutvā hyasya vīrasya vākyāni madhurāṇyaham /
MBh, 14, 5, 22.1 tvam ājahartha devānām eko vīra śriyaṃ parām /
MBh, 14, 15, 1.3 rāṣṭre kiṃ cakratur vīrau vāsudevadhanaṃjayau //
MBh, 14, 29, 4.2 mā muñca vīra nārācān brūhi kiṃ karavāṇi te //
MBh, 14, 29, 17.1 tatastu hatavīrāsu kṣatriyāsu punaḥ punaḥ /
MBh, 14, 51, 38.1 vivakṣū hi yuvāṃ manye vīrau yadukurūdvahau /
MBh, 14, 51, 41.2 ānartanagarīṃ vīrastad anujñātum arhasi //
MBh, 14, 51, 48.2 asmān upagatā vīra nihatāścāpi śatravaḥ //
MBh, 14, 52, 11.1 abhisaṃdhāya tān vīrān upāvṛtto 'si keśava /
MBh, 14, 58, 13.1 puṇyāvasathavān vīra puṇyakṛdbhir niṣevitaḥ /
MBh, 14, 58, 13.2 vihāro vṛṣṇivīrāṇāṃ mahe raivatakasya ha /
MBh, 14, 59, 5.2 śaśaṃsa kuruvīrāṇāṃ saṃgrāme nidhanaṃ yathā //
MBh, 14, 59, 17.2 nānādigāgatā vīrāḥ prāyaśo nidhanaṃ gatāḥ //
MBh, 14, 60, 2.1 abhimanyor vadhaṃ vīraḥ so 'tyakrāmata bhārata /
MBh, 14, 60, 24.1 tasmiṃstu nihate vīre subhadreyaṃ svasā mama /
MBh, 14, 61, 7.1 tathaiva pāṇḍavā vīrā nagare nāgasāhvaye /
MBh, 14, 61, 14.1 yaccāpi vṛṣṇivīreṇa kṛṣṇena kurunandana /
MBh, 14, 62, 4.1 śrutaṃ vo vacanaṃ vīrāḥ sauhṛdād yanmahātmanā /
MBh, 14, 65, 4.1 sāraṇena ca vīreṇa niśaṭhenolmukena ca /
MBh, 14, 65, 8.1 vasatsu vṛṣṇivīreṣu tatrātha janamejaya /
MBh, 14, 65, 8.2 jajñe tava pitā rājan parikṣit paravīrahā //
MBh, 14, 65, 25.1 ityetat praṇayāt tāta saubhadraḥ paravīrahā /
MBh, 14, 66, 14.1 abhimanyoḥ suto vīra na saṃjīvati yadyayam /
MBh, 14, 66, 15.2 sadṛśākṣasutaṃ vīra sasyaṃ varṣann ivāmbudaḥ //
MBh, 14, 67, 6.1 dakṣaiśca parito vīra bhiṣagbhiḥ kuśalaistathā /
MBh, 14, 67, 13.1 vārṣṇeya madhuhan vīra śirasā tvāṃ prasādaye /
MBh, 14, 67, 23.2 abhimanyau hate vīra tvām eṣyāmyacirād iti //
MBh, 14, 68, 4.2 kaśmalābhihatā vīra vairāṭī tvabhavat tadā //
MBh, 14, 68, 7.2 durmaraṃ prāṇināṃ vīra kāle prāpte kathaṃcana //
MBh, 14, 69, 12.1 māsajātastu te vīra pitā bhavati bhārata /
MBh, 14, 70, 7.2 pūjyamānāḥ sma te vīrā vyarājanta viśāṃ pate //
MBh, 14, 70, 8.2 śuśruvuste tadā vīrāḥ pituste janma bhārata //
MBh, 14, 70, 23.1 tvaṃ cādya kuruvīrāṇāṃ dharmeṇābhivirājase /
MBh, 14, 71, 18.2 abhimanyoḥ pitā vīraḥ sa enam anuyāsyati //
MBh, 14, 71, 22.2 ehyarjuna tvayā vīra hayo 'yaṃ paripālyatām /
MBh, 14, 72, 20.2 tāni vakṣyāmi te vīra vicitrāṇi mahānti ca //
MBh, 14, 73, 2.2 viṣayānte tato vīrā daṃśitāḥ paryavārayan //
MBh, 14, 73, 4.2 vārayāmāsa tān vīrān sāntvapūrvam ariṃdamaḥ //
MBh, 14, 73, 7.1 sa hi vīraḥ prayāsyan vai dharmarājena vāritaḥ /
MBh, 14, 73, 15.2 abhyaghnanniśitair bāṇair bībhatsuḥ paravīrahā //
MBh, 14, 73, 20.1 taṃ pannagam iva kruddhaṃ kuruvīraḥ smayann iva /
MBh, 14, 74, 5.2 hayam utsṛjya taṃ vīrastataḥ pārtham upādravat //
MBh, 14, 76, 8.1 te 'samīkṣyaiva taṃ vīram ugrakarmāṇam āhave /
MBh, 14, 76, 8.2 sarve yuyudhire vīrā rathasthāstaṃ padātinam //
MBh, 14, 76, 9.1 te tam ājaghnire vīraṃ nivātakavacāntakam /
MBh, 14, 76, 11.1 saṃsmaranto vadhaṃ vīrāḥ sindhurājasya dhīmataḥ /
MBh, 14, 76, 20.1 evam āsīt tadā vīre śaravarṣābhisaṃvṛte /
MBh, 14, 77, 12.1 evam uktvā tu tān vīrān yuyudhe kurupuṃgavaḥ /
MBh, 14, 77, 22.3 surathasya sutaṃ vīraṃ rathenānāgasaṃ tadā //
MBh, 14, 77, 25.2 abhivādayate vīra taṃ paśya puruṣarṣabha //
MBh, 14, 77, 27.2 pañcatvam agamad vīra yathā tanme nibodha ha //
MBh, 14, 77, 33.1 abhimanyor yathā jātaḥ parikṣit paravīrahā /
MBh, 14, 77, 44.1 sasāra yajñiyaṃ vīro vidhivat sa viśāṃ pate /
MBh, 14, 78, 1.2 śrutvā tu nṛpatir vīraṃ pitaraṃ babhruvāhanaḥ /
MBh, 14, 78, 17.1 tato 'bhyetya hayaṃ vīro yajñiyaṃ pārtharakṣitam /
MBh, 14, 78, 19.1 tataḥ sa rājā taṃ vīraṃ śaravrātaiḥ sahasraśaḥ /
MBh, 14, 78, 36.1 tasminnipatite vīre kauravāṇāṃ dhuraṃdhare /
MBh, 14, 79, 10.1 nanu nāma tvayā vīra dharmarājasya yajñiyaḥ /
MBh, 14, 80, 3.2 bhūmau nipatitaṃ vīram anuśete mṛtaṃ patim //
MBh, 14, 80, 7.1 aho dhik kuruvīrasya hyuraḥsthaṃ kāñcanaṃ bhuvi /
MBh, 14, 80, 8.1 bho bho paśyata me vīraṃ pitaraṃ brāhmaṇā bhuvi /
MBh, 14, 80, 8.2 śayānaṃ vīraśayane mayā putreṇa pātitam //
MBh, 14, 80, 20.1 vīraṃ hi kṣatriyaṃ hatvā gośatena pramucyate /
MBh, 14, 81, 6.2 saṃgrāme yudhyato rājann āgataḥ paravīrahā //
MBh, 14, 81, 12.1 tasminnyaste maṇau vīra jiṣṇur ujjīvitaḥ prabhuḥ /
MBh, 14, 82, 9.1 na hi bhīṣmastvayā vīra yudhyamāno nipātitaḥ /
MBh, 14, 83, 3.2 kṣatradharme sthito vīraḥ samarāyājuhāva ha //
MBh, 14, 83, 16.2 tena tasthau sa kauravya lokavīrasya darśane //
MBh, 14, 84, 9.2 jigāya samare vīro yajñavighnārtham udyatam //
MBh, 14, 84, 13.1 tato dvāravatīṃ ramyāṃ vṛṣṇivīrābhirakṣitām /
MBh, 14, 85, 1.2 śakunestu suto vīro gāndhārāṇāṃ mahārathaḥ /
MBh, 14, 85, 9.3 alaṃ yuddhena te vīra na te 'styadya parājayaḥ //
MBh, 14, 85, 17.1 na hyadṛśyanta vīrasya kecid agre 'gryakarmaṇaḥ /
MBh, 14, 91, 33.1 ānāyya ca tathā vīraṃ rājānaṃ babhruvāhanam /
MBh, 15, 1, 7.1 sadā hi gatvā te vīrāḥ paryupāsanta taṃ nṛpam /
MBh, 15, 1, 25.1 na hi tat tasya vīrasya hṛdayād apasarpati /
MBh, 15, 2, 11.1 dhṛtarāṣṭraśca tān vīrān vinītān vinaye sthitān /
MBh, 15, 3, 6.2 pūjayitvā vacastat tad akārṣīt paravīrahā //
MBh, 15, 5, 20.1 anujñātastvayā vīra saṃśrayeyaṃ vanānyaham /
MBh, 15, 5, 22.2 patnyā sahānayā vīra cariṣyāmi tapaḥ param //
MBh, 15, 6, 22.2 ārtiṃ rājā yayau tūrṇaṃ kaunteyaḥ paravīrahā //
MBh, 15, 14, 13.3 bhavanto 'sya ca vīrasya nyāsabhūtā mayā kṛtāḥ //
MBh, 15, 15, 13.2 vakṣyāmi tad ahaṃ vīra tajjuṣasva narādhipa //
MBh, 15, 16, 4.2 yuyudhānena vīreṇa dhṛṣṭadyumnena caiva ha //
MBh, 15, 16, 11.1 labhatāṃ vīralokān sa sasahāyo narādhipaḥ /
MBh, 15, 21, 1.3 āhūya pāṇḍavān vīrān vanavāsakṛtakṣaṇaḥ //
MBh, 15, 21, 8.1 vṛkodaraḥ phalgunaścaiva vīrau mādrīputrau viduraḥ saṃjayaśca /
MBh, 15, 22, 11.2 avakīrṇo hi sa mayā vīro duṣprajñayā tadā //
MBh, 15, 22, 15.2 samādheyāstvayā vīra tvayyadya kuladhūr gatā //
MBh, 15, 24, 19.2 cakratuḥ kuruvīrasya gāndhāryāścāvidūrataḥ //
MBh, 15, 28, 13.2 vadhaṃ saṃsmṛtya te vīrā nātipramanaso 'bhavan //
MBh, 15, 29, 1.3 smaranto mātaraṃ vīrā babhūvur bhṛśaduḥkhitāḥ //
MBh, 15, 29, 4.1 te sma vīrā durādharṣā gāmbhīrye sāgaropamāḥ /
MBh, 15, 32, 7.2 siṃhonnatāṃso gajakhelagāmī padmāyatākṣo 'rjuna eṣa vīraḥ //
MBh, 15, 34, 4.2 tadāhārā nṛvīrāste nyavasaṃstāṃ niśāṃ tadā //
MBh, 15, 40, 14.1 yasya vīrasya yo veṣo yo dhvajo yacca vāhanam /
MBh, 15, 41, 11.1 ekāṃ rātriṃ vihṛtyaivaṃ te vīrāstāśca yoṣitaḥ /
MBh, 15, 46, 18.2 na caināṃ mokṣayāmāsa vīro mādravatīsutaḥ //
MBh, 16, 1, 10.2 vīrā na śraddadhustasya vināśaṃ śārṅgadhanvanaḥ //
MBh, 16, 2, 3.2 kenānuśaptāste vīrāḥ kṣayaṃ vṛṣṇyandhakā yayuḥ /
MBh, 16, 2, 4.3 sāraṇapramukhā vīrā dadṛśur dvārakāgatān //
MBh, 16, 4, 10.2 jagāmāmantrya tān vīrān uddhavo 'rthaviśāradaḥ //
MBh, 16, 4, 20.2 vadhena sunṛśaṃsena kathaṃ vīreṇa pātitaḥ //
MBh, 16, 4, 21.1 iti tasya vacaḥ śrutvā keśavaḥ paravīrahā /
MBh, 16, 6, 4.2 dadarśa dvārakāṃ vīro mṛtanāthām iva striyam //
MBh, 16, 7, 1.2 taṃ śayānaṃ mahātmānaṃ vīram ānakadundubhim /
MBh, 16, 8, 6.2 amātyān vṛṣṇivīrāṇāṃ draṣṭum icchāmi māciram //
MBh, 16, 8, 22.1 anujagmuśca taṃ vīraṃ devyastā vai svalaṃkṛtāḥ /
MBh, 16, 8, 24.1 taṃ citāgnigataṃ vīraṃ śūraputraṃ varāṅganāḥ /
MBh, 16, 8, 27.1 tato vajrapradhānāste vṛṣṇivīrakumārakāḥ /
MBh, 16, 8, 33.1 striyastā vṛṣṇivīrāṇāṃ rudatyaḥ śokakarśitāḥ /
MBh, 16, 8, 34.2 vīrahīnaṃ vṛddhabālaṃ paurajānapadāstathā /
MBh, 16, 8, 51.1 tathoktāstena vīreṇa kadarthīkṛtya tad vacaḥ /
MBh, 16, 8, 68.2 vīrair vihīnān sarvāṃstāñśakraprasthe nyaveśayat //
MBh, 16, 8, 70.1 indraprasthe dadau rājyaṃ vajrāya paravīrahā /
MBh, 16, 9, 5.1 avīrajo 'bhighātas te brāhmaṇo vā hatas tvayā /
MBh, 16, 9, 8.1 mausale vṛṣṇivīrāṇāṃ vināśo brahmaśāpajaḥ /
MBh, 16, 9, 8.2 babhūva vīrāntakaraḥ prabhāse romaharṣaṇaḥ //
MBh, 16, 9, 23.1 vinā janārdanaṃ vīraṃ nāhaṃ jīvitum utsahe /
MBh, 16, 9, 38.1 praviśya ca purīṃ vīraḥ samāsādya yudhiṣṭhiram /
MBh, 17, 1, 31.2 krameṇa te yayur vīrā lauhityaṃ salilārṇavam //
MBh, 17, 1, 34.2 bho bho pāṇḍusutā vīrāḥ pāvakaṃ māṃ vibodhata //
MBh, 17, 1, 35.2 arjunāśvisutau vīrau nibodhata vaco mama //
MBh, 17, 1, 41.2 yayuśca pāṇḍavā vīrāstataste dakṣiṇāmukhāḥ //
MBh, 17, 2, 13.1 tasminnipatite vīre nakule cārudarśane /
MBh, 17, 2, 17.2 yasya yad vihitaṃ vīra so 'vaśyaṃ tad upāśnute //
MBh, 17, 2, 18.2 papāta śokasaṃtaptastato 'nu paravīrahā //
MBh, 17, 3, 13.1 tyaktvā bhrātṝn dayitāṃ cāpi kṛṣṇāṃ prāpto lokaḥ karmaṇā svena vīra /
MBh, 18, 1, 5.1 bhrājamānam ivādityaṃ vīralakṣmyābhisaṃvṛtam /
MBh, 18, 1, 14.1 vīralokagatiṃ prāpto yuddhe hutvātmanastanum /
MBh, 18, 1, 20.1 yadi duryodhanasyaite vīralokāḥ sanātanāḥ /
MBh, 18, 1, 22.1 ye te vīrā mahātmāno bhrātaro me mahāvratāḥ /
MBh, 18, 4, 3.3 upāsyamānaṃ vīreṇa phalgunena suvarcasā //
MBh, 18, 4, 14.3 sātyakipramukhān vīrān bhojāṃścaiva mahārathān //
MBh, 18, 5, 22.1 hatās tasmin mahāyuddhe ye vīrās tu mahārathāḥ /
Manusmṛti
ManuS, 11, 41.2 cāndrāyaṇaṃ caren māsaṃ vīrahatyāsamaṃ hi tat //
Rāmāyaṇa
Rām, Bā, 1, 22.1 sa jagāma vanaṃ vīraḥ pratijñām anupālayan /
Rām, Bā, 1, 29.3 sa jagāma vanaṃ vīro rāmapādaprasādakaḥ //
Rām, Bā, 1, 61.2 marṣayan rākṣasān vīro yantriṇas tān yadṛcchayā //
Rām, Bā, 4, 8.1 hāsyaśṛṅgārakāruṇyaraudravīrabhayānakaiḥ /
Rām, Bā, 7, 1.1 aṣṭau babhūvur vīrasya tasyāmātyā yaśasvinaḥ /
Rām, Bā, 7, 9.1 vīrāṃś ca niyatotsāhā rājaśāstram anuṣṭhitāḥ /
Rām, Bā, 16, 2.1 satyasaṃdhasya vīrasya sarveṣāṃ no hitaiṣiṇaḥ /
Rām, Bā, 16, 8.2 cāraṇāś ca sutān vīrān sasṛjur vanacāriṇaḥ //
Rām, Bā, 16, 9.2 aprameyabalā vīrā vikrāntāḥ kāmarūpiṇaḥ //
Rām, Bā, 16, 17.3 babhūvur yūthapaśreṣṭhā vīrāṃś cājanayan harīn //
Rām, Bā, 17, 9.2 vīrau sarvāstrakuśalau viṣṇor ardhasamanvitau //
Rām, Bā, 22, 3.2 snātvā kṛtodakau vīrau jepatuḥ paramaṃ japam //
Rām, Bā, 22, 15.2 śiṣyā dharmaparā vīra teṣāṃ pāpaṃ na vidyate //
Rām, Bā, 26, 5.1 dharmacakraṃ tato vīra kālacakraṃ tathaiva ca /
Rām, Bā, 29, 6.1 upāsāṃ cakratur vīrau yattau paramadhanvinau /
Rām, Bā, 30, 1.2 ūṣatur muditau vīrau prahṛṣṭenāntarātmanā //
Rām, Bā, 35, 1.2 pratinandya kathāṃ vīrāv ūcatur munipuṃgavam //
Rām, Bā, 38, 21.1 bibhidur dharaṇīṃ vīrā rasātalam anuttamam /
Rām, Bā, 40, 21.2 yajñaṃ paitāmahaṃ vīra nirvartayitum arhasi //
Rām, Bā, 41, 23.2 tau vai dhārayituṃ vīra nānyaṃ paśyāmi śūlinaḥ //
Rām, Bā, 44, 22.2 adites tu sutā vīra jagṛhus tām aninditām //
Rām, Bā, 44, 26.1 aditer ātmajā vīrā diteḥ putrān nijaghnire /
Rām, Bā, 47, 2.2 gajasiṃhagatī vīrau śārdūlavṛṣabhopamau //
Rām, Bā, 47, 6.2 varāyudhadharau vīrau śrotum icchāmi tattvataḥ //
Rām, Bā, 49, 17.2 gajasiṃhagatī vīrau śārdūlavṛṣabhopamau //
Rām, Bā, 49, 20.1 varāyudhadharau vīrau kasya putrau mahāmune /
Rām, Bā, 49, 21.2 kākapakṣadharau vīrau śrotum icchāmi tattvataḥ //
Rām, Bā, 51, 1.2 praṇato vinayād vīro vasiṣṭhaṃ japatāṃ varam //
Rām, Bā, 57, 14.2 ayodhyādhipate vīra śāpāccaṇḍālatāṃ gataḥ //
Rām, Bā, 65, 4.2 pratyuvāca munir vīraṃ vākyaṃ vākyaviśāradaḥ //
Rām, Bā, 67, 8.2 yadṛcchayāgatair vīrair nirjitā tava putrakaiḥ //
Rām, Bā, 69, 9.1 preṣayāmāsatur vīrau mantriśreṣṭhaṃ sudāmanam /
Rām, Bā, 69, 11.1 ayodhyādhipate vīra vaideho mithilādhipaḥ /
Rām, Bā, 69, 31.2 ikṣvākukulajātānāṃ vīrāṇāṃ satyavādinām //
Rām, Bā, 70, 12.2 jyeṣṭho 'ham anujo bhrātā mama vīraḥ kuśadhvajaḥ //
Rām, Bā, 71, 1.2 uvāca vacanaṃ vīraṃ vasiṣṭhasahito nṛpam //
Rām, Bā, 74, 1.1 rāma dāśarathe vīra vīryaṃ te śrūyate 'dbhutam /
Rām, Bā, 75, 15.1 tad imāṃ tvaṃ gatiṃ vīra hantuṃ nārhasi rāghava /
Rām, Ay, 1, 2.2 tvāṃ netum āgato vīra yudhājin mātulas tava //
Rām, Ay, 1, 5.2 svapuraṃ prāviśad vīraḥ pitā tasya tutoṣa ha //
Rām, Ay, 1, 7.2 bhrātarau smaratāṃ vīrau vṛddhaṃ daśarathaṃ nṛpam //
Rām, Ay, 4, 14.1 anubhūtāni ceṣṭāni mayā vīra sukhāni ca /
Rām, Ay, 18, 34.2 na kartavyaṃ vṛthā vīra dharmam āśritya tiṣṭhatā //
Rām, Ay, 18, 35.2 pitur hi vacanād vīra kaikeyyāhaṃ pracoditaḥ //
Rām, Ay, 20, 11.2 vīrāḥ saṃbhāvitātmāno na daivaṃ paryupāsate //
Rām, Ay, 20, 23.1 pratijāne ca te vīra mā bhūvaṃ vīralokabhāk /
Rām, Ay, 20, 23.1 pratijāne ca te vīra mā bhūvaṃ vīralokabhāk /
Rām, Ay, 23, 15.2 prayāṇe lakṣyate vīra kṛṣṇameghagiriprabhaḥ //
Rām, Ay, 23, 16.2 bhadrāsanaṃ puraskṛtya yāntaṃ vīrapuraḥsaram //
Rām, Ay, 24, 6.2 naya māṃ vīra viśrabdhaḥ pāpaṃ mayi na vidyate //
Rām, Ay, 24, 10.2 saha raṃsye tvayā vīra vaneṣu madhugandhiṣu //
