Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 26.1 idaṃ tu triṣu lokeṣu mahajjñānaṃ pratiṣṭhitam /
MBh, 1, 1, 43.1 subhrājas tu trayaḥ putrāḥ prajāvanto bahuśrutāḥ /
MBh, 1, 1, 55.2 trīn agnīn iva kauravyāñjanayāmāsa vīryavān //
MBh, 1, 1, 63.39 viśeṣaṇe gṛhasthasya śeṣās traya ivāśramāḥ /
MBh, 1, 1, 124.2 trīṇyugravīryāṇi samāgatāni tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 160.1 kaṣṭaṃ yuddhe daśa śeṣāḥ śrutā me trayo 'smākaṃ pāṇḍavānāṃ ca sapta /
MBh, 1, 1, 195.2 bhārataṃ bhānumān indur yadi na syur amī trayaḥ /
MBh, 1, 1, 214.25 bhārataṃ bhānumān indur yadi na syur amī trayaḥ /
MBh, 1, 2, 12.2 yathā deśaḥ sa vikhyātas triṣu lokeṣu viśrutaḥ //
MBh, 1, 2, 15.3 trayaśca turagāstajjñaiḥ pattir ityabhidhīyate //
MBh, 1, 2, 16.2 trīṇi senāmukhānyeko gulma ityabhidhīyate //
MBh, 1, 2, 17.1 trayo gulmā gaṇo nāma vāhinī tu gaṇās trayaḥ /
MBh, 1, 2, 17.1 trayo gulmā gaṇo nāma vāhinī tu gaṇās trayaḥ /
MBh, 1, 2, 17.2 smṛtāstisrastu vāhinyaḥ pṛtaneti vicakṣaṇaiḥ //
MBh, 1, 2, 18.1 camūstu pṛtanās tisras tisraś camvas tvanīkinī /
MBh, 1, 2, 18.1 camūstu pṛtanās tisras tisraś camvas tvanīkinī /
MBh, 1, 2, 21.2 narāṇām api pañcāśacchatāni trīṇi cānaghāḥ //
MBh, 1, 2, 74.3 ślokāgraṃ ca sahasraṃ ca triśataṃ cottaraṃ tathā /
MBh, 1, 2, 177.2 trīṇi ślokasahasrāṇi dve śate viṃśatistathā /
MBh, 1, 2, 179.1 vyapayāteṣu pārtheṣu trayaste 'bhyāyayū rathāḥ /
MBh, 1, 2, 180.4 yatraivam uktvā rājānam apakramya trayo rathāḥ /
MBh, 1, 2, 210.2 atrādhyāyaśataṃ triṃśat trayo 'dhyāyāśca śabditāḥ //
MBh, 1, 2, 211.1 trīṇi ślokasahasrāṇi tāvantyeva śatāni ca /
MBh, 1, 2, 231.1 atrādhyāyās trayaḥ proktāḥ ślokānāṃ ca śataṃ tathā /
MBh, 1, 2, 233.40 ślokānāṃ ca sahasrāṇi daśa trīṇi śatāni ca /
MBh, 1, 2, 236.10 tribhir varṣair mahābhāgaḥ kṛṣṇadvaipāyanaḥ śubhaḥ /
MBh, 1, 2, 236.21 viśeṣaṇe gṛhasthasya traya evāśramā yathā /
MBh, 1, 2, 237.2 pañcabhya iva bhūtebhyo lokasaṃvidhayas trayaḥ //
MBh, 1, 2, 241.4 sādhor iva gṛhasthasya śeṣās traya ivāśramāḥ /
MBh, 1, 3, 1.3 tasya bhrātaras trayaḥ śrutasena ugraseno bhīmasena iti //
MBh, 1, 3, 19.2 tasya śiṣyās trayo babhūvur upamanyur āruṇir vedaś ceti //
MBh, 1, 3, 63.1 ṣaṣṭiś ca gāvas triśatāś ca dhenava ekaṃ vatsaṃ suvate taṃ duhanti /
MBh, 1, 3, 83.2 tasyāpi svagṛhe vasatas trayaḥ śiṣyā babhūvuḥ //
MBh, 1, 7, 14.2 agnināśāt kriyābhraṃśād bhrāntā lokās trayo 'naghāḥ /
MBh, 1, 7, 18.2 tvaṃ dhārayasi lokāṃs trīn kriyāṇāṃ ca pravartakaḥ /
MBh, 1, 13, 30.2 cukrośa kanyābhikṣārthī tisro vācaḥ śanair iva //
MBh, 1, 25, 24.2 kūrmastriyojanotsedho daśayojanamaṇḍalaḥ //
MBh, 1, 29, 20.3 mūle ca śatrur nakulaḥ phaṇīnāṃ te vai trayaḥ sarpaviṣāpahāḥ smṛtāḥ /
MBh, 1, 30, 6.3 aṣṭau bhūmīr nava divas trīn samudrāñśacīpate /
MBh, 1, 39, 15.1 tato yaśaḥ pradīptaṃ te triṣu lokeṣu viśrutam /
MBh, 1, 42, 10.4 uvāca kanyāṃ yācāmi tisro vācaḥ śanair imāḥ //
MBh, 1, 53, 5.3 āstīkastiṣṭha tiṣṭheti vācas tisro 'bhyudairayat //
MBh, 1, 56, 31.5 tribhir varṣair labdhakāmaḥ kṛṣṇadvaipāyano muniḥ /
MBh, 1, 56, 32.1 tribhir varṣaiḥ sadotthāyī kṛṣṇadvaipāyano muniḥ /
MBh, 1, 56, 32.44 tribhir varṣair mahābhāgaḥ kṛṣṇadvaipāyano 'bravīt /
MBh, 1, 57, 12.2 na te 'styaviditaṃ kiṃcit triṣu lokeṣu yad bhavet //
MBh, 1, 57, 68.19 trivarṇetarajātīnāṃ gāndharvāsurarākṣasāḥ /
MBh, 1, 57, 70.8 vedān adhijage sāṅgān oṃkāreṇa trimātrayā /
MBh, 1, 59, 19.1 prahrādasya trayaḥ putrāḥ khyātāḥ sarvatra bhārata /
MBh, 1, 60, 5.1 trayastvaṅgirasaḥ putrā loke sarvatra viśrutāḥ /
MBh, 1, 60, 8.2 viśrutās triṣu lokeṣu satyavrataparāyaṇāḥ //
MBh, 1, 60, 31.1 trayastasya varāḥ putrāḥ sarvabhūtamanoharāḥ /
MBh, 1, 60, 53.2 ghorāstasyās trayaḥ putrāḥ pāpakarmaratāḥ sadā /
MBh, 1, 60, 66.2 irāyāṃ kanyakā jātās tisraḥ kamalalocanāḥ /
MBh, 1, 66, 13.2 krameṇa te trayo 'pyuktāḥ pitaro dharmaniścaye //
MBh, 1, 67, 11.2 pañcānāṃ tu trayo dharmyā dvāvadharmyau smṛtāviha //
MBh, 1, 68, 1.10 gaṇyamānāni varṣāṇi vyatīyustrīṇi bhārata /
MBh, 1, 68, 1.11 triṣu varṣeṣu pūrṇeṣu ṛṣer vacanagauravāt /
MBh, 1, 68, 2.1 triṣu varṣeṣu pūrṇeṣu dīptānalasamadyutim /
MBh, 1, 68, 41.8 tadā dharmārthakāmānāṃ trayāṇām api saṃgamaḥ /
MBh, 1, 68, 58.1 triṣu varṣeṣu pūrṇeṣu prajātāham ariṃdama /
MBh, 1, 74, 12.2 na hyato duṣkarataraṃ manye lokeṣvapi triṣu /
MBh, 1, 77, 22.1 traya evādhanā rājan bhāryā dāsastathā sutaḥ /
MBh, 1, 77, 22.11 ityuktvā nagare rājaṃstrikālaṃ ghoṣitaṃ tvayā /
MBh, 1, 78, 10.2 druhyuṃ cānuṃ ca pūruṃ ca trīn kumārān ajījanat /
MBh, 1, 78, 28.1 trayo 'syāṃ janitāḥ putrā rājñānena yayātinā /
MBh, 1, 82, 12.1 na hīdṛśaṃ saṃvananaṃ triṣu lokeṣu vidyate /
MBh, 1, 88, 12.43 trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapastilāḥ /
MBh, 1, 88, 12.44 trīṇi cātra praśaṃsanti śaucam akrodham atvarām /
MBh, 1, 89, 5.1 pravīreśvararaudrāśvāstrayaḥ putrā mahārathāḥ /
MBh, 1, 89, 7.1 subhrūḥ saṃhanano vāgmī sauvīrītanayās trayaḥ /
MBh, 1, 89, 17.1 bharatas tisṛṣu strīṣu nava putrān ajījanat /
MBh, 1, 89, 27.3 ṣaṭ putrān so 'pyajanayat tisṛṣu strīṣu bhārata //
MBh, 1, 89, 52.1 pratīpasya trayaḥ putrā jajñire bharatarṣabha /
MBh, 1, 90, 4.2 viṣṭabhya lokāṃstrīn eṣāṃ yaśaḥ sphītam avasthitam //
MBh, 1, 90, 10.3 yastrīn aśvamedhān ājahāra /
MBh, 1, 94, 60.1 agnihotraṃ trayo vedā yajñāśca sahadakṣiṇāḥ /
MBh, 1, 94, 61.5 apatyaṃ karma vidyā ca trīṇi jyotīṃṣi bhārata /
MBh, 1, 95, 8.2 nadyāstīre hiraṇvatyāḥ samās tisro 'bhavad raṇaḥ //
MBh, 1, 96, 3.1 atha kāśipater bhīṣmaḥ kanyāstisro 'psaraḥsamāḥ /
MBh, 1, 96, 22.2 tataḥ sarvān mahīpālān pratyavidhyat tribhistribhiḥ /
MBh, 1, 96, 22.2 tataḥ sarvān mahīpālān pratyavidhyat tribhistribhiḥ /
MBh, 1, 97, 11.3 agnihotraṃ trayo vedāḥ saṃtānam api cākṣayam /
MBh, 1, 97, 20.2 icchan sṛjethāstrīṃllokān anyāṃstvaṃ svena tejasā //
MBh, 1, 99, 3.36 icchaṃstvam iha lokāṃstrīn sṛjer anyān ariṃdama /
MBh, 1, 99, 18.5 dharmam arthaṃ ca kāmaṃ ca trīn etān yo 'nupaśyati //
MBh, 1, 100, 30.3 teṣu triṣu kumāreṣu jāteṣu kurujāṅgalam /
MBh, 1, 102, 1.3 teṣu triṣu kumāreṣu jāteṣu kurujāṅgalam /
MBh, 1, 102, 15.19 te trayaḥ kālayogena kumārā janamejaya /
MBh, 1, 102, 20.1 triṣu lokeṣu na tvāsīt kaścid vidurasaṃmitaḥ /
MBh, 1, 105, 4.2 viśrutā triṣu lokeṣu mādrī madrapateḥ sutā //
MBh, 1, 108, 12.3 abhayo raudrakarmā ca tathā dṛḍharathastrayaḥ //
MBh, 1, 111, 15.2 trayāṇām itareṣāṃ tu nāśa ātmani naśyati /
MBh, 1, 111, 35.2 tatra trīñ janayāmāsa durjayādīn mahārathān //
MBh, 1, 112, 33.2 trīñ śālvāṃścaturo madrān sutān bharatasattama //
MBh, 1, 113, 40.15 śatāni trīṇi śāstrāṇām āha tantrāṇi saptatiḥ /
MBh, 1, 114, 7.1 bhavitā prathito rājā triṣu lokeṣu viśrutaḥ /
MBh, 1, 114, 11.16 nirbibheda śaraiḥ pāṇḍustribhistridaśavikramaḥ /
MBh, 1, 114, 22.2 putraṃ tava pradāsyāmi triṣu lokeṣu viśrutam //
MBh, 1, 114, 33.2 bhrātṛbhiḥ sahito vīrastrīn medhān āhariṣyati //
MBh, 1, 115, 28.58 indraprasthe 'vasaṃstatra trīṇi varṣāṇi viṃśatim /
MBh, 1, 115, 28.64 arjunāt keśavo jyeṣṭhastribhir māsair mahābhujaḥ /
MBh, 1, 115, 28.65 kṛṣṇāt saṃkarṣaṇo jyeṣṭhastribhir māsair mahābalaḥ //
MBh, 1, 124, 2.3 trayāṇām iva lokānāṃ prajāpatim iva sthitam //
MBh, 1, 125, 17.3 pṛthāraṇisamudbhūtaistribhiḥ pāṇḍavavahnibhiḥ //
MBh, 1, 130, 18.1 kṛpaḥ śāradvataścaiva yata ete trayastataḥ /
MBh, 1, 137, 16.48 khyāpitaṃ yena śūreṇa triṣu lokeṣu pauruṣam /
MBh, 1, 138, 21.1 triṣu lokeṣu yad rājyaṃ dharmavidyo 'rhate nṛpaḥ /
MBh, 1, 147, 19.2 pitā mātā ca sā caiva kanyā prarurudustrayaḥ //
MBh, 1, 149, 7.2 prayoktā cānumantā ca hantā ceti trayaḥ samāḥ /
MBh, 1, 151, 4.4 triśikhāṃ bhṛkuṭiṃ kṛtvā saṃdaśya daśanacchadam //
MBh, 1, 151, 13.20 triśikhāṃ bhṛkuṭiṃ kṛtvā daṣṭvā ca daśanacchadam /
MBh, 1, 158, 42.1 yaccakṣuṣā draṣṭum icchet triṣu lokeṣu kiṃcana /
MBh, 1, 159, 3.5 ko hi vastriṣu lokeṣu na veda bharatarṣabha /
MBh, 1, 159, 6.2 viśrutaṃ triṣu lokeṣu bhāradvājaṃ yaśasvinam /
MBh, 1, 160, 3.3 viśrutāṃ triṣu lokeṣu śrāvayāmāsa vai kathām //
