Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 1, 3, 21.0 tad āhur na pūrvadīkṣiṇaḥ saṃsavo 'sti parigṛhīto vā etasya yajñaḥ parigṛhītā devatā naitasyārtir asty aparadīkṣiṇa eva yathā tatheti //
AB, 1, 23, 7.0 tasmāt supūrvāhṇa eva pūrvayopasadā pracaritavyaṃ svaparāhṇe 'parayā tāvantameva tad dviṣate lokam pariśinaṣṭi //
AB, 1, 30, 11.0 īśvarau ha vā etau saṃyantau yajamānaṃ hiṃsitor yaś cāsau pūrva uddhṛto bhavati yam u cainam aparam praṇayanti tad yat tisraś caikāṃ cānvāha saṃjānānāv evainau tat saṃgamayati pratiṣṭhāyām evainau tat pratiṣṭhāpayaty ātmanaś ca yajamānasya cāhiṃsāyai //
AB, 3, 43, 5.0 tad eṣābhi yajñagāthā gīyate yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānanti yatarat parastād iti //
AB, 3, 43, 5.0 tad eṣābhi yajñagāthā gīyate yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānanti yatarat parastād iti //
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
AB, 6, 17, 4.0 okaḥsārī vā indro yatra vā indraḥ pūrvaṃ gacchaty aiva tatrāparaṃ gacchati yajñasyaiva sendratāyai //
AB, 7, 6, 1.0 tad āhur yasyāgnāv agnim uddhareyuḥ kā tatra prāyaścittir iti sa yady anupaśyed udūhya pūrvam aparaṃ nidadhyād yady u nānupaśyet so 'gnaye 'gnivate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnināgniḥ samidhyate tvaṃ hy agne agninety āhutiṃ vāhavanīye juhuyād agnaye 'gnivate svāheti sā tatra prāyaścittiḥ //
AB, 7, 16, 1.0 tasya ha viśvāmitro hotāsīj jamadagnir adhvaryur vasiṣṭho brahmāyāsya udgātā tasmā upākṛtāya niyoktāraṃ na vividuḥ sa hovācājīgartaḥ sauyavasir mahyam aparaṃ śataṃ dattāham enaṃ niyokṣyāmīti tasmā aparaṃ śataṃ dadus taṃ sa niyuyoja //
AB, 7, 16, 1.0 tasya ha viśvāmitro hotāsīj jamadagnir adhvaryur vasiṣṭho brahmāyāsya udgātā tasmā upākṛtāya niyoktāraṃ na vividuḥ sa hovācājīgartaḥ sauyavasir mahyam aparaṃ śataṃ dattāham enaṃ niyokṣyāmīti tasmā aparaṃ śataṃ dadus taṃ sa niyuyoja //
AB, 7, 16, 2.0 tasmā upākṛtāya niyuktāyāprītāyā paryagnikṛtāya viśasitāraṃ na vividuḥ sa hovācājīgartaḥ sauyavasir mahyam aparaṃ śataṃ dattāham enaṃ viśasiṣyāmīti tasmā aparaṃ śataṃ daduḥ so 'siṃ niḥśyāna eyāya //
AB, 7, 16, 2.0 tasmā upākṛtāya niyuktāyāprītāyā paryagnikṛtāya viśasitāraṃ na vividuḥ sa hovācājīgartaḥ sauyavasir mahyam aparaṃ śataṃ dattāham enaṃ viśasiṣyāmīti tasmā aparaṃ śataṃ daduḥ so 'siṃ niḥśyāna eyāya //
AB, 7, 17, 4.0 sa hovācājīgartaḥ sauyavasis tad vai mā tāta tapati pāpaṃ karma mayā kṛtam tad ahaṃ nihnave tubhyam pratiyantu śatā gavām iti sa hovāca śunaḥśepo yaḥ sakṛt pāpakaṃ kuryāt kuryād enat tato 'param nāpāgāḥ śaudrān nyāyād asaṃdheyaṃ tvayā kṛtam iti //
AB, 7, 33, 1.0 tad yatraitāṃś camasān unnayeyus tad etaṃ yajamānacamasam unnayet tasmin dve darbhataruṇake prāste syātāṃ tayor vaṣaṭkṛte 'ntaḥparidhi pūrvam prāsyed dadhikrāvṇo akāriṣaṃ ity etayarcā sasvāhākārayānuvaṣaṭkṛte 'param ā dadhikrāḥ śavasā pañca kṛṣṭīr iti //
AB, 8, 12, 3.0 tasmā etām āsandīṃ samabharann ṛcaṃ nāma tasyai bṛhac ca rathaṃtaraṃ ca pūrvau pādāv akurvan vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānān sāmāni tiraścīnavāyān yajūṃṣy atīkāśān yaśa āstaraṇaṃ śriyam upabarhaṇaṃ tasyai savitā ca bṛhaspatiś ca pūrvau pādāv adhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye sa etām āsandīm ārohat //
AB, 8, 12, 3.0 tasmā etām āsandīṃ samabharann ṛcaṃ nāma tasyai bṛhac ca rathaṃtaraṃ ca pūrvau pādāv akurvan vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānān sāmāni tiraścīnavāyān yajūṃṣy atīkāśān yaśa āstaraṇaṃ śriyam upabarhaṇaṃ tasyai savitā ca bṛhaspatiś ca pūrvau pādāv adhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye sa etām āsandīm ārohat //
AB, 8, 17, 2.0 bṛhac ca te rathaṃtaraṃ ca pūrvau pādau bhavatāṃ vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānāḥ sāmāni tiraścīnavāyā yajūṃṣy atīkāśā yaśa āstaraṇaṃ śrīr upabarhaṇaṃ savitā ca te bṛhaspatiś ca pūrvau pādau dhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye iti //
AB, 8, 17, 2.0 bṛhac ca te rathaṃtaraṃ ca pūrvau pādau bhavatāṃ vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānāḥ sāmāni tiraścīnavāyā yajūṃṣy atīkāśā yaśa āstaraṇaṃ śrīr upabarhaṇaṃ savitā ca te bṛhaspatiś ca pūrvau pādau dhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye iti //
AB, 8, 23, 7.1 mahākarma bharatasya na pūrve nāpare janāḥ /
AB, 8, 27, 8.3 pūrvam anyam aparam anyam pādāv avanenije /