Occurrences

Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Śārṅgadharasaṃhitā
Abhinavacintāmaṇi
Bhāvaprakāśa
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasārṇavakalpa
Sātvatatantra
Yogaratnākara

Ṛgvedakhilāni
ṚVKh, 4, 2, 9.2 agnicoranipāteṣu duṣṭagrahanivāraṇe duṣṭagrahanivāraṇy oṃ namaḥ //
Mahābhārata
MBh, 10, 14, 3.2 visṛjaitat tvam apyājāvastram astranivāraṇam //
MBh, 14, 76, 7.1 te kirantaḥ śarāṃstīkṣṇān vāraṇendranivāraṇān /
Rāmāyaṇa
Rām, Ki, 23, 30.1 na me vacaḥ pathyam idaṃ tvayā kṛtaṃ na cāsmi śaktā hi nivāraṇe tava /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 22, 23.1 daśamūlaśṛtaṃ kṣīraṃ sadyaḥ śūlanivāraṇam /
AHS, Utt., 3, 50.1 bhūrjapattraṃ ghṛtaṃ dhūpaḥ sarvagrahanivāraṇaḥ /
Bodhicaryāvatāra
BoCA, 9, 161.2 tatrāpyabhyastavikṣepanivāraṇagatiḥ kutaḥ //
Liṅgapurāṇa
LiPur, 1, 96, 120.1 tato duḥsvapnaśamanaṃ sarvabhūtanivāraṇam /
LiPur, 1, 102, 53.1 tata evaṃ prasanne tu sarvadevanivāraṇam /
LiPur, 2, 35, 2.1 upasargapraśamanaṃ sarvavyādhinivāraṇam /
Matsyapurāṇa
MPur, 150, 201.1 vajrāstraṃ tu prakurvāte dānavendranivāraṇam /
Saṃvitsiddhi
SaṃSi, 1, 20.1 iti tattulyanṛpatinivāraṇaparaṃ vacaḥ /
Suśrutasaṃhitā
Su, Sū., 38, 9.1 varuṇādirgaṇo hy eṣa kaphamedonivāraṇaḥ /
Su, Sū., 45, 157.1 avidāhī kaphakaro vātapittanivāraṇaḥ /
Su, Sū., 46, 162.1 tṛṣṇāśūlakaphotkleśacchardiśvāsanivāraṇam /
Su, Cik., 24, 75.2 varṣānilarajogharmahimādīnāṃ nivāraṇam //
Su, Utt., 17, 92.1 śṛtaṃ seke prayoktavyaṃ rujārāganivāraṇam /
Su, Utt., 21, 8.2 piṇḍaiḥ svedaṃ ca kurvīta karṇaśūlanivāraṇam //
Su, Utt., 26, 18.2 kaphotthitaṃ śirorogaṃ jayet kaphanivāraṇaiḥ //
Su, Utt., 26, 41.2 avapīḍaśca deyo 'tra sūryāvartanivāraṇaḥ //
Su, Utt., 39, 249.1 parisarpajvaraśvāsagulmakuṣṭhanivāraṇam /
Su, Utt., 42, 108.2 tat pibeccharkarāyuktaṃ pittaśūlanivāraṇam //
Su, Utt., 49, 19.1 sasaindhavaṃ pibet sarpirvātacchardinivāraṇam /
Su, Utt., 58, 34.2 naro mārutapittotthamūtrāghātanivāraṇam //
Su, Utt., 58, 36.2 pibedakṣasamaṃ kalkaṃ mūtradoṣanivāraṇam //
Su, Utt., 62, 24.2 gulmakāsajvaraśvāsakṣayonmādanivāraṇam //
Viṣṇupurāṇa
ViPur, 4, 11, 12.1 yo 'sau bhagavadaṃśam atrikulaprasūtaṃ dattātreyākhyam ārādhya bāhusahasram adharmasevānivāraṇaṃ svadharmasevitvaṃ raṇe pṛthivījayaṃ dharmataś cānupālanam /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 15.2 yadvākyato dharma itītaraḥ sthito na manyate tasya nivāraṇaṃ janaḥ //
BhāgPur, 4, 23, 34.2 idaṃ svastyayanaṃ puṃsāmamaṅgalyanivāraṇam //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 139.1 samudraphenaṃ śiśiraṃ karṇapākanivāraṇam /
Garuḍapurāṇa
GarPur, 1, 20, 18.2 kṣetrādau grahabhūtādiviṣapakṣinivāraṇam //
Rasamañjarī
RMañj, 6, 62.2 bhāgena tutthasaṃyuktaṃ cāturthikanivāraṇam //
Rasaprakāśasudhākara
RPSudh, 5, 28.1 bhūtonmādanivāraṇaṃ smṛtikaraṃ śophāmayadhvaṃsanaṃ /
RPSudh, 5, 57.1 śleṣmapramehadurnāmapāṇḍukṣayanivāraṇaḥ /
RPSudh, 5, 76.2 nāmnā mayūratutthaṃ hi sarvavyādhinivāraṇam //
Rasaratnasamuccaya
RRS, 8, 96.1 siddhadravyasya sūtena kāluṣyādinivāraṇam /
RRS, 12, 32.2 śītabhañjī rasaḥ so 'yaṃ śītajvaranivāraṇaḥ //