MBh, 1, 160, 7.2 viśrutā triṣu lokeṣu tapatī tapasā yutā //
MBh, 1, 160, 10.1 na tasyāḥ sadṛśaṃ kaṃcit triṣu lokeṣu bhārata /
MBh, 1, 165, 13.1 ṣaḍāyatāṃ supārśvoruṃ tripṛthuṃ pañcasaṃvṛtām /
MBh, 1, 165, 40.1 viśvāmitrasya sainyaṃ tu kālyamānaṃ triyojanam /
MBh, 1, 172, 5.1 trayāṇāṃ pāvakānāṃ sa satre tasmin mahāmuniḥ /
MBh, 1, 177, 14.2 samavetāstrayaḥ śūrā bhūrir bhūriśravāḥ śalaḥ //
MBh, 1, 177, 15.4 pāṇḍyakeralacolendrāstrayastretāgnayo yathā /
MBh, 1, 179, 11.2 brāhmaṇānām asādhyaṃ ca triṣu saṃsthānacāriṣu //
MBh, 1, 181, 9.1 tato 'rjunaḥ pratyavidhyad āpatantaṃ tribhiḥ śaraiḥ /
MBh, 1, 182, 1.4 prāg eva sampraviṣṭeṣu bhavanaṃ bhrātṛṣu triṣu /
MBh, 1, 185, 7.2 tathāvidhair eva narapravīrair upopaviṣṭaistribhir agnikalpaiḥ //
MBh, 1, 190, 14.4 madhyameṣu ca pāñcālyāḥ tritayaṃ tritayaṃ triṣu //
MBh, 1, 192, 7.149 trīn hayāñ jaghnatustatra phalgunasya nararṣabhau /
MBh, 1, 192, 7.175 trīñ śarān saṃdadhe kruddho vadhe karṇasya pāṇḍavaḥ /
MBh, 1, 194, 17.2 vikrameṇa ca lokāṃstrīñ jitavān pākaśāsanaḥ //
MBh, 1, 200, 18.2 āstām avadhyāvanyeṣāṃ triṣu lokeṣu viśrutau //
MBh, 1, 201, 23.2 triṣu lokeṣu yad bhūtaṃ kiṃcit sthāvarajaṅgamam /
MBh, 1, 203, 12.1 triṣu lokeṣu yat kiṃcid bhūtaṃ sthāvarajaṅgamam /
MBh, 1, 203, 14.2 triṣu lokeṣu nārīṇāṃ rūpeṇāpratimābhavat //
MBh, 1, 207, 23.3 uvāsa nagare tasmin kaunteyastrihimāḥ samāḥ /
MBh, 1, 214, 3.2 trīn ivātmasamān bandhūn bandhumān iva mānayan //
MBh, 1, 216, 28.3 triṣu lokeṣu tan nāsti yan na jīyājjanārdanaḥ //
MBh, 1, 223, 14.1 sṛṣṭvā lokāṃstrīn imān havyavāha prāpte kāle pacasi punaḥ samiddhaḥ /
MBh, 1, 225, 19.1 parikramya tataḥ sarve trayo 'pi bharatarṣabha /
MBh, 2, 3, 3.3 viśrutāṃ triṣu lokeṣu pārtha divyāṃ sabhāṃ tava /
MBh, 2, 3, 17.2 viśrutāṃ triṣu lokeṣu divyāṃ maṇimayīṃ śubhām //
MBh, 2, 5, 27.2 tribhistribhir avijñātair vetsi tīrthāni cārakaiḥ //
MBh, 2, 5, 27.2 tribhistribhir avijñātair vetsi tīrthāni cārakaiḥ //
MBh, 2, 5, 60.2 pādabhāgaistribhir vāpi vyayaḥ saṃśodhyate tava //
MBh, 2, 11, 30.4 catvāro mūrtimanto vai trayaścāpyaśarīriṇaḥ /
MBh, 2, 13, 35.2 na hanyāma vayaṃ tasya tribhir varṣaśatair balam //
MBh, 2, 13, 37.2 trayastrayāṇāṃ lokānāṃ paryāptā iti me matiḥ //
MBh, 2, 13, 37.2 trayastrayāṇāṃ lokānāṃ paryāptā iti me matiḥ //
MBh, 2, 13, 54.1 triyojanāyataṃ sadma triskandhaṃ yojanād adhi /
MBh, 2, 13, 54.1 triyojanāyataṃ sadma triskandhaṃ yojanād adhi /
MBh, 2, 13, 55.2 āhukasya śataṃ putrā ekaikastriśatāvaraḥ //
MBh, 2, 14, 9.2 māgadhaṃ sādhayiṣyāmo vayaṃ traya ivāgnayaḥ /
MBh, 2, 16, 8.4 ṣaḍ unnatair daśa bṛhat tribhir vyāptoti pārthivaḥ //
MBh, 2, 16, 12.1 akṣauhiṇīnāṃ tisṛṇām āsīt samaradarpitaḥ /
MBh, 2, 17, 26.2 trayastrayāṇāṃ lokānāṃ paryāptā iti me matiḥ //
MBh, 2, 17, 26.2 trayastrayāṇāṃ lokānāṃ paryāptā iti me matiḥ //
MBh, 2, 18, 3.2 sādhayiṣyāma taṃ rājan vayaṃ traya ivāgnayaḥ //
MBh, 2, 18, 4.1 tribhir āsādito 'smābhir vijane sa narādhipaḥ /
MBh, 2, 18, 13.1 tribhir bhavadbhir hi vinā nāhaṃ jīvitum utsahe /
MBh, 2, 18, 29.1 uttīrya gaṅgāṃ śoṇaṃ ca sarve te prāṅmukhāstrayaḥ /
MBh, 2, 19, 15.2 taṃ hatvā māṣanālāśca tisro bherīr akārayat //
MBh, 2, 19, 28.1 te tvatītya janākīrṇāstisraḥ kakṣyā nararṣabhāḥ /
MBh, 2, 19, 36.1 athopaviviśuḥ sarve trayaste puruṣarṣabhāḥ /
MBh, 2, 19, 36.2 saṃpradīptāstrayo lakṣmyā mahādhvara ivāgnayaḥ //
MBh, 2, 20, 6.3 vahate tanniyogād vai vayam abhyutthitāstrayaḥ //
MBh, 2, 20, 28.2 dvābhyāṃ tribhir vā yotsye 'haṃ yugapat pṛthag eva vā //
MBh, 2, 21, 2.1 trayāṇāṃ kena te rājan yoddhuṃ vitarate manaḥ /
MBh, 2, 35, 9.2 trayāṇām api lokānām arcanīyo janārdanaḥ //
MBh, 2, 37, 14.1 caturvidhānāṃ bhūtānāṃ triṣu lokeṣu mādhavaḥ /
MBh, 2, 39, 11.1 triśikhāṃ bhrukuṭīṃ cāsya dadṛśuḥ sarvapārthivāḥ /
MBh, 2, 40, 1.2 cedirājakule jātastryakṣa eṣa caturbhujaḥ /
MBh, 2, 44, 19.2 triṣu lokeṣu kaunteyaṃ taṃ tvaṃ dyūte samāhvaya //
MBh, 2, 47, 4.1 aśvāṃstittirikalmāṣāṃstriśataṃ śukanāsikān /
MBh, 2, 47, 4.2 uṣṭravāmīstriśataṃ ca puṣṭāḥ pīluśamīṅgudaiḥ //
MBh, 2, 47, 15.1 dvyakṣāṃstryakṣāṃl lalāṭākṣānnānādigbhyaḥ samāgatān /
MBh, 2, 48, 36.1 ayutaṃ trīṇi padmāni gajārohāḥ sasādinaḥ /
MBh, 2, 63, 1.2 trayaḥ kileme adhanā bhavanti dāsaḥ śiṣyaścāsvatantrā ca nārī /
MBh, 2, 63, 35.2 trayastu rājño rājendra brāhmaṇasya śataṃ varāḥ //
MBh, 2, 64, 5.1 trīṇi jyotīṃṣi puruṣa iti vai devalo 'bravīt /
MBh, 3, 1, 25.1 yeṣāṃ trīṇyavadātāni yonir vidyā ca karma ca /
MBh, 3, 12, 3.2 jagmus tribhir ahorātraiḥ kāmyakaṃ nāma tad vanam //
MBh, 3, 13, 24.2 tribhir vikramaṇaiḥ kṛṣṇa krāntavān asi tejasā //
MBh, 3, 20, 12.2 yantāram asya sahasā tribhir bāṇaiḥ samarpayat //
MBh, 3, 33, 36.1 tridvārām arthasiddhiṃ tu nānupaśyanti ye narāḥ /
MBh, 3, 39, 21.2 pūrṇe pūrṇe trirātre tu māsam ekaṃ phalāśanaḥ /
MBh, 3, 42, 11.1 trīṃllokān guhyakāṃś caiva gandharvāṃś ca sapannagān /
MBh, 3, 50, 8.2 kanyāratnaṃ kumārāṃś ca trīn udārān mahāyaśāḥ //
MBh, 3, 58, 7.2 sa tayā bāhyataḥ sārdhaṃ trirātraṃ naiṣadho 'vasat //
MBh, 3, 58, 10.2 trirātram uṣito rājā jalamātreṇa vartayan //
MBh, 3, 61, 57.1 sā gatvā trīn ahorātrān dadarśa paramāṅganā /
MBh, 3, 75, 10.1 ete devās trayaḥ kṛtsnaṃ trailokyaṃ dhārayanti vai /
MBh, 3, 75, 12.2 sākṣiṇo rakṣiṇaś cāsyā vayaṃ trīn parivatsarān //
MBh, 3, 80, 39.1 anupoṣya trirātrāṇi tīrthāny anabhigamya ca /
MBh, 3, 80, 63.2 trirātropoṣito rājann agniṣṭomaphalaṃ labhet //
MBh, 3, 80, 69.2 nāmnā bhadravaṭaṃ nāma triṣu lokeṣu viśrutam //
MBh, 3, 80, 75.1 tatrāśramo vasiṣṭhasya triṣu lokeṣu viśrutaḥ /
MBh, 3, 80, 80.1 trirātram uṣitas tatra tarpayet pitṛdevatāḥ /
MBh, 3, 80, 84.1 triśūlāṅkāni padmāni dṛśyante kurunandana /
MBh, 3, 80, 88.2 tīrthaṃ kuruvaraśreṣṭha triṣu lokeṣu viśrutam /
MBh, 3, 80, 102.1 girimuñjaṃ samāsādya triṣu lokeṣu viśrutam /
MBh, 3, 80, 105.1 tato gaccheta maladāṃ triṣu lokeṣu viśrutām /
MBh, 3, 80, 111.1 triśūlapāṇeḥ sthānaṃ ca triṣu lokeṣu viśrutam /
MBh, 3, 80, 111.1 triśūlapāṇeḥ sthānaṃ ca triṣu lokeṣu viśrutam /
MBh, 3, 81, 63.1 tisraḥ koṭyas tu tīrthānāṃ sarake kurunandana /
MBh, 3, 81, 70.1 tatas triviṣṭapaṃ gacchet triṣu lokeṣu viśrutam /
MBh, 3, 81, 85.1 mṛgadhūmaṃ tato gacchet triṣu lokeṣu viśrutam /
MBh, 3, 81, 86.2 atha vāmanakaṃ gacchet triṣu lokeṣu viśrutam //
MBh, 3, 81, 115.1 tatas tvauśanasaṃ gacchet triṣu lokeṣu viśrutam /
MBh, 3, 81, 131.1 trirātropoṣitaḥ snātvā mucyate brahmahatyayā /
MBh, 3, 81, 152.2 tisraḥ koṭyas tu tīrthānāṃ tasmin kūpe mahīpate /
MBh, 3, 81, 154.1 tataḥ sthāṇuvaṭaṃ gacchet triṣu lokeṣu viśrutam /
MBh, 3, 81, 155.2 badaraṃ bhakṣayet tatra trirātropoṣito naraḥ //
MBh, 3, 81, 156.2 trirātropoṣitaś caiva bhavet tulyo narādhipa //
MBh, 3, 81, 164.2 trirātropoṣito rājann upavāsaparāyaṇaḥ /
MBh, 3, 81, 172.2 trayāṇām api lokānāṃ kurukṣetraṃ viśiṣyate //
MBh, 3, 82, 11.2 śākambharīti vikhyātā triṣu lokeṣu viśrutā //
MBh, 3, 82, 14.2 trirātram uṣitaḥ śākaṃ bhakṣayen niyataḥ śuciḥ //
MBh, 3, 82, 16.1 tato gacchet suvarṇākṣaṃ triṣu lokeṣu viśrutam /
MBh, 3, 82, 20.1 dhūmāvatīṃ tato gacchet trirātropoṣito naraḥ /
MBh, 3, 82, 26.1 tataḥ kanakhale snātvā trirātropoṣito naraḥ /
MBh, 3, 82, 37.2 sāmudrakam upaspṛśya trirātropoṣito naraḥ /
MBh, 3, 82, 58.1 gaṅgodbhedaṃ samāsādya trirātropoṣito naraḥ /
MBh, 3, 82, 72.1 tatrākṣayavaṭo nāma triṣu lokeṣu viśrutaḥ /
MBh, 3, 82, 94.1 tatrodapāno dharmajña triṣu lokeṣu viśrutaḥ /
MBh, 3, 82, 119.1 niścīrāṃ ca samāsādya triṣu lokeṣu viśrutām /
MBh, 3, 82, 121.1 tatrāśramo vasiṣṭhasya triṣu lokeṣu viśrutaḥ /
MBh, 3, 82, 127.1 agnidhārāṃ samāsādya triṣu lokeṣu viśrutām /
MBh, 3, 82, 129.2 kumāradhārā tatraiva triṣu lokeṣu viśrutā //
MBh, 3, 82, 135.2 trirātropoṣito vidvān sarvapāpaiḥ pramucyate //
MBh, 3, 83, 3.1 karatoyāṃ samāsādya trirātropoṣito naraḥ /
MBh, 3, 83, 5.2 trirātropoṣito rājan sarvakāmān avāpnuyāt //
MBh, 3, 83, 10.2 vājapeyam avāpnoti trirātropoṣito naraḥ //
MBh, 3, 83, 12.1 puṣpavatyām upaspṛśya trirātropoṣito naraḥ /
MBh, 3, 83, 22.1 atha gokarṇam āsādya triṣu lokeṣu viśrutam /
