Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Vārāhaśrautasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amaruśataka
Bodhicaryāvatāra
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Gītagovinda
Kathāsaritsāgara
Tantrāloka
Ānandakanda
Śukasaptati
Bhāvaprakāśa
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra

Atharvaveda (Śaunaka)
AVŚ, 6, 18, 1.1 īrṣyāyā dhrājiṃ prathamāṃ prathamasyā utāparām /
Bhāradvājagṛhyasūtra
BhārGS, 1, 23, 4.1 athāparām /
BhārGS, 1, 23, 6.1 athāparām /
BhārGS, 1, 23, 8.1 athāparām /
Jaiminīyabrāhmaṇa
JB, 1, 349, 13.0 te hāparāṃ rātriṃ sametya tuṣṭuvur iyaṃ vāva sā yā naḥ pūrvātyagād iti //
Kauśikasūtra
KauśS, 1, 4, 14.0 yāṃ hutvā pūrvām aparāṃ juhoti sāpakramantī sa pāpīyān yajamāno bhavati //
KauśS, 11, 5, 15.1 prāgdakṣiṇāṃ diśam abhy uttarām aparāṃ diśam abhitiṣṭhanti //
KauśS, 11, 5, 16.1 yathā citiṃ tathā śmaśānaṃ dakṣiṇāparāṃ diśam abhi pravaṇam //
Kātyāyanaśrautasūtra
KātyŚS, 10, 2, 8.0 ayaṃ na ity aparām aśvaṃ ced yuktaṃ dadyād ayuktaṃ vā //
Kāṭhakasaṃhitā
KS, 20, 10, 54.0 vyāghro vaya iti pūrvāṃ siṃho vaya ity aparām //
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 36.1 pariśrayati mithunacāribhyāṃ dakṣiṇāparāṃ prati vediśroṇiṃ bahirvedi //
Āpastambadharmasūtra
ĀpDhS, 1, 31, 2.1 ārāc cāvasathān mūtrapurīṣe kuryād dakṣiṇāṃ diśaṃ dakṣiṇāparāṃ vā //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 4, 5.7 tatrāparām āhutiṃ viveda ghṛtāhutiṃ vaiva payaāhutiṃ vā /
Carakasaṃhitā
Ca, Śār., 6, 23.2 nābhyāṃ hyasya nāḍī prasaktā nāḍyāṃ cāparā aparā cāsya mātuḥ prasaktā hṛdaye mātṛhṛdayaṃ hyasya tām aparām abhisaṃplavate sirābhiḥ syandamānābhiḥ sa tasya raso balavarṇakaraḥ sampadyate sa ca sarvarasavān āhāraḥ /
Ca, Śār., 8, 41.12 tadāsthāpanamasyāḥ saha vātamūtrapurīṣair nirharatyaparāmāsaktāṃ vāyor evāpratilomagatvāt /
Ca, Śār., 8, 41.13 aparāṃ hi vātamūtrapurīṣāṇyanyāni cāntarbahirmārgāṇi sajanti //
Mahābhārata
MBh, 1, 57, 38.3 atīva rūpasampannāṃ sākṣācchriyam ivāparām /
MBh, 1, 90, 17.1 arācīno 'pi vaidarbhīm evāparām upayeme maryādāṃ nāma /
MBh, 1, 199, 22.6 pāñcālīṃ pratijagrāha draupadīṃ śrīm ivāparām /
MBh, 3, 61, 96.1 sā gatvāthāparāṃ bhūmiṃ bāṣpasaṃdigdhayā girā /
MBh, 3, 137, 10.2 avalupyāparāṃ cātha juhāvāgnau jaṭāṃ punaḥ //
MBh, 4, 8, 30.2 tām eva sa tato rātriṃ praviśed aparāṃ tanum //
MBh, 5, 100, 8.2 dakṣiṇāṃ haṃsakā nāma dhārayatyaparāṃ diśam //
MBh, 5, 106, 18.2 brūhi gālava yāsyāmi śṛṇu cāpyaparāṃ diśam //
MBh, 6, 82, 28.2 aparāṃ diśam āsthāya sthite savitari prabho //
MBh, 6, 101, 33.2 aparāṃ diśam āsthāya dyotamāne divākare //
MBh, 7, 51, 37.1 imāṃ cāpyaparāṃ bhūyaḥ pratijñāṃ me nibodhata /
MBh, 7, 108, 21.1 pragṛhya ca mahāśaktiṃ kālaśaktim ivāparām /
MBh, 12, 173, 20.2 netaḥ pāpīyasīṃ yoniṃ pateyam aparām iti //
MBh, 12, 186, 5.2 sāyaṃ prātar japan saṃdhyāṃ tiṣṭhet pūrvāṃ tathāparām //