Rām, Ay, 24, 14.2 iccheyaṃ sukhinī draṣṭuṃ tvayā vīreṇa saṃgatā //
Rām, Ay, 26, 10.2 prāpyante niyataṃ vīra puruṣair akṛtātmabhiḥ //
Rām, Ay, 27, 6.1 dyumatsenasutaṃ vīra satyavantam anuvratām /
Rām, Ay, 28, 1.2 sthitaṃ prāggāminaṃ vīraṃ yācamānaṃ kṛtāñjalim //
Rām, Ay, 28, 6.1 tavaiva tejasā vīra bharataḥ pūjayiṣyati /
Rām, Ay, 34, 11.2 pitrā mātrā ca yat sādhur vīro nirvāsyate vanam //
Rām, Ay, 38, 6.1 gajarājagatir vīro mahābāhur dhanurdharaḥ /
Rām, Ay, 38, 10.1 śrutvaivopasthitau vīrau kadāyodhyā bhaviṣyati /
Rām, Ay, 38, 12.1 kadāyodhyāṃ mahābāhuḥ purīṃ vīraḥ pravekṣyati /
Rām, Ay, 38, 16.1 niḥsaṃśayaṃ mayā manye purā vīra kadaryayā /
Rām, Ay, 43, 7.2 śṛṇvann atiyayau vīraḥ kosalān kosaleśvaraḥ //
Rām, Ay, 46, 11.2 tvaṃ gatiṃ prāpsyase vīra trīṃl lokāṃs tu jayann iva //
Rām, Ay, 46, 33.2 sūtāvaśeṣaṃ svaṃ sainyaṃ hatavīram ivāhave //
Rām, Ay, 46, 45.1 ime cāpi hayā vīra yadi te vanavāsinaḥ /
Rām, Ay, 48, 10.2 sītayānugatau vīrau dūrād evāvatasthatuḥ //
Rām, Ay, 56, 10.2 ubhayor lokayor vīra patyā yā saṃprasādyate //
Rām, Ay, 62, 3.2 ānetuṃ bhrātarau vīrau kiṃ samīkṣāmahe vayam //
Rām, Ay, 64, 8.2 śatrughnasya ca vīrasya sārogā cāpi madhyamā //
Rām, Ay, 86, 23.2 ubhau lakṣmaṇaśatrughnau vīrau satyaparākramau //
Rām, Ay, 90, 16.1 gṛhītadhanuṣau cāvāṃ giriṃ vīra śrayāvahe /
Rām, Ay, 90, 18.2 samprāpto 'yam arir vīra bharato vadhya eva me //
Rām, Ay, 91, 12.2 vāyuvegasamau vīra javanau turagottamau //
Rām, Ay, 94, 34.1 vīrair adhyuṣitāṃ pūrvam asmākaṃ tāta pūrvakaiḥ /
Rām, Ay, 99, 15.2 śatrughnasahito vīra saha sarvair dvijātibhiḥ //
Rām, Ay, 101, 4.1 kulīnam akulīnaṃ vā vīraṃ puruṣamāninam /
Rām, Ay, 102, 7.2 kukṣer athātmajo vīro vikukṣir udapadyata //
Rām, Ay, 102, 10.3 sa satyavacanād vīraḥ saśarīro divaṃ gataḥ //
Rām, Ay, 107, 20.2 nandigrāme 'vasad vīraḥ sasainyo bharatas tadā //
Rām, Ay, 110, 6.2 mātṛvad vartate vīro mānam utsṛjya dharmavit //
Rām, Ay, 110, 26.1 mithilādhipatir vīro janako nāma dharmavit /
Rām, Ār, 5, 21.2 tapodhanaiś cāpi sabhājyavṛttaḥ sutīkṣṇam evābhijagāma vīraḥ //
Rām, Ār, 6, 7.1 sa nirīkṣya tato vīraṃ rāmaṃ dharmabhṛtāṃ varam /
Rām, Ār, 6, 8.1 svāgataṃ khalu te vīra rāma dharmabhṛtāṃ vara /
Rām, Ār, 6, 9.2 devalokam ito vīra dehaṃ tyaktvā mahītale //
Rām, Ār, 7, 12.2 eṣāṃ tapasvināṃ vīra tapasā bhāvitātmanām //
Rām, Ār, 8, 7.1 pratijñātas tvayā vīra daṇḍakāraṇyavāsinām /
Rām, Ār, 8, 10.1 na hi me rocate vīra gamanaṃ daṇḍakān prati /
Rām, Ār, 8, 21.2 aparādhaṃ vinā hantuṃ lokān vīra na kāmaye //
Rām, Ār, 8, 22.1 kṣatriyāṇāṃ tu vīrāṇāṃ vaneṣu niyatātmanām /
Rām, Ār, 10, 75.2 pṛṣṭhato 'nugataṃ vīraṃ lakṣmaṇaṃ lakṣmivardhanam //
Rām, Ār, 11, 19.3 abravīd vacanaṃ vīro lakṣmaṇaṃ lakṣmivardhanam //
Rām, Ār, 12, 21.1 etad ālakṣyate vīra madhūkānāṃ mahad vanam /
Rām, Ār, 14, 20.1 evam uktas tu rāmeṇa lakṣmaṇaḥ paravīrahā /
Rām, Ār, 22, 34.1 sā bhīmavegā samarābhikāmā sudāruṇā rākṣasavīrasenā /
Rām, Ār, 28, 19.1 kulaṃ vyapadiśan vīraḥ samare ko 'bhidhāsyati /
Rām, Ār, 29, 33.1 etasminn antare vīro lakṣmaṇaḥ saha sītayā /
Rām, Ār, 29, 34.2 praviveśāśramaṃ vīro lakṣmaṇenābhivāditaḥ //
Rām, Ār, 30, 8.2 viśālavakṣasaṃ vīraṃ rājalakṣmaṇalakṣitam //
Rām, Ār, 35, 16.2 cāpabāṇadharaṃ vīraṃ śatrusenāpahāriṇam //
Rām, Ār, 45, 31.1 pūrṇacandrānanaṃ vīraṃ rājavatsaṃ jitendriyam /
Rām, Ār, 49, 24.2 taskarācarito mārgo naiṣa vīraniṣevitaḥ //
Rām, Ār, 51, 23.1 sa kathaṃ rāghavo vīraḥ sarvāstrakuśalo balī /
Rām, Ār, 55, 17.1 na me 'sti saṃśayo vīra sarvathā janakātmajā /
Rām, Ār, 56, 4.1 yāṃ vinā notsahe vīra muhūrtam api jīvitum /
Rām, Ār, 56, 20.1 svam āśramaṃ saṃpravigāhya vīro vihāradeśān anusṛtya kāṃścit /
Rām, Ār, 59, 22.2 evam uktas tu vīreṇa lakṣmaṇena sa rāghavaḥ //
Rām, Ār, 60, 16.2 uvāca lakṣmaṇaṃ vīro duḥkhito duḥkhitaṃ vacaḥ //
Rām, Ār, 62, 13.2 śocituṃ nārhase vīra yathānyaḥ prākṛtas tathā //
Rām, Ār, 62, 17.1 mām eva hi purā vīra tvam eva bahuśo 'nvaśāḥ /
Rām, Ār, 66, 6.2 cicheda rāmo vegena savyaṃ vīras tu lakṣmaṇaḥ //
Rām, Ār, 66, 8.2 dīnaḥ papraccha tau vīrau kau yuvām iti dānavaḥ //
Rām, Ār, 67, 22.2 bhakṣyāmas tvāṃ vayaṃ vīra śvabhre mahati kalpite //
Rām, Ār, 67, 29.2 vakṣyāmi tam ahaṃ vīra yas taṃ jñāsyati rākṣasam //
Rām, Ār, 68, 1.1 evam uktau tu tau vīrau kabandhena nareśvarau /
Rām, Ār, 68, 12.2 nivasaty ātmavān vīraś caturbhiḥ saha vānaraiḥ //
Rām, Ār, 69, 5.2 tataḥ puṣkariṇīṃ vīrau pampāṃ nāma gamiṣyathaḥ //
Rām, Ki, 2, 1.2 varāyudhadharau vīrau sugrīvaḥ śaṅkito 'bhavat //
Rām, Ki, 3, 3.2 ābabhāṣe ca tau vīrau yathāvat praśaśaṃsa ca //
Rām, Ki, 3, 7.1 siṃhaviprekṣitau vīrau siṃhātibalavikramau /
Rām, Ki, 3, 10.1 padmapattrekṣaṇau vīrau jaṭāmaṇḍaladhāriṇau /
Rām, Ki, 3, 10.2 anyonyasadṛśau vīrau devalokād ivāgatau //
Rām, Ki, 3, 11.2 viśālavakṣasau vīrau mānuṣau devarūpiṇau //
Rām, Ki, 3, 18.2 vīro vinikṛto bhrātrā jagad bhramati duḥkhitaḥ //
Rām, Ki, 3, 22.1 evam uktvā tu hanumāṃs tau vīrau rāmalakṣmaṇau /
Rām, Ki, 4, 7.2 vīro daśarathasyāyaṃ putrāṇāṃ guṇavattaraḥ //
Rām, Ki, 4, 24.2 nānṛtaṃ vakṣyate vīro hanumān mārutātmajaḥ //
Rām, Ki, 4, 25.2 jagāmādāya tau vīrau harirājāya rāghavau //
Rām, Ki, 5, 1.2 ācacakṣe tadā vīrau kapirājāya rāghavau //
Rām, Ki, 7, 23.2 kṛtaṃ sa mene harivīramukhyas tadā svakāryaṃ hṛdayena vidvān //
Rām, Ki, 10, 25.2 kartum arhasi me vīra prasādaṃ tasya nigrahāt //
Rām, Ki, 11, 32.1 na tvaṃ strīsaṃnidhau vīra vacanaṃ vaktum arhasi /
Rām, Ki, 12, 19.2 anyonyasadṛśau vīrāv ubhau devāv ivāśvinau //
Rām, Ki, 13, 4.1 pṛṣṭhato hanumān vīro nalo nīlaś ca vānaraḥ /
Rām, Ki, 14, 6.1 pratijñā yā tvayā vīra kṛtā vālivadhe purā /
Rām, Ki, 14, 13.1 anṛtaṃ noktapūrvaṃ me vīra kṛcchre 'pi tiṣṭhatā /
Rām, Ki, 15, 7.1 sādhu krodham imaṃ vīra nadīvegam ivāgatam /
Rām, Ki, 15, 14.1 pūrvam eva mayā vīra śrutaṃ kathayato vacaḥ /
Rām, Ki, 15, 20.2 vigrahaṃ mā kṛthā vīra bhrātrā rājan balīyasā //
Rām, Ki, 17, 6.1 sa tayā mālayā vīro haimayā hariyūthapaḥ /
Rām, Ki, 17, 8.1 tad astraṃ tasya vīrasya svargamārgaprabhāvanam /
Rām, Ki, 20, 7.1 vyaktam anyā tvayā vīra dharmataḥ sampravartitā /
Rām, Ki, 20, 15.1 lālitaś cāṅgado vīraḥ sukumāraḥ sukhocitaḥ /
Rām, Ki, 20, 22.1 kim aṅgadaṃ sāṅgada vīrabāho vihāya yāsy adya cirapravāsam /
Rām, Ki, 20, 23.2 sahāyinīm adya vihāya vīra yamakṣayaṃ gacchasi durvinītam //
Rām, Ki, 20, 24.2 kṣamasva me taddharivaṃśanātha vrajāmi mūrdhnā tava vīra pādau //
Rām, Ki, 21, 13.2 hatasyāpy asya vīrasya gātrasaṃśleṣaṇaṃ varam //
Rām, Ki, 21, 16.2 abhimukhahatavīrasevitaṃ śayanam idaṃ mama sevituṃ kṣamam //
Rām, Ki, 22, 7.1 asyāṃ tv aham avasthāyāṃ vīra vakṣyāmi yad vacaḥ /
Rām, Ki, 22, 25.1 hate tu vīre plavagādhipe tadā plavaṃgamās tatra na śarma lebhire /
Rām, Ki, 23, 2.2 upalopacite vīra suduḥkhe vasudhātale //
Rām, Ki, 23, 4.1 sugrīva eva vikrānto vīra sāhasikapriya /
Rām, Ki, 23, 13.1 svagātraprabhave vīra śeṣe rudhiramaṇḍale /
Rām, Ki, 24, 12.1 vacanānte tu rāmasya lakṣmaṇaḥ paravīrahā /
Rām, Ki, 24, 19.2 tasthau bhrātṛsamīpastho lakṣmaṇaḥ paravīrahā //
Rām, Ki, 25, 8.1 evam ukto hanumatā rāghavaḥ paravīrahā /
Rām, Ki, 25, 10.2 praviṣṭo vidhivad vīraḥ kṣipraṃ rājye 'bhiṣicyatām //
Rām, Ki, 25, 11.2 imam apy aṅgadaṃ vīra yauvarājye 'bhiṣecaya //
Rām, Ki, 26, 9.1 alaṃ vīra vyathāṃ gatvā na tvaṃ śocitum arhasi /
Rām, Ki, 27, 44.1 upakāreṇa vīro hi pratikāreṇa yujyate /
Rām, Ki, 28, 14.2 tad idaṃ vīra kāryaṃ te kālātītam ariṃdama //
Rām, Ki, 29, 18.2 na cāgnicūḍāṃ jvalitām upetya na dahyate vīravarārha kaścit //
Rām, Ki, 29, 39.2 satyena parigṛhṇāti sa vīraḥ puruṣottamaḥ //
Rām, Ki, 29, 43.2 tvatsahāyasya me vīra na cintā syān nṛpātmaja //
Rām, Ki, 30, 5.2 uvāca rāmaḥ paravīrahantā svavekṣitaṃ sānunayaṃ ca vākyam //
Rām, Ki, 30, 6.2 pāpam āryeṇa yo hanti sa vīraḥ puruṣottamaḥ //
Rām, Ki, 30, 9.2 praviveśa purīṃ vīro lakṣmaṇaḥ paravīrahā //
Rām, Ki, 30, 9.2 praviveśa purīṃ vīro lakṣmaṇaḥ paravīrahā //
Rām, Ki, 30, 22.2 na teṣāṃ kapivīrāṇāṃ śuśrāva vacanaṃ tadā //
Rām, Ki, 30, 28.2 buddhvā kopavaśaṃ vīraḥ punar eva jagāma saḥ //
Rām, Ki, 32, 1.1 atha pratisamādiṣṭo lakṣmaṇaḥ paravīrahā /
Rām, Ki, 32, 27.1 rumāṃ tu vīraḥ parirabhya gāḍhaṃ varāsanastho varahemavarṇaḥ /
Rām, Ki, 34, 3.2 naivānṛtakatho vīra na jihmaś ca kapīśvaraḥ //
Rām, Ki, 34, 4.1 upakāraṃ kṛtaṃ vīro nāpy ayaṃ vismṛtaḥ kapiḥ /
Rām, Ki, 34, 4.2 rāmeṇa vīra sugrīvo yad anyair duṣkaraṃ raṇe //
Rām, Ki, 35, 6.2 tādṛśaṃ vikramaṃ vīra pratikartum ariṃdama //
Rām, Ki, 35, 19.1 kiṃ tu śīghram ito vīra niṣkrāma tvaṃ mayā saha /
Rām, Ki, 36, 27.2 te vīrā himavacchailaṃ dadṛśus taṃ mahādrumam //
Rām, Ki, 37, 20.2 vibhajya satataṃ vīra sa rājā harisattama //
Rām, Ki, 37, 30.2 ayutaiś cāvṛtā vīrāḥ śaṅkubhiś ca paraṃtapa //
Rām, Ki, 38, 14.2 vīraḥ śatabalir nāma vānaraḥ pratyadṛśyata //
Rām, Ki, 38, 27.1 indrajānuḥ kapir vīro yūthapaḥ pratyadṛśyata /
Rām, Ki, 38, 29.1 tato yūthapatir vīro durmukho nāma vānaraḥ /
Rām, Ki, 39, 13.2 tvaṃ hi jānāsi yat kāryaṃ mama vīra na saṃśayaḥ //
Rām, Ki, 40, 5.1 aṅgadapramukhān vīrān vīraḥ kapigaṇeśvaraḥ /
Rām, Ki, 40, 5.1 aṅgadapramukhān vīrān vīraḥ kapigaṇeśvaraḥ /
Rām, Ki, 40, 6.2 vidhāya harivīrāṇām ādiśad dakṣiṇāṃ diśam //
Rām, Ki, 40, 43.1 etāvad eva yuṣmābhir vīrā vānarapuṃgavāḥ /
Rām, Ki, 41, 19.1 durāsadā hi te vīrāḥ sattvavanto mahābalāḥ /
Rām, Ki, 42, 1.2 vīraṃ śatabaliṃ nāma vānaraṃ vānararṣabhaḥ //
Rām, Ki, 43, 4.2 pitus te sadṛśaṃ vīra mārutasya mahaujasaḥ //
Rām, Ki, 43, 13.1 vyavasāyaś ca te vīra sattvayuktaś ca vikramaḥ /
Rām, Ki, 43, 15.1 sa tat prakarṣan hariṇāṃ balaṃ mahad babhūva vīraḥ pavanātmajaḥ kapiḥ /
Rām, Ki, 44, 3.2 pratasthe sahasā vīro hariḥ śatabalis tadā //
Rām, Ki, 46, 8.2 āgataḥ saha sainyena vīraḥ śatabalis tadā //
Rām, Ki, 47, 4.2 na sītāṃ dadṛśur vīrā maithilīṃ janakātmajām //
Rām, Ki, 49, 18.2 ālokaṃ dadṛśur vīrā nirāśā jīvite tadā //
Rām, Ki, 51, 6.1 vīras tasya sakhā rājñaḥ sugrīvo nāma vānaraḥ /
Rām, Ki, 60, 3.2 ākāśaṃ patitau vīrau jighāsantau parākramam //
Rām, Ki, 63, 17.1 ko vīro yojanaśataṃ laṅghayeta plavaṃgamāḥ /
Rām, Ki, 64, 33.1 so 'ṅgadena tadā vīraḥ pratyuktaḥ plavagarṣabhaḥ /
Rām, Ki, 64, 34.1 asya te vīra kāryasya na kiṃcit parihīyate /
Rām, Ki, 65, 2.1 vīra vānaralokasya sarvaśāstram athābravīt /
Rām, Ki, 65, 36.2 praharṣayaṃstāṃ harivīra vāhinīṃ cakāra rūpaṃ mahad ātmanastadā //
Rām, Ki, 66, 27.1 vīra kesariṇaḥ putra vegavanmārutātmaja /
Rām, Ki, 66, 44.1 sa vegavān vegasamāhitātmā haripravīraḥ paravīrahantā /
Rām, Su, 1, 97.1 tam ākāśagataṃ vīram ākāśe samavasthitam /
Rām, Su, 1, 147.1 babhūva hanumān vīraḥ pañcāśadyojanocchritaḥ /
Rām, Su, 1, 148.1 tathaiva hanumān vīraḥ saptatiṃ yojanocchritaḥ /
Rām, Su, 1, 164.1 bahuśaḥ sevite vīrair vidyādharagaṇair varaiḥ /
Rām, Su, 2, 46.2 ācakāṅkṣe tadā vīro vaidehyā darśanotsukaḥ /
Rām, Su, 4, 4.2 vīro yathā garvitakuñjarasthaś candro 'pi babhrāja tathāmbarasthaḥ //
Rām, Su, 4, 8.2 vīraśriyā cāpi samākulāni dadarśa dhīmān sa kapiḥ kulāni //
Rām, Su, 4, 11.2 rarāja vīraiśca viniḥśvasadbhir hrado bhujaṅgair iva niḥśvasadbhiḥ //
Rām, Su, 8, 9.2 bhāskare śayane vīraṃ prasuptaṃ rākṣasādhipam //
Rām, Su, 9, 44.2 apakramya tadā vīraḥ pradhyātum upacakrame //
Rām, Su, 10, 7.2 gatvā tatra tvayā vīra kiṃ kṛtaṃ tad vadasva naḥ //
Rām, Su, 12, 38.2 amanyata tadā vīraḥ kāñcano 'smīti vānaraḥ //
Rām, Su, 16, 15.2 anujagmuḥ patiṃ vīraṃ ghanaṃ vidyullatā iva //
Rām, Su, 24, 38.1 nūnaṃ mamaiva śokena sa vīro lakṣmaṇāgrajaḥ /
Rām, Su, 29, 7.2 sabhāryaḥ saha ca bhrātrā vīraḥ pravrajito vanam //
Rām, Su, 32, 20.1 svapne 'pi yadyahaṃ vīraṃ rāghavaṃ sahalakṣmaṇam /
Rām, Su, 34, 24.2 matkṛte haribhir vīrair vṛto dantanakhāyudhaiḥ //
Rām, Su, 35, 50.2 bhavestvaṃ saṃśayaṃ prāpto mayā vīra kalatravān //
Rām, Su, 36, 32.2 tvayā vīra visṛṣṭastu pratipede svam ālayam //
Rām, Su, 36, 39.2 kasya hetor na māṃ vīraḥ paritrāti mahābalaḥ //
Rām, Su, 36, 46.2 hriyamāṇāṃ tadā vīro na tu māṃ veda lakṣmaṇaḥ //
Rām, Su, 36, 51.2 trātum arhasi vīra tvaṃ pātālād iva kauśikīm //
Rām, Su, 36, 53.1 pratigṛhya tato vīro maṇiratnam anuttamam /
Rām, Su, 37, 2.2 vīro jananyā mama ca rājño daśarathasya ca //
Rām, Su, 37, 11.2 parākramavidhiṃ vīro vidhivat saṃvidhāsyati //
Rām, Su, 37, 19.1 yadi vā manyase vīra vasaikāham ariṃdama /
Rām, Su, 37, 23.1 ayaṃ ca vīra saṃdehastiṣṭhatīva mamāgrataḥ /