MBh, 3, 83, 25.1 tatreśānaṃ samabhyarcya trirātropoṣito naraḥ /
MBh, 3, 83, 26.2 trirātram uṣitas tatra gosahasraphalaṃ labhet //
MBh, 3, 83, 32.1 brahmasthānaṃ samāsādya trirātram uṣito naraḥ /
MBh, 3, 83, 33.2 trirātram uṣitaḥ snātvā aśvamedhaphalaṃ labhet //
MBh, 3, 83, 69.1 tatra trīṇyagnikuṇḍāni yeṣāṃ madhye ca jāhnavī /
MBh, 3, 83, 70.1 tapanasya sutā tatra triṣu lokeṣu viśrutā /
MBh, 3, 83, 74.1 tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata /
MBh, 3, 84, 4.3 triyugau puṇḍarīkākṣau vāsudevadhanaṃjayau //
MBh, 3, 85, 23.1 tisṛṣvanyāsu puṇyāni dikṣu tīrthāni me śṛṇu /
MBh, 3, 86, 12.2 gokarṇam iti vikhyātaṃ triṣu lokeṣu bhārata //
MBh, 3, 88, 22.2 āśramaḥ khyāyate puṇyas triṣu lokeṣu viśrutaḥ //
MBh, 3, 90, 24.2 lomaśena ca suprītas trirātraṃ kāmyake 'vasat //
MBh, 3, 107, 22.1 na śaktas triṣu lokeṣu kaścid dhārayituṃ nṛpa /
MBh, 3, 111, 11.2 mamāśramaḥ kāśyapaputra ramyas triyojanaṃ śailam imaṃ pareṇa /
MBh, 3, 113, 5.3 nāsādayāmāsa yadā tryaheṇa tadā sa paryāvavṛta āśramāya //
MBh, 3, 114, 16.2 triśataṃ vai sahasrāṇi yojanānāṃ yudhiṣṭhira /
MBh, 3, 125, 15.1 śṛṅgāṇi trīṇi puṇyāṇi trīṇi prasravaṇāni ca /
MBh, 3, 125, 15.1 śṛṅgāṇi trīṇi puṇyāṇi trīṇi prasravaṇāni ca /
MBh, 3, 126, 1.2 māndhātā rājaśārdūlas triṣu lokeṣu viśrutaḥ /
MBh, 3, 126, 2.1 yasya lokās trayo vaśyā viṣṇor iva mahātmanaḥ /
MBh, 3, 126, 32.2 dharmeṇa vyajayallokāṃs trīn viṣṇur iva vikramaiḥ //
MBh, 3, 133, 21.3 yas triṣaṣṭiśatārasya vedārthaṃ sa paraḥ kaviḥ //
MBh, 3, 133, 22.3 tat triṣaṣṭiśatāraṃ vai cakraṃ pātu sadāgati //
MBh, 3, 134, 9.2 triḥ sūyate karmaṇā vai prajeyaṃ trayo yuktā vājapeyaṃ vahanti /
MBh, 3, 134, 9.3 adhvaryavastriṣavaṇāni tanvate trayo lokās trīṇi jyotīṃṣi cāhuḥ //
MBh, 3, 134, 9.3 adhvaryavastriṣavaṇāni tanvate trayo lokās trīṇi jyotīṃṣi cāhuḥ //
MBh, 3, 141, 6.1 trayo vayaṃ gamiṣyāmo laghvāhārā yatavratāḥ /
MBh, 3, 142, 18.2 sarvaratnamayī khyātā triṣu lokeṣu pāṇḍava //
MBh, 3, 148, 27.1 tato 'nye ca caturvedās trivedāś ca tathāpare /
MBh, 3, 149, 31.1 trayī vārttā daṇḍanītis tisro vidyā vijānatām /
MBh, 3, 149, 33.2 supravṛttais tribhir hyetair dharmaiḥ sūyanti vai prajāḥ //
MBh, 3, 149, 34.2 yajñādhyayanadānāni trayaḥ sādhāraṇāḥ smṛtāḥ //
MBh, 3, 154, 6.2 prātiṣṭhata sa duṣṭātmā trīn gṛhītvā ca pāṇḍavān //
MBh, 3, 157, 56.2 vatsadantais tribhiḥ pārśve bhīmasenaḥ samarpayat //
MBh, 3, 158, 51.3 vṛtas tatrāham agamaṃ mahāpadmaśatais tribhiḥ /
MBh, 3, 162, 13.2 kṛtapriyaś cāsmi dhanaṃjayena jetuṃ na śakyas tribhir eṣa lokaiḥ //
MBh, 3, 165, 9.2 nāviṣahyaṃ tavādyāsti triṣu lokeṣu kiṃcana //
MBh, 3, 165, 11.1 tisraḥ koṭyaḥ samākhyātās tulyarūpabalaprabhāḥ /
MBh, 3, 170, 39.1 tato 'paśyaṃ triśirasaṃ puruṣaṃ navalocanam /
MBh, 3, 170, 39.2 trimukhaṃ ṣaḍbhujaṃ dīptam arkajvalanamūrdhajam /
MBh, 3, 178, 9.2 tisro vai gatayo rājan paridṛṣṭāḥ svakarmabhiḥ /
MBh, 3, 178, 48.1 tacchrutvā te dvijāḥ sarve bhrātaraścāsya te trayaḥ /
MBh, 3, 186, 19.1 trīṇi varṣasahasrāṇi tretāyugam ihocyate /
MBh, 3, 187, 32.1 trayo bhāgā hyadharmasya tasmin kāle bhavantyuta /
MBh, 3, 187, 33.1 ahaṃ trivartmā sarvātmā sarvalokasukhāvahaḥ /
MBh, 3, 188, 11.1 adharmapādaviddhas tu tribhir aṃśaiḥ pratiṣṭhitaḥ /
MBh, 3, 188, 12.1 tribhir aṃśair adharmas tu lokān ākramya tiṣṭhati /
MBh, 3, 190, 43.1 atha kasyacit kālasya tasyāṃ kumārāstrayastasya rājñaḥ saṃbabhūvuḥ śalo dalo balaśceti /
MBh, 3, 192, 17.2 tribhir vikramaṇair deva trayo lokās tvayāhṛtāḥ /
MBh, 3, 192, 17.2 tribhir vikramaṇair deva trayo lokās tvayāhṛtāḥ /
MBh, 3, 192, 26.1 trayāṇām api lokānāṃ mahat kāryaṃ kariṣyasi //
MBh, 3, 195, 34.1 tasya putrās trayaḥ śiṣṭā yudhiṣṭhira tadābhavan /
MBh, 3, 198, 89.1 trīṇyeva tu padānyāhuḥ satāṃ vṛttam anuttamam /
MBh, 3, 201, 17.2 pūrvapūrvaguṇāḥ sarve kramaśo guṇiṣu triṣu //
MBh, 3, 202, 4.2 guṇās trayas tejasi ca trayaś cākāśavātayoḥ //
MBh, 3, 202, 4.2 guṇās trayas tejasi ca trayaś cākāśavātayoḥ //
MBh, 3, 202, 7.1 śabdaḥ sparśaś ca rūpaṃ ca tejaso 'tha guṇās trayaḥ /
MBh, 3, 203, 19.1 prayatne karmaṇi bale ya ekas triṣu vartate /
MBh, 3, 207, 12.3 vijñātaścāsi lokeṣu triṣu saṃsthānacāriṣu //
MBh, 3, 209, 4.2 agnis tasya suto dīptas tisraḥ kanyāś ca suvratāḥ //
MBh, 3, 209, 7.1 tisraḥ kanyā bhavantyanyā yāsāṃ sa bharataḥ patiḥ /
MBh, 3, 209, 25.1 uktho nāma mahābhāga tribhir ukthair abhiṣṭutaḥ /
MBh, 3, 211, 29.1 ārto na juhuyād agniṃ trirātraṃ yas tu brāhmaṇaḥ /
MBh, 3, 212, 14.1 yakṛt kṛṣṇāyasaṃ tasya tribhir eva babhuḥ prajāḥ /
MBh, 3, 212, 22.2 tāmrāvatī vetravatī nadyas tisro 'tha kauśikī //
MBh, 3, 214, 21.2 saṃmohayann ivemān sa trīṃllokān sacarācarān //
MBh, 3, 214, 26.2 krīḍan bhāti mahāsenas trīṃllokān vadanaiḥ piban /
MBh, 3, 221, 10.1 yamasya pṛṣṭhataś caiva ghoras triśikharaḥ śitaḥ /
MBh, 3, 221, 76.2 triṣu lokeṣu kīrtiś ca tavākṣayyā bhaviṣyati /
MBh, 3, 228, 26.1 aṣṭau rathasahasrāṇi trīṇi nāgāyutāni ca /
MBh, 3, 229, 6.1 atha sa smāraṇaṃ kṛtvā lakṣayitvā trihāyanān /
MBh, 3, 232, 12.2 śatroś ca mokṣaṇaṃ kleśāt trīṇi caikaṃ ca tat samam //
MBh, 3, 259, 3.2 rākṣasīḥ pradadau tisraḥ pitur vai paricārikāḥ //
MBh, 3, 264, 44.1 dvyakṣīṃ tryakṣīṃ lalāṭākṣīṃ dīrghajihvām ajihvikām /
MBh, 3, 266, 22.2 diśas tisro vicityātha na tu ye dakṣiṇāṃ gatāḥ //
MBh, 3, 269, 14.2 vivyathuḥ sakalā yena trayo lokāścarācarāḥ //
MBh, 3, 273, 21.1 tasyāsūn pāvakasparśaiḥ saumitriḥ pattribhis tribhiḥ /
MBh, 3, 278, 25.3 sakṛd āha dadānīti trīṇyetāni sakṛt sakṛt //
MBh, 3, 280, 3.2 vrataṃ trirātram uddiśya divārātraṃ sthitābhavat //
MBh, 3, 280, 5.2 tisṛṇāṃ vasatīnāṃ hi sthānaṃ paramaduṣkaram //
MBh, 3, 282, 23.2 cakṣuṣaś cātmano lābhāt tribhir diṣṭyā vivardhase //
MBh, 3, 284, 27.2 na me kīrtiḥ praṇaśyeta triṣu lokeṣu viśrutā //
MBh, 3, 298, 17.2 na vo vijñāsyate kaścit triṣu lokeṣu bhārata //
MBh, 4, 1, 1.13 bhārataṃ bhānumāindur yadi na syur amī trayaḥ /
MBh, 4, 8, 10.1 gūḍhagulphā saṃhatorustrigambhīrā ṣaḍunnatā /
MBh, 4, 16, 6.2 sarvaśveteva māheyī vane jātā trihāyanī /
MBh, 4, 18, 31.1 yastribhir nityasampanno rūpeṇāstreṇa medhayā /
MBh, 4, 32, 25.1 śatāni trīṇi śūrāṇāṃ sahadevaḥ pratāpavān /
MBh, 4, 38, 23.1 sūryā yatra ca sauvarṇāstrayo bhāsanti daṃśitāḥ /
MBh, 4, 38, 40.2 trīṇi pañcaśataṃ caiva śakro 'śīti ca pañca ca //
MBh, 4, 38, 53.2 hemapuṅkhāstriparvāṇo rājña ete mahāśarāḥ //
MBh, 4, 40, 5.2 tridaṇḍatūṇasaṃbādham anekadhvajasaṃkulam //
MBh, 4, 43, 8.1 eṣa caiva maheṣvāsastriṣu lokeṣu viśrutaḥ /
MBh, 4, 52, 22.1 tribhistriveṇuṃ samare dvābhyām akṣau mahābalaḥ /
MBh, 4, 57, 14.2 avaruddhaścaran pārtho daśavarṣāṇi trīṇi ca /
MBh, 5, 9, 4.2 taistribhir vadanair ghoraiḥ sūryendujvalanopamaiḥ //
MBh, 5, 10, 6.2 tvayā lokāstrayaḥ krāntāstribhir vikramaṇaiḥ prabho //
MBh, 5, 10, 6.2 tvayā lokāstrayaḥ krāntāstribhir vikramaṇaiḥ prabho //
MBh, 5, 10, 16.1 grasantam iva lokāṃstrīn sūryācandramasau yathā /
MBh, 5, 13, 1.3 trayāṇām api lokānām aham indraḥ śucismite /
MBh, 5, 14, 13.1 indratvaṃ triṣu lokeṣu prāpya vīryamadānvitaḥ /
MBh, 5, 16, 5.1 sṛṣṭvā lokāṃstrīn imān havyavāha prāpte kāle pacasi punaḥ samiddhaḥ /
MBh, 5, 16, 7.2 na te 'styaviditaṃ kiṃcit triṣu lokeṣu pāvaka //
MBh, 5, 19, 26.2 tisro 'nyāḥ samavartanta vāhinyo bharatarṣabha //
MBh, 5, 21, 7.2 trayāṇām api lokānāṃ samartha iti me matiḥ //
MBh, 5, 33, 43.1 ekayā dve viniścitya trīṃścaturbhir vaśe kuru /
MBh, 5, 33, 55.1 trayo nyāyā manuṣyāṇāṃ śrūyante bharatarṣabha /
MBh, 5, 33, 57.1 traya evādhanā rājan bhāryā dāsastathā sutaḥ /
MBh, 5, 33, 81.1 navadvāram idaṃ veśma tristhūṇaṃ pañcasākṣikam /
MBh, 5, 35, 63.1 suvarṇapuṣpāṃ pṛthivīṃ cinvanti puruṣāstrayaḥ /
MBh, 5, 40, 4.2 aśuśrūṣā tvarā ślāghā vidyāyāḥ śatravastrayaḥ //
MBh, 5, 43, 13.2 tribhir dvābhyām ekato vā viśiṣṭo nāsya svam astīti sa veditavyaḥ //
MBh, 5, 43, 23.3 tathaivānye caturvedāstrivedāśca tathāpare //
MBh, 5, 48, 27.1 trayāṇām eva ca mataṃ tattvam eko 'numanyase /
