Occurrences

Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Matsyapurāṇa
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 15, 4, 2.2 graiṣmau māsau goptārāv akurvan yajñāyajñiyaṃ ca vāmadevyaṃ cānuṣṭhātārau /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 1, 30.0 vāmadevyaṃ hriyamāṇe //
Gobhilagṛhyasūtra
GobhGS, 2, 4, 4.0 vāmadevyaṃ gītvārohet //
GobhGS, 2, 4, 5.0 prāpteṣu vāmadevyam //
Jaiminīyabrāhmaṇa
JB, 1, 69, 1.0 sa udarād eva madhyataḥ saptadaśaṃ stomam asṛjata jagatīṃ chando vāmadevyaṃ sāma viśvān devān devatāṃ vaiśyaṃ manuṣyaṃ gāṃ paśum //
JB, 1, 141, 19.0 sa brūyāt prajāpatir yad vāmadevyam asṛjata tasya trīṇy akṣarāṇy udakhidat sa eva tryakṣaraḥ puruṣo 'bhavad vāmadevyasya stotre puruṣa iti brūyāt tat pratiyajñaṃ yajamānam apinayantīti //
JB, 1, 153, 9.0 te 'surā vāmadevyam //
JB, 1, 229, 8.0 atha yaḥ kāmayeta prajā macchreyasī syād iti rathantaram eva prathame tṛce kuryād vāmadevyam uttarayoḥ //
JB, 1, 327, 3.0 atha vāmadevyaṃ purastāc chāntim abhivyāharati prajāpatir asi vāmadevya brahmaṇaś śaraṇa tan mā pāhīti //
JB, 1, 327, 13.0 atha ye 'śānte bṛhadrathantare gāyanti te haite yuvānaś śrotriyāḥ pramīyante svayam upariṣṭād vāmadevyam //
JB, 1, 337, 22.0 tad u hetaro 'nubudhyovāca tatho vāva sa vāmadevyam agāyad yathā rūkṣa evāpaśuś cariṣyatīti //
Jaiminīyaśrautasūtra
JaimŚS, 18, 11.0 atha vāmadevyaṃ purastācchāntim abhivyāharati prajāpatir asi vāmadevyaṃ brahmaṇaḥ śaraṇaṃ tanmā pāhīti //
JaimŚS, 23, 8.0 uddhriyamāṇe vāmadevyam //
Kāṭhakasaṃhitā
KS, 6, 7, 12.0 antarikṣaṃ vātaṃ vāmadevyaṃ triṣṭubhaṃ pañcadaśam //
KS, 21, 5, 62.0 yajñāyajñīyaṃ pucche gāyati śroṇyāṃ vāmadevyam //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 7, 43.0 tad evāvarunddhe ya evaṃ vidvān vāmadevyaṃ gāyate //
Pañcaviṃśabrāhmaṇa
PB, 7, 9, 13.0 yo vai svadhūr vāmadevyaṃ gāyati svadhūr bhavati //
PB, 9, 1, 32.0 vāravantīyaṃ vā vāmadevyaṃ vā śrudhyaṃ vaiteṣām ekaṃ paśukāmāya sandhiṃ kuryāt //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 2.1 īṅkhayantīr iti daśataṃ rathantaraṃ ca vāmadevyaṃ caitāny anusavanaṃ prayuñjāno 'gniṣṭomam avāpnoti //
SVidhB, 1, 4, 7.1 saṃvatsaram etena kalpenābodhy agnir iti daśataṃ rathantaraṃ ca vāmadevyaṃ ca bṛhac ca vairājaṃ ca mahānāmnyaś ca revatyaś caitāny anusavanaṃ prayuñjāno gavāmayanam avāpnoti //
Taittirīyabrāhmaṇa
TB, 1, 1, 8, 2.2 vāmadevyam abhigāyata uddhriyamāṇe /
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 30.1 vāmadevyam ādhīyamāne /
VārŚS, 2, 2, 3, 13.3 vāmadevyaṃ dakṣiṇasyāṃ śroṇyām /
Śatapathabrāhmaṇa
ŚBM, 5, 1, 3, 12.2 yatra maitrāvaruṇo vāmadevyam anuśaṃsati tadeṣāṃ vapābhiḥ pracareyuḥ prajananaṃ vai vāmadevyam prajananam prajāpatiḥ prājāpatyā ete tasmādeṣāṃ vapābhiratra pracareyuḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 2, 7.0 ā vāmadevyam uttaraśāntiḥ //
ŚāṅkhGS, 6, 6, 14.0 vāmadevyaṃ japitvā //
Matsyapurāṇa
MPur, 58, 36.1 vāmadevyaṃ bṛhatsāma rauravaṃ sarathaṃtaram /
Garuḍapurāṇa
GarPur, 1, 48, 62.1 vedavrataṃ vāmadevyaṃ jyeṣṭhasāma rathantaram /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 46.2 devavrataṃ vāmadevyaṃ puruṣarṣabhameva ca //