Rām, Su, 37, 26.1 tad asmin kāryaniryoge vīraivaṃ duratikrame /
Rām, Su, 37, 27.2 paryāptaḥ paravīraghna yaśasyaste balodayaḥ //
Rām, Su, 37, 41.1 tau hi vīrau naravarau sahitau rāmalakṣmaṇau /
Rām, Su, 37, 48.1 nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān /
Rām, Su, 38, 18.3 śraddheyaṃ hanuman vākyaṃ tava vīra bhaviṣyati //
Rām, Su, 39, 14.1 tatastaddhanumān vīro babhañja pramadāvanam /
Rām, Su, 40, 3.2 tad vanaṃ dadṛśur bhagnaṃ taṃ ca vīraṃ mahākapim //
Rām, Su, 40, 33.2 vicacārāmbare vīraḥ parigṛhya ca mārutiḥ //
Rām, Su, 40, 34.1 sa hatvā rākṣasān vīraḥ kiṃkarānmārutātmajaḥ /
Rām, Su, 40, 34.2 yuddhākāṅkṣī punar vīrastoraṇaṃ samupasthitaḥ //
Rām, Su, 43, 9.2 rathavegāṃśca vīrāṇāṃ vicaran vimale 'mbare //
Rām, Su, 43, 10.1 sa taiḥ krīḍan dhanuṣmadbhir vyomni vīraḥ prakāśate /
Rām, Su, 43, 16.2 yuyutsur anyaiḥ punar eva rākṣasais tad eva vīro 'bhijagāma toraṇam //
Rām, Su, 44, 3.1 saṃdideśa daśagrīvo vīrānnayaviśāradān /
Rām, Su, 44, 17.1 tatastaṃ dadṛśur vīrā dīpyamānaṃ mahākapim /
Rām, Su, 44, 22.1 tatastu durdharo vīraḥ sarathaḥ sajjakārmukaḥ /
Rām, Su, 44, 30.2 tāvubhau rākṣasau vīrau jaghāna pavanātmajaḥ //
Rām, Su, 44, 35.2 jaghāna hanumān vīro rākṣasau kapikuñjaraḥ //
Rām, Su, 44, 39.1 tataḥ kapistān dhvajinīpatīn raṇe nihatya vīrān sabalān savāhanān /
Rām, Su, 44, 39.2 tad eva vīraḥ parigṛhya toraṇaṃ kṛtakṣaṇaḥ kāla iva prajākṣaye //
Rām, Su, 45, 14.1 tataḥ sa vīraḥ sumukhān patatriṇaḥ suvarṇapuṅkhān saviṣān ivoragān /
Rām, Su, 45, 23.1 sa tāñ śarāṃstasya vimokṣayan kapiś cacāra vīraḥ pathi vāyusevite /
Rām, Su, 45, 31.2 jaghāna vīraḥ pathi vāyusevite talaprahāraiḥ pavanātmajaḥ kapiḥ //
Rām, Su, 45, 39.2 tad eva vīro 'bhijagāma toraṇaṃ kṛtakṣaṇaḥ kāla iva prajākṣaye //
Rām, Su, 46, 7.2 amātyaputrā vīrāśca pañca senāgrayāyinaḥ //
Rām, Su, 46, 13.2 cakāra bhartāram adīnasattvo raṇāya vīraḥ pratipannabuddhiḥ //
Rām, Su, 46, 18.2 niśamya harivīro 'sau samprahṛṣṭataro 'bhavat //
Rām, Su, 46, 25.1 sa tasya vīrasya mahārathasya dhanuṣmataḥ saṃyati saṃmatasya /
Rām, Su, 46, 26.2 mumoca vīraḥ paravīrahantā susaṃtatān vajranipātavegān //
Rām, Su, 46, 26.2 mumoca vīraḥ paravīrahantā susaṃtatān vajranipātavegān //
Rām, Su, 46, 33.1 tato matiṃ rākṣasarājasūnuś cakāra tasmin harivīramukhye /
Rām, Su, 46, 34.1 tataḥ paitāmahaṃ vīraḥ so 'stram astravidāṃ varaḥ /
Rām, Su, 46, 43.1 sa niścitārthaḥ paravīrahantā samīkṣyakārī vinivṛttaceṣṭaḥ /
Rām, Su, 46, 45.1 sa rocayāmāsa paraiśca bandhanaṃ prasahya vīrair abhinigrahaṃ ca /
Rām, Su, 46, 47.1 athendrajit taṃ drumacīrabandhaṃ vicārya vīraḥ kapisattamaṃ tam /
Rām, Su, 46, 53.2 iti rākṣasavīrāṇāṃ tatra saṃjajñire kathāḥ //
Rām, Su, 47, 6.1 śirobhir daśabhir vīraṃ bhrājamānaṃ mahaujasam /
Rām, Su, 49, 13.2 asaṃgagatayaḥ śīghrā harivīrā mahābalāḥ //
Rām, Su, 50, 5.2 tava cāsadṛśaṃ vīra kaper asya pramāpaṇam //
Rām, Su, 50, 9.2 vidyeta kaścit tava vīra tulyas tvaṃ hyuttamaḥ sarvasurāsurāṇām //
Rām, Su, 51, 10.2 nibaddhaḥ kṛtavān vīrastatkālasadṛśīṃ matim //
Rām, Su, 54, 3.2 paryāptaḥ paravīraghna yaśasyaste balodayaḥ //
Rām, Su, 54, 17.1 adhiruhya tato vīraḥ parvataṃ pavanātmajaḥ /
Rām, Su, 55, 32.2 sarveṣāṃ harivīrāṇāṃ madhye vācam anuttamām //
Rām, Su, 56, 88.2 sugrīvasahitau vīrāvupeyātāṃ tathā kuru //
Rām, Su, 56, 109.2 preṣito rāvaṇenaiṣa saha vīrair madotkaṭaiḥ //
Rām, Su, 56, 121.2 yāvanna harayo vīrā vidhamanti balaṃ tava //
Rām, Su, 58, 4.1 kiṃ punaḥ sahito vīrair balavadbhiḥ kṛtātmabhiḥ /
Rām, Su, 58, 10.2 alam eko vināśāya vīro vāyusutaḥ kapiḥ //
Rām, Su, 58, 15.2 surāṇām amṛtaṃ vīrau pītavantau plavaṃgamau //
Rām, Su, 58, 20.1 teṣvevaṃ hatavīreṣu rākṣaseṣu hanūmatā /
Rām, Su, 59, 1.2 aṅgadapramukhā vīrā hanūmāṃśca mahākapiḥ //
Rām, Su, 59, 19.1 sa taiḥ pravṛddhaiḥ paribhartsyamāno vanasya goptā harivīravṛddhaḥ /
Rām, Su, 60, 18.2 punar vīrā madhuvanaṃ tenaiva sahitā yayuḥ //
Rām, Su, 60, 21.1 te svāmivacanaṃ vīrā hṛdayeṣvavasajya tat /
Rām, Su, 60, 22.2 abhyakrāmanta te vīrāḥ pālāstatra sahasraśaḥ //
Rām, Su, 60, 26.2 mumoha sahasā vīro muhūrtaṃ kapikuñjaraḥ //
Rām, Su, 61, 2.2 abhayaṃ te bhaved vīra satyam evābhidhīyatām //
Rām, Su, 61, 8.1 tatastair bahubhir vīrair vānarair vānararṣabhāḥ /
Rām, Su, 61, 11.2 apṛcchat taṃ mahāprājño lakṣmaṇaḥ paravīrahā //
Rām, Su, 61, 14.1 ārya lakṣmaṇa saṃprāha vīro dadhimukhaḥ kapiḥ /
Rām, Su, 61, 14.2 aṅgadapramukhair vīrair bhakṣitaṃ madhu vānaraiḥ //
Rām, Su, 61, 19.1 aṅgadapramukhair vīrair hataṃ madhuvanaṃ kila /
Rām, Su, 62, 5.1 sa tān upāgamad vīro baddhvā karapuṭāñjalim /
Rām, Su, 62, 20.2 sa yatra harivīrāṇāṃ sugrīvaḥ patir avyayaḥ //
Rām, Su, 62, 37.1 te 'ṅgadapramukhā vīrāḥ prahṛṣṭāśca mudānvitāḥ /
Rām, Su, 62, 40.1 prītyā ca ramamāṇo 'tha rāghavaḥ paravīrahā /
Rām, Su, 66, 3.1 yadi vā manyase vīra vasaikāham ariṃdama /
Rām, Su, 66, 7.1 ayaṃ tu vīrasaṃdehastiṣṭhatīva mamāgrataḥ /
Rām, Su, 66, 10.1 tad asmin kāryaniyoge vīraivaṃ duratikrame /
Rām, Su, 66, 11.2 paryāptaḥ paravīraghna yaśasyas te balodayaḥ //
Rām, Su, 66, 13.1 yathāhaṃ tasya vīrasya vanād upadhinā hṛtā /
Rām, Su, 66, 26.1 nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān /
Rām, Yu, 2, 2.1 kiṃ tvaṃ saṃtapyase vīra yathānyaḥ prākṛtastathā /
Rām, Yu, 3, 12.2 śataśo rocitā vīraiḥ śataghnyo rakṣasāṃ gaṇaiḥ //
Rām, Yu, 4, 27.1 purastād ṛṣabho vīro nīlaḥ kumuda eva ca /
Rām, Yu, 4, 29.1 hariḥ śatabalir vīraḥ koṭībhir daśabhir vṛtaḥ /
Rām, Yu, 4, 32.1 teṣāṃ senāpatir vīro nīlo vānarapuṃgavaḥ /
Rām, Yu, 4, 33.2 sarvataśca yayur vīrāstvarayantaḥ plavaṃgamān //
Rām, Yu, 6, 16.1 vānarāṇāṃ hi vīrāṇāṃ sahasraiḥ parivāritaḥ /
Rām, Yu, 7, 14.1 kṣatriyair bahubhir vīraiḥ śakratulyaparākramaiḥ /
Rām, Yu, 8, 12.1 kaumbhakarṇistato vīro nikumbho nāma vīryavān /
Rām, Yu, 13, 19.1 evam uktau tu tau vīrāvubhau sugrīvalakṣmaṇau /
Rām, Yu, 16, 7.2 lakṣmaṇasya ca vīrasya tattvato jñātum arhatha //
Rām, Yu, 16, 9.2 harirūpadharau vīrau praviṣṭau vānaraṃ balam //
Rām, Yu, 17, 12.2 balāgre tiṣṭhate vīro nīlo nāmaiṣa yūthapaḥ //
Rām, Yu, 17, 18.1 ya enam anugacchanti vīrāścandanavāsinaḥ /
Rām, Yu, 17, 31.2 madhye vānaravīrāṇāṃ surāṇām iva vāsavaḥ //
Rām, Yu, 18, 7.1 nakhadaṃṣṭrāyudhān vīrāṃstīkṣṇakopān bhayāvahān /
Rām, Yu, 20, 3.2 bhartsayāmāsa tau vīrau kathānte śukasāraṇau //
Rām, Yu, 21, 28.1 viśvakarmasuto vīro nalaḥ plavagasattamaḥ /
Rām, Yu, 23, 8.1 hā hatāsmi mahābāho vīravratam anuvratā /
Rām, Yu, 23, 17.2 idaṃ te matpriyaṃ vīra dhanuḥ kāñcanabhūṣitam //
Rām, Yu, 27, 6.1 vīradveṣeṇa vā śaṅke pakṣapātena vā ripoḥ /
Rām, Yu, 30, 1.2 laṅkāyāṃ dadṛśur vīrā vanānyupavanāni ca //
Rām, Yu, 30, 12.2 hṛṣṭāḥ pramuditā vīrā harayaḥ kāmarūpiṇaḥ //
Rām, Yu, 30, 14.1 anye tu harivīrāṇāṃ yūthānniṣkramya yūthapāḥ /
Rām, Yu, 31, 13.1 ityevaṃ tu vadan vīro lakṣmaṇaṃ lakṣmaṇāgrajaḥ /
Rām, Yu, 31, 24.2 lakṣmaṇānucaro vīraḥ purīṃ rāvaṇapālitām //
Rām, Yu, 31, 30.2 pramāthipraghasābhyāṃ ca vīrair anyaiśca saṃgataḥ //
Rām, Yu, 31, 74.2 balaṃ darśayituṃ vīro yātudhānagaṇe tadā //
Rām, Yu, 32, 18.1 dakṣiṇadvāram āgamya vīraḥ śatabaliḥ kapiḥ /
Rām, Yu, 33, 13.1 vīraḥ pratapano ghoro rākṣaso raṇadurdharaḥ /
Rām, Yu, 33, 16.2 rakṣasāṃ vānarāṇāṃ ca vīrāṇāṃ jayam icchatām //
Rām, Yu, 33, 18.2 aṅgadaṃ gadayā vīraṃ śatrusainyavidāraṇam //
Rām, Yu, 34, 22.1 ye tvanye rākṣasā vīrā rāmasyābhimukhe sthitāḥ /
Rām, Yu, 34, 29.2 brahmadattavaro vīro rāvaṇiḥ krodhamūrchitaḥ /
Rām, Yu, 35, 8.2 kruddhenendrajitā vīrau pannagaiḥ śaratāṃ gataiḥ //
Rām, Yu, 35, 15.2 rāmalakṣmaṇayor vīro nanāda ca muhur muhuḥ //
Rām, Yu, 35, 18.1 tau saṃpracalitau vīrau marmabhedena karśitau /
Rām, Yu, 35, 19.1 tau vīraśayane vīrau śayānau rudhirokṣitau /
Rām, Yu, 35, 19.1 tau vīraśayane vīrau śayānau rudhirokṣitau /
Rām, Yu, 35, 24.1 sa vīraśayane śiśye vijyam ādāya kārmukam /
Rām, Yu, 35, 26.1 baddhau tu vīrau patitau śayānau tau vānarāḥ saṃparivārya tasthuḥ /
Rām, Yu, 36, 6.1 tau vīraśayane vīrau śayānau mandaceṣṭitau /
Rām, Yu, 36, 6.1 tau vīraśayane vīrau śayānau mandaceṣṭitau /
Rām, Yu, 36, 10.2 dadarśāntarhitaṃ vīraṃ varadānād vibhīṣaṇaḥ //
Rām, Yu, 36, 27.1 saśeṣabhāgyatāsmākaṃ yadi vīra bhaviṣyati /
Rām, Yu, 37, 19.1 vidhvastakavacau vīrau vipraviddhaśarāsanau /
Rām, Yu, 37, 20.1 tau dṛṣṭvā bhrātarau tatra vīrau sā puruṣarṣabhau /
Rām, Yu, 38, 4.1 vīrapārthivapatnī tvaṃ ye dhanyeti ca māṃ viduḥ /
Rām, Yu, 38, 26.1 hatavīrapradhānā hi hatotsāhā nirudyamā /
Rām, Yu, 39, 14.2 tasyām eva kṣitau vīraḥ sa śete nihataḥ paraiḥ //
Rām, Yu, 39, 19.1 suruṣṭenāpi vīreṇa lakṣmaṇena na saṃsmare /
Rām, Yu, 40, 3.1 śarajālācitau vīrāvubhau daśarathātmajau /
Rām, Yu, 40, 7.1 etasminn antare vīro gadāpāṇir vibhīṣaṇaḥ /
Rām, Yu, 43, 26.1 etasminn antare vīrā harayaḥ kumudo nalaḥ /
Rām, Yu, 44, 9.2 sametya samare vīrāḥ sahitāḥ paryavārayan //
Rām, Yu, 44, 25.2 dadarśākampano vīraścukrodha ca nanāda ca //
Rām, Yu, 44, 27.2 hanūmān dadṛśe vīraḥ prarūḍha iva sānumān //
Rām, Yu, 44, 37.1 sa vīraśobhām abhajanmahākapiḥ sametya rakṣāṃsi nihatya mārutiḥ /
Rām, Yu, 45, 20.2 laṅkā rākṣasavīraistair gajair iva samākulā //
Rām, Yu, 46, 14.1 vānarā rākṣasāḥ kruddhā vīramārgam anuvratāḥ /
Rām, Yu, 46, 25.1 hatavīraughavaprāṃ tu bhagnāyudhamahādrumām /
Rām, Yu, 46, 39.1 vikrāntavijayau vīrau samareṣvanivartinau /
Rām, Yu, 47, 17.2 gajaṃ kharaṃ garjati vai mahātmā mahodaro nāma sa eṣa vīraḥ //
Rām, Yu, 47, 28.1 devadānavavīrāṇāṃ vapur naivaṃvidhaṃ bhavet /
Rām, Yu, 47, 39.1 sa sāyakārto viparītacetāḥ kūjan pṛthivyāṃ nipapāta vīraḥ /
Rām, Yu, 47, 43.1 te vadhyamānāḥ patitāgryavīrā nānadyamānā bhayaśalyaviddhāḥ /
Rām, Yu, 47, 72.2 kālāgnir iva jajvāla krodhena paravīrahā //
Rām, Yu, 47, 116.1 nipātitamahāvīrāṃ vānarāṇāṃ mahācamūm /
Rām, Yu, 47, 129.2 sa rāmabāṇābhihato bhṛśārtaś cacāla cāpaṃ ca mumoca vīraḥ //
Rām, Yu, 49, 5.2 laṅkāyāṃ dṛśyate vīraḥ savidyud iva toyadaḥ //
Rām, Yu, 49, 27.1 ekenāhnā tvasau vīraścaran bhūmiṃ bubhukṣitaḥ /
Rām, Yu, 49, 29.1 sa eṣa nirgato vīraḥ śibirād bhīmavikramaḥ /
Rām, Yu, 52, 29.1 tato mālyāni vāsāṃsi vīrāṇām anulepanam /
Rām, Yu, 54, 13.1 vadhyamānāstu te vīrā rākṣasena balīyasā /
Rām, Yu, 54, 28.1 dravamāṇāstu te vīrā aṅgadena valīmukhāḥ /
Rām, Yu, 55, 35.2 utpapāta tadā vīraḥ sugrīvo vānarādhipaḥ //
Rām, Yu, 55, 39.1 pātitāśca tvayā vīrāḥ kṛtaṃ karma suduṣkaram /
Rām, Yu, 55, 52.1 tataḥ samutpāṭya jagāma vīraḥ saṃstūyamāno yudhi rākṣasendraiḥ /
Rām, Yu, 56, 6.1 hā vīra ripudarpaghna kumbhakarṇa mahābala /
Rām, Yu, 56, 8.1 katham evaṃvidho vīro devadānavadarpahā /
Rām, Yu, 57, 10.2 rāvaṇasya sutā vīrāḥ śakratulyaparākramāḥ //
Rām, Yu, 57, 13.1 sarve 'straviduṣo vīrāḥ sarve yuddhaviśāradāḥ /
Rām, Yu, 57, 36.2 iti kṛtvā matiṃ vīrā nirjagmuḥ saṃyugārthinaḥ //
Rām, Yu, 57, 48.2 kecid rathagatān vīrān gajavājigatān api //
Rām, Yu, 57, 61.1 sa vānarān saptaśatāni vīraḥ prāsena dīptena vinirbibheda /
Rām, Yu, 57, 68.1 na śekur dhāvituṃ vīrā na sthātuṃ spandituṃ kutaḥ /
Rām, Yu, 57, 71.1 patatāṃ harivīrāṇāṃ rūpāṇi pracakāśire /
Rām, Yu, 57, 75.2 kumāram aṅgadaṃ vīraṃ śakratulyaparākramam //
Rām, Yu, 57, 76.1 gacchainaṃ rākṣasaṃ vīra yo 'sau turagam āsthitaḥ /
Rām, Yu, 57, 89.2 babhūva tasminnihate 'gryavīre narāntake vālisutena saṃkhye //
Rām, Yu, 58, 4.2 āsthāya triśirā vīro vāliputram athābhyayāt //
Rām, Yu, 58, 6.1 devāntakāya taṃ vīraścikṣepa sahasāṅgadaḥ /
Rām, Yu, 58, 9.2 triśirāścāṅgadaṃ vīram abhidudrāva sāyakaiḥ //
Rām, Yu, 59, 42.1 tat sainyaṃ harivīrāṇāṃ trāsayāmāsa rākṣasaḥ /
Rām, Yu, 59, 66.2 ardhacandreṇa cicheda lakṣmaṇaḥ paravīrahā //
Rām, Yu, 59, 69.1 sa tāṃśchittvā śaraistīkṣṇair lakṣmaṇaḥ paravīrahā /
Rām, Yu, 59, 94.1 tānmoghān abhisamprekṣya lakṣmaṇaḥ paravīrahā /
Rām, Yu, 60, 14.1 avījyata tato vīro haimair hemavibhūṣitaiḥ /
Rām, Yu, 60, 18.2 rathenāśvayujā vīraḥ śīghraṃ gatvā nikumbhilām //
Rām, Yu, 60, 46.2 etacca sarvaṃ patitāgryavīraṃ na bhrājate vānararājasainyam //
Rām, Yu, 61, 2.2 uvāca śākhāmṛgarājavīrān āśvāsayann apratimair vacobhiḥ //
Rām, Yu, 61, 7.1 tāvubhau yugapad vīrau hanūmadrākṣasottamau /
Rām, Yu, 61, 14.2 prajāpatisutaṃ vīraṃ śāmyantam iva pāvakam //
Rām, Yu, 61, 22.1 tasmiñ jīvati vīre tu hatam apyahataṃ balam /
Rām, Yu, 61, 28.1 ṛkṣavānaravīrāṇām anīkāni praharṣaya /
Rām, Yu, 61, 31.2 sarvauṣadhiyutaṃ vīra drakṣyasyauṣadhiparvatam //