RRS, 14, 76.2 yuktyā tadbhasmatāṃ nītaṃ tṛṣṇāchardinivāraṇam //
Rasārṇava
RArṇ, 12, 305.1 guṭikā sundarī nāma sarvāyudhanivāraṇī /
Rājanighaṇṭu
RājNigh, Parp., 131.2 balyā pittaharā vṛṣyā mūtrāghātanivāraṇī //
RājNigh, Mūl., 84.2 vāntivicchardiśamano viṣadoṣanivāraṇaḥ //
RājNigh, Prabh, 43.2 udarakṛmimehaghno vraṇagulmanivāraṇaḥ //
RājNigh, Prabh, 139.2 cakṣuṣyaḥ pittaśamano dāhatṛṣṇānivāraṇaḥ //
RājNigh, Kar., 93.2 pittadāhajvaronmādahikkāchardinivāraṇaḥ //
RājNigh, Kar., 191.2 kaṣāyaṃ kāsapittaghnaṃ tṛṣṇādāhanivāraṇam //
RājNigh, Kar., 193.2 pittaghnaṃ śiśiraṃ rucyaṃ tṛṣṇādāhanivāraṇam //
RājNigh, Śālyādivarga, 47.2 kaphapittaharaḥ svāduḥ śūlaśvāsanivāraṇaḥ /
Skandapurāṇa
SkPur, 5, 63.1 bhūyaś cādharmakāryebhyastvayaivecche nivāraṇam /
SkPur, 13, 53.1 tata evaṃ pravṛtte tu sarvadevanivāraṇe /
Ānandakanda
ĀK, 1, 12, 121.2 vandeta mantramuccārya stotrairvighnanivāraṇam //
ĀK, 1, 21, 25.2 āpaduddhāraṇaṃ yantramapamṛtyunivāraṇam //
ĀK, 1, 23, 544.1 vaktre kare ca bibhṛyātsarvāyudhanivāraṇam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 183.2 rasaḥ kuṣṭhakuṭhāro'yaṃ galatkuṣṭhanivāraṇaḥ //
Abhinavacintāmaṇi
ACint, 2, 17.2 yogavāhī mahāvīryo jarāmṛtyunivāraṇaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 143.4 rājāvarttaḥ pramehaghnaśchardihikkānivāraṇaḥ //
Haribhaktivilāsa
HBhVil, 1, 151.2 ṣaḍakṣaro 'yaṃ mantras tu mahāghaughanivāraṇaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 19.2, 2.0 atyantaṃ śreya iti adhikatarakalyāṇaṃ sarvopadravanivāraṇātmakaṃ bhaved ityadhyāhāraḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 96.2, 2.0 siddhadravyasya mṛtalauhāder ityarthaḥ sūtena kriyāviśeṣaniṣpannasūtasaṃyogena yat kāluṣyādinivāraṇaṃ mālinyādiproñchanaṃ varṇasya ca prakāśanam aujjvalyasaṃpādanaṃ yadvā sūtena sūtasaṃyogena siddhadravyasya māritalohādeḥ kāluṣyādinivāraṇaṃ yayā kriyayā dravyāntarasaṃyogajanitamālinyādināśanaṃ syādityevaṃ yojanīyam //
RRSBoṬ zu RRS, 8, 96.2, 2.0 siddhadravyasya mṛtalauhāder ityarthaḥ sūtena kriyāviśeṣaniṣpannasūtasaṃyogena yat kāluṣyādinivāraṇaṃ mālinyādiproñchanaṃ varṇasya ca prakāśanam aujjvalyasaṃpādanaṃ yadvā sūtena sūtasaṃyogena siddhadravyasya māritalohādeḥ kāluṣyādinivāraṇaṃ yayā kriyayā dravyāntarasaṃyogajanitamālinyādināśanaṃ syādityevaṃ yojanīyam //
RRSBoṬ zu RRS, 8, 96.2, 3.0 siddhadravyasya sūtena ityatra siddhadravyeṇa sūtasya iti pāṭhe mṛtalauhādisaṃyogadvārā sūtasya yat kāluṣyādinivāraṇam ityarthaḥ //
Rasārṇavakalpa
RAK, 1, 360.2 kācamācīyutaṃ gandhaṃ dadrūpāmānivāraṇam //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 59.1 vipraśāpaparīkhinnanirjarārtinivāraṇaḥ /
Yogaratnākara
YRā, Dh., 83.2 kajjalīmadhukṛṣṇābhyāṃ śleṣmaroganivāraṇam //
YRā, Dh., 86.1 śilājatusamāyuktaṃ mūtrakṛcchranivāraṇam /
YRā, Dh., 87.1 guṭikāṃ bhakṣayetprātaḥ pañcakāsanivāraṇam /
YRā, Dh., 147.1 prātaḥ saṃsevanānnityaṃ mehakṛcchranivāraṇam /
YRā, Dh., 149.2 bhallātakayutaṃ vyoma tvarśodoṣanivāraṇam //
YRā, Dh., 150.2 aśvagandhāyutaṃ khādedvātavyādhinivāraṇam //
YRā, Dh., 151.1 cāturjātaṃ sitā cābhraṃ pittaroganivāraṇam /
YRā, Dh., 151.2 kaṭphalaṃ pippalī kṣaudraṃ śleṣmaroganivāraṇam //