MBh, 5, 48, 45.2 na hyasya triṣu lokeṣu sadṛśo 'sti dhanurdharaḥ //
MBh, 5, 50, 50.2 tasyāpacitim āryatvāt kartāraḥ sthavirāstrayaḥ //
MBh, 5, 51, 11.2 yugapat trīṇi tejāṃsi sametānyanuśuśrumaḥ //
MBh, 5, 57, 15.2 ete vayaṃ haniṣyāmaḥ pāṇḍavān samare trayaḥ //
MBh, 5, 63, 8.1 yaḥ punaḥ pratimānena trīṃl lokān atiricyate /
MBh, 5, 67, 3.1 vidyayā tāta jānāmi triyugaṃ madhusūdanam /
MBh, 5, 67, 4.3 yayā tvam abhijānāsi triyugaṃ madhusūdanam //
MBh, 5, 74, 10.2 mayābhipannaṃ trāyeran balam āsthāya na trayaḥ //
MBh, 5, 81, 62.2 brāhmaṇānāṃ trayo varṇāḥ kaccit tiṣṭhanti śāsane //
MBh, 5, 84, 3.2 trayāṇām api lokānāṃ bhagavān prapitāmahaḥ //
MBh, 5, 86, 5.2 trayāṇām api lokānāṃ viditaṃ mama sarvathā //
MBh, 5, 87, 12.1 tisraḥ kakṣyā vyatikramya keśavo rājaveśmanaḥ /
MBh, 5, 88, 65.2 bhrātṛbhiḥ saha kaunteyastrīnmedhān āhariṣyati //
MBh, 5, 89, 2.2 tasya kakṣyā vyatikramya tisro dvāḥsthair avāritaḥ //
MBh, 5, 101, 6.2 śataśīrṣāstathā kecit kecit triśiraso 'pi ca //
MBh, 5, 112, 2.2 tad etat triṣu lokeṣu dhanaṃ tiṣṭhati śāśvatam //
MBh, 5, 114, 2.2 gambhīrā triṣu gambhīreṣviyaṃ raktā ca pañcasu //
MBh, 5, 117, 12.1 asyāṃ rājarṣibhiḥ putrā jātā vai dhārmikāstrayaḥ /
MBh, 5, 122, 40.1 tyaktātmānaṃ na bādheta triṣu lokeṣu bhārata /
MBh, 5, 124, 16.1 arjunena yamābhyāṃ ca tribhistair abhivāditaḥ /
MBh, 5, 126, 23.1 vaikartanaṃ tvāṃ ca māṃ ca trīn etānmanujarṣabha /
MBh, 5, 135, 5.2 bhrātṛbhiḥ sahitaḥ śrīmāṃstrīnmedhān āhariṣyati //
MBh, 5, 141, 37.2 traya ete mahāmātrāḥ pāṇḍuracchatravāsasaḥ //
MBh, 5, 141, 38.1 śvetoṣṇīṣāśca dṛśyante traya eva janārdana /
MBh, 5, 145, 35.3 trīn sa putrān ajanayat tadā bharatasattama //
MBh, 5, 147, 14.2 pratīpaḥ pṛthivīpālastriṣu lokeṣu viśrutaḥ //
MBh, 5, 147, 15.2 trayaḥ prajajñire putrā devakalpā yaśasvinaḥ //
MBh, 5, 152, 24.2 senāmukhaṃ ca tisrastā gulma ityabhisaṃjñitaḥ //
MBh, 5, 153, 5.2 ekatastu trayo varṇā ekataḥ kṣatriyarṣabhāḥ //
MBh, 5, 153, 6.1 te sma yuddheṣvabhajyanta trayo varṇāḥ punaḥ punaḥ /
MBh, 5, 155, 5.1 trīṇyevaitāni divyāni dhanūṃṣi divicāriṇām /
MBh, 5, 159, 11.1 yadyutpatasi lokāṃstrīn yadyāviśasi bhūtalam /
MBh, 5, 164, 5.2 nirdahed api lokāṃstrīn icchann eṣa mahāyaśāḥ //
MBh, 5, 170, 9.1 tathāśrauṣaṃ mahābāho tisraḥ kanyāḥ svayaṃvare /
MBh, 5, 170, 11.2 apaśyaṃ tā mahābāho tisraḥ kanyāḥ svalaṃkṛtāḥ /
MBh, 5, 175, 18.2 avākṣipya mahātejāstisraḥ kanyā jahāra tāḥ //
MBh, 5, 180, 12.1 tato 'haṃ bāṇapāteṣu triṣu vāhānnigṛhya vai /
MBh, 5, 181, 20.2 bāṇair evāchinat tūrṇam ekaikaṃ tribhir āhave //
MBh, 5, 183, 27.2 kālyaṃ kālyaṃ viṃśatiṃ vai dināni tathaiva cānyāni dināni trīṇi //
MBh, 5, 186, 20.1 savyasācīti vikhyātastriṣu lokeṣu vīryavān /
MBh, 5, 195, 11.1 sāmarān api lokāṃstrīn sahasthāvarajaṅgamān /
MBh, 6, 2, 21.2 trivarṇāḥ parighāḥ saṃdhau bhānum āvārayantyuta //
MBh, 6, 3, 3.1 triviṣāṇāścaturnetrāḥ pañcapādā dvimehanāḥ /
MBh, 6, 3, 4.2 tripadāḥ śikhinastārkṣyāścaturdaṃṣṭrā viṣāṇinaḥ //
MBh, 6, 3, 27.1 triṣu pūrveṣu sarveṣu nakṣatreṣu viśāṃ pate /
MBh, 6, 6, 6.2 śabdaḥ sparśaśca rūpaṃ ca tejaso 'tha guṇāstrayaḥ /
MBh, 6, 7, 24.2 tribhir netraiḥ kṛtoddyotastribhiḥ sūryair ivoditaiḥ //
MBh, 6, 7, 24.2 tribhir netraiḥ kṛtoddyotastribhiḥ sūryair ivoditaiḥ //
MBh, 6, 7, 47.2 etā divyāḥ sapta gaṅgāstriṣu lokeṣu viśrutāḥ //
MBh, 6, 9, 8.1 śṛṅgāṇi vai śṛṅgavatastrīṇyeva manujādhipa /
MBh, 6, 11, 6.1 tathā trīṇi sahasrāṇi tretāyāṃ manujādhipa /
MBh, 6, BhaGī 3, 22.1 na me pārthāsti kartavyaṃ triṣu lokeṣu kiṃcana /
MBh, 6, BhaGī 7, 13.1 tribhirguṇamayairbhāvairebhiḥ sarvamidaṃ jagat /
MBh, 6, BhaGī 14, 20.1 guṇānetānatītya trīndehī dehasamudbhavān /
MBh, 6, BhaGī 14, 21.2 kairliṅgaistrīnguṇānetānatīto bhavati prabho /
MBh, 6, BhaGī 14, 21.3 kimācāraḥ kathaṃ caitāṃstrīnguṇānativartate //
MBh, 6, BhaGī 16, 22.1 etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ /
MBh, 6, BhaGī 18, 40.2 sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ //
MBh, 6, 43, 53.1 tataḥ saindhavako rājā drupadaṃ viśikhaistribhiḥ /
MBh, 6, 45, 18.1 dhvajaṃ cāsya tribhir bhallaiścicheda paramaujasaḥ /
MBh, 6, 45, 18.2 sārathiṃ ca tribhir bāṇair ājaghāna yatavrataḥ //
MBh, 6, 45, 31.2 pāñcālyaṃ tribhir ānarchat sātyakiṃ niśitaiḥ śaraiḥ //
MBh, 6, 45, 34.1 bhīmasenastribhir viddhvā bhīṣmaṃ śāṃtanavaṃ raṇe /
MBh, 6, 46, 54.2 kāśirājaśca śaibyaśca rathānām ayutaistribhiḥ //
MBh, 6, 48, 27.2 droṇaṃ ṣaṣṭyā naravyāghro vikarṇaṃ ca tribhiḥ śaraiḥ //
MBh, 6, 48, 28.1 ārtāyaniṃ tribhir bāṇai rājānaṃ cāpi pañcabhiḥ /
MBh, 6, 48, 49.2 vāsudevaṃ tribhir bāṇair ājaghāna stanāntare //
MBh, 6, 48, 51.2 gāṅgeyasārathiṃ saṃkhye nirbibheda tribhiḥ śaraiḥ //
MBh, 6, 50, 70.1 tataḥ punar ameyātmā nārācair niśitaistribhiḥ /
MBh, 6, 50, 99.2 tribhistribhiḥ śarair ghorair bhīṣmam ānarchur añjasā //
MBh, 6, 50, 99.2 tribhistribhiḥ śarair ghorair bhīṣmam ānarchur añjasā //
MBh, 6, 50, 100.2 yatamānānmaheṣvāsāṃstribhistribhir ajihmagaiḥ //
MBh, 6, 50, 100.2 yatamānānmaheṣvāsāṃstribhistribhir ajihmagaiḥ //
MBh, 6, 51, 2.2 samasajjata pāñcālyastribhir etair mahārathaiḥ //
MBh, 6, 51, 7.2 śalyo dvādaśabhiścaiva kṛpaśca niśitaistribhiḥ //
MBh, 6, 55, 30.1 dvau trīn api gajārohān piṇḍitān varmitān api /
MBh, 6, 55, 52.2 pātayāmāsa bhīṣmasya dhanuśchittvā tribhiḥ śaraiḥ //
MBh, 6, 55, 95.2 saṃbhāvito 'smyandhakavṛṣṇinātha lokaistribhir vīra tavābhiyānāt //
MBh, 6, 57, 18.2 tribhiḥ śāradvataṃ bāṇair jatrudeśe samarpayat //
MBh, 6, 57, 35.2 ājaghāna tribhir bāṇaistottrair iva mahādvipam //
MBh, 6, 58, 14.2 ārtāyanim ameyātmā vivyādha viśikhaistribhiḥ //
MBh, 6, 58, 24.3 viviṃśatiḥ pañcabhiśca tribhir duḥśāsanastathā //
MBh, 6, 60, 7.2 ājaghānorasi kruddho mārgaṇair niśitaistribhiḥ //
MBh, 6, 60, 11.3 nandakaṃ ca tribhir bāṇaiḥ pratyavidhyat stanāntare //
MBh, 6, 60, 12.2 tribhir anyaiḥ suniśitair viśokaṃ pratyavidhyata //
MBh, 6, 60, 13.2 muṣṭideśe śaraistīkṣṇaistribhī rājā hasann iva //
MBh, 6, 60, 22.2 duryodhanaṃ tribhir viddhvā punar vivyādha pañcabhiḥ //
MBh, 6, 60, 51.2 traya ete mahānāgā rākṣasaiḥ samadhiṣṭhitāḥ //
MBh, 6, 61, 28.1 trayāṇām api lokānāṃ paryāptā iti me matiḥ /
MBh, 6, 62, 33.1 lokān dhārayate yastrīṃścarācaraguruḥ prabhuḥ /
MBh, 6, 64, 7.2 jaṭharaṃ te trayo lokāḥ puruṣo 'si sanātanaḥ //
MBh, 6, 69, 1.2 virāṭo 'tha tribhir bāṇair bhīṣmam ārchanmahāratham /
MBh, 6, 69, 1.3 vivyādha turagāṃścāsya tribhir bāṇair mahārathaḥ //
MBh, 6, 69, 31.2 vivyādha viśikhaiḥ ṣaḍbhiḥ sārathiṃ ca tribhiḥ śaraiḥ //
MBh, 6, 73, 44.2 drupadaṃ tribhir āsādya śarair vivyādha dāruṇaiḥ //
MBh, 6, 74, 7.1 duryodhanaṃ tribhir bāṇair bāhvor urasi cārpayat /
MBh, 6, 74, 26.2 ekaikastribhir ānarchat putraṃ tava viśāṃ pate //
MBh, 6, 75, 13.1 tribhiśca tasya cicheda jvalantaṃ dhvajam uttamam /
MBh, 6, 77, 42.2 dvābhyāṃ tribhiḥ śaraiścānyān pārtho vivyādha māriṣa //
MBh, 6, 78, 16.1 droṇaṃ tribhiḥ pravivyādha caturbhiścāsya vājinaḥ /
MBh, 6, 78, 25.2 ājaghāna bhruvor madhye nārācaistribhir āśugaiḥ //
MBh, 6, 78, 26.1 sa babhau naraśārdūlo lalāṭe saṃsthitaistribhiḥ /
MBh, 6, 78, 26.2 śikharaiḥ kāñcanamayair merustribhir ivocchritaiḥ //
MBh, 6, 80, 10.2 trīṃl lokān adya saṃkruddho nṛpo 'yaṃ dhakṣyatīti vai //
MBh, 6, 80, 39.2 śarīrasya yathā rājan vātapittakaphaistribhiḥ //
MBh, 6, 84, 19.1 raṇe paṇḍitakaścainaṃ tribhir bāṇaiḥ samardayat /
MBh, 6, 84, 25.2 tribhiḥ śarair adīnātmā smaran kleśaṃ purātanam //
MBh, 6, 88, 31.1 bāhlikaṃ ca tribhir bāṇair abhyavidhyat stanāntare /
MBh, 6, 88, 31.2 kṛpam ekena vivyādha citrasenaṃ tribhiḥ śaraiḥ //
MBh, 6, 91, 67.2 abhimanyuṃ tribhiścaiva kekayān pañcabhistathā //
MBh, 6, 91, 70.1 dhvajaṃ kesariṇaṃ cāsya cicheda viśikhaistribhiḥ /
MBh, 6, 91, 70.2 nirbibheda tribhiścānyaiḥ sārathiṃ cāsya patribhiḥ //
MBh, 6, 96, 44.1 ekaikaṃ ca tribhir bāṇair ājaghāna smayann iva /
MBh, 6, 97, 11.1 tataḥ kārṣṇir mahārāja niśitaiḥ sāyakaistribhiḥ /
MBh, 6, 98, 6.1 raṇe bhārata pārthena droṇo viddhastribhiḥ śaraiḥ /
MBh, 6, 99, 5.1 dhṛṣṭadyumnaṃ tato viddhvā virāṭaṃ ca tribhiḥ śaraiḥ /