Rām, Yu, 61, 36.2 hanūmān dṛśyate vīro dvitīya iva parvataḥ //
Rām, Yu, 62, 39.2 laṅkāyā niryayur vīrāḥ praṇadantaḥ punaḥ punaḥ //
Rām, Yu, 63, 1.1 pravṛtte saṃkule tasmin ghore vīrajanakṣaye /
Rām, Yu, 63, 1.2 aṅgadaḥ kampanaṃ vīram āsasāda raṇotsukaḥ //
Rām, Yu, 63, 26.2 kumbhakarṇātmajaṃ vīraṃ kruddhāḥ samabhidudruvuḥ //
Rām, Yu, 63, 43.2 pātitā harivīrāśca tvayaite bhīmavikramāḥ //
Rām, Yu, 63, 44.1 upālambhabhayāccāpi nāsi vīra mayā hataḥ /
Rām, Yu, 64, 2.2 ādade parighaṃ vīro nagendraśikharopamam //
Rām, Yu, 67, 2.1 jahi vīra mahāvīryau bhrātarau rāmalakṣmaṇau /
Rām, Yu, 67, 19.2 sṛjantāviṣujālāni vīrau vānaramadhyagau //
Rām, Yu, 67, 33.1 tenātividdhau tau vīrau rukmapuṅkhaiḥ susaṃhataiḥ /
Rām, Yu, 68, 4.2 raṇāyābhyudyatau vīrau māyāṃ prāduṣkarot tadā //
Rām, Yu, 70, 36.2 rājyam utsṛjatā vīra yena buddhistvayā kṛtā //
Rām, Yu, 70, 40.1 tvayi pravrajite vīra gurośca vacane sthite /
Rām, Yu, 70, 41.1 tad adya vipulaṃ vīra duḥkham indrajitā kṛtam /
Rām, Yu, 71, 2.1 nānāpraharaṇair vīraiścaturbhiḥ sacivair vṛtaḥ /
Rām, Yu, 72, 5.2 tat tathānuṣṭhitaṃ vīra tvadvākyasamanantaram //
Rām, Yu, 72, 9.1 udyamaḥ kriyatāṃ vīra harṣaḥ samupasevyatām /
Rām, Yu, 72, 12.1 tena vīreṇa tapasā varadānāt svayambhutaḥ /
Rām, Yu, 72, 17.2 na gatir jñāyate vīra sūryasyevābhrasaṃplave //
Rām, Yu, 73, 4.1 jahi vīra durātmānaṃ māyāparam adhārmikam /
Rām, Yu, 75, 12.2 taskarācarito mārgo naiṣa vīraniṣevitaḥ //
Rām, Yu, 75, 30.2 yuyudhāte mahāvīrau grahāviva nabho gatau //
Rām, Yu, 76, 7.2 dadarśāvasthitaṃ vīraṃ vīro daśarathātmajam //
Rām, Yu, 76, 7.2 dadarśāvasthitaṃ vīraṃ vīro daśarathātmajam //
Rām, Yu, 76, 31.2 śuśubhāte mahāvīrau virūḍhāviva parvatau //
Rām, Yu, 77, 4.2 cichiduḥ samare vīrān rākṣasān rākṣasottamāḥ //
Rām, Yu, 77, 9.1 prahasto nihato vīro nikumbhaśca mahābalaḥ /
Rām, Yu, 77, 22.2 lakṣmaṇaṃ paravīraghnaṃ punar evābhyadhāvata //
Rām, Yu, 77, 23.1 tau prayuddhau tadā vīrau mṛdhe lakṣmaṇarākṣasau /
Rām, Yu, 78, 9.1 lakṣmaṇendrajitau vīrau mahābalaśarāsanau /
Rām, Yu, 78, 16.2 vikṛṣyamāṇau vīrābhyāṃ bhṛśaṃ jajvalatuḥ śriyā //
Rām, Yu, 78, 25.2 suvarṇavikṛtaṃ vīraḥ śarīrāntakaraṃ śaram //
Rām, Yu, 78, 32.2 lakṣmaṇaḥ samare vīraḥ sasarjendrajitaṃ prati /
Rām, Yu, 78, 32.3 aindrāstreṇa samāyujya lakṣmaṇaḥ paravīrahā //
Rām, Yu, 79, 4.3 ācacakṣe tadā vīro ghoram indrajito vadham //
Rām, Yu, 80, 14.1 mama nāma tvayā vīra gatasya yamasādanam /
Rām, Yu, 80, 53.2 striyāḥ kasmād vadhaṃ vīra manyase rākṣaseśvara //
Rām, Yu, 84, 7.1 ātmanaḥ sadṛśaṃ vīraṃ sa taṃ nikṣipya vānaram /
Rām, Yu, 85, 5.1 jahi śatrucamūṃ vīra darśayādya parākramam /
Rām, Yu, 85, 14.1 tasmāddhatahayād vīraḥ so 'vaplutya mahārathāt /
Rām, Yu, 85, 15.1 gadāparighahastau tau yudhi vīrau samīyatuḥ /
Rām, Yu, 85, 21.2 bhujaiścikṣepatur vīrāvanyonyam aparājitau //
Rām, Yu, 86, 20.1 sa vīro vajrasaṃkāśam aṅgado muṣṭim ātmanaḥ /
Rām, Yu, 87, 1.2 tasmiṃśca nihate vīre virūpākṣe mahābale //
Rām, Yu, 88, 13.2 lakṣmaṇaḥ sāyakān sapta jagrāha paravīrahā //
Rām, Yu, 88, 24.1 etasminn antare vīro lakṣmaṇastaṃ vibhīṣaṇam /
Rām, Yu, 88, 25.1 taṃ vimokṣayituṃ vīraścāpam āyamya lakṣmaṇaḥ /
Rām, Yu, 89, 2.2 sarpavad veṣṭate vīro mama śokam udīrayan //
Rām, Yu, 89, 3.1 śoṇitārdram imaṃ vīraṃ prāṇair iṣṭataraṃ mama /
Rām, Yu, 89, 9.1 rāmam āśvāsayan vīraḥ suṣeṇo vākyam abravīt /
Rām, Yu, 89, 11.3 mā viṣādaṃ kṛtvā vīra saprāṇo 'yam ariṃdama //
Rām, Yu, 89, 12.2 socchvāsaṃ hṛdayaṃ vīra kampamānaṃ muhur muhuḥ //
Rām, Yu, 89, 14.2 pūrvaṃ hi kathito yo 'sau vīra jāmbavatā śubhaḥ //
Rām, Yu, 89, 16.3 saṃjīvanārthaṃ vīrasya lakṣmaṇasya mahātmanaḥ //
Rām, Yu, 89, 24.1 saśalyaḥ sa samāghrāya lakṣmaṇaḥ paravīrahā /
Rām, Yu, 89, 26.1 ehyehītyabravīd rāmo lakṣmaṇaṃ paravīrahā /
Rām, Yu, 89, 27.2 diṣṭyā tvāṃ vīra paśyāmi maraṇāt punar āgatam //
Rām, Yu, 90, 11.1 āruhyemaṃ rathaṃ vīra rākṣasaṃ jahi rāvaṇam /
Rām, Yu, 92, 10.2 uvāca rāvaṇaṃ vīraḥ prahasya paruṣaṃ vacaḥ //
Rām, Yu, 92, 23.1 ityevaṃ sa vadan vīro rāmaḥ śatrunibarhaṇaḥ /
Rām, Yu, 93, 15.2 na hi te vīra saumukhyaṃ praharṣaṃ vopadhāraye //
Rām, Yu, 93, 22.1 na mayā svecchayā vīra ratho 'yam apavāhitaḥ /
Rām, Yu, 93, 23.2 tat kariṣyāmyahaṃ vīra gatānṛṇyena cetasā //
Rām, Yu, 96, 14.2 mumoca rāghavo vīraḥ sāyakān syandane ripoḥ //
Rām, Yu, 96, 25.1 tataḥ sarvāstravid vīraḥ kausalyānandivardhanaḥ /
Rām, Yu, 97, 1.2 ajānann iva kiṃ vīra tvam enam anuvartase //
Rām, Yu, 99, 20.3 bhraṃśitā kāmabhogebhyaḥ sāsmi vīravadhāt tava //
Rām, Yu, 100, 19.1 tataḥ śailopamaṃ vīraṃ prāñjaliṃ pārśvataḥ sthitam /
Rām, Yu, 101, 6.1 pṛṣṭvā ca kuśalaṃ rāmo vīrastvāṃ raghunandanaḥ /
Rām, Yu, 104, 5.2 rūkṣaṃ śrāvayase vīra prākṛtaḥ prākṛtām iva //
Rām, Yu, 104, 11.1 preṣitaste yadā vīro hanūmān avalokakaḥ /
Rām, Yu, 104, 11.2 laṅkāsthāhaṃ tvayā vīra kiṃ tadā na visarjitā //
Rām, Yu, 104, 12.2 tvayā saṃtyaktayā vīra tyaktaṃ syājjīvitaṃ mayā //
Rām, Yu, 104, 20.1 evam uktastu vaidehyā lakṣmaṇaḥ paravīrahā /
Rām, Yu, 108, 15.1 gacchāyodhyām ito vīra visarjaya ca vānarān /
Rām, Yu, 109, 16.1 pūjito 'haṃ tvayā vīra sācivyena paraṃtapa /
Rām, Yu, 114, 41.2 atarat kapivīrāṇāṃ vāhinī tena setunā //
Rām, Yu, 115, 1.2 hṛṣṭam ājñāpayāmāsa śatrughnaṃ paravīrahā //
Rām, Yu, 115, 4.1 bharatasya vacaḥ śrutvā śatrughnaḥ paravīrahā /
Rām, Yu, 115, 25.1 etasmin bhrātarau vīrau vaidehyā saha rāghavau /
Rām, Utt, 1, 20.2 muktaḥ suraripor vīra prāptaśca vijayastvayā //
Rām, Utt, 1, 22.1 dattvā puṇyām imāṃ vīra saumyām abhayadakṣiṇām /
Rām, Utt, 6, 21.2 śrutvā tau bhrātarau vīrāvidaṃ vacanam abravīt //
Rām, Utt, 11, 15.2 saparvatā mahī vīra te 'bhavan prabhaviṣṇavaḥ //
Rām, Utt, 14, 2.1 dhūmrākṣeṇa ca vīreṇa nityaṃ samaragṛdhnunā /
Rām, Utt, 23, 31.2 tyaktvā mṛtyubhayaṃ vīro yuddhakāṅkṣī vyalokayat //
Rām, Utt, 23, 39.1 atha viddhāstu te vīrā viniṣpetuḥ padātayaḥ //
Rām, Utt, 23, 44.1 tat kiṃ tava vṛthā vīra pariśrāmya gate nṛpe /
Rām, Utt, 23, 44.2 ye tu saṃnihitā vīrāḥ kumārāste parājitāḥ //
Rām, Utt, 32, 12.2 vyomāntaracarau vīrau prasthitau paścimonmukhau //
Rām, Utt, 34, 36.1 evam aśrāntavad vīra śīghram eva ca vānara /
Rām, Utt, 34, 36.2 māṃ caivodvahamānastu ko 'nyo vīraḥ kramiṣyati //
Rām, Utt, 38, 1.2 kampayanto mahīṃ vīrāḥ svapurāṇi prahṛṣṭavat //
Rām, Utt, 38, 12.2 hanūmatpramukhā vīrā rākṣasāśca mahābalāḥ //
Rām, Utt, 39, 5.1 vīraṃ śatabaliṃ caiva maindaṃ dvividam eva ca /
Rām, Utt, 39, 15.2 bhaktiśca niyatā vīra bhāvo nānyatra gacchati //
Rām, Utt, 39, 16.1 yāvad rāmakathāṃ vīra śroṣye 'haṃ pṛthivītale /
Rām, Utt, 41, 24.2 phalamūlāśināṃ vīra pādamūleṣu vartitum //
Rām, Utt, 45, 14.2 śvaśrūṇāṃ caiva me vīra sarvāsām aviśeṣataḥ //
Rām, Utt, 51, 8.3 punar asmyāgato vīra pādamūlam upāsitum //
Rām, Utt, 51, 15.2 paritoṣaśca me vīra mama kāryānuśāsane //
Rām, Utt, 53, 22.2 abhayaṃ yācitā vīra trātāraṃ na ca vidmahe //
Rām, Utt, 54, 8.1 ko hantā lavaṇaṃ vīrāḥ kasyāṃśaḥ sa vidhīyatām /
Rām, Utt, 55, 11.3 madhukaiṭabhayor vīra vighāte vartamānayoḥ //
Rām, Utt, 55, 19.2 yadi tvevaṃ kṛte vīra vināśam upayāsyati //
Rām, Utt, 56, 5.1 balaṃ ca subhṛtaṃ vīra hṛṣṭapuṣṭam anuttamam /
Rām, Utt, 59, 11.1 yadi vīra samagrā te medinī nikhilā vaśe /
Rām, Utt, 59, 22.2 śūlasya ca balaṃ vīra aprameyam anuttamam //
Rām, Utt, 60, 2.2 nirgatastu purād vīro bhakṣāhārapracoditaḥ //
Rām, Utt, 61, 13.1 tasminnipatite vīre hāhākāro mahān abhūt /
Rām, Utt, 61, 29.2 rāmānujena vīreṇa lavaṇaṃ rākṣasottamam //
Rām, Utt, 62, 10.2 arogā vīrapuruṣā śatrughnabhujapālitā //
Rām, Utt, 62, 12.2 śobhayāmāsa tad vīro nānāpaṇyasamṛddhibhiḥ //
Rām, Utt, 63, 9.2 mā viṣādaṃ kṛthā vīra naitat kṣatriyaceṣṭitam //
Rām, Utt, 63, 11.1 kāle kāle ca māṃ vīra ayodhyām avalokitum /
Rām, Utt, 65, 8.2 śrutvā kartavyatāṃ vīra kuruṣva raghunandana //
Rām, Utt, 66, 9.2 nikṣipya nagare vīrau saumitribharatāvubhau //
Rām, Utt, 68, 11.2 upāste 'psarasāṃ vīra sahasraṃ divyabhūṣaṇam /
Rām, Utt, 72, 19.2 saṃdhyām upāsituṃ vīra samayo hyativartate //
Rām, Utt, 80, 14.2 phalamūlāśano vīra vasa ceha yathāsukham //
Rām, Utt, 90, 11.2 śailūṣasya sutā vīrāstisraḥ koṭyo mahābalāḥ //
Rām, Utt, 90, 16.1 bharatasyātmajau vīrau takṣaḥ puṣkala eva ca /
Rām, Utt, 91, 9.1 hateṣu teṣu vīreṣu bharataḥ kaikayīsutaḥ /
Rām, Utt, 94, 2.2 māyāsaṃbhāvito vīra kālaḥ sarvasamāharaḥ //
Rām, Utt, 94, 14.2 vasa vā vīra bhadraṃ te evam āha pitāmahaḥ //
Rām, Utt, 95, 3.1 munestu bhāṣitaṃ śrutvā lakṣmaṇaḥ paravīrahā /
Rām, Utt, 97, 2.2 ayodhyāyāṃ patiṃ vīraṃ tato yāsyāmyahaṃ vanam //
Rām, Utt, 97, 7.2 kosaleṣu kuśaṃ vīram uttareṣu tathā lavam //
Rām, Utt, 97, 17.2 kosaleṣu kuśaṃ vīram uttareṣu tathā lavam //
Rām, Utt, 97, 20.1 abhiṣicya tu tau vīrau prasthāpya svapure tathā /
Rām, Utt, 98, 9.1 tataḥ putradvayaṃ vīraḥ so 'bhyaṣiñcannarādhipaḥ /
Rām, Utt, 98, 15.2 tyaktuṃ nārhasi māṃ vīra bhaktimantaṃ viśeṣataḥ //
Saundarānanda
SaundĀ, 1, 34.1 tataḥ kadācitte vīrāstasmin pratigate munau /
SaundĀ, 9, 23.1 tathā hi vīrāḥ puruṣā na te matā jayanti ye sāśvarathadvipānarīn /
SaundĀ, 17, 40.1 mūlānyatha trīṇyaśubhasya vīrastribhirvimokṣāyatanaiścakarta /
Śvetāśvataropaniṣad
ŚvetU, 4, 22.2 vīrān mā no rudra bhāmito vadhīr haviṣmantaḥ sadam it tvā havāmahe //
Agnipurāṇa
AgniPur, 10, 21.1 śarair indrajitaṃ vīraṃ yuddhe taṃ tu vyaśātayat /
AgniPur, 14, 8.1 daśame hy arjuno bāṇair bhīṣmaṃ vīraṃ vavarṣa ha /
AgniPur, 14, 25.2 saṃskṛtya prahatān vīrān dattodakadhanādikaḥ //
AgniPur, 18, 16.1 tatstotraṃ cakratur vīrau rājābhūjjanarañjanāt /
AgniPur, 249, 16.1 ārohet prathamaṃ vīro jitalakṣastato naraḥ /
Amarakośa
AKośa, 1, 221.1 śṛṅgāravīrakaruṇādbhutahāsyabhayānakāḥ /
AKośa, 1, 222.1 utsāhavardhano vīraḥ kāruṇyaṃ karuṇā ghṛṇā /
AKośa, 2, 280.1 vīrapatnī vīrabhāryā vīramātā tu vīrasūḥ /
AKośa, 2, 280.1 vīrapatnī vīrabhāryā vīramātā tu vīrasūḥ /
AKośa, 2, 280.1 vīrapatnī vīrabhāryā vīramātā tu vīrasūḥ /
AKośa, 2, 461.1 saṃnyāsavatyanaśane pumānprāyo 'tha vīrahā /
AKośa, 2, 543.2 śūro vīraśca vikrānto jetā jiṣṇuśca jitvaraḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 33.4 bhago 'tha mitrāvaruṇau vīraṃ dadatu me sutam //
AHS, Cikitsitasthāna, 9, 47.1 kṣīṇe male svāyatanacyuteṣu doṣāntareṣvīraṇa ekavīre /
AHS, Utt., 34, 43.1 jīvantīkṣīrakākolīsthirāvīrarddhijīvakaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 43.2 bhagnotsāhā nyavartanta vīrebhya iva bhīravaḥ //
BKŚS, 18, 459.1 tasmād abhyastakuntena vīreṇa pratibhāvatā /
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 1, 25.1 mānī mānasāraḥ svasainikāyuṣmattāntarāye samparāye bhavataḥ parājayamanubhūya vailakṣyalakṣyahṛdayo vītadayo mahākālanivāsinaṃ kālīvilāsinamanaśvaraṃ maheśvaraṃ samārādhya tapaḥprabhāvasaṃtuṣṭād asmād ekavīrārātighnīṃ bhayadāṃ gadāṃ labdhvātmānam apratibhaṭaṃ manyamāno mahābhimāno bhavantam abhiyoktum udyuṅkte /
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
DKCar, 1, 3, 7.1 tathāvidhaṃ māmavekṣya bhūsurānmayā śrutaṃ lāṭapativṛttāntaṃ vyākhyāya coravīrāḥ punaravocan mahābhāga vīraketumantriṇo mānapālasya kiṅkarā vayam /
DKCar, 1, 3, 9.1 paredyurmattakālena preṣitāḥ kecana puruṣā mānapālam upetya mantrin madīyarājamandire suraṅgayā bahudhanamapahṛtya coravīrā bhavadīyaṃ kaṭakaṃ prāviśan tānarpaya /
DKCar, 2, 1, 68.1 tatkṣaṇopasaṃhṛtāliṅganavyatikaraś cāpahāravarmā cāpacakrakaṇapakarpaṇaprāsapaṭṭiśamusalatomarādipraharaṇajātam upayuñjānān balāvaliptān pratibalavīrān bahuprakārāyodhinaḥ parikṣipataḥ kṣitau vicikṣepa //
Divyāvadāna
Divyāv, 3, 100.0 pūrṇaṃ cāsya bhaviṣyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 11, 85.1 pūrṇaṃ cāsya bhaviṣyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 13, 305.2 upāyapāśairvīreṇa baddhvāhaṃ tattvadarśinā /
Divyāv, 17, 189.1 pūrṇaṃ cāsya sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 17, 238.1 pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 17, 251.1 pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 17, 264.1 pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 17, 278.1 pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 17, 302.1 pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Harivaṃśa
HV, 2, 5.1 vairājāt puruṣād vīraṃ śatarūpā vyajāyata /
HV, 2, 5.2 priyavratottānapādau vīrāt kāmyā vyajāyata //
HV, 3, 111.1 sa hariḥ puruṣo vīraḥ kṛṣṇo jiṣṇuḥ prajāpatiḥ /
