Occurrences

Bhāradvājagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Nāradasmṛti
Viṣṇupurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Haṭhayogapradīpikā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra

Bhāradvājagṛhyasūtra
BhārGS, 3, 20, 2.0 tasyāṃ prāyaścittaṃ mano jyotir iti pūrvasya hutvāparasya juhuyāt //
Carakasaṃhitā
Ca, Vim., 8, 28.3 yathaikasya pakṣaḥ punarbhavo 'stīti nāstītyaparasya tau ca svasvapakṣahetubhiḥ svasvapakṣaṃ sthāpayataḥ parapakṣamudbhāvayataḥ eṣa jalpaḥ /
Mahābhārata
MBh, 1, 105, 7.13 vivāhasyāparasyārthe cakāra matimān matim /
MBh, 7, 31, 27.2 sadhanuścāparasyāpi saśaraḥ sāṅkuśastathā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 3, 23.1 pārśvasyaikasya śītatvam uṣṇatvam aparasya ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 17.2 sāpi kasyāparasyeti śanair ācaṣṭa lajjitā //
Divyāvadāna
Divyāv, 1, 48.0 tenaikasya dāraka iti nāmadheyaṃ vyavasthāpitam aparasya pālaka iti //
Divyāv, 1, 287.0 aparasya kṣiptam ayoguḍaṃ bhakṣayitumārabdhaḥ //
Divyāv, 1, 288.0 aparasya kṣiptam svamāṃsaṃ bhakṣayitumārabdhaḥ aparasya kṣiptam pūyaśoṇitaṃ prādurbhūtam //
Divyāv, 1, 288.0 aparasya kṣiptam svamāṃsaṃ bhakṣayitumārabdhaḥ aparasya kṣiptam pūyaśoṇitaṃ prādurbhūtam //
Nāradasmṛti
NāSmṛ, 2, 17, 3.2 jayaṃ tasyāparasyāhuḥ kitavasya parājayam //
Viṣṇupurāṇa
ViPur, 4, 2, 80.2 pūrṇe 'pi tatrāpyaparasya janma nivāryate kena manorathasya //
Kathāsaritsāgara
KSS, 1, 2, 42.1 tayorekasya putro 'yamindradatto 'parasya ca /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 7.2, 2.0 aparasyārdhasya kā vārttetyāha //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 25.1 tatraikanāśād aparasya nāśa ekapravṛtter aparapravṛttiḥ /
Rasataraṅgiṇī
RTar, 2, 43.2 aparasya ca lohasya bhavecca parisādhanam //
Saddharmapuṇḍarīkasūtra
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 36.1 sacet punastatra dharmaśravaṇe muhūrtamātramapi niṣadya idaṃ dharmaparyāyaṃ śṛṇuyāt paraṃ vā niṣādayed āsanasaṃvibhāgaṃ vā kuryādaparasya sattvasya tena sa puṇyābhisaṃskāreṇa lābhī bhaviṣyati śakrāsanānāṃ brahmāsanānāṃ cakravartisiṃhāsanānām //