MBh, 6, 99, 8.2 pitāmahaṃ tribhir bāṇair bāhvor urasi cārpayat //
MBh, 6, 99, 11.1 tān pratyavidhyad gāṅgeyastribhistribhir ajihmagaiḥ /
MBh, 6, 99, 11.1 tān pratyavidhyad gāṅgeyastribhistribhir ajihmagaiḥ /
MBh, 6, 99, 12.2 sārathiṃ ca tribhir bāṇaiḥ suśitai raṇamūrdhani //
MBh, 6, 100, 19.2 citrasenaṃ tribhir bāṇair vivyādha hṛdaye bhṛśam //
MBh, 6, 101, 30.3 nakulaḥ sahadevaśca tribhistribhir ajihmagaiḥ //
MBh, 6, 101, 30.3 nakulaḥ sahadevaśca tribhistribhir ajihmagaiḥ //
MBh, 6, 101, 31.1 madrarājo 'pi tān sarvān ājaghāna tribhistribhiḥ /
MBh, 6, 101, 31.1 madrarājo 'pi tān sarvān ājaghāna tribhistribhiḥ /
MBh, 6, 102, 2.2 nakulaṃ ca tribhir bāṇaiḥ sahadevaṃ ca saptabhiḥ //
MBh, 6, 102, 4.1 taṃ dvādaśārdhair nakulo mādhavaśca tribhiḥ śaraiḥ /
MBh, 6, 102, 6.1 tau ca taṃ pratyavidhyetāṃ tribhistribhir ajihmagaiḥ /
MBh, 6, 102, 6.1 tau ca taṃ pratyavidhyetāṃ tribhistribhir ajihmagaiḥ /
MBh, 6, 104, 39.1 taṃ śikhaṇḍī tribhir bāṇair abhyavidhyat stanāntare /
MBh, 6, 106, 30.1 duḥśāsano mahārāja pāṇḍavaṃ viśikhaistribhiḥ /
MBh, 6, 107, 24.1 drupadaśca tribhir bāṇair vivyādha niśitaistathā /
MBh, 6, 109, 4.2 kṛtavarmā tribhir bāṇaiḥ kṛpaśca navabhiḥ śaraiḥ //
MBh, 6, 109, 6.1 saindhavaśca tribhir bāṇair jatrudeśe 'bhyatāḍayat /
MBh, 6, 109, 9.1 vindānuvindau ca tathā tribhistribhir atāḍayat /
MBh, 6, 109, 9.1 vindānuvindau ca tathā tribhistribhir atāḍayat /
MBh, 6, 109, 10.2 viddhvā bhīmo 'nadad dhṛṣṭaḥ saindhavaṃ ca punastribhiḥ //
MBh, 6, 109, 13.1 saindhavasya tathāśvāṃśca sārathiṃ ca tribhiḥ śaraiḥ /
MBh, 6, 109, 23.2 madrarājaṃ tribhir bāṇair bāhvor urasi cārpayat //
MBh, 6, 109, 24.1 tathetarānmaheṣvāsāṃstribhistribhir ajihmagaiḥ /
MBh, 6, 109, 24.1 tathetarānmaheṣvāsāṃstribhistribhir ajihmagaiḥ /
MBh, 6, 109, 25.2 tribhistribhir akuṇṭhāgrair bhṛśaṃ marmasvatāḍayan //
MBh, 6, 109, 25.2 tribhistribhir akuṇṭhāgrair bhṛśaṃ marmasvatāḍayan //
MBh, 6, 109, 30.2 bhagadattaṃ tribhiścaiva kṛtavarmāṇam aṣṭabhiḥ //
MBh, 6, 109, 37.2 paṭṭiśaṃ ca tribhir bāṇaiścicheda tilakāṇḍavat //
MBh, 6, 109, 40.2 tāṃśca sarvānmaheṣvāsāṃstribhistribhir atāḍayat //
MBh, 6, 109, 40.2 tāṃśca sarvānmaheṣvāsāṃstribhistribhir atāḍayat //
MBh, 6, 110, 2.1 suśarmāṇaṃ kṛpaṃ caiva tribhistribhir avidhyata /
MBh, 6, 110, 2.1 suśarmāṇaṃ kṛpaṃ caiva tribhistribhir avidhyata /
MBh, 6, 110, 4.1 ekaikaṃ tribhir ānarchat kaṅkabarhiṇavājitaiḥ /
MBh, 6, 110, 28.1 tribhiḥ śarair mahārāja vāsudevaṃ ca pañcabhiḥ /
MBh, 6, 112, 2.2 ājaghāna raṇe kruddhaḥ punaścainaṃ tribhiḥ śaraiḥ //
MBh, 6, 112, 5.2 duryodhanaṃ tribhir bāṇair bāhvor urasi cārpayat //
MBh, 6, 112, 12.2 droṇaputraṃ tribhir bāṇair ājaghāna mahāyaśāḥ //
MBh, 6, 114, 24.2 tad apyasya śitair bhallaistribhiścicheda phalgunaḥ //
MBh, 6, 114, 48.2 tad apyasya śitair bhallaistridhā tribhir upānudat /
MBh, 6, 114, 63.1 tām asya viśikhaiśchittvā tridhā tribhir apātayat /
MBh, 6, 115, 42.2 tribhistīkṣṇair mahāvegair udagṛhṇācchiraḥ śaraiḥ //
MBh, 7, 9, 64.1 paśyāmastriṣu lokeṣu na taṃ saṃsthāsnucāriṣu /
MBh, 7, 10, 2.2 vikhyāpitaṃ balaṃ bāhvostriṣu lokeṣu saṃjaya //
MBh, 7, 13, 31.2 kṛpaṃ vivyādha saptatyā lakṣma cāsyāharat tribhiḥ //
MBh, 7, 15, 28.1 yudhiṣṭhiraṃ dvādaśabhir draupadeyāṃstribhistribhiḥ /
MBh, 7, 15, 28.1 yudhiṣṭhiraṃ dvādaśabhir draupadeyāṃstribhistribhiḥ /
MBh, 7, 16, 19.1 mālavāstuṇḍikerāśca rathānām ayutaistribhiḥ /
MBh, 7, 17, 13.2 pratyavidhyaṃstataḥ pārthastān avidhyat tribhistribhiḥ //
MBh, 7, 17, 13.2 pratyavidhyaṃstataḥ pārthastān avidhyat tribhistribhiḥ //
MBh, 7, 24, 23.1 tato nakuladāyādastribhir bhallaiḥ susaṃśitaiḥ /
MBh, 7, 24, 43.2 nīlaṃ kāśyaṃ jayaṃ śūrāstrayastrīn pratyavārayan //
MBh, 7, 24, 43.2 nīlaṃ kāśyaṃ jayaṃ śūrāstrayastrīn pratyavārayan //
MBh, 7, 25, 51.2 tribhistribhir draupadeyā dhṛṣṭaketuśca vivyadhuḥ //
MBh, 7, 25, 51.2 tribhistribhir draupadeyā dhṛṣṭaketuśca vivyadhuḥ //
MBh, 7, 27, 10.1 śaktiṃ tribhiḥ śaraiśchittvā tomaraṃ tribhir arjunaḥ /
MBh, 7, 27, 10.1 śaktiṃ tribhiḥ śaraiśchittvā tomaraṃ tribhir arjunaḥ /
MBh, 7, 30, 23.1 tenātividdhaḥ sahasā drauṇir bhallaiḥ śitaistribhiḥ /
MBh, 7, 31, 53.2 vivyadhuḥ karṇam āsādya tribhistribhir ajihmagaiḥ //
MBh, 7, 31, 53.2 vivyadhuḥ karṇam āsādya tribhistribhir ajihmagaiḥ //
MBh, 7, 31, 54.2 teṣāṃ trayāṇāṃ cāpāni cicheda viśikhaistribhiḥ //
MBh, 7, 31, 54.2 teṣāṃ trayāṇāṃ cāpāni cicheda viśikhaistribhiḥ //
MBh, 7, 31, 57.1 tā nikṛtya śitair bāṇaistribhistribhir ajihmagaiḥ /
MBh, 7, 31, 57.1 tā nikṛtya śitair bāṇaistribhistribhir ajihmagaiḥ /
MBh, 7, 31, 58.2 karṇād avarajaṃ bāṇair jaghāna niśitaistribhiḥ //
MBh, 7, 31, 60.2 pramukhe sūtaputrasya sodaryā nihatāstrayaḥ //
MBh, 7, 31, 66.2 punaḥ karṇaṃ tribhir bāṇair bāhvor urasi cārpayat //
MBh, 7, 33, 4.2 raṇastho bhīmasenaśca kathyante sadṛśāstrayaḥ //
MBh, 7, 35, 9.1 tataḥ saṃcodayāmāsa hayān asya trihāyanān /
MBh, 7, 35, 40.2 tathā vimathitaṃ tena tryaṅgaṃ tava balaṃ mahat /
MBh, 7, 36, 16.1 duḥśāsano dvādaśabhiḥ kṛpaḥ śāradvatastribhiḥ /
MBh, 7, 36, 18.1 bhūriśravāstribhir bāṇair madreśaḥ ṣaḍbhir āśugaiḥ /
MBh, 7, 36, 18.2 dvābhyāṃ śarābhyāṃ śakunistribhir duryodhano nṛpaḥ //
MBh, 7, 36, 19.1 sa tu tān prativivyādha tribhistribhir ajihmagaiḥ /
MBh, 7, 36, 19.1 sa tu tān prativivyādha tribhistribhir ajihmagaiḥ /
MBh, 7, 36, 29.2 kuṇḍabhediṃ ca saṃkruddhastribhistrīn avadhīd balī //
MBh, 7, 36, 29.2 kuṇḍabhediṃ ca saṃkruddhastribhistrīn avadhīd balī //
MBh, 7, 41, 2.1 gāhamānam anīkāni sadaśvaistaṃ trihāyanaiḥ /
MBh, 7, 42, 7.1 sa sātyakiṃ tribhir bāṇair aṣṭabhiśca vṛkodaram /
MBh, 7, 42, 8.2 kekayān pañcaviṃśatyā draupadeyāṃstribhistribhiḥ //
MBh, 7, 42, 8.2 kekayān pañcaviṃśatyā draupadeyāṃstribhistribhiḥ //
MBh, 7, 42, 11.2 vivyādha daśabhiḥ pārtha tāṃścaivānyāṃstribhistribhiḥ //
MBh, 7, 42, 11.2 vivyādha daśabhiḥ pārtha tāṃścaivānyāṃstribhistribhiḥ //
MBh, 7, 42, 12.1 tasya tal lāghavaṃ jñātvā bhīmo bhallaistribhiḥ punaḥ /
MBh, 7, 44, 12.1 so 'bhimanyuṃ tribhir bāṇair viddhvā vakṣasyathānadat /
MBh, 7, 44, 12.2 tribhiśca dakṣiṇe bāhau savye ca niśitaistribhiḥ //
MBh, 7, 44, 12.2 tribhiśca dakṣiṇe bāhau savye ca niśitaistribhiḥ //
MBh, 7, 44, 19.1 suvarṇapuṅkhair iṣubhir nānāliṅgaistribhistribhiḥ /
MBh, 7, 44, 19.1 suvarṇapuṅkhair iṣubhir nānāliṅgaistribhistribhiḥ /
MBh, 7, 46, 2.1 ājāneyaiḥ subalibhir yuktam aśvaistrihāyanaiḥ /
MBh, 7, 47, 12.2 nārācaṃ visasarjāsmai taṃ drauṇistribhir ācchinat //
MBh, 7, 47, 13.1 tasyārjunir dhvajaṃ chittvā śalyaṃ tribhir atāḍayat /
MBh, 7, 47, 16.1 taṃ saubalastribhir viddhvā duryodhanam athābravīt /
MBh, 7, 48, 5.2 apākrāmad rathopasthād vikramāṃstrīnnararṣabhaḥ //
MBh, 7, 53, 23.2 sāmarān api lokāṃstrīnnihanyād iti me matiḥ //
MBh, 7, 56, 26.1 śvo nirīkṣantu me vīryaṃ trayo lokā mahāhave /
MBh, 7, 63, 14.2 gavyūtiṣu trimātreṣu mām anāsādya tiṣṭhata //
MBh, 7, 64, 9.2 tribhir aśvasahasraiśca padātīnāṃ śataiḥ śataiḥ //
MBh, 7, 65, 22.2 dvau trayaśca vinirbhinnā nipetur dharaṇītale //
MBh, 7, 66, 24.2 arjunaṃ ca trisaptatyā dhvajaṃ cāsya tribhiḥ śaraiḥ //
MBh, 7, 67, 19.2 punaścānyaistribhir bāṇair mohayann iva sātvatam //
MBh, 7, 67, 21.1 tasyārjuno dhanuśchittvā vivyādhainaṃ trisaptabhiḥ /
MBh, 7, 67, 29.2 tribhir eva yudhāmanyuṃ caturbhiścottamaujasam //
MBh, 7, 67, 36.1 sa pārthaṃ tribhir ānarchat saptatyā ca janārdanam /
MBh, 7, 67, 62.1 vāsudevaṃ tribhir viddhvā punaḥ pārthaṃ ca pañcabhiḥ /
MBh, 7, 67, 63.2 sa tu pārthaṃ tribhir viddhvā siṃhanādam athānadat //
MBh, 7, 69, 36.2 yodhayanti trayo lokāḥ sanarā nāsti te bhayam //
MBh, 7, 70, 36.2 trayāṇāṃ tava putrāṇāṃ traya evānuyāyinaḥ //
MBh, 7, 70, 36.2 trayāṇāṃ tava putrāṇāṃ traya evānuyāyinaḥ //
MBh, 7, 77, 9.1 tvāṃ hi lokāstrayaḥ pārtha sasurāsuramānuṣāḥ /
MBh, 7, 78, 1.2 evam uktvārjunaṃ rājā tribhir marmātigaiḥ śaraiḥ /
MBh, 7, 78, 14.2 yadvṛttaṃ triṣu lokeṣu yacca keśava vartate //
MBh, 7, 79, 22.2 arjunaṃ ca tribhir bhallair dhvajam aśvāṃśca pañcabhiḥ //