HV, 6, 7.2 sarvam etad ahaṃ vīra vidhāsyāmi na saṃśayaḥ /
HV, 9, 94.2 pitrā tyakto 'vasad vīraḥ pitāpy asya vanaṃ yayau //
HV, 9, 100.2 maharṣiḥ kauśikas tāta tena vīreṇa mokṣitaḥ //
HV, 10, 39.1 te vadhyamānā vīreṇa sagareṇa mahātmanā /
HV, 10, 54.2 sagarasyātmajā vīrāḥ kathaṃ jātā mahābalāḥ /
HV, 15, 65.2 vaṃśaḥ kārtsnyena vai prokto vīrasyogrāyudhasya ca //
HV, 21, 11.1 āyoḥ putrās tathā pañca sarve vīrā mahārathāḥ /
HV, 23, 17.1 sṛñjayasyābhavat putro vīro rājā puraṃjayaḥ /
HV, 23, 19.2 jajñe vīraḥ suragaṇaiḥ pūjitaḥ sa mahāmanāḥ //
HV, 23, 37.1 tasya dāśarathir vīraś caturaṅgo mahāyaśāḥ /
HV, 23, 57.1 atha ketumataḥ putro vīro bhīmarathaḥ smṛtaḥ /
HV, 23, 62.1 divodāsasya putras tu vīro rājā pratardanaḥ /
HV, 23, 151.1 sa bhikṣām adadād vīraḥ sapta dvīpān vibhāvasoḥ /
HV, 23, 164.2 kīrtitā lokavīrāṇāṃ ye lokān dhārayanti vai /
HV, 24, 19.3 rājādhidevī ca tathā pañcaitā vīramātaraḥ //
HV, 24, 22.1 karūṣādhipater vīro dantavaktro mahābalaḥ /
HV, 24, 23.3 loke 'pratiratho vīraḥ śakratulyaparākramaḥ //
HV, 24, 28.2 adbhir dadau sutaṃ vīraṃ śauriḥ kauśikam aurasam //
HV, 24, 30.1 asaṃgrāmeṇa yo vīro nāvartata kadācana /
HV, 24, 32.2 vīraś cāśvahanuś caiva vīrau tāv atha gṛñjimau //
HV, 24, 32.2 vīraś cāśvahanuś caiva vīrau tāv atha gṛñjimau //
HV, 26, 4.1 āsīc caitrarathir vīro yajvā vipuladakṣiṇaḥ /
HV, 26, 11.1 jajñe ca rukmakavacāt parājit paravīrahā /
HV, 28, 7.2 asamaujās tathā vīro nāsamaujāś ca tāv ubhau //
HV, 28, 33.1 vīro vātapatiś caiva upasvāvāṃs tathaiva ca /
HV, 28, 38.1 tasyāṃ jajñe tadā vīraḥ śrutavān iti bhārata /
Kirātārjunīya
Kir, 17, 54.1 upoḍhakalyāṇaphalo 'bhirakṣan vīravrataṃ puṇyaraṇāśramasthaḥ /
Kir, 18, 45.2 parītyeśānaṃ triḥ stutibhir upagītaḥ suragaṇaiḥ sutaṃ pāṇḍor vīraṃ jaladam iva bhāsvān abhiyayau //
Kumārasaṃbhava
KumSaṃ, 3, 9.1 prasīda viśrāmyatu vīra vajraṃ śarair madīyaiḥ katamaḥ surāriḥ /
KumSaṃ, 7, 87.1 vadhūr vidhātrā pratinandyate sma kalyāṇi vīraprasavā bhaveti /
Kāvyālaṃkāra
KāvyAl, 5, 59.2 tvameva vīra pradyumnastvameva naravāhanaḥ //
Kūrmapurāṇa
KūPur, 1, 11, 140.1 vīreśvarī vimānasthā viśokāśokanāśinī /
KūPur, 1, 19, 10.1 ikṣvākoścābhavad vīro vikukṣirnāma pārthivaḥ /
KūPur, 1, 19, 18.1 tasya putro 'bhavad vīraḥ śrāvastiriti viśrutaḥ /
KūPur, 1, 20, 17.2 rāmo dāśarathir vīro dharmajño lokaviśrutaḥ //
KūPur, 1, 20, 26.2 rāmaṃ jyeṣṭhaṃ sutaṃ vīraṃ rājānaṃ kartumārabhat //
KūPur, 1, 20, 28.1 matsutaṃ bharataṃ vīraṃ rājānaṃ kartumarhasi /
KūPur, 1, 20, 35.1 sugrīvasyānugo vīro hanumān nāma vānaraḥ /
KūPur, 1, 20, 58.2 tasya putro 'bhavad vīro devānīkaḥ pratāpavān //
KūPur, 1, 21, 3.1 āyuṣastanayā vīrāḥ pañcaivāsan mahaujasaḥ /
KūPur, 1, 23, 12.2 jaimūtir abhavad vīro vikṛtiḥ paravīrahā //
KūPur, 1, 23, 12.2 jaimūtir abhavad vīro vikṛtiḥ paravīrahā //
KūPur, 1, 23, 61.2 suṣeṇavīrasugrīvasubhojanaravāhanāḥ //
KūPur, 1, 23, 62.1 athāsīdabhijit putro vīrastvānakadundubheḥ /
KūPur, 1, 23, 63.2 devakasya sutā vīrā jajñire tridaśopamāḥ //
KūPur, 1, 23, 82.1 tān dṛṣṭvā tanayān vīrān raukmiṇeyāñjanārdanam /
KūPur, 1, 28, 7.2 bhrūṇahatyā vīrahatyā prajāyete nareśvara //
KūPur, 1, 38, 35.1 ṛṣabhād bharato jajñe vīraḥ putraśatāgrajaḥ /
KūPur, 1, 42, 23.2 mahājambhena vīreṇa hayagrīveṇa vai tathā //
KūPur, 1, 49, 24.2 purandarastathaivendro babhūva paravīrahā //
KūPur, 2, 7, 7.2 vīrāṇāṃ vīrabhadro 'haṃ siddhānāṃ kapilo muniḥ //
KūPur, 2, 21, 38.1 madyapo vṛṣalīsakto vīrahā didhiṣūpatiḥ /
KūPur, 2, 23, 70.1 agnau maruprapatane vīrādhvanyapyanāśake /
Laṅkāvatārasūtra
LAS, 2, 60.1 idaṃ śrutvā mahāvīro buddho lokavidāṃ varaḥ /
Liṅgapurāṇa
LiPur, 1, 12, 10.1 brahmaṇyā brahmaṇastulyā vīrā adhyavasāyinaḥ /
LiPur, 1, 15, 8.2 vīrahā lakṣamātreṇa bhrūṇahā koṭimabhyaset //
LiPur, 1, 15, 27.2 vīrahā gurughātī ca mitraviśvāsaghātakaḥ //
LiPur, 1, 18, 34.2 vīrarāmātirāmāya rāmanāthāya te vibho //
LiPur, 1, 20, 34.2 śūlapāṇirmahādevo hemavīrāṃbaracchadaḥ //
LiPur, 1, 21, 39.2 suvīrāya sughorāya akṣobhyakṣobhaṇāya ca //
LiPur, 1, 40, 8.1 bhrūṇahatyā vīrahatyā prajāyante prajāsu vai /
LiPur, 1, 45, 20.2 mahākumbhena vīreṇa hayagrīveṇa dhīmatā //
LiPur, 1, 45, 21.2 tathānyair vividhair vīraistalaṃ caiva suśobhitam //
LiPur, 1, 46, 17.1 priyavratātmajā vīrāste daśeha prakīrtitāḥ /
LiPur, 1, 47, 20.2 ṛṣabhādbharato jajñe vīraḥ putraśatāgrajaḥ //
LiPur, 1, 58, 6.1 vīrāṇāṃ vīrabhadraṃ ca piśācānāṃ bhayaṃkaram /
LiPur, 1, 65, 23.1 māsamekaṃ pumānvīraḥ strītvaṃ māsamabhūtpunaḥ /
LiPur, 1, 65, 31.2 ikṣvākorabhavadvīro vikukṣirdharmavittamaḥ //
LiPur, 1, 65, 174.1 mātṛhā pitṛhā caiva vīrahā bhrūṇahā tathā /
LiPur, 1, 66, 7.1 pitrā tyakto 'vasadvīraḥ pitā cāsya vanaṃ yayau /
LiPur, 1, 66, 35.1 rāmo daśarathādvīro dharmajño lokaviśrutaḥ /
LiPur, 1, 66, 40.1 tasya putro'bhavad vīro devānīkaḥ pratāpavān /
LiPur, 1, 66, 59.1 āyuṣastanayā vīrāḥ pañcaivāsanmahaujasaḥ /
LiPur, 1, 68, 24.2 atha caitraratho vīro yajvā vipuladakṣiṇaḥ //
LiPur, 1, 68, 29.2 vīraḥ kambalabarhistu marustasyātmajaḥ smṛtaḥ //
LiPur, 1, 68, 30.2 nihatya rukmakavaco vīrān kavacino raṇe //
LiPur, 1, 68, 32.1 jajñe tu rukmakavacātparāvṛtparavīrahā /
LiPur, 1, 68, 42.1 raṇadhṛṣṭasya ca suto nidhṛtiḥ paravīrahā /
LiPur, 1, 69, 8.2 yajvā dānamatirvīro brahmaṇyastu dṛḍhavrataḥ //
LiPur, 1, 69, 70.1 tān dṛṣṭvā tanayānvīrān raukmiṇeyāṃś ca rukmiṇīm /
LiPur, 1, 70, 276.1 vairājātpuruṣād vīrācchatarūpā vyajāyata /
LiPur, 1, 71, 18.2 tato mayaḥ svatapasā cakre vīraḥ purāṇyatha //
LiPur, 1, 71, 60.3 punaryathāgataṃ vīrā gantumarhatha bhūtaye //
LiPur, 1, 72, 58.1 taṃ siddhagandharvasurendravīrāḥ surendravṛndādhipam indram īśam /
LiPur, 1, 80, 36.2 gaṇeśvarāṇāṃ vīrāṇāmapi vṛndaṃ sahasraśaḥ //
LiPur, 1, 82, 118.2 goghnaścaiva kṛtaghnaś ca vīrahā brahmahā bhavet //
LiPur, 1, 95, 7.1 prahrāda vīra duṣputra dvijadevārtikāraṇam /
LiPur, 1, 96, 6.1 tāvadbhir abhito vīrairnṛtyadbhiś ca mudānvitaiḥ /
LiPur, 1, 96, 7.1 adṛṣṭapūrvairanyaiś ca veṣṭito vīravanditaḥ /
LiPur, 1, 96, 11.1 vīrabhadro'pi bhagavān vīraśaktivijṛmbhitaḥ /
LiPur, 1, 96, 57.2 sthiradhanvā kṣayo vīro vīro viśvādhikaḥ prabhuḥ //
LiPur, 1, 96, 57.2 sthiradhanvā kṣayo vīro vīro viśvādhikaḥ prabhuḥ //
LiPur, 1, 96, 78.2 vīrāya vīrabhadrāya kṣayadvīrāya śūline //
LiPur, 1, 97, 35.1 tasmāttvaṃ mama madanāridakṣaśatro yajñāre tripuraripo mamaiva vīraiḥ /
LiPur, 1, 98, 77.1 vīreśvaro vīrabhadro vīrahā vīrabhṛd virāṭ /
LiPur, 1, 98, 77.1 vīreśvaro vīrabhadro vīrahā vīrabhṛd virāṭ /
LiPur, 1, 98, 77.2 vīracūḍāmaṇirvettā tīvranādo nadīdharaḥ //
LiPur, 1, 98, 102.2 lokacūḍāmaṇirvīraḥ caṇḍasatyaparākramaḥ //
LiPur, 1, 100, 36.1 ariṣṭaneminaṃ vīro bahuputraṃ munīśvaram /
LiPur, 1, 103, 19.1 kuṇḍī dvādaśabhir vīras tathā parvatakaḥ śubhaḥ /
LiPur, 2, 19, 34.1 rathaṃ ca saptāśvamanūruvīraṃ gaṇaṃ tathā saptavidhaṃ krameṇa /
Matsyapurāṇa
MPur, 1, 12.2 samaduḥkhasukho vīraḥ prāptavān yogam uttamam //
MPur, 12, 10.2 dattvā kimpuruṣo vīraḥ sa bhaviṣyatyasaṃśayam //
MPur, 12, 12.1 māsamekaṃ pumānvīraḥ strī ca māsamabhūtpunaḥ /
MPur, 12, 53.2 tasya putro'bhavadvīro devānīkaḥ pratāpavān //
MPur, 24, 35.1 rajirdambho vipāpmā ca vīrāḥ pañca mahārathāḥ /
MPur, 30, 32.2 vṛto'nayā patirvīra sutayā tvaṃ mameṣṭayā /
MPur, 44, 18.1 atha caitrarathivīro jajñe vipuladakṣiṇaḥ /
MPur, 44, 25.1 āsīnmaruttatanayau vīraḥ kambalabarhiṣaḥ /
MPur, 44, 27.2 yajñe tu rukmakavacaḥ kadācitparavīrahā //
MPur, 44, 39.2 dhṛṣṭasya putro dharmātmā nirvṛtiḥ paravīrahā //
MPur, 44, 60.1 yajvā dānapatir vīro brahmaṇyaśca dṛḍhavrataḥ /
MPur, 44, 71.2 devakasya sutā vīrā jajñire tridaśopamāḥ //
MPur, 45, 25.1 anamitrasya saṃjajñe pṛthvyāṃ vīro yudhājitaḥ /
MPur, 45, 25.2 anyau tu tanayau vīrau vṛṣabhaḥ kṣatra eva ca //
MPur, 46, 4.2 rājādhidevī ca tathā pañcaitā vīramātaraḥ //
MPur, 47, 24.2 satyaprakṛtayo devāḥ pañca vīrāḥ prakīrtitāḥ //
MPur, 47, 136.2 kapāline ca vīrāya mṛtyave tryambakāya ca //
MPur, 48, 1.3 gobhānostu suto vīras trisāriraparājitaḥ //
MPur, 48, 10.1 anoścaiva sutā vīrās trayaḥ paramadhārmikāḥ /
MPur, 48, 12.1 saṃjayasyābhavatputro vīro nāma puraṃjayaḥ /
MPur, 48, 95.2 atha dāśarathir vīraścaturaṅgo mahāyaśāḥ //
MPur, 49, 8.1 amūrtarayasaṃ vīraṃ trivanaṃ caiva dhārmikam /
MPur, 49, 65.2 gatānetānimānvīrāṃstvaṃ me rakṣitumarhasi //
MPur, 50, 26.1 caidyoparicaro vīro vasurnāmāntarikṣagaḥ /
MPur, 50, 35.1 surathasya tu dāyādo vīro rājā vidūrathaḥ /
MPur, 51, 36.2 adbhutasya suto vīro devāṃśastu mahānsmṛtaḥ //
MPur, 61, 7.1 evaṃ varṣasahasrāṇi vīrāḥ pañca ca sapta ca /
MPur, 68, 7.3 bhavitā nṛpatirvīraḥ kṛtavīryaḥ pratāpavān //
MPur, 69, 57.1 tvayā kṛtamidaṃ vīra tvannāmākhyaṃ bhaviṣyati /
MPur, 72, 24.3 prahrādanandano vīraḥ punaḥ papraccha vismitaḥ //
MPur, 108, 8.2 śṛṇu rājanmahāvīra yaduktaṃ brahmayoninā /
MPur, 135, 80.1 kṛtvā prahāraṃ praviśāmi vīraṃ puraṃ hi daityendrabalena yuktaḥ /
MPur, 136, 9.2 tadadya darśayiṣyāmi yāvadvīrāḥ samantataḥ //
MPur, 140, 40.2 mayam asuravīrasampravṛttaṃ vividhuḥ śastravarairhatārayaḥ //
MPur, 148, 55.2 anye'pi dānavā vīrā nānāvāhanagāminaḥ //
MPur, 150, 105.1 abhimānadhanā vīrā dhanadasya padānugāḥ /
MPur, 152, 18.2 śaktyā ca garuḍaṃ vīro mahiṣo'bhyahanaddhṛdi //
MPur, 154, 229.1 vīrakaṃ lokavīreśamīśānasadṛśadyutim /
MPur, 158, 23.2 sakāmaḥ śaṅkito dīno raudro vīro bhayānakaḥ //
MPur, 163, 66.1 pattanaṃ kośakaraṇamṛṣivīrajanākaram /
MPur, 163, 94.1 devārirditijo vīro nṛsiṃhaṃ samupādravat /
Nāṭyaśāstra
NāṭŚ, 1, 39.1 vidyutaṃ śātajaṅghaṃ ca raudraṃ vīramathāpi ca /
NāṭŚ, 6, 15.1 śṛṅgārahāsyakaruṇā raudravīrabhayānakāḥ /
NāṭŚ, 6, 67.1 atha vīro nāmottamaprakṛtirutsāhātmakaḥ /
NāṭŚ, 6, 67.7 vividhādarthaviśeṣādvīraraso nāma sambhavati //
NāṭŚ, 6, 68.2 vākyaiścākṣepakṛtairvīrarasaḥ samyagabhineyaḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 81.2 varauṣadhībījabhūtaṃ vīra sarvatra bhāvaye //
ViPur, 2, 1, 28.1 abhiṣicya sutaṃ vīraṃ bharataṃ pṛthivīpatiḥ /
ViPur, 2, 4, 22.1 śālmalasyeśvaro vīro vapuṣmāṃstatsutāñchṛṇu /
ViPur, 4, 1, 3.2 maitreya śrūyatāmayam anekayajvivīraśūrabhūpālālaṃkṛto brahmādirmānavo vaṃśaḥ //
ViPur, 4, 15, 50.1 prasūtiṃ vṛṣṇivīrāṇāṃ yaḥ śṛṇoti naraḥ sadā /
ViPur, 5, 1, 76.2 saṃjñāmavāpsyate vīraḥ śvetādriśikharopamaḥ //
ViPur, 5, 4, 3.2 madvīryatāpitairvīrā na tvetāngaṇayāmyaham //
ViPur, 5, 4, 9.2 hāsyaṃ me jāyate vīrāsteṣu yatnapareṣvapi //
ViPur, 5, 12, 9.2 tenāhaṃ toṣito vīra karmaṇātyadbhutena te //
ViPur, 5, 12, 18.1 bhārāvataraṇe sāhyaṃ sa te vīraḥ kariṣyati /
ViPur, 5, 15, 12.3 hantuṃ kṛtamatirvīramakrūraṃ vākyamabravīt //
ViPur, 5, 15, 21.2 praśāsiṣye tvayā tasmānmatprītyā vīra gamyatām //
ViPur, 5, 16, 5.3 bhavadbhirgopajātīyairvīravīryaṃ vilopyate //
ViPur, 5, 18, 10.1 niśeyaṃ nīyatāṃ vīra na cintāṃ kartumarhasi /
ViPur, 5, 19, 13.2 jagmaturlīlayā vīrau mattau bālagajāviva //
ViPur, 5, 21, 18.2 śiṣyācāryakramaṃ vīrau khyāpayantau yadūttamau //
ViPur, 5, 21, 19.2 astrārthaṃ jagmaturvīrau baladevajanārdanau //
ViPur, 5, 21, 20.2 darśayāṃcakraturvīrāvācāramakhile jane //
ViPur, 5, 22, 8.2 purīṃ viviśaturvīrāvubhau rāmajanārdanau //
ViPur, 5, 27, 1.2 śambareṇa hṛto vīraḥ pradyumnaḥ sa kathaṃ mune /
ViPur, 5, 30, 68.2 satyabhāmābravīdvīraṃ palāyanaparāyaṇam //
ViPur, 5, 33, 7.2 jaghāna parighaṃ lohamādāya paravīrahā //
ViPur, 5, 35, 4.2 balādādattavānvīraḥ sāmbo jāmbavatīsutaḥ //
ViPur, 5, 35, 29.1 vīramādāya taṃ sāmbaṃ sapatnīkaṃ tataḥ purīm /
ViPur, 5, 36, 22.2 jagan nirākṛtaṃ vīra diṣṭyā sa kṣayamāgataḥ //
Viṣṇusmṛti
ViSmṛ, 73, 21.1 vīrānnaḥ pitaro dhatta ityannam //
Abhidhānacintāmaṇi
AbhCint, 1, 28.2 namirnemiḥ pārśvo vīraścaturviṃśatirarhatām //
AbhCint, 1, 30.1 ariṣṭanemistu nemirvīraścaramatīrthakṛt /
AbhCint, 2, 207.2 śṛṅgārahāsyakaruṇāraudravīrabhayānakāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 11.2 kathaṃ sa vīraḥ śriyam aṅga dustyajāṃ yuvaiṣatotsraṣṭum aho sahāsubhiḥ //
BhāgPur, 1, 7, 13.1 yadā mṛdhe kauravasṛñjayānāṃ vīreṣvatho vīragatiṃ gateṣu /
BhāgPur, 1, 7, 29.2 śrutvā bhagavatā proktaṃ phālgunaḥ paravīrahā /
BhāgPur, 1, 7, 39.2 bhartuśca vipriyaṃ vīra kṛtavān kulapāṃsanaḥ //
BhāgPur, 1, 12, 7.1 māturgarbhagato vīraḥ sa tadā bhṛgunandana /
BhāgPur, 1, 16, 4.1 nijagrāhaujasā vīraḥ kaliṃ digvijaye kvacit /
BhāgPur, 1, 17, 30.1 patitaṃ pādayorvīraḥ kṛpayā dīnavatsalaḥ /
BhāgPur, 3, 1, 28.1 kaccid varūthādhipatir yadūnāṃ pradyumna āste sukham aṅga vīraḥ /
