Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 58.2 tatra pūrvo vidhis tyājyaḥ sevanīyo 'paraḥ kramāt //
AHS, Sū., 5, 48.1 prabhūtakṛmimajjāsṛṅmedomāṃsakapho 'paraḥ /
AHS, Sū., 7, 55.1 sukhāyuṣī parākuryāt kālarātrir ivāparā /
AHS, Sū., 9, 22.2 kiṃcid rasena kurute karma pākena cāparam //
AHS, Sū., 14, 9.1 garbhiṇīsūtikābālavṛddhān grīṣme 'parān api /
AHS, Sū., 14, 11.2 sthūlāṃś ca laṅghayen nityaṃ śiśire tv aparān api //
AHS, Sū., 24, 20.1 lekhanasnehanāntyeṣu koṣṇau pūrvau himo 'paraḥ /
AHS, Sū., 26, 9.1 bhedanārthe 'parā sūcīmukhā mūlaniviṣṭakhā /
AHS, Sū., 26, 28.1 aparāṇyapi yantrādīnyupayogaṃ ca yaugikam /
AHS, Sū., 26, 32.2 mūleṣvāharaṇārthāni kriyāsaukaryato 'param //
AHS, Sū., 27, 44.2 aśuddhaṃ srāvayed bhūyaḥ sāyam ahnyapare 'pi vā //
AHS, Śār., 3, 10.1 śleṣmasnāyvaparācchannaḥ kalākhyaḥ kāṣṭhasāravat /
AHS, Śār., 3, 65.2 kecid āhur ahorātrāt ṣaḍahād apare pare //
AHS, Śār., 5, 62.1 uṣṇo 'paraḥ pradeśaśca śaraṇaṃ tasya devatāḥ /
AHS, Nidānasthāna, 2, 72.2 majjastha evetyapare prabhāvaṃ sa tu darśayet //
AHS, Nidānasthāna, 6, 35.1 sarvākṛtis tribhir doṣairapasmāra ivāparaḥ /
AHS, Nidānasthāna, 7, 14.2 īdṛśaiścāparair vāyurapānaḥ kupito malam //
AHS, Nidānasthāna, 12, 36.1 chidrodaram idaṃ prāhuḥ parisrāvīti cāpare /
AHS, Nidānasthāna, 12, 45.1 kṛcchraṃ yathottaraṃ pakṣāt paraṃ prāyo 'pare hataḥ /
AHS, Nidānasthāna, 15, 37.1 tam āhurarditaṃ kecid ekāyāmam athāpare /
AHS, Nidānasthāna, 15, 51.2 tam ūrustambham ityāhurāḍhyavātam athāpare //
AHS, Kalpasiddhisthāna, 6, 14.2 śītaṃ pale palaiḥ ṣaḍbhiścaturbhis tu tato 'param //
AHS, Utt., 3, 23.1 pārśvasyaikasya śītatvam uṣṇatvam aparasya ca /
AHS, Utt., 4, 12.1 daśāmāvāsyayor aṣṭanavamyoḥ pitaro 'pare /
AHS, Utt., 12, 25.1 sthagayanti dṛśaṃ doṣā doṣāndhaḥ sa gado 'paraḥ /
AHS, Utt., 23, 26.1 tad indraluptaṃ rujyāṃ ca prāhuścāceti cāpare /
AHS, Utt., 28, 1.4 arśonidānābhihitairaparaiśca niṣevitaiḥ //
AHS, Utt., 30, 32.2 ghrāṇārjave 'dhaḥ surarājavaster bhittvākṣamātraṃ tvapare vadanti //
AHS, Utt., 36, 45.1 daṃśaṃ maṇḍalināṃ muktvā pittalatvād athāparam /
AHS, Utt., 39, 177.2 mahānuśaṃsānyapi cāparāṇi prāptyādikaṣṭāni na kīrtitāni //