Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 63.52 araṇīparvarūpāḍhyo virāṭodyogasāravān /
MBh, 1, 113, 10.28 prajāraṇī tu patnī te kulaśīlasamādhinī /
MBh, 1, 113, 12.17 prajāraṇīm imāṃ patnīṃ vimuñca tvaṃ mahātapaḥ /
MBh, 3, 295, 8.1 araṇīsahitaṃ mahyaṃ samāsaktaṃ vanaspatau /
MBh, 3, 298, 12.2 araṇīsahitaṃ yasya mṛga ādāya gacchati /
MBh, 3, 298, 13.2 araṇīsahitaṃ tasya brāhmaṇasya hṛtaṃ mayā /
MBh, 3, 298, 20.1 araṇīsahitaṃ cedaṃ brāhmaṇāya prayacchata /
MBh, 4, 1, 4.2 araṇīsahitaṃ tasmai brāhmaṇāya nyavedayat //
MBh, 4, 5, 24.12 araṇīparvaṇaḥ kāle varadattaḥ paraṃtapaḥ /
MBh, 5, 114, 6.2 araṇīva hutāśānāṃ yonir āyatalocanā //
MBh, 12, 82, 6.1 araṇīm agnikāmo vā mathnāti hṛdayaṃ mama /
MBh, 12, 311, 1.3 araṇīṃ tvatha saṃgṛhya mamanthāgnicikīrṣayā //
MBh, 12, 311, 7.2 araṇyām eva sahasā tasya śukram avāpatat //
MBh, 12, 311, 8.2 araṇīṃ mamantha brahmarṣistasyāṃ jajñe śuko nṛpa //
MBh, 12, 311, 9.2 paramarṣir mahāyogī araṇīgarbhasaṃbhavaḥ //
MBh, 12, 314, 28.1 so 'bhigamya pituḥ pādāvagṛhṇād araṇīsutaḥ /
MBh, 13, 130, 53.2 araṇīsahitaṃ skandhe baddhvā gacchatyanāvṛtaḥ //
MBh, 14, 34, 3.2 araṇīṃ brāhmaṇīṃ viddhi gurur asyottarāraṇiḥ /
MBh, 18, 3, 31.2 araṇīsahitasyārthe tacca nistīrṇavān asi //