BhāgPur, 3, 2, 20.1 tathaiva cānye naralokavīrā ya āhave kṛṣṇamukhāravindam /
BhāgPur, 3, 13, 10.1 etāvaty ātmajair vīra kāryā hy apacitir gurau /
BhāgPur, 3, 14, 5.2 sādhu vīra tvayā pṛṣṭam avatārakathāṃ hareḥ /
BhāgPur, 3, 14, 16.1 iti tāṃ vīra mārīcaḥ kṛpaṇāṃ bahubhāṣiṇīm /
BhāgPur, 3, 17, 28.1 tvaṃ lokapālo 'dhipatir bṛhacchravā vīryāpaho durmadavīramāninām /
BhāgPur, 3, 17, 31.1 taṃ vīram ārād abhipadya vismayaḥ śayiṣyase vīraśaye śvabhir vṛtaḥ /
BhāgPur, 3, 18, 10.3 na mṛtyupāśaiḥ pratimuktasya vīrā vikatthanaṃ tava gṛhṇanty abhadra //
BhāgPur, 3, 21, 56.1 athāpi pṛcche tvāṃ vīra yadarthaṃ tvam ihāgataḥ /
BhāgPur, 3, 33, 31.1 tad vīrāsīt puṇyatamaṃ kṣetraṃ trailokyaviśrutam /
BhāgPur, 4, 7, 17.2 puroḍāśaṃ niravapan vīrasaṃsargaśuddhaye //
BhāgPur, 4, 9, 50.2 tadābhiṣicyamānābhyāṃ vīra vīrasuvo muhuḥ //
BhāgPur, 4, 10, 8.1 sa tānāpatato vīra ugradhanvā mahārathaḥ /
BhāgPur, 4, 10, 19.2 āstṛtāstā raṇabhuvo rejurvīramanoharāḥ //
BhāgPur, 4, 14, 2.1 vīramātaramāhūya sunīthāṃ brahmavādinaḥ /
BhāgPur, 4, 14, 16.1 sa te mā vinaśedvīra prajānāṃ kṣemalakṣaṇaḥ /
BhāgPur, 4, 14, 22.2 sviṣṭāḥ sutuṣṭāḥ pradiśanti vāñchitaṃ taddhelanaṃ nārhasi vīra ceṣṭitum //
BhāgPur, 4, 15, 14.1 tasmai jahāra dhanado haimaṃ vīra varāsanam /
BhāgPur, 4, 16, 20.1 ayaṃ bhuvo maṇḍalam odayādrer goptaikavīro naradevanāthaḥ /
BhāgPur, 4, 17, 35.2 sa vīramūrtiḥ samabhūddharādharo yo māṃ payasyugraśaro jighāṃsasi //
BhāgPur, 4, 17, 36.2 na jñāyate mohitacittavartmabhistebhyo namo vīrayaśaskarebhyaḥ //
BhāgPur, 4, 18, 9.1 vatsaṃ kalpaya me vīra yenāhaṃ vatsalā tava /
BhāgPur, 4, 19, 17.2 vīraḥ svapaśumādāya pituryajñamupeyivān //
BhāgPur, 4, 19, 20.2 kapālakhaṭvāṅgadharaṃ vīro nainamabādhata //
BhāgPur, 4, 19, 22.1 vīraścāśvamupādāya pitṛyajñamathāvrajat /
BhāgPur, 4, 20, 13.2 mayopakᄆptākhilalokasaṃyuto vidhatsva vīrākhilalokarakṣaṇam //
BhāgPur, 4, 21, 5.2 viveśa bhavanaṃ vīraḥ stūyamāno gatasmayaḥ //
BhāgPur, 4, 21, 48.1 vīravarya pitaḥ pṛthvyāḥ samāḥ saṃjīva śāśvatīḥ /
BhāgPur, 4, 23, 6.1 grīṣme pañcatapā vīro varṣāsvāsāraṣāṇ muniḥ /
BhāgPur, 4, 23, 13.1 evaṃ sa vīrapravaraḥ saṃyojyātmānamātmani /
BhāgPur, 4, 23, 23.1 vilokyānugatāṃ sādhvīṃ pṛthuṃ vīravaraṃ patim /
BhāgPur, 4, 25, 25.1 tāmāha lalitaṃ vīraḥ savrīḍasmitaśobhanām /
BhāgPur, 4, 25, 29.1 nāsāṃ varorvanyatamā bhuvispṛk purīmimāṃ vīravareṇa sākam /
BhāgPur, 4, 25, 32.3 abhyanandata taṃ vīraṃ hasantī vīra mohitā //
BhāgPur, 4, 25, 32.3 abhyanandata taṃ vīraṃ hasantī vīra mohitā //
BhāgPur, 4, 25, 34.2 yeneyaṃ nirmitā vīra purī śaraṇamātmanaḥ //
BhāgPur, 4, 25, 41.1 kā nāma vīra vikhyātaṃ vadānyaṃ priyadarśanam /
BhāgPur, 4, 26, 20.1 anuninye 'tha śanakairvīro 'nunayakovidaḥ /
BhāgPur, 4, 26, 24.1 tasmindadhe damamahaṃ tava vīrapatni yo 'nyatra bhūsurakulātkṛtakilbiṣastam /
BhāgPur, 4, 27, 4.2 tāmeva vīro manute paraṃ yatastamo'bhibhūto na nijaṃ paraṃ ca yat //
BhāgPur, 4, 27, 24.1 ṛṣabhaṃ yavanānāṃ tvāṃ vṛṇe vīrepsitaṃ patim /
BhāgPur, 10, 1, 38.1 mṛtyurjanmavatāṃ vīra dehena saha jāyate /
BhāgPur, 11, 16, 35.1 brahmaṇyānāṃ balir ahaṃ vīrāṇām aham arjunaḥ /
Bhāratamañjarī
BhāMañj, 1, 143.2 jitvā śakraṃ raṇe vīro mohayitvāmarānraṇe //
BhāMañj, 1, 443.1 kathaṃ tvayi sthite vīra dauhitro me nṛpo bhavet /
BhāMañj, 1, 443.2 ityukte dāśarājena vīraḥ śāṃtanavo 'bravīt //
BhāMañj, 1, 445.2 tvatsutānāṃ tu vīrāṇāṃ rājyaṃ ko vārayiṣyati //
BhāMañj, 1, 454.2 vīraścitrāṅgadenaiva gandharveṇāhato 'riṇā //
BhāMañj, 1, 526.3 pāṇḍustu mṛgayāśīlo dhanvī vīraścaranvane //
BhāMañj, 1, 614.2 tasyāmajījanadvīramaśvatthāmānamātmajam //
BhāMañj, 1, 685.2 samutpatya ca tatkopādvīraḥ prāha suyodhanaḥ //
BhāMañj, 1, 841.1 iti śrutvāvadadvīro jananīṃ brāhmaṇapriyaḥ /
BhāMañj, 1, 904.2 taṃ mumoca na vīrāṇāṃ viṣamastheṣu vikramaḥ //
BhāMañj, 1, 905.2 nirjito 'haṃ tvayā vīra darpastyakto 'dhunā mayā //
BhāMañj, 1, 912.1 tatpārthavacanaṃ śrutvā vīraścitraratho 'bravīt /
BhāMañj, 1, 925.1 vīkṣya vīro 'pi nṛpatestāmāyatavilocanām /
BhāMañj, 1, 950.2 śṛṇu prabhāvaṃ vīrasya tasya śāntātmano muneḥ //
BhāMañj, 1, 958.2 śakṛtaśca śakānvīrānyonijānyavanānapi //
BhāMañj, 1, 997.2 apūrayadvītasakhyaiḥ kuvīrasadṛśo dhanaiḥ //
BhāMañj, 1, 1014.1 tataḥ praṇamya taṃ vīrāḥ prasannahṛdayānanam /
BhāMañj, 1, 1018.2 niveśya mātaraṃ vīrāḥ svayaṃvaramahīṃ yayuḥ //
BhāMañj, 1, 1020.1 savyasācī sa cejjīvedvīro mama sutāṃ paraḥ /
BhāMañj, 1, 1065.1 śakto 'yamathavā vīraḥ surarūpaśca dṛśyate /
BhāMañj, 1, 1091.2 te prāpurmātaraṃ vīrāḥ karmaśālāntarasthitām //
BhāMañj, 1, 1163.1 iti duryodhanenokte vīrastapanasaṃbhavaḥ /
BhāMañj, 1, 1189.2 ajātaśatrorvīrasya hṛdayād apakṛṣyatām //
BhāMañj, 1, 1222.2 rarakṣuḥ pṛthivīṃ vīrā dorbhirbhogīndrasannibhaiḥ //
BhāMañj, 1, 1262.2 ujjahāra balādvīro grāhaṃ kuñjarasaṃnibham //
BhāMañj, 1, 1265.1 kaściduddhṛtya vo vīraḥ śāpaśāntiṃ vidhāsyati /
BhāMañj, 1, 1274.2 hṛṣṭau viviśaturvīrau dvārakāmutsavākulām //
BhāMañj, 1, 1287.2 kṛṣṇasyānumato vīro rathī jiṣṇurjahāra tām //
BhāMañj, 1, 1292.2 vīrānutkaṇṭhite hantuṃ sāraṇe tarasā raṇe //
BhāMañj, 1, 1310.2 śāstreṣu cābhavadvīraḥ priyo rākendusundaraḥ //
BhāMañj, 5, 3.2 babhāse sā sabhā vīrair dyaur ivāmaraśekharaiḥ //
BhāMañj, 5, 43.1 gate tasminmadhuripurvṛṣṇivīraiḥ sahāparaiḥ /
BhāMañj, 5, 66.1 samare vajriṇaṃ vīraṃ kavalīkṛtya helayā /
BhāMañj, 5, 137.1 gatvā pāṇḍusutānvīrānpratyāyāto 'dya saṃjayaḥ /
BhāMañj, 5, 208.1 vīravaktrābjapatitāḥ saubhadrasya śilīmukhāḥ /
BhāMañj, 5, 231.2 vīro yuddhaṃ ca yenāsya vipulo balasaṃgrahaḥ //
BhāMañj, 5, 236.2 ārjunirdraupadeyāśca sthitā vīrā yuyutsavaḥ //
BhāMañj, 5, 363.2 ajātaśatruryasyājñā vīrairmūrdhnābhinandyate //
BhāMañj, 5, 398.1 so 'bravīdvajriṇaṃ vīro viṣṇuṃ ca surasaṃnidhau /
BhāMañj, 5, 437.1 haryaśvaṃ nāma sa nṛpaṃ vīraṃ matimatāṃ varam /
BhāMañj, 5, 477.2 uttejanaṃ tu bhīmasya na vīrasyopayujyate //
BhāMañj, 5, 485.1 śrutvaitatsādaraṃ vīraḥ karṇaḥ kṛṣṇamabhāṣata /
BhāMañj, 5, 490.2 pārthāndrakṣyasi vaikuṇṭhavīrānvijayaśālinaḥ //
BhāMañj, 5, 505.2 bhuṅkṣva vīra mahīṃ kṛtsnāṃ mā pāpānkauravānbhaja //
BhāMañj, 5, 515.1 kṛṣṇasyānumate vīraṃ dhṛṣṭadyumnaṃ mahābhujam /
BhāMañj, 5, 520.2 nāmabhirmenire vīrā devānapi na durjayān //
BhāMañj, 5, 529.1 astu naḥ śaktimānvīraḥ kārtikeya ivāparaḥ /
BhāMañj, 5, 557.2 uvāca kalpayanvīravaktreṣu pulakaśriyam //
BhāMañj, 5, 558.2 saṃgame sarvavīrāṇāṃ mahāratharathāntaram //
BhāMañj, 5, 560.1 hārdikyo 'tiratho vīro madrarājaśca tatsamaḥ /
BhāMañj, 5, 562.1 suśarmā sānujo vīro ratho vīrataro mama /
BhāMañj, 5, 563.1 khyātau rathottamau vīrau daṇḍadhāraśca bhūpatiḥ /
BhāMañj, 5, 563.2 rathottamau mahāvīrānugrāyudhabṛhadbalau //
BhāMañj, 5, 564.1 śāradvataḥ kṛpo vīro yūthapānāṃ tu yūthapaḥ /
BhāMañj, 5, 567.1 bāhlikastatsamo vīraḥ satyamān uttamo rathaḥ /
BhāMañj, 5, 578.1 ityukte sūtaputreṇa vīraḥ śāntanavo 'bravīt /
BhāMañj, 5, 582.2 viditaḥ sarvavīrāṇāṃ yādṛśaḥ phalguno rathaḥ //
BhāMañj, 5, 584.2 rathau mama matau vīrau yudhāmanyūttamaujasau //
BhāMañj, 5, 587.1 kuntibhojaścekitānaḥ pañca vīrāśca kekayāḥ /
BhāMañj, 5, 589.3 draupadaḥ satyajidvīro mato me 'ṣṭaguṇo rathaḥ //
BhāMañj, 5, 590.2 anye tvardharathā vīrāḥ pārthivāḥ pāṇḍunandanāḥ //
BhāMañj, 5, 595.2 nākāmāmabalāṃ vīra balānmā hartumarhasi //
BhāMañj, 5, 622.1 yatheṣṭaṃ vīra yudhyasva śiṣyairanugato nṛpaiḥ /
BhāMañj, 5, 623.2 udatiṣṭhatkurukṣetre vīraḥ samarasaṃmukhaḥ //
BhāMañj, 5, 626.2 vīrā bhayapraṇāmeṣu bharatā na hi śikṣitāḥ //
BhāMañj, 6, 8.1 vīrāṇāṃ bhūmipālānāmaśeṣe 'sminsamāgame /
BhāMañj, 6, 131.1 bhīṣmadroṇamukhānvīrānpraviṣṭānvadanāni te /
BhāMañj, 6, 134.1 kurusenāgragānvīrānpūrvaṃ vinihatānmayā /
BhāMañj, 6, 179.2 uktveti vīro gāṇḍīvamācakarṣa raṇotsukaḥ //
BhāMañj, 6, 188.2 bhrātṛbhiḥ sahito vīrairdhunāno vipulaṃ dhanuḥ //
BhāMañj, 6, 192.1 rakṣasāṃ pravaraṃ vīraṃ ghaṭotkacam alumbusaḥ /
BhāMañj, 6, 196.1 anye ca vīrā rājāno rājasiṃhāḥ prahāriṇaḥ /
BhāMañj, 6, 198.2 vīrāṇāṃ tumulaṃ yuddhaṃ nirmaryādamavartata //
BhāMañj, 6, 199.1 tataḥ śirobhirvīrāṇāṃ patitotphullitair muhuḥ /
BhāMañj, 6, 201.2 bhīṣmamabhyādravadvīro miṣatāṃ sarvabhūbhujām //
BhāMañj, 6, 230.1 tato droṇamukhā vīrā dhṛṣṭadyumnapurogamaiḥ /
BhāMañj, 6, 236.1 duryodhanasutaṃ vīraṃ lakṣmaṇaṃ śauryalakṣaṇam /
BhāMañj, 6, 238.1 kuruvīraiḥ parivṛtaṃ vilokya sutamarjunaḥ /
BhāMañj, 6, 245.1 bhīṣmadroṇamukhairvīraiḥ phalguṇapramukhā raṇe /
BhāMañj, 6, 247.2 praviśya cakraturvīrau vyākulāṃ paravāhinīm //
BhāMañj, 6, 249.1 haiḍambabāṇanihatā vīrāstasya padānugāḥ /
BhāMañj, 6, 273.2 uvāca sātyakiṃ vīraṃ yudhyamānaṃ prayatnataḥ //
BhāMañj, 6, 294.2 saubhadrapramukhā vīrānbhīṣmamukhyānayodhayan //
BhāMañj, 6, 296.1 nirviśeṣaṃ tayoḥ kṣipraṃ vīrayor yudhyamānayoḥ /
BhāMañj, 6, 296.2 eko droṇimukhānvīrānabhimanyurayodhayat //
BhāMañj, 6, 314.2 saha droṇādibhirvīrairbhīṣmastaṃ deśamādravat //
BhāMañj, 6, 328.2 patatāṃ tatra vīrāṇāṃ svanastumulo 'bhavat //
BhāMañj, 6, 332.1 vīreṇa bhūriśravasā saṃsaktaṃ vīkṣya sātyakim /
BhāMañj, 6, 346.1 draupadeyeṣu vīreṣu yudhyamāneṣu kauravaiḥ /
BhāMañj, 6, 358.1 vīraṃ sa hatvā haiḍambaṃ pāṇḍavānāmanīkinīm /
BhāMañj, 6, 389.2 suyodhanānujānvīrānprāhiṇodyamamandiram //
BhāMañj, 6, 408.2 abhimanyuḥ kurucamūragre vīro vyadārayat //
BhāMañj, 6, 445.1 na taṃ paśyāmi lokeṣu vīro māṃ vijayeta yaḥ /
BhāMañj, 6, 448.2 śikhaṇḍipramukhā vīrāḥ parānīkamupādravan //
BhāMañj, 6, 455.1 dhṛṣṭadyumnamukhairvīraiḥ kauravāṇāṃ tarasvinām /
BhāMañj, 6, 456.1 tato droṇiprabhṛtayo vīrā droṇasya śāsanāt /
BhāMañj, 6, 461.1 tataḥ kurucamūvīrāḥ pāṇḍavānāṃ mahārathān /
BhāMañj, 6, 467.1 vīrāṇāṃ bhīṣmaviśikhairayuteṣu patatsu ca /
BhāMañj, 6, 477.2 yudhyamāneṣu vīreṣu bhūtāviṣṭeṣvivākulam //
BhāMañj, 6, 479.2 tasminnipatite vīre ketau sarvadhanuṣmatām //
BhāMañj, 6, 480.1 mahatāmapi vīrāṇāṃ hṛdayāni cakampire /
BhāMañj, 6, 493.2 bhajasva pārtheṣu śamaṃ vīrāste bhrātarastava //
BhāMañj, 7, 3.2 pṛṣṭo vaicitravīryeṇa vīrasaṃhāramabhyadhāt //
BhāMañj, 7, 7.2 sa babhau śaktimānvīro mahāsena ivāparaḥ //
BhāMañj, 7, 10.1 praṇetā sarvavīrāṇāṃ sadṛśaḥ prājyatejasā /
BhāMañj, 7, 17.2 avartata mahadyuddhaṃ vīrāṇāṃ dehaśātanam //
BhāMañj, 7, 20.1 yudhiṣṭhiramukhānvīrānkopāddroṇamabhidrutān /
BhāMañj, 7, 22.2 śalyaṃ ca virathaṃ vīro vidadhe balināṃ varam //
BhāMañj, 7, 23.2 gadayā vīravārinyā bhīmaśca tamavārayat //
BhāMañj, 7, 26.2 tau dṛṣṭvā patitau vīrāḥ saṃnipetuḥ prahāriṇaḥ //
BhāMañj, 7, 34.1 sa nihatyāstrajālena vīraḥ kuruvarūthinīm /
BhāMañj, 7, 39.2 vīrairmadrakakāmbojalalitaiśca prahāribhiḥ //
BhāMañj, 7, 41.2 pratyūṣe niryayurvīrāḥ suśarmapramukhā nṛpāḥ //
BhāMañj, 7, 45.1 ayaṃ te satyajidvīraḥ pāñcālyaḥ pravaro rathaḥ /
BhāMañj, 7, 60.1 kālāgnitejasaṃ vīraṃ dhaureyaṃ sarvadhanvinām /
BhāMañj, 7, 74.2 duryodhanādayo vīrānbhīmamukhyānsamāpatan //
BhāMañj, 7, 76.1 kṛtabāhau subāhau ca hate vīre yuyutsunā /
BhāMañj, 7, 85.1 bhagadattāstraniṣkṛttavīravaktrāñcitāṃ mahīm /
BhāMañj, 7, 91.1 sa taiḥ parivṛto vīrairhatvā dāśārṇabhūpatim /
BhāMañj, 7, 109.1 tasminnipatite vīre kakude sarvabhūbhujām /
BhāMañj, 7, 116.2 haranvaktrāṇi vīrāṇāṃ pāñcālānsamupādravat //
BhāMañj, 7, 130.1 śatruṃjayaṃ vipāṭaṃ ca vīraṃ cāvarajaṃ śaraiḥ /
BhāMañj, 7, 135.2 vīro niṣphalatāṃ yāto dharmajagrahaṇe mama //
BhāMañj, 7, 150.2 sa muktaśaiśavo vīraḥ kesarīva trihāyanaḥ //
BhāMañj, 7, 152.1 kautukātkṣmāmivāyāto vīraḥ surakumārakaḥ /
BhāMañj, 7, 152.2 akaṭhoratarākāro vīro jaraṭhavikramaḥ //
BhāMañj, 7, 155.1 dṛṣṭvā praviṣṭaṃ taṃ sarve kuruvīrāḥ samādravan /
BhāMañj, 7, 159.2 tānbāṇavarṣiṇo vīrānvidhāya vimukhāñśaraiḥ //
BhāMañj, 7, 174.2 vṛṣasenaṃ sa vidrāvya vīro vaikartanātmajam //
BhāMañj, 7, 185.1 saubhadramādravadvīraḥ saha sarvairmahārathaiḥ /
BhāMañj, 7, 202.2 sa tānāpatato vīrānmaṇḍalīkṛtakārmukaḥ //
BhāMañj, 7, 205.2 maṇḍalāni caranvīro durlakṣyaḥ samapadyata //
BhāMañj, 7, 210.2 subalasyātmajaṃ vīraṃ kālikeyaṃ jaghāna saḥ //
BhāMañj, 7, 217.1 tasminnipatite vīre bālacūta ivānilaiḥ /
BhāMañj, 7, 228.2 dhruvaṃ sa nihataḥ pāpairvīro rājīvalocanaḥ //
BhāMañj, 7, 229.3 yaśomayīṃ praviṣṭo 'sau vīraḥ kalpasthirāṃ tanum //
BhāMañj, 7, 248.1 ahaṃ dhanaṃjayaṃ vīraṃ vārayiṣyāmi sāyakaiḥ /
BhāMañj, 7, 271.2 jayadrathaṃ vṛtaṃ vīraiḥ sūcīpāśe nyavedayat //
BhāMañj, 7, 286.1 kṛtavarmamukhānvīrāṃstatastūrṇamabhidrutān /
