Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 4, 111.1 sa ca tvām urvaśīrūpām eko drakṣyati nāparaḥ /
BKŚS, 5, 202.1 tena tatrāparo dṛṣṭaḥ surūpaḥ śilpidārakaḥ /
BKŚS, 6, 21.1 tato rājñā pariṣvajya dāpitāparakandukaḥ /
BKŚS, 10, 133.2 yadāparā tadāyātā rūpiṇī rūpadevatā //
BKŚS, 10, 164.1 athāparasmin divase gatvāryaduhitur gṛham /
BKŚS, 10, 240.1 nopāyam aparaṃ dṛṣṭvā prayuktaṃ bhartṛdārikā /
BKŚS, 11, 22.1 tenoktam aparaḥ kaścit pratyayārthaṃ visarjyatām /
BKŚS, 13, 12.1 tayoktam aparāpy ekā śuktir āsvādyatāṃ tataḥ /
BKŚS, 15, 61.1 athāparasmin divase vegavatyā nimantritāḥ /
BKŚS, 15, 111.1 tair uktam aparā kācid dakṣiṇā mṛgyatām iti /
BKŚS, 16, 45.1 athāpareṇa tatroktam ata evāyumattamaḥ /
BKŚS, 17, 109.1 sa yadā kampitaśirā necchati sma tadāparaḥ /
BKŚS, 17, 130.2 aparānīyatām ārya naitāṃ spṛśati mādṛśaḥ //
BKŚS, 17, 137.1 yāvad utsāryate vīṇā yāvac cānīyate 'parā /
BKŚS, 17, 142.1 aparāpi mayā vīṇā samāsphālya paṭukvaṇā /
BKŚS, 18, 46.2 aparaṃ so 'pi yāceta ratnagṛddhā hi pārthivāḥ //
BKŚS, 18, 47.2 rājann aparam apy asti tatra prāptam idaṃ yataḥ //
BKŚS, 18, 81.1 apareṇoktam āścaryam adṛṣṭaṃ kiṃ na paśyasi /
BKŚS, 18, 215.1 mama tv āsīd aho kaṣṭam aparo 'yam upadravaḥ /
BKŚS, 18, 381.2 ajānan kākinīty anyo na kiṃcid iti cāparaḥ //
BKŚS, 18, 460.2 na parābhāvyate yāvad apareṇa pareṇa saḥ //
BKŚS, 18, 502.1 pariśiṣṭo 'paras teṣāṃ sa ca madgrāhiṇo balāt /
BKŚS, 18, 629.1 vismṛtāparavṛttāntas tadāsaktamanastayā /
BKŚS, 20, 208.1 aparāsv api bhāryāsu yuṣmābhir idam āhitam /
BKŚS, 20, 337.2 yāvannāparam etena kiṃcid durvaca ucyate //
BKŚS, 20, 392.2 mūṣikair aparaiḥ sārdham alīkam avadad vacaḥ //
BKŚS, 21, 101.2 apareṇodapātreṇa jalam āvarjyatām iti //
BKŚS, 22, 3.2 aparaḥ prekṣitaḥ potas taraladhvajalakṣaṇaḥ //
BKŚS, 22, 17.2 sāpi kasyāparasyeti śanair ācaṣṭa lajjitā //
BKŚS, 22, 99.2 bhujyate vāparaiḥ sārdhaṃ yāvan na pariṇīyate //
BKŚS, 23, 41.1 tataḥ pṛṣṭo 'paro hrasvaḥ so 'pi tena nivāritaḥ /
BKŚS, 23, 54.1 te 'paraiḥ kupitair uktā jitau nalayudhiṣṭhirau /
BKŚS, 23, 93.1 yāvatyā cāparaḥ sthālīm adhiśrayati ballavaḥ /
BKŚS, 25, 23.1 tayoktam alam ālāpair aparais tava durbhagaiḥ /
BKŚS, 25, 62.1 api cāparam apy asti jīvitālambanaṃ mama /
BKŚS, 26, 44.2 pradhārya cāparair vaidyaiḥ śanakair idam abravīt //
BKŚS, 27, 4.2 yasya yas tasya kas tasmād arātir aparaḥ paraḥ //
BKŚS, 27, 117.1 kā vidyādharacakravartipadake tucchā ratir mādṛśaḥ suprāpaṃ dharaṇīcarair yad aparaiḥ krodhādivaśyair api /
BKŚS, 28, 102.2 kartrī vivāhasaṃskāram apareṣāṃ ca pūjanam //