Occurrences

Aitareyabrāhmaṇa
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Taittirīyabrāhmaṇa
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Carakasaṃhitā
Mahābhārata
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa

Aitareyabrāhmaṇa
AB, 8, 12, 3.0 tasmā etām āsandīṃ samabharann ṛcaṃ nāma tasyai bṛhac ca rathaṃtaraṃ ca pūrvau pādāv akurvan vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānān sāmāni tiraścīnavāyān yajūṃṣy atīkāśān yaśa āstaraṇaṃ śriyam upabarhaṇaṃ tasyai savitā ca bṛhaspatiś ca pūrvau pādāv adhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye sa etām āsandīm ārohat //
AB, 8, 12, 3.0 tasmā etām āsandīṃ samabharann ṛcaṃ nāma tasyai bṛhac ca rathaṃtaraṃ ca pūrvau pādāv akurvan vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānān sāmāni tiraścīnavāyān yajūṃṣy atīkāśān yaśa āstaraṇaṃ śriyam upabarhaṇaṃ tasyai savitā ca bṛhaspatiś ca pūrvau pādāv adhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye sa etām āsandīm ārohat //
AB, 8, 17, 2.0 bṛhac ca te rathaṃtaraṃ ca pūrvau pādau bhavatāṃ vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānāḥ sāmāni tiraścīnavāyā yajūṃṣy atīkāśā yaśa āstaraṇaṃ śrīr upabarhaṇaṃ savitā ca te bṛhaspatiś ca pūrvau pādau dhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 11, 2.1 tato 'gnīn paristṛṇāti pūrvāṃś cāparau ca prāgagrair darbhaiḥ //
Gobhilagṛhyasūtra
GobhGS, 4, 6, 15.0 etayaivāvṛtāparau tāmisrau //
Taittirīyabrāhmaṇa
TB, 2, 1, 8, 1.9 aparau duhyāt kaniṣṭhasya kāniṣṭhineyasya /
Vārāhaśrautasūtra
VārŚS, 1, 5, 2, 12.1 pūrvau stanau jyeṣṭhasya jyaiṣṭhineyasya vā gataśriyo vāparau kaniṣṭhasya kāniṣṭhineyasya bubhūṣato vā /
Āpastambaśrautasūtra
ĀpŚS, 6, 4, 1.2 aparau duhyāt kaniṣṭhasya kāniṣṭhineyasya yo vānujāvaro yo vā bubhūṣet //
Carakasaṃhitā
Ca, Sū., 27, 7.1 daśa dvau cāparau vargau kṛtānnāhārayoginām /
Mahābhārata
MBh, 1, 78, 9.2 yaduṃ ca turvasuṃ caiva śakraviṣṇū ivāparau /
MBh, 8, 24, 71.2 pakṣau pūrvāparau tatra kṛte rātryahanī śubhe //
MBh, 9, 44, 44.1 sthiraṃ cātisthiraṃ caiva merur evāparau dadau /
Kirātārjunīya
Kir, 17, 39.2 yugāntasaṃśuṣkajalau vijihmaḥ pūrvāparau loka ivāmburāśī //
Kumārasaṃbhava
KumSaṃ, 1, 1.2 pūrvāparau toyanidhī vigāhya sthitaḥ pṛthivyā iva mānadaṇḍaḥ //
Liṅgapurāṇa
LiPur, 2, 28, 39.1 aparau sudṛḍhau piṇḍau śubhadravyeṇa kārayet /
Matsyapurāṇa
MPur, 20, 22.1 aparau mantriṇau dṛṣṭvā prabhūtabalavāhanau /