MBh, 7, 79, 24.1 karṇaṃ dvādaśabhir viddhvā vṛṣasenaṃ tribhistathā /
MBh, 7, 79, 25.2 bhūriśravāstribhir bāṇair hemapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 79, 29.1 karṇaṃ dvādaśabhir viddhvā vṛṣasenaṃ tribhiḥ śaraiḥ /
MBh, 7, 79, 30.1 saumadattiṃ tribhir viddhvā śalyaṃ ca daśabhiḥ śaraiḥ /
MBh, 7, 81, 40.2 ketum ekena cicheda pāṇḍavaṃ cārdayat tribhiḥ //
MBh, 7, 83, 4.1 tathetare raṇe yattāstribhistribhir ajihmagaiḥ /
MBh, 7, 83, 4.1 tathetare raṇe yattāstribhistribhir ajihmagaiḥ /
MBh, 7, 84, 12.3 yudhiṣṭhiraṃ tribhir viddhvā sahadevaṃ ca saptabhiḥ //
MBh, 7, 84, 14.3 nakulaśca catuḥṣaṣṭyā draupadeyāstribhistribhiḥ //
MBh, 7, 84, 14.3 nakulaśca catuḥṣaṣṭyā draupadeyāstribhistribhiḥ //
MBh, 7, 85, 86.2 sa hi śakto raṇe tāta trīṃl lokān api saṃgatān //
MBh, 7, 87, 5.1 na hi me pāṇḍavāt kaścit triṣu lokeṣu vidyate /
MBh, 7, 87, 12.1 itastriyojanaṃ manye tam adhvānaṃ viśāṃ pate /
MBh, 7, 87, 13.1 triyojanagatasyāpi tasya yāsyāmyahaṃ padam /
MBh, 7, 90, 10.1 tato bhīmastribhir viddhvā kṛtavarmāṇam āyasaiḥ /
MBh, 7, 90, 12.2 dhṛṣṭadyumnastribhiścāpi kṛtavarmāṇam ārdayat /
MBh, 7, 90, 26.1 tataḥ kruddhastribhir bāṇair bhīmasenaṃ hasann iva /
MBh, 7, 90, 27.1 tribhistribhir maheṣvāso yatamānānmahārathān /
MBh, 7, 90, 27.1 tribhistribhir maheṣvāso yatamānānmahārathān /
MBh, 7, 90, 34.1 vivyādha pāṇḍavān yuddhe tribhistribhir ajihmagaiḥ /
MBh, 7, 90, 34.1 vivyādha pāṇḍavān yuddhe tribhistribhir ajihmagaiḥ /
MBh, 7, 90, 34.2 śikhaṇḍinaṃ ca vivyādha tribhiḥ pañcabhir eva ca //
MBh, 7, 91, 36.2 jalasaṃdhasya cicheda vivyādha ca tribhiḥ śaraiḥ //
MBh, 7, 92, 7.1 bhāradvājaṃ tribhir bāṇair duḥsahaṃ navabhistathā /
MBh, 7, 93, 3.2 tribhir āśīviṣākārair lalāṭe samavidhyata //
MBh, 7, 93, 4.2 vyarocata mahārāja triśṛṅga iva parvataḥ //
MBh, 7, 93, 13.2 saptatyā sātyakiṃ viddhvā turagāṃśca tribhistribhiḥ /
MBh, 7, 93, 13.2 saptatyā sātyakiṃ viddhvā turagāṃśca tribhistribhiḥ /
MBh, 7, 94, 11.1 punaḥ sa bāṇaistribhir agnikalpair ākarṇapūrṇair niśitaiḥ supuṅkhaiḥ /
MBh, 7, 96, 20.2 jaghāna triśatān aśvān kuñjarāṃśca catuḥśatān //
MBh, 7, 96, 29.1 tato duryodhano rājā sātvatasya tribhiḥ śaraiḥ /
MBh, 7, 96, 30.1 sātyakiṃ ca tribhir viddhvā punar vivyādha so 'ṣṭabhiḥ /
MBh, 7, 96, 32.2 tān avidhyanmahārāja sarvān eva tribhistribhiḥ //
MBh, 7, 96, 32.2 tān avidhyanmahārāja sarvān eva tribhistribhiḥ //
MBh, 7, 96, 34.2 duryodhanaṃ tribhir bāṇair abhyavidhyat stanāntare //
MBh, 7, 96, 37.1 duḥśāsanaśca daśabhir duḥsahaśca tribhiḥ śaraiḥ /
MBh, 7, 96, 38.2 tato 'sya niśitair bāṇaistribhir vivyādha sārathim //
MBh, 7, 97, 13.1 trīṇi sādisahasrāṇi duryodhanapurogamāḥ /
MBh, 7, 99, 5.2 trigartānāṃ trisāhasrā rathā yuddhaviśāradāḥ //
MBh, 7, 99, 16.2 duḥśāsanastribhir viddhvā punar vivyādha pañcabhiḥ //
MBh, 7, 99, 22.3 tribhir eva mahāvegaiḥ śaraiḥ saṃnataparvabhiḥ //
MBh, 7, 100, 29.1 sa bhīmasenaṃ daśabhir mādrīputrau tribhistribhiḥ /
MBh, 7, 100, 29.1 sa bhīmasenaṃ daśabhir mādrīputrau tribhistribhiḥ /
MBh, 7, 100, 30.2 kekayān daśabhir viddhvā draupadeyāṃstribhistribhiḥ //
MBh, 7, 100, 30.2 kekayān daśabhir viddhvā draupadeyāṃstribhistribhiḥ //
MBh, 7, 101, 34.1 tomaraṃ tu tribhir bāṇair droṇaśchittvā mahāmṛdhe /
MBh, 7, 102, 94.2 suṣeṇaṃ dīrghanetraṃ ca tribhistrīn avadhīd balī //
MBh, 7, 102, 94.2 suṣeṇaṃ dīrghanetraṃ ca tribhistrīn avadhīd balī //
MBh, 7, 102, 96.2 tribhistrīn avadhīd bhīmaḥ punar eva sutāṃstava //
MBh, 7, 102, 96.2 tribhistrīn avadhīd bhīmaḥ punar eva sutāṃstava //
MBh, 7, 104, 2.1 na hi paśyāmyahaṃ taṃ vai triṣu lokeṣu saṃjaya /
MBh, 7, 104, 22.1 tasya bhīmo bhṛśaṃ kruddhastrīñ śarānnataparvaṇaḥ /
MBh, 7, 105, 8.2 yatra tvāṃ puruṣavyāghram atikrāntāstrayo rathāḥ //
MBh, 7, 105, 11.3 trayo hi samatikrāntāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 7, 106, 29.2 sumuktaiścitravarmāṇaṃ nirbibheda trisaptabhiḥ //
MBh, 7, 108, 19.1 tasyāsyato dhanur bhīmaścakarta niśitaistribhiḥ /
MBh, 7, 108, 37.2 ṣaḍbhiḥ sūtaṃ tribhiḥ ketuṃ punas taṃ cāpi saptabhiḥ //
MBh, 7, 109, 32.1 sa bhīmastribhir āyastaḥ sūtaputraṃ patatribhiḥ /
MBh, 7, 114, 1.2 tataḥ karṇo mahārāja bhīmaṃ viddhvā tribhiḥ śaraiḥ /
MBh, 7, 114, 45.1 athāsyāśvān punar hatvā tribhir vivyādha sārathim /
MBh, 7, 115, 15.1 punaḥ sa bāṇaistribhir agnikalpair ākarṇapūrṇair niśitaiḥ supuṅkhaiḥ /
MBh, 7, 120, 52.2 duryodhanaśca viṃśatyā karṇaśalyau tribhistribhiḥ //
MBh, 7, 120, 52.2 duryodhanaśca viṃśatyā karṇaśalyau tribhistribhiḥ //
MBh, 7, 120, 60.1 sātvataśca tribhir bāṇaiḥ karṇaṃ vivyādha māriṣa /
MBh, 7, 120, 60.2 bhīmasenastribhiścaiva punaḥ pārthaśca saptabhiḥ //
MBh, 7, 120, 62.2 yad ekaḥ samare kruddhastrīn rathān paryavārayat //
MBh, 7, 120, 81.1 saindhavaṃ daśabhir bhallair vṛṣasenaṃ tribhiḥ śaraiḥ /
MBh, 7, 121, 12.1 tribhistu viddhvā gāṇḍīvaṃ nārācaiḥ ṣaḍbhir arjunam /
MBh, 7, 121, 29.2 samasteṣvapi lokeṣu triṣu vāsavanandana //
MBh, 7, 124, 5.1 na teṣāṃ duṣkaraṃ kiṃcit triṣu lokeṣu vidyate /
MBh, 7, 126, 9.1 yaṃ puṃsāṃ triṣu lokeṣu sarvaśūram amaṃsmahi /
MBh, 7, 128, 22.1 sa bhīmasenaṃ daśabhir mādrīputrau tribhistribhiḥ /
MBh, 7, 128, 22.1 sa bhīmasenaṃ daśabhir mādrīputrau tribhistribhiḥ /
MBh, 7, 128, 24.1 sātvataṃ pañcabhir viddhvā draupadeyāṃstribhistribhiḥ /
MBh, 7, 128, 24.1 sātvataṃ pañcabhir viddhvā draupadeyāṃstribhistribhiḥ /
MBh, 7, 130, 19.2 viśokaṃ tribhir ājaghne dhvajam ekena patriṇā //
MBh, 7, 131, 47.1 dvābhyāṃ tu rathayantāraṃ tribhiścāsya triveṇukam /
MBh, 7, 131, 111.1 tato rathasahasreṇa dviradānāṃ śataistribhiḥ /
MBh, 7, 131, 128.1 tribhiścānyaiḥ śaraistīkṣṇaiḥ supuṅkhai rukmamālinam /
MBh, 7, 134, 40.2 vivyādha ca susaṃkruddhaḥ śaraistribhir ajihmagaiḥ //
MBh, 7, 135, 49.2 tribhiśca niśitair bāṇair hatvā trīn vai mahārathān //
MBh, 7, 135, 49.2 tribhiśca niśitair bāṇair hatvā trīn vai mahārathān //
MBh, 7, 141, 10.1 sa viddhvā sātvataṃ bāṇaistribhir eva viśāṃ pate /
MBh, 7, 142, 40.1 sārathiṃ ca tribhir bāṇaistribhir eva triveṇukam /
MBh, 7, 142, 40.1 sārathiṃ ca tribhir bāṇaistribhir eva triveṇukam /
MBh, 7, 143, 19.2 viddhvā vivyādha saptatyā punaścānyaistribhiḥ śaraiḥ //
MBh, 7, 143, 31.2 duḥśāsanastribhir bāṇair lalāṭe samavidhyata //
MBh, 7, 145, 16.2 śalyaśca navabhir bāṇaistribhir duḥśāsanastathā //
MBh, 7, 145, 18.2 sarvān asaṃbhramād rājan pratyavidhyat tribhistribhiḥ /
MBh, 7, 145, 18.2 sarvān asaṃbhramād rājan pratyavidhyat tribhistribhiḥ /
MBh, 7, 145, 20.2 tribhiścānyaiḥ śaraistūrṇaṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 7, 145, 21.1 sa tu taṃ prativivyādha tribhistīkṣṇair ajihmagaiḥ /
MBh, 7, 146, 30.1 athetarānmaheṣvāsāṃstribhistribhir avidhyata /
MBh, 7, 146, 30.1 athetarānmaheṣvāsāṃstribhistribhir avidhyata /
MBh, 7, 146, 32.2 ulūkaṃ tribhir ājaghne tribhir eva mahāyasaiḥ //
MBh, 7, 146, 32.2 ulūkaṃ tribhir ājaghne tribhir eva mahāyasaiḥ //
MBh, 7, 146, 42.1 dhṛṣṭadyumno mahārāja droṇaṃ viddhvā tribhiḥ śaraiḥ /
MBh, 7, 155, 15.2 sāmarān api lokāṃstrīn ekaḥ karṇo jayed balī //
MBh, 7, 158, 49.1 tato rathasahasreṇa gajānāṃ ca śataistribhiḥ /
MBh, 7, 158, 49.2 vājibhiḥ pañcasāhasraistrisāhasraiḥ prabhadrakaiḥ /
MBh, 7, 159, 13.1 triyāmā rajanī caiṣā ghorarūpā bhayānakā /
MBh, 7, 160, 33.2 pāṇḍuputrān haniṣyāmaḥ sahitāḥ samare trayaḥ //
MBh, 7, 161, 1.2 tribhāgamātraśeṣāyāṃ rātryāṃ yuddham avartata /
MBh, 7, 161, 30.1 drupadasya tataḥ pautrāstraya eva viśāṃ pate /
MBh, 7, 161, 31.1 teṣāṃ drupadapautrāṇāṃ trayāṇāṃ niśitaiḥ śaraiḥ /
MBh, 7, 161, 31.2 tribhir droṇo 'harat prāṇāṃste hatā nyapatan bhuvi //
MBh, 7, 161, 35.3 hateṣu triṣu vīreṣu drupadasya ca naptṛṣu //
MBh, 7, 163, 10.1 vṛkodarastataḥ karṇaṃ tribhir bhallaiḥ samāhitaiḥ /
MBh, 7, 164, 6.2 sodaryāṇāṃ trayaścaiva ta enaṃ paryavārayan //
MBh, 7, 164, 14.2 caturṇāṃ tava yodhānāṃ taistribhiḥ pāṇḍavaiḥ saha //
MBh, 7, 164, 55.1 āsaṃstu pāṇḍuputrāṇāṃ trayo 'jihmā mahārathāḥ /
MBh, 7, 164, 95.2 trayāṇām api lokānām aiśvaryārthe kathaṃcana //