BhāMañj, 7, 294.1 saritastanaye vīre varṇamāyāḥ śrutāyudhe /
BhāMañj, 7, 299.1 kāmboje nihate vīre bhajyamāne balārṇave /
BhāMañj, 7, 304.2 avāritagatir vīro viveśācyutasārathiḥ //
BhāMañj, 7, 306.1 kathaṃ nu laṅghayedvīra varākastvāṃ pṛthāsutaḥ /
BhāMañj, 7, 318.1 vīrāścānye mahīpālāḥ samabhidrutya saṃhatāḥ /
BhāMañj, 7, 318.2 divyāstravittamā vīrā jalasandhaṃ narādhipam //
BhāMañj, 7, 340.1 ityukte puṣkarākṣeṇa vīrau jiṣṇusuyodhanau /
BhāMañj, 7, 353.1 vadhyamāneṣu vīreṣu jiṣṇunā sarvarājasu /
BhāMañj, 7, 361.1 traigartaṃ vīradhanvānaṃ dhṛṣṭaketuṃ mahāratham /
BhāMañj, 7, 392.2 duryodhanamukhānvīrānayodhayadasaṃbhramaḥ //
BhāMañj, 7, 397.2 ko 'yaṃ te saṃbhramo vīra gatvā rakṣa jayadratham //
BhāMañj, 7, 399.2 ato bahuguṇaṃ vīrau bhīmapārthau kariṣyataḥ //
BhāMañj, 7, 401.2 antaṃ na yātā vīrāṇāṃ saṃpratyarjunasāyakāḥ //
BhāMañj, 7, 404.2 tathā citrarathaṃ vīraṃ pāñcālānavadhīdyudhi //
BhāMañj, 7, 419.1 taṃ vīramamarārātitamovidhvaṃsabhāskaram /
BhāMañj, 7, 421.1 tadgatvā vīra jānīhi vṛttāntaṃ savyasācinaḥ /
BhāMañj, 7, 441.2 karṇasya dalayanvīrānyudhyamānasya sātyakiḥ //
BhāMañj, 7, 462.1 duryodhanānujaṃ vīramāyāntaṃ śaravarṣiṇam /
BhāMañj, 7, 473.2 nardankarebhyo vīrāṇāmāyudhāni nyapātayat //
BhāMañj, 7, 477.1 tānvīkṣya patitānvīrānkṣīṇapuṇyāniva grahān /
BhāMañj, 7, 481.1 vīrānabhimukhānbāṇaviddhānpavananandanaḥ /
BhāMañj, 7, 487.2 vīraḥ kuntīvacaḥ smṛtvā satyaśīlā hi sādhavaḥ //
BhāMañj, 7, 501.2 siktā vīraraseneva diśaḥ pallavitā babhuḥ //
BhāMañj, 7, 503.1 nihatyālambiṣaṃ vīraṃ pravarāṇāṃ prahāriṇām /
BhāMañj, 7, 504.2 abhyadhāvadvīraketurvīro bhūriśravāḥ svayam //
BhāMañj, 7, 504.2 abhyadhāvadvīraketurvīro bhūriśravāḥ svayam //
BhāMañj, 7, 507.2 khaḍgacarmadharau vīrau yuyudhāte cirāya tau //
BhāMañj, 7, 508.2 tayoḥ sthagitasaṃgrāmā vīrāḥ prekṣakatāṃ yayuḥ //
BhāMañj, 7, 519.1 aho vīravrataṃ pārtha kīdṛśaṃ darśitaṃ tvayā /
BhāMañj, 7, 527.1 khaḍgena yajñaśīlasya vīrasya yaśasāṃ nidheḥ /
BhāMañj, 7, 529.1 dhikśabdaḥ sarvavīrāṇāmuttasthau sthagitāmbaraḥ /
BhāMañj, 7, 531.2 śekharaṃ sarvavīrāṇāṃ vadānyaṃ bahuyājinam //
BhāMañj, 7, 532.1 tasminnipatite vīre jayadrathavadhotsukaḥ /
BhāMañj, 7, 544.1 tasminnipatite vīre trailokyāścaryakāriṇā /
BhāMañj, 7, 549.2 āruroha rathaṃ vīro vitīrṇaṃ hariṇā nijam //
BhāMañj, 7, 570.2 niṣpipeṣa padā hatvā vīro duṣkaradurmadaḥ //
BhāMañj, 7, 581.2 gadayā vīraghātinyā niṣpipeṣāśu maulinaḥ //
BhāMañj, 7, 590.1 vīraśayyāsthite bhīṣme śekhare sarvadhanvinām /
BhāMañj, 7, 591.1 adya vīravrataharaṃ harasyāpi kirīṭinam /
BhāMañj, 7, 592.2 loke satyam avīre 'smin ekastvaṃ vīratāṃ gataḥ //
BhāMañj, 7, 592.2 loke satyam avīre 'smin ekastvaṃ vīratāṃ gataḥ //
BhāMañj, 7, 593.2 satataṃ sarvavīrāṇāṃ śravaṇau badhirīkṛtau //
BhāMañj, 7, 596.2 garjanti saphalaṃ vīrāḥ prāvṛṣeṇyā ivāmbudāḥ //
BhāMañj, 7, 605.1 dṛṣṭvā duryodhanaṃ vīraṃ yudhyamānamarātibhiḥ /
BhāMañj, 7, 607.1 dhṛṣṭadyumnaṃ tato jitvā vīraṃ hatvāsya cānugān /
BhāMañj, 7, 613.2 dīpairyuyudhire vīrā gajāśvotsaṅgasaṅgibhiḥ //
BhāMañj, 7, 620.1 tataḥ karṇasuto vīro vṛṣaseno 'rivāhinīm /
BhāMañj, 7, 621.1 vidrāviteṣu vīreṣu vṛṣasenena sāyakaiḥ /
BhāMañj, 7, 622.2 dhṛṣṭadyumno 'vadhīdvīraṃ drumasenaṃ narādhipam //
BhāMañj, 7, 659.2 siddhamantra ivākampo vīro vetālamutthitam //
BhāMañj, 7, 663.1 tataḥ śaurergirā vīraḥ pravaro raudrakarmaṇām /
BhāMañj, 7, 671.1 niśīthe sarvavīreṣu yudhyamāneṣu rakṣasā /
BhāMañj, 7, 678.1 yudhyamānaṃ tato vīraṃ karṇamabhyetya kauravaḥ /
BhāMañj, 7, 680.2 ekavīravadhāyattāṃ suciraṃ parirakṣitām //
BhāMañj, 7, 684.1 hate ghaṭotkace vīre daśakaṇṭhaparākrame /
BhāMañj, 7, 692.1 ityuktavati dāśārhe siddhavīravadhārditāḥ /
BhāMañj, 7, 695.2 adhunā vīra yudhyasva niḥsaṃrambham anākulaḥ //
BhāMañj, 7, 696.2 dharmavīra tyaja krodhaṃ sadā dharmānugo jayaḥ //
BhāMañj, 7, 704.1 tataḥ samastavīrāṇāṃ saṃmukhāhavapātinām /
BhāMañj, 7, 712.2 na śarma lebhire vīrāḥ pīḍitā droṇasāyakaiḥ //
BhāMañj, 7, 717.1 saṃghaṭṭaḥ sarvavīrāṇāṃ tumule samprahāriṇi /
BhāMañj, 7, 725.2 jaghāna vīrayodhānāṃ rathānāmayutāni ṣaṭ //
BhāMañj, 7, 727.1 nighnanprabhadrakānvīrānsomakāśca prahāriṇaḥ /
BhāMañj, 7, 738.1 hate rukmarathe vīre gurau sarvadhanuṣmatām /
BhāMañj, 7, 745.2 bhārgavasya smariṣyanti vīrāḥ kṣattrakulacchidaḥ //
BhāMañj, 7, 753.1 asminmama bhuje vīre gadāpraṇayini sthite /
BhāMañj, 7, 756.2 pituḥ sakhā kimetena gahanā vīravṛttayaḥ //
BhāMañj, 7, 781.1 śastraṃ hṛtvā balādvīraṃ nītvāśu syandanādbhuvam /
BhāMañj, 7, 781.2 vīrau citrojjvalau hṛṣṭau tasthatuḥ kṛṣṇapāṇḍavau //
BhāMañj, 7, 784.2 jaghāna pauravaṃ vīraṃ rājānaṃ ca sudarśanam //
BhāMañj, 7, 792.2 vīrau kṛṣṇārjunāvetau naranārāyaṇāvṛṣī //
BhāMañj, 7, 804.2 bhūpāḥ praviśya śibirāṇi dināvasāne cakruḥ kathāḥ pravaravīrakathānubaddhāḥ //
BhāMañj, 8, 17.1 pāṇḍyasaṃjñe hate vīre mauliratne mahībhujām /
BhāMañj, 8, 18.2 āviṣṭeṣviva vīreṣu yudhi māneṣv avāritam //
BhāMañj, 8, 22.1 tataḥ karṇamukhairvīraiḥ kīrṇāḥ pāñcālasṛñjayāḥ /
BhāMañj, 8, 23.1 hatavīreṣu bhagneṣu chinnadhvajaratheṣu ca /
BhāMañj, 8, 55.2 yena trailokyavīreṇa kauravāḥ parirakṣitāḥ //
BhāMañj, 8, 60.1 kvāsau jayadrathārātirvīro vānaraketanaḥ /
BhāMañj, 8, 77.2 āhūtā vihasanto 'ntarvīrā no kiṃcidūcire //
BhāMañj, 8, 82.2 ūce vaikartano vīraḥ pṛthukopo 'pyavikriyaḥ //
BhāMañj, 8, 94.1 tataḥ pravṛtte vīrāṇāṃ samare prāṇahāriṇi /
BhāMañj, 8, 100.1 dhṛṣṭadyumnamukhānvīrānkurvāṇo virathānmuhuḥ /
BhāMañj, 8, 100.2 ayutāni kṣaṇātkarṇo vīrāṇāmavadhīddaśa //
BhāMañj, 8, 108.1 duryodhanānujānvīrānāyātānbhrāturajñayā /
BhāMañj, 8, 112.1 vṛṣasenamukhairvīrairbhidyamāne balārṇave /
BhāMañj, 8, 132.1 vīrāḥ sa vidviṣāṃ hantā dhaureyaḥ sarvadhanvinām /
BhāMañj, 8, 162.1 kṛtaśaucau tato vīrau dharmarājadhanaṃjayau /
BhāMañj, 8, 172.2 dhṛṣṭadyumnaṃ nṛpāṃścānyānvīrastulyamayodhayat //
BhāMañj, 8, 186.1 kairāte khāṇḍave vīra kālakeyavadhe 'pi vā /
BhāMañj, 8, 206.2 diṣṭyādya karṇa jānīṣe dharmaṃ vīravrate sthitaḥ //
BhāMañj, 9, 3.1 śekhare sarvavīrāṇāmarthināṃ kalpapādape /
BhāMañj, 9, 17.2 jaghāna nakulo vīrānkarṇatulyaparākramān //
BhāMañj, 9, 24.2 duryodhanamukhā vīrāḥ pārthamukhyānayodhayan //
BhāMañj, 9, 48.1 tataḥ sātyakinā vīre satyarāje nipātite /
BhāMañj, 9, 57.1 tato māmagrahīdvīraḥ sātyakirvirale raṇe /
BhāMañj, 9, 66.1 tena karṇena suhṛdā taiśca vīrairvinā kṛtaḥ /
BhāMañj, 10, 2.1 tato drauṇimukhā vīrāḥ samabhyetya rathāstrayaḥ /
BhāMañj, 10, 9.2 aho vīra yaśaḥ śubhraṃ bhavatā malinīkṛtam //
BhāMañj, 10, 11.2 lābhaḥ samo hi vīrāṇāṃ vijayo nidhanaṃ nu vā //
BhāMañj, 10, 14.1 dhvajinī vīrahīneva goṣṭhīva budhavarjitā /
BhāMañj, 10, 17.1 bhuṅkṣva bhuktāṃ mayā pṛthvīṃ vīraratnavivarjitām /
BhāMañj, 10, 68.1 tau pragalbhatayā vīrau citramaṇḍalacāriṇau /
BhāMañj, 10, 95.2 tvayā bhīṣmamukhā vīrāste vyājaireva pātitāḥ //
BhāMañj, 10, 105.1 iti prasādya tau yāte vṛṣṇivīre 'mbikāsutaḥ /
BhāMañj, 10, 109.1 atha vīraṃ tamāliṅgya cakre senāpatiṃ nṛpaḥ /
BhāMañj, 11, 14.2 bhagnadhairye 'pi no vīrāḥ praharanti yaśasvinaḥ //
BhāMañj, 11, 54.1 prativindhye hate vīre sutasome nipātite /
BhāMañj, 11, 57.2 hasantaṃ vīkṣya taṃ vīrāḥ saṃhāraṃ menire sphuṭam //
BhāMañj, 11, 58.1 ghanāndhakāre vīrāṇāṃ rathakuñjaravājinām /
BhāMañj, 11, 65.2 karṇāvalambitabalodgatajīvacāro vīraḥ śanaiḥ suravadhūpraṇayī babhūva //
BhāMañj, 11, 79.2 ayaṃ divyāstrasaṃmarde hatavīraṃ jagaddahet //
BhāMañj, 12, 46.2 nūnaṃ raṇe 'bhūttvāṃ vīrāḥ sehire kathamanyathā //
BhāMañj, 12, 59.1 eṣa bhūriśravā vīraḥ somadattasuto hataḥ /
BhāMañj, 12, 59.2 mahiṣyā śocyate vīraśchinnabāhuḥ kirīṭinā //
BhāMañj, 12, 63.2 vaidhavyadīkṣāgurutāṃ vīra yāsyati ko 'paraḥ //
BhāMañj, 12, 73.1 pravarāḥ pārthivāścānye hatā vīrāḥ sahasraśaḥ /
BhāMañj, 12, 79.2 gatiṃ papraccha vīrāṇāṃ parimāṇaṃ ca saṃkṣaye //
BhāMañj, 12, 81.1 vīrāṇāṃ gaṇanārhāṇām asmin āyodhane hatāḥ /
BhāMañj, 13, 4.2 diṣṭyā śalyādayo vīrā yātā vṛtrasamāḥ kṣayam //
BhāMañj, 13, 34.2 anye ca tatyajurvīrā bhāgaṃ bhāgaṃ nareśvarāḥ //
BhāMañj, 13, 46.2 arjunaḥ pṛthivīṃ vīro rakṣatvasmāsu gauravāt //
BhāMañj, 13, 81.2 tvadājñākāriṇo vīrā bhrātarastridaśatviṣaḥ //
BhāMañj, 13, 127.2 teṣāṃ hatānāṃ vīrāṇāṃ na śokātpunarāgamaḥ //
BhāMañj, 13, 143.2 devāsuraraṇe vīro yo jaghānāmaradviṣaḥ //
BhāMañj, 13, 247.1 gāḍhānuśayasaṃtaptastvayi vīra śarārdite /
BhāMañj, 13, 322.2 svayamapyarjitaṃ vīro na kāmādbhoktumarhati //
BhāMañj, 13, 325.3 kṣaṇādalakṣyamantrasya vīrāste yakṣarākṣasāḥ //
BhāMañj, 13, 360.1 vadānyaḥ sabhyavānvīraḥ kṛtajñaḥ satyavākpaṭuḥ /
BhāMañj, 13, 377.1 so 'yaṃ virājate vīrastejasā kṛtamaṇḍalaḥ /
BhāMañj, 13, 378.1 śrutvaitadvismito rājā praśaṃsanvīravikramān /
BhāMañj, 13, 454.2 sarvakāmadughāṃ vīraḥ pālayenna tu pīḍayet //
BhāMañj, 13, 461.2 labhante śāśvataṃ vīrā yaśaḥ svargaṃ ca bhūmipāḥ //
BhāMañj, 13, 520.1 purā dasyupatirvīraḥ kopavyo gurupūjakaḥ /
BhāMañj, 13, 1271.2 sa ca vīro divaṃ prāpa sabhāryaśca sudarśanaḥ //
BhāMañj, 13, 1310.2 jitendriyeṣu vīreṣu prītyā me śāśvatī sthitiḥ //
BhāMañj, 13, 1792.2 śocyeyaṃ pṛthivī śūnyā vīraratnavinākṛtā //
BhāMañj, 14, 143.1 prāgjyotiṣeśvaraṃ vīraṃ bhagadattātmajaṃ yudhi /
BhāMañj, 14, 153.2 vīrasaṃtānasaphalā śauryaśrīrabhimāninām //
BhāMañj, 14, 173.1 tatastaṃ dayitaṃ vīraḥ putramāmantrya pāṇḍavaḥ /
BhāMañj, 15, 3.1 yaśasā dharmavīrasya tasya vyāpte jagattraye /
Bījanighaṇṭu
BījaN, 1, 8.2 kūrcaṃ kālaṃ krodhabījaṃ jānīhi vīravandite hūṃ //
Garuḍapurāṇa
GarPur, 1, 15, 7.1 vīrahā ca bṛhadvīro vanditaḥ parameśvaraḥ /
GarPur, 1, 15, 7.1 vīrahā ca bṛhadvīro vanditaḥ parameśvaraḥ /
GarPur, 1, 81, 29.1 sahyādrau devadeveśa ekavīraḥ sureśvarī /
GarPur, 1, 110, 17.2 vīro vā paranirdiṣṭaṃ na sahedbhīmaniḥsvanam //
GarPur, 1, 132, 9.1 pure pāṭaliputrākhye vīro nāma dvijottamaḥ /
GarPur, 1, 132, 16.2 vīraṃ ca duḥkhitaṃ natvā rātrau supto yathāsukham //
GarPur, 1, 135, 1.3 devīṃ vipraṃllakṣam ekaṃ japedvīraṃ vratī naraḥ //
GarPur, 1, 135, 6.2 aśokākhyāṣṭamī proktā vīrākhyā navamī tathā //
GarPur, 1, 143, 7.1 ūrmilāṃ lakṣmaṇo vīro bharato māṇḍavīṃ sutām /
GarPur, 1, 143, 41.2 atha te vānarā vīrā nīlāṅgadanalādayaḥ //
GarPur, 1, 143, 42.1 dhūmradhūmrākṣavīrendrā jāmbavatpramukhāstadā /
GarPur, 1, 143, 45.2 prahastaṃ vīramunmattaṃ kumbhakarṇaṃ mahābalam //
GarPur, 1, 145, 11.1 dagdhā jatugṛhe vīrāste muktāḥ svadhiyāmalāḥ //
GarPur, 1, 145, 17.1 sa tena dhanuṣā vīraḥ pāṇḍavo jātavedasam /
GarPur, 1, 145, 22.2 pañcagrāmānardharājyādvīrā duryodhanaṃ nṛpam //
GarPur, 1, 145, 33.1 atha bhīmena vīreṇa gadayā vinipātitaḥ /
GarPur, 1, 166, 5.1 pratyekaṃ pañcadhā vīro vyāpāraśceha vaikṛtaḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 3.2 vīraś cetovilayam agamat tanmayātmā muhūrtaṃ śaṅke tīvraṃ bhavati samaye śāsanaṃ mīnaketoḥ //
Hitopadeśa
Hitop, 1, 105.2 ko vīrasya manasvinaḥ svaviṣayaḥ ko vā videśaḥ smṛtaḥ yaṃ deśaṃ śrayate tam eva kurute bāhupratāpārjitam /
Hitop, 2, 111.3 asti kāñcanapuranāmni nagare vīravikramo rājā /
Hitop, 3, 62.9 tad dūrāntaritaṃ dūtaṃ paśyed vīrasamanvitaḥ //
Hitop, 4, 57.5 suguptim ādhāya susaṃhatena balena vīro vicarann arātim /
Hitop, 4, 88.1 yām eva rātriṃ prathamām upaiti garbhe nivāsaṃ naravīra lokaḥ /
Kathāsaritsāgara
KSS, 2, 2, 24.2 vipravīro raṇāyāśu samāhūto madaspṛśā //
KSS, 2, 2, 29.2 anusartuṃ striyaṃ so 'pi vīrastatraiva magnavān //
KSS, 2, 2, 44.2 tadarthameva cānīto mayā vīra bhavāniha //
KSS, 2, 2, 68.1 kālaṃ pratīkṣamāṇo 'tha vīro niṣṭhurakānvitaḥ /
KSS, 2, 2, 125.2 vīrasyāmānuṣaṃ vīryaṃ palāyya sabhayaṃ yayuḥ //
KSS, 2, 2, 198.2 cakre vikramaśaktiṃ sa vīraḥ krodhānalāhutim //
KSS, 2, 4, 5.1 taṃ cāntarvīrapuruṣaiḥ kṛtvā channairadhiṣṭhitam /
KSS, 2, 5, 24.1 tatsthānarakṣiṇau vīrau svairaṃ sa hatavānnṛpaḥ /
KSS, 3, 4, 140.2 sa yuṣmākaṃ pradhānaḥ syādvīro hi svāmyamarhati //
KSS, 3, 4, 146.1 praviveśa ca tadvīro nijaṃ karmeva bhīṣaṇam /
KSS, 3, 4, 179.1 tadgṛhāṇaitadīyāṃstvaṃ sarṣapānvīra yena te /
KSS, 3, 4, 183.2 āgantavyaṃ mahāvīra vismartavyamidaṃ na te //
KSS, 3, 4, 253.2 vīro bhadrāṃ prati svairaṃ sa pratasthe vidūṣakaḥ //
KSS, 3, 4, 302.2 vīraḥ pravahaṇasyādho madhyevāri viveśa saḥ //
KSS, 3, 4, 335.2 muktvā pṛṣṭaśca vīreṇa punarāha sa rākṣasaḥ //
KSS, 3, 6, 137.1 ākṛṣṭavīracchurikā muktaphūtkārabhīṣaṇā /
KSS, 4, 2, 21.2 jātismaro dānavīraḥ sarvabhūtahitaḥ sutaḥ //
KSS, 5, 2, 97.2 vīro vijayadattastaṃ sāvaṣṭambham abhāṣata //
