Occurrences

Mahābhārata
Rāmāyaṇa
Kathāsaritsāgara

Mahābhārata
MBh, 1, 27, 26.2 janayiṣyasi putrau dvau vīrau tribhuvaneśvarau //
MBh, 1, 178, 10.1 śaśaṃsa rāmāya yudhiṣṭhiraṃ ca bhīmaṃ ca jiṣṇuṃ ca yamau ca vīrau /
MBh, 1, 215, 4.2 bhāṣamāṇau tadā vīrau kim annaṃ kriyatām iti //
MBh, 2, 28, 10.2 jigāya samare vīrāvāśvineyaḥ pratāpavān //
MBh, 3, 173, 6.2 yamau ca vīrau surarājakalpāvekāntam āsthāya hitaṃ priyaṃ ca //
MBh, 3, 273, 5.2 bodhayāmāsa tau vīrau prajñāstreṇa prabodhitau //
MBh, 4, 54, 11.1 tau vīrau kuravaḥ sarve dadṛśur vismayānvitāḥ /
MBh, 5, 48, 18.2 vāsudevārjunau vīrau samavetau mahārathau //
MBh, 6, 50, 91.2 kaliṅgān samare vīrau yodhayantau manasvinau //
MBh, 6, 57, 34.1 tau tatra samare vīrau sametau rathināṃ varau /
MBh, 7, 10, 45.1 lokasaṃbhāvitau vīrau kṛtāstrau yuddhadurmadau /
MBh, 7, 67, 31.2 kṛtvā vidhanuṣau vīrau śaravarṣair avākirat //
MBh, 7, 89, 37.2 kṣaṇena dṛṣṭvā tau vīrau manye śocanti putrakāḥ //
MBh, 7, 124, 28.1 tau dṛṣṭvā muditau vīrau prāñjalī cāgrataḥ sthitau /
MBh, 7, 124, 31.2 samaraślāghinau vīrau samareṣvapalāyinau /
MBh, 7, 145, 55.1 saubhadravad imau vīrau parivārya mahārathau /
MBh, 7, 147, 10.2 abhyavartanta tau vīrau nardamānau muhur muhuḥ //
MBh, 7, 169, 61.2 yatnena mahatā vīrau vārayāmāsatustataḥ //
MBh, 8, 5, 107.1 tau hi vīrau maheṣvāsau madarthe kurusattamau /
MBh, 8, 40, 94.3 abhyavartanta tau vīrau chādayanto mahārathāḥ //
MBh, 8, 57, 35.2 nāhatvā yudhi tau vīrāv apayāsye kathaṃcana //
MBh, 8, 69, 28.2 ābhāṣamāṇas tau vīrāv ubhau mādhavaphalgunau //
MBh, 14, 51, 38.1 vivakṣū hi yuvāṃ manye vīrau yadukurūdvahau /
Rāmāyaṇa
Rām, Bā, 17, 9.2 vīrau sarvāstrakuśalau viṣṇor ardhasamanvitau //
Rām, Ay, 38, 10.1 śrutvaivopasthitau vīrau kadāyodhyā bhaviṣyati /
Rām, Ay, 62, 3.2 ānetuṃ bhrātarau vīrau kiṃ samīkṣāmahe vayam //
Rām, Ār, 66, 8.2 dīnaḥ papraccha tau vīrau kau yuvām iti dānavaḥ //
Rām, Ki, 2, 1.2 varāyudhadharau vīrau sugrīvaḥ śaṅkito 'bhavat //
Rām, Ki, 3, 3.2 ābabhāṣe ca tau vīrau yathāvat praśaśaṃsa ca //
Rām, Ki, 3, 22.1 evam uktvā tu hanumāṃs tau vīrau rāmalakṣmaṇau /
Rām, Ki, 4, 25.2 jagāmādāya tau vīrau harirājāya rāghavau //
Rām, Ki, 5, 1.2 ācacakṣe tadā vīrau kapirājāya rāghavau //
Rām, Ki, 12, 19.2 anyonyasadṛśau vīrāv ubhau devāv ivāśvinau //
Rām, Su, 44, 30.2 tāvubhau rākṣasau vīrau jaghāna pavanātmajaḥ //
Rām, Yu, 20, 3.2 bhartsayāmāsa tau vīrau kathānte śukasāraṇau //
Rām, Yu, 35, 26.1 baddhau tu vīrau patitau śayānau tau vānarāḥ saṃparivārya tasthuḥ /
Rām, Yu, 37, 19.1 vidhvastakavacau vīrau vipraviddhaśarāsanau /
Rām, Yu, 37, 20.1 tau dṛṣṭvā bhrātarau tatra vīrau sā puruṣarṣabhau /
Rām, Yu, 67, 19.2 sṛjantāviṣujālāni vīrau vānaramadhyagau //
Rām, Yu, 68, 4.2 raṇāyābhyudyatau vīrau māyāṃ prāduṣkarot tadā //
Rām, Utt, 6, 21.2 śrutvā tau bhrātarau vīrāvidaṃ vacanam abravīt //
Rām, Utt, 66, 9.2 nikṣipya nagare vīrau saumitribharatāvubhau //
Rām, Utt, 97, 20.1 abhiṣicya tu tau vīrau prasthāpya svapure tathā /
Kathāsaritsāgara
KSS, 2, 5, 24.1 tatsthānarakṣiṇau vīrau svairaṃ sa hatavānnṛpaḥ /