MBh, 7, 164, 119.2 tasya cāhnastribhāgena kṣayaṃ jagmuḥ patatriṇaḥ //
MBh, 7, 167, 21.2 sendrān apyeṣa lokāṃstrīn bhañjyād iti matir mama //
MBh, 7, 167, 29.2 heṣatā kampitā bhūmir lokāśca sakalāstrayaḥ //
MBh, 7, 168, 4.1 kṣatāt trātā kṣatājjīvan kṣāntastriṣvapi sādhuṣu /
MBh, 7, 171, 58.2 mālavaṃ tribhir ekena pārthaṃ ṣaḍbhir vṛkodaram //
MBh, 7, 171, 60.2 pārthaśca punar aṣṭābhistathā sarve tribhistribhiḥ //
MBh, 7, 171, 60.2 pārthaśca punar aṣṭābhistathā sarve tribhistribhiḥ //
MBh, 7, 171, 63.2 bhujau śiraścendrasamānavīryas tribhiḥ śarair yugapat saṃcakarta //
MBh, 8, 7, 25.3 carācarais tribhir lokair yo 'jayyo rathināṃ varaḥ //
MBh, 8, 10, 12.1 athainaṃ chinnadhanvānaṃ nārācānāṃ tribhiḥ śataiḥ /
MBh, 8, 10, 17.2 sārathiṃ tribhir ānarchad dhvajam ekeṣuṇā tataḥ //
MBh, 8, 11, 7.2 tribhir vivyādha nārācair lalāṭe vismayann iva //
MBh, 8, 12, 26.2 vivyādha keśavaṃ ṣaṣṭyā nārācair arjunaṃ tribhiḥ //
MBh, 8, 12, 27.1 tasyārjunaḥ susaṃkruddhas tribhir bhallaiḥ śarāsanam /
MBh, 8, 12, 28.2 tribhiḥ śarair vāsudevaṃ sahasreṇa ca pāṇḍavam //
MBh, 8, 13, 10.2 sa daṇḍadhāras turagāṃs tribhis tribhis tato nanāda prajahāsa cāsakṛt //
MBh, 8, 13, 10.2 sa daṇḍadhāras turagāṃs tribhis tribhis tato nanāda prajahāsa cāsakṛt //
MBh, 8, 13, 13.1 athāsya bāhū dvipahastasaṃnibhau śiraś ca pūrṇendunibhānanaṃ tribhiḥ /
MBh, 8, 13, 17.1 sa tomarair arkakaraprabhais tribhir janārdanaṃ pañcabhir eva cārjunam /
MBh, 8, 14, 7.1 tam avidhyat tribhir bāṇair dandaśūkair ivāhibhiḥ /
MBh, 8, 15, 40.1 dvipasya pādāgrakarān sa pañcabhir nṛpasya bāhū ca śiro 'tha ca tribhiḥ /
MBh, 8, 17, 13.2 sahadevaḥ prayatnāt tair nārācair vyahanat tribhiḥ //
MBh, 8, 17, 15.2 nārācair yamadaṇḍābhais tribhir nāgaṃ śatena ca //
MBh, 8, 17, 32.2 pāṇḍuputras tribhir bāṇair vakṣasy abhihato balī //
MBh, 8, 17, 33.2 viddhvā vivyādha saptatyā sārathiṃ ca tribhis tribhiḥ //
MBh, 8, 17, 33.2 viddhvā vivyādha saptatyā sārathiṃ ca tribhis tribhiḥ //
MBh, 8, 17, 59.2 karṇaṃ vivyādha viṃśatyā sārathiṃ ca tribhiḥ śaraiḥ //
MBh, 8, 17, 61.1 athainaṃ chinnadhanvānaṃ sāyakānāṃ śatais tribhiḥ /
MBh, 8, 18, 5.2 sārathiṃ tribhir ānarchat taṃ ca bhūyo vyavidhyata //
MBh, 8, 18, 20.2 ājaghāna susaṃkruddhaḥ sutasomaṃ tribhiḥ śaraiḥ //
MBh, 8, 19, 8.1 satyasenas tribhir bāṇair vivyādha yudhi pāṇḍavam /
MBh, 8, 20, 19.1 tato yudhiṣṭhiro rājā tava putraṃ tribhiḥ śaraiḥ /
MBh, 8, 20, 22.2 tribhiś cicheda sahasā taṃ ca vivyādha saptabhiḥ //
MBh, 8, 21, 23.1 atha sātyakim utsṛjya tvaran karṇo 'rjunaṃ tribhiḥ /
MBh, 8, 21, 23.2 viddhvā vivyādha viṃśatyā kṛṣṇaṃ pārthaṃ punas tribhiḥ //
MBh, 8, 23, 19.2 triśikhāṃ bhrukuṭīṃ kṛtvā dhunvan hastau punaḥ punaḥ //
MBh, 8, 24, 4.1 nirjiteṣu ca daityeṣu tārakasya sutās trayaḥ /
MBh, 8, 24, 10.2 vayaṃ purāṇi trīṇy eva samāsthāya mahīm imām /
MBh, 8, 24, 14.2 trīṇi kāñcanam ekaṃ tu raupyaṃ kārṣṇāyasaṃ tathā //
MBh, 8, 24, 19.1 trayas te daityarājānas trīṃl lokān āśu tejasā /
MBh, 8, 24, 19.1 trayas te daityarājānas trīṃl lokān āśu tejasā /
MBh, 8, 26, 56.1 vaiyāghracarmāṇam akūjanākṣaṃ haimatrikośaṃ rajatatriveṇum /
MBh, 8, 27, 100.1 na tad bhūtaṃ prapaśyāmi triṣu lokeṣu madraka /
MBh, 8, 27, 102.2 apavādatitikṣābhis tribhir etair hi jīvasi //
MBh, 8, 32, 52.1 duḥśāsanaṃ tribhir viddhvā śakuniṃ ṣaḍbhir āyasaiḥ /
MBh, 8, 32, 53.2 tam asya karṇaś cicheda tribhiś cainam atāḍayat //
MBh, 8, 32, 60.2 ājaghne sārathiṃ cāsya suṣeṇaṃ ca tatas tribhiḥ /
MBh, 8, 32, 60.3 cicheda cāsya sudṛḍhaṃ dhanur bhallais tribhis tridhā //
MBh, 8, 32, 63.1 sātyakir vṛṣasenasya hatvā sūtaṃ tribhiḥ śaraiḥ /
MBh, 8, 32, 63.3 dhvajam ekeṣuṇonmathya tribhis taṃ hṛdy atāḍayat //
MBh, 8, 32, 68.2 visūtāśvarathaṃ kṛtvā lalāṭe tribhir ārpayat //
MBh, 8, 32, 80.1 sa rathāṃs triśatān hatvā cedīnām anivartinām /
MBh, 8, 33, 17.2 suṣeṇaṃ satyasenaṃ ca tribhis tribhir atāḍayat //
MBh, 8, 33, 17.2 suṣeṇaṃ satyasenaṃ ca tribhis tribhir atāḍayat //
MBh, 8, 33, 18.2 tāṃś cāsya goptṝn vivyādha tribhis tribhir ajihmagaiḥ //
MBh, 8, 33, 18.2 tāṃś cāsya goptṝn vivyādha tribhis tribhir ajihmagaiḥ //
MBh, 8, 33, 34.2 dhvajaṃ cicheda bhallena tribhir vivyādha pāṇḍavam /
MBh, 8, 35, 35.2 trisāhasrā yayur bhīmaṃ śaktyṛṣṭiprāsapāṇayaḥ //
MBh, 8, 35, 38.1 evaṃ subalaputrasya trisāhasrān hayottamān /
MBh, 8, 36, 6.2 nāgāś ca samare tryaṅgaṃ mamṛduḥ śīghragā nṛpa //
MBh, 8, 37, 7.2 janārdanaṃ tribhir bāṇair abhyahan dakṣiṇe bhuje /
MBh, 8, 37, 30.2 arjunaṃ hṛdaye viddhvā vivyādhānyais tribhiḥ śaraiḥ /
MBh, 8, 37, 36.2 rathānām ayutaṃ caiva trisāhasrāś ca dantinaḥ //
MBh, 8, 38, 24.2 viddhvā vivyādha saptatyā punaś cainaṃ tribhiḥ śaraiḥ //
MBh, 8, 39, 12.2 śrutakarmā tribhir bāṇaiḥ śrutakīrtis tu saptabhiḥ //
MBh, 8, 39, 15.2 aṣṭabhiḥ śrutakarmāṇaṃ prativindhyaṃ tribhiḥ śaraiḥ /
MBh, 8, 39, 17.2 drauṇāyaniṃ tribhir viddhvā vivyādhānyaiḥ śitaiḥ śaraiḥ //
MBh, 8, 39, 19.2 drauṇiś cicheda vihasan vivyādha ca śarais tribhiḥ //
MBh, 8, 40, 6.1 te kṣatriyā dahyamānās tribhis taiḥ pāvakopamaiḥ /
MBh, 8, 40, 9.1 nakulas tu tataḥ kruddhas tava putraṃ trisaptabhiḥ /
MBh, 8, 40, 93.1 tato rathasahasreṇa dviradānāṃ tribhiḥ śataiḥ /
MBh, 8, 43, 75.1 akṣauhiṇyas tathā tisro dhārtarāṣṭrasya saṃhatāḥ /
MBh, 8, 44, 17.2 śikhaṇḍinaṃ tribhir bāṇair bhruvor madhye vyatāḍayat //
MBh, 8, 44, 18.2 rājataḥ parvato yadvat tribhiḥ śṛṅgaiḥ samanvitaḥ //
MBh, 8, 44, 20.1 tasya karṇo hayān hatvā sārathiṃ ca tribhiḥ śaraiḥ /
MBh, 8, 44, 22.1 tāṃ chittvā samare karṇas tribhir bhārata sāyakaiḥ /
MBh, 8, 44, 25.2 duḥśāsanaṃ tribhir bāṇair abhyavidhyat stanāntare //
MBh, 8, 44, 28.2 śaraiś cicheda putras te tribhir eva viśāṃ pate //
MBh, 8, 44, 34.2 pituḥ samīpe tiṣṭhantaṃ tribhir anyair avidhyata //
MBh, 8, 44, 44.2 sārathiṃ ca mahārāja tribhir eva samārdayat /
MBh, 8, 45, 8.2 vāsudevaṃ tribhir bāṇair avidhyad dakṣiṇe bhuje //
MBh, 8, 49, 59.1 na hi te triṣu lokeṣu vidyate 'viditaṃ kvacit /
MBh, 8, 51, 8.2 trīṃl lokān samam udyuktān kiṃ punaḥ kauravaṃ balam //
MBh, 8, 52, 4.1 tvatsahāyo hy ahaṃ kṛṣṇa trīṃl lokān vai samāgatān /
MBh, 8, 54, 15.3 nārācānāṃ dve sahasre tu vīra trīṇy eva ca pradarāṇāṃ ca pārtha //
MBh, 8, 56, 21.2 sārathiṃ ca tribhir bāṇair ājaghāna paraṃtapaḥ //
MBh, 8, 57, 56.3 śaraiḥ pracicheda ca pāṇḍavas tvaran parābhinad vakṣasi ca tribhis tribhiḥ //
MBh, 8, 57, 56.3 śaraiḥ pracicheda ca pāṇḍavas tvaran parābhinad vakṣasi ca tribhis tribhiḥ //
MBh, 8, 57, 58.1 athāgryabāṇair daśabhir dhanaṃjayaṃ parābhinad droṇasuto 'cyutaṃ tribhiḥ /
MBh, 8, 57, 59.1 tathā tu tat tat sphurad āttakārmukaṃ tribhiḥ śarair yantṛśiraḥ kṣureṇa /
MBh, 8, 57, 59.2 hayāṃś caturbhiś caturas tribhir dhvajaṃ dhanaṃjayo drauṇirathān nyapātayat //
MBh, 8, 59, 20.1 tatas tryaṅgeṇa mahatā balena bharatarṣabha /
MBh, 8, 60, 5.1 tasyārdhacandrais tribhir uccakarta prasahya bāhū ca śiraś ca karṇaḥ /
MBh, 8, 60, 8.1 sa tasya cicheda śaraṃ śikhaṇḍī tribhis tribhiś ca pratutoda karṇam /
MBh, 8, 60, 8.1 sa tasya cicheda śaraṃ śikhaṇḍī tribhis tribhiś ca pratutoda karṇam /
MBh, 8, 60, 20.2 tribhir yudhāmanyum avidhyad āśugais tribhis tribhiḥ somakapārṣatātmajau //
MBh, 8, 60, 20.2 tribhir yudhāmanyum avidhyad āśugais tribhis tribhiḥ somakapārṣatātmajau //
MBh, 8, 60, 20.2 tribhir yudhāmanyum avidhyad āśugais tribhis tribhiḥ somakapārṣatātmajau //
MBh, 8, 62, 43.1 athāpare drauṇiśarāhatā dvipās trayaḥ sasarvāyudhayodhaketavaḥ /
MBh, 8, 62, 53.1 tataḥ śatānīkam avidhyad āśugais tribhiḥ śitaiḥ karṇasuto 'rjunaṃ tribhiḥ /
MBh, 8, 62, 53.1 tataḥ śatānīkam avidhyad āśugais tribhiḥ śitaiḥ karṇasuto 'rjunaṃ tribhiḥ /
MBh, 8, 62, 53.2 tribhiś ca bhīmaṃ nakulaṃ ca saptabhir janārdanaṃ dvādaśabhiś ca sāyakaiḥ //
MBh, 8, 62, 59.1 tataḥ kirīṭī raṇamūrdhni kopāt kṛtvā triśākhāṃ bhrukuṭiṃ lalāṭe /
MBh, 8, 65, 26.2 tribhis tribhir bhīmabalo nihatya nanāda ghoraṃ mahatā svareṇa //
MBh, 8, 65, 26.2 tribhis tribhir bhīmabalo nihatya nanāda ghoraṃ mahatā svareṇa //
