Occurrences

Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Skandapurāṇa
Yogaratnākara

Mahābhārata
MBh, 10, 14, 3.2 visṛjaitat tvam apyājāvastram astranivāraṇam //
Liṅgapurāṇa
LiPur, 1, 96, 120.1 tato duḥsvapnaśamanaṃ sarvabhūtanivāraṇam /
LiPur, 1, 102, 53.1 tata evaṃ prasanne tu sarvadevanivāraṇam /
Matsyapurāṇa
MPur, 150, 201.1 vajrāstraṃ tu prakurvāte dānavendranivāraṇam /
Suśrutasaṃhitā
Su, Utt., 42, 108.2 tat pibeccharkarāyuktaṃ pittaśūlanivāraṇam //
Su, Utt., 49, 19.1 sasaindhavaṃ pibet sarpirvātacchardinivāraṇam /
Viṣṇupurāṇa
ViPur, 4, 11, 12.1 yo 'sau bhagavadaṃśam atrikulaprasūtaṃ dattātreyākhyam ārādhya bāhusahasram adharmasevānivāraṇaṃ svadharmasevitvaṃ raṇe pṛthivījayaṃ dharmataś cānupālanam /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 15.2 yadvākyato dharma itītaraḥ sthito na manyate tasya nivāraṇaṃ janaḥ //
Skandapurāṇa
SkPur, 5, 63.1 bhūyaś cādharmakāryebhyastvayaivecche nivāraṇam /
Yogaratnākara
YRā, Dh., 150.2 aśvagandhāyutaṃ khādedvātavyādhinivāraṇam //