KSS, 5, 2, 134.1 yāte ca svapurīṃ rājñi sa vīro gahanāntaram /
KSS, 5, 2, 148.2 patatsu mukham unnamya sa vīro yāvad īkṣate //
KSS, 5, 2, 189.1 tataḥ sa vīro hastasthaṃ tam ekaṃ maṇinūpuram /
KSS, 5, 2, 194.1 ityuktaḥ sa tadā vīraḥ pratipadya tad abravīt /
KSS, 5, 2, 201.1 ayaṃ bhavyo yuvā vīro yogyo me duhituḥ patiḥ /
KSS, 5, 2, 206.2 vīro gaganamārgeṇa tatsiddhyā tatpuraṃ yayau //
KSS, 5, 3, 175.1 prajahāra ca dṛṣṭvaiva tasmin vīre 'bhidhāvati /
KSS, 5, 3, 181.2 viddho 'dyaiva kṣudhārtaḥ sañ śaktyā vīreṇa kenacit //
KSS, 5, 3, 185.2 tathetyādāya tāṃ vīro biladvāreṇa niryayau //
KSS, 5, 3, 189.1 vīra tat smara yanmahyaṃ pratiśrutam abhūt tvayā /
KSS, 5, 3, 241.2 ityuktavantaṃ vetālaṃ sa vīraḥ pratyuvāca tam //
Mātṛkābhedatantra
MBhT, 5, 33.2 sarvakālodbhavaṃ puṣpaṃ kathitaṃ vīravandite //
MBhT, 6, 17.2 tatkālaṃ paramaṃ kālaṃ vijñeyaṃ vīravandite //
MBhT, 6, 58.1 dhyānam etac caṇḍikāyāḥ śṛṇuṣva vīravandite //
MBhT, 10, 12.1 mahiṣādi pradātavyaṃ divyavīramate sthitaḥ /
MBhT, 14, 3.2 bhogas tu trividho devi divyavīrapaśukramāt /
MBhT, 14, 4.1 ajihvāntā kuṇḍalinī vīrasya vīravandite /
MBhT, 14, 4.1 ajihvāntā kuṇḍalinī vīrasya vīravandite /
MBhT, 14, 5.2 vipro vīraś ca nirvāṇī bhavaty eva na saṃśayaḥ //
MBhT, 14, 8.1 divyavīramate dṛṣṭir jāyate nātra saṃśayaḥ /
MBhT, 14, 8.2 divyavīraprasādena nirvāṇī nātra saṃśayaḥ //
MBhT, 14, 11.2 vada me parameśāna divyavīrasya lakṣaṇam /
MBhT, 14, 11.3 yatkṛte divyavīrasya mahāmuktir bhaviṣyati //
MBhT, 14, 21.1 iti te kathitaṃ devi divyavīrasya lakṣaṇam /
MBhT, 14, 22.2 divyaśaktir vīraśaktir guruśaktis tathā parā //
MBhT, 14, 38.1 vīraṃ vā divyamūrtiṃ vā kadācin na hi pūjayet /
Narmamālā
KṣNarm, 3, 3.2 nārācāḥ kṣurikā sūtraṃ darpaṇaṃ vīrakartarī //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 155.2 indrākṣe ṛṣabho vīraḥ śrīmānvṛṣabhanāmakaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 23.0 tathā ca prādhānyena yuddhena vīra eva vyapadekṣyate //
NŚVi zu NāṭŚ, 6, 72.2, 2.0 vīrasya bhītāvayavapradhānatvād bhayānakaṃ lakṣayati atheti //
NŚVi zu NāṭŚ, 6, 72.2, 30.0 iha bhayam ityabhineyamiti vīrarasa ityāryātaḥ sambadhyate //
Rasamañjarī
RMañj, 3, 66.2 athavā kukkuṭaṃ vīraṃ kṛtvā mandiramāśritam //
Rasaratnākara
RRĀ, Ras.kh., 2, 37.2 jīved brahmadinaṃ vīraḥ syād raso gaganeśvaraḥ //
RRĀ, Ras.kh., 2, 133.2 jīvedbrahmadinaṃ vīro raso'yaṃ brahmapañjaraḥ //
RRĀ, Ras.kh., 3, 161.2 pūrvaval labhate vīraḥ phalamatyantadurlabham //
RRĀ, Ras.kh., 3, 217.1 vīrāṇāṃ sādhakānāṃ ca divyasiddhiprado bhavet /
RRĀ, Ras.kh., 8, 13.2 vajrakāyo bhavedvīro jīvedācandratārakam //
RRĀ, Ras.kh., 8, 78.2 jīvedbrahmadinaṃ vīro navanāgabalānvitaḥ //
RRĀ, Ras.kh., 8, 93.1 ityevaṃ sādhako vīraḥ kuryātsiddhimavāpnuyāt /
RRĀ, Ras.kh., 8, 100.1 tatphalaṃ bhakṣayedvīro jīveccandrārkatārakam /
RRĀ, Ras.kh., 8, 103.2 gacchettatra mahāvīraḥ sādhako mantramuccaran //
RRĀ, Ras.kh., 8, 113.2 dṛṣṭvā taṃ vādayedvīraḥ samyakpadmāvatī tataḥ //
RRĀ, Ras.kh., 8, 163.2 jīvedvarṣāyutaṃ vīro valīpalitavarjitaḥ //
RRĀ, V.kh., 18, 131.1 svecchācārī mahāvīraḥ śivatulyo bhavettu saḥ /
Rasendracintāmaṇi
RCint, 7, 90.2 athavā kukkuṭaṃ vīraṃ kṛtvā mandiramāgatam //
Rasārṇava
RArṇ, 3, 25.2 guḍasya kālarātris tu nyastavyā vīravandite //
RArṇ, 12, 2.3 brahmaviṣṇusurendrādyairna jñātaṃ vīravandite //
RArṇ, 18, 177.1 saṅgrāme vijayī vīro vajradeho mahābalaḥ /
Rājanighaṇṭu
RājNigh, 2, 22.1 jitvā javād ajarasainyam ihājahāra vīraḥ purā yudhi sudhākalaśaṃ garutmān /
RājNigh, Guḍ, 149.1 prāptā yasya parigrahaṃ trividhasadvīraikacūḍāmaṇes tīvrāṇy oṣadhayaḥ sravanti sahasā vīryāṇy ajaryād iva /
RājNigh, Parp., 74.2 vīras taṇḍulanāmā ca paryāyāś ca caturdaśa //
RājNigh, Mūl., 87.1 varāhakando vīraś ca brāhmakandaḥ sukandakaḥ /
RājNigh, Śālm., 17.2 ekādivīraparyāyair vīraś ceti ṣaḍāhvayaḥ //
RājNigh, Śālm., 17.2 ekādivīraparyāyair vīraś ceti ṣaḍāhvayaḥ //
Skandapurāṇa
SkPur, 25, 32.2 tvamagrayodhī śatrughnastvaṃ vīrastvaṃ divaspatiḥ //
Tantrasāra
TantraS, 12, 7.0 vīroddeśena tu viśeṣaḥ tad yathā raṇareṇuḥ vīrāmbhaḥ mahāmarut vīrabhasma śmaśānanabhaḥ tadupahitau candrārkau ātmā nirvikalpakaḥ //
TantraS, 12, 7.0 vīroddeśena tu viśeṣaḥ tad yathā raṇareṇuḥ vīrāmbhaḥ mahāmarut vīrabhasma śmaśānanabhaḥ tadupahitau candrārkau ātmā nirvikalpakaḥ //
TantraS, 12, 7.0 vīroddeśena tu viśeṣaḥ tad yathā raṇareṇuḥ vīrāmbhaḥ mahāmarut vīrabhasma śmaśānanabhaḥ tadupahitau candrārkau ātmā nirvikalpakaḥ //
TantraS, 12, 9.0 viśeṣas tu ānandadravyaṃ vīrādhāragataṃ nirīkṣaṇena śivamayīkṛtya tatraiva mantracakrapūjanam tataḥ tenaiva dehaprāṇobhayāśritadevatācakratarpaṇam iti mukhyaṃ snānam //
TantraS, Viṃśam āhnikam, 22.0 tatra gurudehaṃ svadehaṃ śaktidehaṃ rahasyaśāstrapustakaṃ vīrapātram akṣasūtraṃ prāharaṇaṃ bāṇīyaṃ mauktikaṃ sauvarṇaṃ puṣpagandhadravyādihṛdyavastukṛtaṃ makuraṃ vā liṅgam arcayet //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
Tantrāloka
TĀ, 1, 110.1 ekavīro yāmalo 'tha triśaktiścaturātmakaḥ /
TĀ, 6, 71.1 śaktayaḥ pārameśvaryo vāmeśā vīranāyakāḥ /
TĀ, 8, 253.1 mūrtayaḥ suśivā vīro mahādevāṣṭakaṃ vapuḥ /
TĀ, 8, 296.2 rāge vīreśabhuvanaṃ gurvantevāsināṃ puram //
TĀ, 8, 371.2 vijayo niḥśvāsaśca svāyambhuvo vahnivīrarauravakāḥ //
TĀ, 8, 408.1 rudrāḥ śataṃ savīraṃ bahirnivṛttistu sāṣṭaśatabhuvanā syāt /
TĀ, 8, 411.2 rudrāḥ kālī vīro dharābdhilakṣmyaḥ sarasvatī guhyam //
TĀ, 8, 447.1 nari vāmo bhīmograu bhaveśavīrāḥ pracaṇḍagaurīśau /
TĀ, 8, 448.2 vīraśikhīśaśrīkaṇṭhasaṃjñametattrayaṃ ca kāle syāt //
TĀ, 12, 20.1 vīravrataṃ cābhinandediti bhargaśikhāvacaḥ /
TĀ, 12, 23.2 śrīsarvācāravīrālīniśācarakramādiṣu //
TĀ, 16, 29.2 nirvāpito vīrapaśuḥ so 'ṣṭadhottaratottamaḥ //
TĀ, 16, 53.1 cakrajuṣṭaśca tatraiva sa vīrapaśurucyate /
TĀ, 16, 55.2 tatsāyujyaṃ paśoḥ sāmyādbāhyāder vīradharmaṇaḥ //
TĀ, 16, 122.1 ekavīraśikheśaśrīkaṇṭhāḥ kāle trayastraye /
TĀ, 16, 152.2 ekavīratayā yadvā ṣaṭkaṃ yāmalayogataḥ //
TĀ, 16, 156.2 ekavīratayā so 'yaṃ caturdaśatayā sthitaḥ //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 3.2 dvisaptatisahasrāṇi prakāśaṃ vīravandite //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 22.2 divyavīramate devi rātrau lakṣaṃ japet sudhīḥ //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 23.2 divyavīramatenaiva viṃśatyekena pārvati //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 24.2 dhyānapūjādikaṃ sarvaṃ samānaṃ vīravandite //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 12.1, 3.0 tasmāt mahābodhasamāveśāt puṇyapāpayoḥ śubhāśubhalakṣaṇakarmaṇor dvayoḥ svaphaladvayavitaraṇaśīlayoḥ asaṃbandhaḥ asaṃśleṣaḥ asaṃyogaś ca anavarataṃ jīvata eva vīravarasya apaścimajanmanaḥ kasyacit sarvakālam akṛtakānubhavarasacarvaṇasaṃtṛptasya bhavabhūmāv eva bandhamokṣo bhayottīrṇamahāmuktiḥ karatalāmalakavat sthitety arthaḥ //
Ānandakanda
ĀK, 1, 2, 4.2 mantrasiddho mahāvīro devatāyāgatatparaḥ //
ĀK, 1, 2, 225.1 vedagodvijarājendraguruvīrādihiṃsayā /
ĀK, 1, 3, 98.1 vīrāḥ śaktiyutāḥ pūjyāḥ ekaviṃśati cānvaham /
ĀK, 1, 6, 102.2 śivadvijagurustrīṇāṃ vīrayoniyatātmanām //
ĀK, 1, 12, 61.1 trailokyavijayī dhīro bhavedvīro jagattraye /
ĀK, 1, 15, 297.2 dvitīyacintāmaṇivad vīro'sau kāmarūpavān //
ĀK, 2, 9, 4.1 brahmaviṣṇusurendrādyairna jñātaṃ vīravandite /
Āryāsaptaśatī
Āsapt, 2, 286.2 hīrair apsv api vīrair āpatsv api gamyate nādhaḥ //
Āsapt, 2, 292.2 āstāṃ kusumaṃ vīraḥ smaro 'dhunā citradhanuṣāpi //
Āsapt, 2, 295.1 dīpyantāṃ ye dīptyai ghaṭitā maṇayaś ca vīrapuruṣāś ca /
Āsapt, 2, 496.2 śrīr api vīravadhūr api garvotpulakā sukhaṃ svapiti //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 10.1, 9.0 vīreśo yena vīrāṇāṃ bhedagrasanakāriṇām //
Śukasaptati
Śusa, 2, 3.8 tāṃ dhanasenasuto vīranāmā dṛṣṭvā sakāmaḥ san jvarapīḍito 'bhūt /
Śusa, 7, 2.2 tatra vīrākhyo rājā tatra ca keśavo nāma brāhmaṇaḥ /
Śyainikaśāstra
Śyainikaśāstra, 6, 12.2 svayaṃ viralavikhyātavīrāptaprāyasaṃvṛtaḥ //
Dhanurveda
DhanV, 1, 3.2 granthe 'smin cāpacaturair vīracintāmaṇau kvacit //
DhanV, 1, 175.2 lepamātreṇa vīrāṇāṃ sarvaśastranivāraṇam //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 80.1 tapasā tasya vīrasya śivaḥ pratyakṣatāṃ gataḥ /
GokPurS, 12, 50.1 yady evaṃ niścitaṃ vīra tvayādya vyādhasattama /
Janmamaraṇavicāra
JanMVic, 1, 57.4 vīrāruṇaparīṇāmavaśād aṅkurasambhavaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 27.0 aśchā vīraṃ naryaṃ paṅktirādhasam iti //
KaṭhĀ, 2, 1, 28.0 yajño vai vīro naryaḥ paṅktirādhāḥ //
KaṭhĀ, 2, 4, 18.0 asau vā ādityo rudro mahāvīraḥ //
Kokilasaṃdeśa
KokSam, 1, 64.2 yad dorvīryadraḍhimakaradībhūtarājanyavīrāḥ śūrāgraṇyaḥ śikharijaladhisvāminaḥ pālayanti //
KokSam, 1, 65.2 talpe talpe rasaparavaśaṃ kāminīkāntayugmaṃ yugme yugme sa khalu viharan viśvavīro manobhūḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 30.2, 7.0 punaḥ ṣoḍaśavarṣebhyaḥ paraḥ viṣayarasāsvādalampaṭo bhavati viṣayāḥ śabdasparśarūparasagandhā rasāḥ śṛṅgārahāsyakaruṇaraudravīrabhayānakabībhatsādbhutaśāntāḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 35.2 devakanyās tu taṃ vīraṃ haranti ramayanti ca //
ParDhSmṛti, 3, 37.2 kṣaṇena yānty eva hi tatra vīrāḥ prāṇān suyuddhena parityajantaḥ //
Rasārṇavakalpa
RAK, 1, 99.1 dvisaptāhaṃ rasastasyā mardanādvīravandite /
RAK, 1, 250.2 navanāgabalī vīro vegena garuḍopamaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 6, 30.1 evaṃ ca utsukā vīra śrutvā ghoṣamanuttaram /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 26.2 suptamekārṇave vīraṃ sahasrākṣaśirodharam //
SkPur (Rkh), Revākhaṇḍa, 84, 24.3 niṣpāpatāṃ tadā vīrau jagmatū rāmalakṣmaṇau //
SkPur (Rkh), Revākhaṇḍa, 91, 4.2 varaṃ prārthayataṃ vīrau yatheṣṭaṃ cetasecchitam //
SkPur (Rkh), Revākhaṇḍa, 142, 43.1 evaṃ parasparaṃ vīrau jagarjaturubhāvapi /
SkPur (Rkh), Revākhaṇḍa, 186, 16.3 śastradhvastapravīravrajarudhiragalanmuṇḍamālottarīyā devī śrīvīramātā vimalaśaśinibhā pātu vaścarmamuṇḍā //
Sātvatatantra
SātT, 2, 34.1 jñātvā tato bhṛgukulodbhavadhīravīraṃ rāmaṃ sugaurarucirāṃ pariṇīya sītām /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 75.1 niḥkṣatrapṛthvīkaraṇo vīrajid viprarājyadaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 90.2 nikumbhakumbhadhūmrākṣakumbhakarṇādivīrahā //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 173.2 pārthabāṇagataprāṇavīrakaivalyarūpadaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 203.2 śrutendrahitakṛd dhīravīramuktibalapradaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 8, 6.0 aśanāyāpipāse striyā vai striyaṃ bādhante striyā vāṃ bādhe 'gnihotryā vatsena vīreṇeti sāyaṃprātaḥ //
ŚāṅkhŚS, 2, 8, 7.0 anvāhāryapacanena vīreṇeti strīvatsāyām //
ŚāṅkhŚS, 2, 8, 8.0 subhūtakṛtaḥ subhūtaṃ naḥ kṛṇutety upaveṣeṇodīco 'ṅgārān gārhapatyān niruhyādhiśrayaty aśanāyāpipāsīyenāgnihotrasthālyā gārhapatyena vīreṇeti vikāraḥ //
ŚāṅkhŚS, 2, 8, 16.0 sruvaṃ ca srucaṃ ca pratitapyonnayaty aśanāyāpipāsīyena srucā sruveṇa vīreṇeti vikāraḥ //
ŚāṅkhŚS, 2, 8, 22.0 uttareṇa gārhapatyaṃ srucam upasādya prādeśamātrīṃ pālāśīṃ samidham ādāya srucaṃ ca samayātihṛtya gārhapatyam āhavanīyasya paścād udagagreṣu kuśeṣu srucam upasādya samidham abhyādadhāty aśanāyāpipāsīyena samidhāhavanīyena vīreṇeti vikāraḥ //
ŚāṅkhŚS, 2, 13, 2.0 bhūr bhuvaḥ svaḥ suprajāḥ prajābhir bhūyāsaṃ supoṣaḥ poṣaiḥ suvīro vīrair abhayaṃ te 'bhayaṃ no 'stu manasā tvopatiṣṭhe lokam upaimi svaś cety āhavanīyam //
ŚāṅkhŚS, 2, 13, 2.0 bhūr bhuvaḥ svaḥ suprajāḥ prajābhir bhūyāsaṃ supoṣaḥ poṣaiḥ suvīro vīrair abhayaṃ te 'bhayaṃ no 'stu manasā tvopatiṣṭhe lokam upaimi svaś cety āhavanīyam //
ŚāṅkhŚS, 4, 11, 7.2 ariṣṭā asmākaṃ vīrā mā parāseci no dhanam /
ŚāṅkhŚS, 4, 13, 1.8 idaṃ haviḥ prajananaṃ me 'stu daśavīraṃ sarvagaṇaṃ svastaye /
ŚāṅkhŚS, 5, 6, 2.2 athem avasya vara ā pṛthivyā āre śatrūn kṛṇuhi sarvavīraḥ /
ŚāṅkhŚS, 5, 9, 19.0 bṛhad vadema vidathe suvīrā iti vīrakāmāyai vīraṃ dhyāyāt //
ŚāṅkhŚS, 5, 9, 19.0 bṛhad vadema vidathe suvīrā iti vīrakāmāyai vīraṃ dhyāyāt //
ŚāṅkhŚS, 5, 9, 19.0 bṛhad vadema vidathe suvīrā iti vīrakāmāyai vīraṃ dhyāyāt //
ŚāṅkhŚS, 16, 23, 6.0 te vā ete catvāraḥ stomā nānāvīryā yajñakratavas tena hāsya catvāro vīrā nānāvīryāḥ prajāyām ājāyante ya evaṃ veda //
ŚāṅkhŚS, 16, 23, 14.1 tena hāsya catvāro vīrā nānāvīryāḥ prajāyām ājāyante /
ŚāṅkhŚS, 16, 23, 14.2 vīro hi stomaḥ //