MBh, 12, 190, 1.3 ekaivaiṣā gatisteṣām uta yāntyaparām api //
MBh, 13, 107, 17.1 evam evāparāṃ saṃdhyāṃ samupāsīta vāgyataḥ /
MBh, 13, 112, 29.3 vipramuktaśca tair bhūtaiḥ punar yātyaparāṃ gatim /
Manusmṛti
ManuS, 4, 93.2 pūrvāṃ saṃdhyāṃ japaṃs tiṣṭhet svakāle cāparāṃ ciram //
Rāmāyaṇa
Rām, Bā, 13, 28.2 mahiṣyā parivṛttyātha vāvātām aparāṃ tathā //
Rām, Bā, 59, 21.1 nakṣatramālām aparām asṛjat krodhamūrchitaḥ /
Rām, Su, 8, 46.2 dadarśa rūpasampannām aparāṃ sa kapiḥ striyam //
Rām, Su, 9, 1.2 jagāma cāparāṃ cintāṃ sītāṃ prati mahākapiḥ //
Amaruśataka
AmaruŚ, 1, 16.2 īṣadvakrimakaṃdharaḥ sapulakaḥ premollasanmānasām antarhāsalasatkapolaphalakāṃ dhūrto'parāṃ cumbati //
Bodhicaryāvatāra
BoCA, 8, 53.2 amedhyabhastrāmaparāṃ gūthaghasmara vismara //
Kāmasūtra
KāSū, 5, 2, 10.1 yatra caikābhiyuktā na tatrāparām abhiyuñjīta /
Kūrmapurāṇa
KūPur, 1, 9, 62.1 asyaiva cāparāṃ mūrtiṃ viśvayoniṃ sanātanīm /
Matsyapurāṇa
MPur, 116, 5.2 kṣayavṛddhiyutāṃ ramyāṃ somamūrtimivāparām //
MPur, 154, 386.1 savanasyāparāṃ saṃdhyāṃ snātuṃ mandākinījale /
Suśrutasaṃhitā
Su, Utt., 37, 8.2 bibharti cāparāṃ saṃjñāṃ kumāra iti sa grahaḥ //
Tantrākhyāyikā
TAkhy, 2, 209.3 uttīrṇas tu tato dhanārtham aparāṃ bhūyo viśaty āpadaṃ prāṇānāṃ ca dhanasya sādhanadhiyām anyonyahetuḥ paṇaḥ //
Viṣṇupurāṇa
ViPur, 5, 10, 31.1 yo 'nyasyāḥ phalamaśnanvai pūjayatyaparāṃ naraḥ /
Gītagovinda
GītGov, 1, 51.2 paśyati sasmitacāruparām aparām anugacchati vāmām /
Kathāsaritsāgara
KSS, 2, 6, 40.2 iti tāmaparāṃ patnīṃ rudraśarmātha so 'bhyadhāt //
KSS, 2, 6, 68.2 aparāmiva lāvaṇyajaladherudgatāṃ śriyam //
KSS, 4, 1, 96.2 sa cakravartitanayāṃ bhāryāṃ bheje 'parāṃ śriyam //
KSS, 4, 2, 80.1 sa dadarśa tuṣārādrirājaputrīm ivāparām /
Tantrāloka
TĀ, 17, 38.2 saṃskārāṇāṃ catuṣke 'smin aparāṃ ca parāparām //
Ānandakanda
ĀK, 1, 4, 80.1 aparām iṣṭakāṃ dadyāt tatsandhiṃ loṇamṛtsnayā /
ĀK, 1, 4, 91.2 iṣṭakāmaparāṃ nyasya ślakṣṇamṛllavaṇairdṛḍham //
Śukasaptati
Śusa, 11, 18.1 yo viparītaṃ manyate ... sa kimiva manyate striyamaparām /
Bhāvaprakāśa
BhPr, 7, 3, 185.1 tasyāḥ sthālyā mukhe sthālīmaparāṃ dhārayetsamām /
Rasakāmadhenu
RKDh, 1, 1, 47.1 sthālikopari vinyasya sthālīṃ nyubjatayāparām /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 56.3, 3.0 atra hiṅgulākṛṣṭiprakārasya anuktatvāt granthāntaroktastatprakāraḥ pradarśyate tadyathā jambīrādirasaśodhitahiṅgulam adhaḥsthālyāṃ parṇopari saṃsthāpya kaṭhinīghṛṣṭatalabhāgām uttānāṃ sthālīmaparāṃ tadupari dattvā mṛdambarādibhiḥ saṃdhim ālipya ca adho jvālā deyā ūrdhvasthālyāṃ jalaṃ ca uṣṇe ca tasmin tat nikṣipya punardeyam evaṃ triṃśadvāraṃ kuryāt //
Rasataraṅgiṇī
RTar, 4, 41.1 sthālikopari vinyasya sthālīṃ nyubjatayāparām /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 187.1 dantaiḥ saṃcūrṇya kāṃcittu piṣṭvā cānyāṃ tathāparām /