Occurrences

Vārāhagṛhyasūtra

Vārāhagṛhyasūtra
VārGS, 1, 7.4 madhye dve tisro vā prācīḥ /
VārGS, 4, 20.1 tryāyuṣaṃ kaśyapasya jamadagnes tryāyuṣam agastyasya tryāyuṣam /
VārGS, 4, 20.1 tryāyuṣaṃ kaśyapasya jamadagnes tryāyuṣam agastyasya tryāyuṣam /
VārGS, 4, 20.1 tryāyuṣaṃ kaśyapasya jamadagnes tryāyuṣam agastyasya tryāyuṣam /
VārGS, 4, 20.2 yad devānāṃ tryāyuṣaṃ tan me astu śatāyuṣam /
VārGS, 5, 7.5 iti mauñjīṃ triguṇāṃ triḥ parivītāṃ mekhalām ābadhnīte /
VārGS, 6, 29.2 caturviṃśati dvayoḥ ṣaṭtriṃśati trayāṇām aṣṭācatvāriṃśati sarveṣām /
VārGS, 7, 6.0 triṣavaṇam udakam āharet trīṃs trīn kumbhān //
VārGS, 7, 6.0 triṣavaṇam udakam āharet trīṃs trīn kumbhān //
VārGS, 7, 7.0 trīṃśca samitpulān //
VārGS, 8, 5.1 oṃ bhūr bhuvaḥ svar iti darbhapāṇis triḥ sāvitrīm adhītyāditaś ca trīn anuvākāṃs tathāṅgānām ekaikam /
VārGS, 9, 9.0 āpo hi ṣṭheti tisṛbhiḥ hiraṇyavarṇāḥ śucaya iti catasṛbhiḥ snātvāhate vāsasī paridadhīta vasvasi vasumantaṃ māṃ kuru sauvarcasāya vāṃ tejase brahmavarcasāya paridadhānīti //
VārGS, 11, 16.0 sāvitreṇobhayato viṣṭaraṃ madhuparkaṃ pratigṛhya adityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpyāvasāyya suparṇasya tvā garutmataś cakṣuṣāvekṣa ityavekṣya namo rudrāya pātrasada iti prādeśena pratidiśaṃ vyuddiśyāṅguṣṭhenopamadhyamayā ca madhu vātā ṛtāyata iti tisṛbhiḥ saṃsṛjati //
VārGS, 14, 23.4 trīṇi rāyaspoṣāya /
VārGS, 15, 24.2 dvādaśarātraṃ trirātram ekarātraṃ vā //
VārGS, 15, 28.2 dvādaśarātraṃ trirātram ekarātraṃ vā //
VārGS, 16, 10.4 iti triśvetayā sīmantaṃ karoti //