Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Nid., 16, 3.3 tatrāṣṭāvoṣṭhayoḥ pañcadaśa dantamūleṣu aṣṭau danteṣu pañca jihvāyāṃ nava tāluni saptadaśa kaṇṭhe trayaḥ sarveṣvāyataneṣu //
Su, Śār., 5, 18.2 teṣāṃ saviṃśamasthiśataṃ śākhāsu saptadaśottaraṃ śataṃ śroṇipārśvapṛṣṭhoraḥsu grīvāṃ pratyūrdhvaṃ triṣaṣṭiḥ evamasthnāṃ trīṇi śatāni pūryante //
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Utt., 1, 45.1 sarvāśrayāḥ saptadaśa dṛṣṭijā dvādaśaiva tu /