MBh, 8, 65, 28.1 suṣeṇam ekena śareṇa viddhvā śalyaṃ caturbhis tribhir eva karṇam /
MBh, 8, 65, 30.1 punaś ca karṇaṃ tribhir aṣṭabhiś ca dvābhyāṃ caturbhir daśabhiś ca viddhvā /
MBh, 8, 65, 37.1 tatas tribhiś ca tridaśādhipopamaṃ śarair bibhedādhirathir dhanaṃjayam /
MBh, 8, 66, 45.1 tataḥ śarair bhīmatarair avidhyat tribhir āhave /
MBh, 8, 67, 17.2 narāśvanāgāsuharaṃ tryaratniṃ ṣaḍvājam añjogatim ugravegam //
MBh, 9, 1, 13.1 tasmin hate maheṣvāse hataśiṣṭāstrayo rathāḥ /
MBh, 9, 1, 20.1 dhāvataścāpyapaśyacca tatra trīn puruṣarṣabhān /
MBh, 9, 1, 33.2 sapta pāṇḍavataḥ śeṣā dhārtarāṣṭrāstathā trayaḥ //
MBh, 9, 5, 11.1 kāntirūpamukhaiśvaryaistribhiścandramasopamam /
MBh, 9, 7, 38.2 narakoṭyastathā tisro balam etat tavābhavat //
MBh, 9, 8, 31.2 cakracakrāvalījuṣṭā triveṇūdaṇḍakāvṛtā //
MBh, 9, 9, 13.2 tribhiḥ śarair asaṃbhrānto lalāṭe vai samarpayat //
MBh, 9, 9, 14.2 tathā dhvajaṃ sārathiṃ ca tribhistribhir apātayat //
MBh, 9, 9, 14.2 tathā dhvajaṃ sārathiṃ ca tribhistribhir apātayat //
MBh, 9, 9, 15.1 sa śatrubhujanirmuktair lalāṭasthaistribhiḥ śaraiḥ /
MBh, 9, 9, 44.1 suṣeṇastu tataḥ kruddhaḥ pāṇḍavaṃ viśikhaistribhiḥ /
MBh, 9, 10, 33.1 bhīmasenaṃ tribhir viddhvā kṛtavarmā śilīmukhaiḥ /
MBh, 9, 11, 36.1 trisāhasrā rathā rājaṃstava putreṇa coditāḥ /
MBh, 9, 12, 8.2 chittvā bhallena samare vivyādhainaṃ trisaptabhiḥ //
MBh, 9, 12, 10.2 vivyādha bhṛśasaṃkruddhastaṃ ca bhūyastribhiḥ śaraiḥ //
MBh, 9, 12, 18.2 bhīmasenamukhāṃstāṃśca tribhistribhir atāḍayat //
MBh, 9, 12, 18.2 bhīmasenamukhāṃstāṃśca tribhistribhir atāḍayat //
MBh, 9, 12, 25.2 dvābhyāṃ madreśvaraṃ viddhvā sārathiṃ ca tribhiḥ śaraiḥ //
MBh, 9, 13, 1.4 drauṇiṃ vivyādha samare tribhir eva śilīmukhaiḥ //
MBh, 9, 13, 27.2 mṛdupūrvaṃ tataścainaṃ tribhir vivyādha sāyakaiḥ //
MBh, 9, 13, 33.1 tato 'paraistribhir bāṇair drauṇiṃ vivyādha pāṇḍavaḥ /
MBh, 9, 13, 38.1 triśikhāṃ bhrukuṭīṃ kṛtvā sṛkkiṇī parilelihan /
MBh, 9, 14, 18.1 yudhiṣṭhiraṃ tribhir viddhvā bhīmasenaṃ ca saptabhiḥ /
MBh, 9, 14, 18.2 sātyakiṃ ca śatenājau sahadevaṃ tribhiḥ śaraiḥ //
MBh, 9, 15, 62.1 so 'nyat kārmukam ādāya śalyaṃ śaraśataistribhiḥ /
MBh, 9, 16, 3.1 sātyakiṃ daśabhir viddhvā bhīmasenaṃ tribhiḥ śaraiḥ /
MBh, 9, 16, 3.2 sahadevaṃ tribhir viddhvā yudhiṣṭhiram apīḍayat //
MBh, 9, 16, 72.1 sātyakiṃ daśabhir viddhvā hayāṃścāsya tribhiḥ śaraiḥ /
MBh, 9, 18, 64.2 viśrutaṃ triṣu lokeṣu gāṇḍīvaṃ vikṣipan dhanuḥ //
MBh, 9, 19, 13.2 karmāradhautair niśitair jvaladbhir nārācamukhyaistribhir ugravegaiḥ //
MBh, 9, 20, 17.2 sātyakiṃ tribhir āhatya dhanur ekena cicchide //
MBh, 9, 21, 10.2 saptabhir draupadeyāṃśca tribhir vivyādha sātyakim /
MBh, 9, 22, 7.1 tribhiḥ śāradvataṃ viddhvā rukmapuṅkhaiḥ śilāśitaiḥ /
MBh, 9, 22, 35.2 pādātāśca trisāhasrāḥ śakuniṃ saubalaṃ jahi //
MBh, 9, 22, 37.1 pādātāśca trisāhasrā draupadeyāśca sarvaśaḥ /
MBh, 9, 24, 23.1 tato ratheṣu bhagneṣu trisāhasrā mahādvipāḥ /
MBh, 9, 25, 11.2 trīn etāṃstribhir ānarchad viṣāgnipratimaiḥ śaraiḥ //
MBh, 9, 25, 11.2 trīn etāṃstribhir ānarchad viṣāgnipratimaiḥ śaraiḥ //
MBh, 9, 26, 5.1 suyodhanam abhityajya traya ete vyavasthitāḥ /
MBh, 9, 26, 15.3 dantināṃ ca śataṃ sāgraṃ trisāhasrāḥ padātayaḥ //
MBh, 9, 26, 27.1 tad anīkam abhiprekṣya trayaḥ sajjā mahārathāḥ /
MBh, 9, 26, 39.1 taṃ nihatya tataḥ pārthaḥ suśarmāṇaṃ tribhiḥ śaraiḥ /
MBh, 9, 27, 3.1 śakunistu mahārāja bhīmaṃ viddhvā tribhiḥ śaraiḥ /
MBh, 9, 27, 24.2 śakuniṃ daśabhir viddhvā hayāṃścāsya tribhiḥ śaraiḥ /
MBh, 9, 27, 27.2 śakuniṃ ca catuḥṣaṣṭyā pārśvasthāṃśca tribhistribhiḥ //
MBh, 9, 27, 27.2 śakuniṃ ca catuḥṣaṣṭyā pārśvasthāṃśca tribhistribhiḥ //
MBh, 9, 27, 32.2 sahadevaṃ samāsādya tribhir vivyādha sāyakaiḥ //
MBh, 9, 27, 56.2 bhallaistribhir yugapat saṃcakarta nanāda coccaistarasājimadhye //
MBh, 9, 28, 46.1 trayaḥ kila rathāḥ śiṣṭāstāvakānāṃ narādhipa /
MBh, 9, 28, 53.1 tasmin hradaṃ praviṣṭe tu trīn rathāñ śrāntavāhanān /
MBh, 9, 28, 61.2 senāniveśam ājagmur hataśeṣāstrayo rathāḥ //
MBh, 9, 29, 3.3 vidrute śibire śūnye bhṛśodvignāstrayo rathāḥ //
MBh, 9, 30, 1.2 tatasteṣvapayāteṣu ratheṣu triṣu pāṇḍavāḥ /
MBh, 9, 31, 43.1 triśikhāṃ bhrukuṭīṃ kṛtvā saṃdaṣṭadaśanacchadaḥ /
MBh, 9, 32, 18.1 sāmarān api lokāṃstrīnnānāśastradharān yudhi /
MBh, 9, 35, 7.2 āsan pūrvayuge rājanmunayo bhrātarastrayaḥ /
MBh, 9, 35, 16.2 cakruścaiva mahārāja bhrātarastraya eva ha //
MBh, 9, 37, 33.2 maharṣeścaritaṃ yādṛk triṣu lokeṣu viśrutam //
MBh, 9, 39, 6.2 tatra tīrthe varān prādāt trīn eva sumahātapāḥ //
MBh, 9, 43, 51.2 samantapañcake yā vai triṣu lokeṣu viśrutā //
MBh, 9, 44, 33.2 skandāya trīn anucarān dadau viṣṇur mahāyaśāḥ //
MBh, 9, 44, 38.1 sudarśanīyau varadau triṣu lokeṣu viśrutau /
MBh, 9, 44, 90.1 triśikhā dviśikhāścaiva tathā saptaśikhāḥ pare /
MBh, 9, 45, 2.2 yābhir vyāptāstrayo lokāḥ kalyāṇībhiścarācarāḥ //
MBh, 9, 47, 17.3 indratīrthe mahārāja triṣu lokeṣu viśrute //
MBh, 9, 47, 27.3 vikhyātaṃ triṣu lokeṣu brahmarṣibhir abhiplutam //
MBh, 9, 47, 45.1 tathāsmin devadeveśa trirātram uṣitaḥ śuciḥ /
MBh, 9, 49, 41.1 trīṃl lokān aparān vipram utpatantaṃ svatejasā /
MBh, 9, 50, 25.2 śakraḥ praharaṇānveṣī lokāṃstrīn vicacāra ha //
MBh, 9, 63, 39.1 samantapañcake puṇye triṣu lokeṣu viśrute /
MBh, 10, 1, 63.2 vayam eva trayaḥ śiṣṭāstasminmahati vaiśase //
MBh, 10, 5, 37.1 te prayātā vyarocanta parān abhimukhāstrayaḥ /
MBh, 10, 8, 103.2 triṣu deśeṣu dadatuḥ śibirasya hutāśanam //
MBh, 10, 9, 6.2 hataśiṣṭāstrayo vīrāḥ śokārtāḥ paryavārayan /
MBh, 10, 9, 7.1 taistribhiḥ śoṇitādigdhair niḥśvasadbhir mahārathaiḥ /
MBh, 10, 9, 7.2 śuśubhe saṃvṛto rājā vedī tribhir ivāgnibhiḥ //
MBh, 10, 9, 8.2 aviṣahyena duḥkhena tataste rurudustrayaḥ //
MBh, 10, 9, 39.1 vayam eva trayo rājan gacchantaṃ paramāṃ gatim /
MBh, 10, 9, 47.2 sapta pāṇḍavataḥ śeṣā dhārtarāṣṭrāstrayo vayam //
MBh, 10, 13, 20.2 pradhakṣyann iva lokāṃstrīn kālāntakayamopamaḥ //
MBh, 10, 16, 10.2 trīṇi varṣasahasrāṇi cariṣyasi mahīm imām /
MBh, 10, 17, 1.2 hateṣu sarvasainyeṣu sauptike tai rathaistribhiḥ /
MBh, 11, 1, 2.2 kṛpaprabhṛtayaścaiva kim akurvata te trayaḥ //
MBh, 11, 7, 19.2 damastyāgo 'pramādaśca te trayo brahmaṇo hayāḥ //
MBh, 11, 10, 4.1 duryodhanabalānmuktā vayam eva trayo rathāḥ /
MBh, 11, 10, 13.2 prādravāma raṇe sthātuṃ na hi śakyāmahe trayaḥ //
MBh, 11, 23, 19.1 atūlapūrṇaṃ gāṅgeyastribhir bāṇaiḥ samanvitam /
MBh, 11, 23, 38.2 droṇam ādhāya gāyanti trīṇi sāmāni sāmagāḥ //
MBh, 11, 23, 41.1 sāmabhistribhir antaḥsthair anuśaṃsanti cāpare /
MBh, 12, 12, 11.2 ekataste trayo rājan gṛhasthāśrama ekataḥ //
MBh, 12, 13, 4.1 dvyakṣarastu bhavenmṛtyustryakṣaraṃ brahma śāśvatam /
MBh, 12, 14, 19.2 hastyaśvarathasampannaṃ tribhir aṅgair mahattaram //
MBh, 12, 16, 11.1 śītoṣṇe caiva vāyuśca trayaḥ śārīrajā guṇāḥ /
MBh, 12, 16, 13.1 sattvaṃ rajastamaścaiva mānasāḥ syustrayo guṇāḥ /
MBh, 12, 19, 6.2 na tvayā sadṛśaḥ kaścit triṣu lokeṣu vidyate //
MBh, 12, 28, 7.2 ityevaṃ hetubhistasya tribhiścittaṃ prasicyati //
MBh, 12, 29, 72.1 trayaḥ śabdā na jīryante dilīpasya niveśane /
MBh, 12, 29, 89.2 tarpayāmāsa devendraṃ tribhiḥ kāñcanaparvataiḥ //
MBh, 12, 29, 135.1 hairaṇyāṃstrinalotsedhān parvatān ekaviṃśatim /
MBh, 12, 34, 17.1 śālāvṛkā iti khyātāstriṣu lokeṣu bhārata /
MBh, 12, 36, 4.2 māse māse samaśnaṃstu tribhir varṣaiḥ pramucyate //
MBh, 12, 36, 30.2 trirātraṃ vāyubhakṣaḥ syāt karma ca prathayennaraḥ //
MBh, 12, 37, 15.1 daśa vā vedaśāstrajñāstrayo vā dharmapāṭhakāḥ /
MBh, 12, 37, 39.2 brāhmaṇaś cānadhīyānas trayas te nāmadhārakāḥ //
MBh, 12, 43, 7.2 tricakṣuḥ śambhur ekastvaṃ vibhur dāmodaro 'pi ca //
MBh, 12, 45, 15.3 naupamyaṃ vidyate yasya triṣu lokeṣu kiṃcana //
MBh, 12, 45, 19.1 bhavatprasādād bhagavaṃstrilokagativikrama /
MBh, 12, 46, 13.2 ūḍhāstisraḥ purā kanyāstam asmi manasā gataḥ //
MBh, 12, 47, 56.1 namaste triṣu lokeṣu namaste paratastriṣu /
MBh, 12, 47, 56.1 namaste triṣu lokeṣu namaste paratastriṣu /
MBh, 12, 47, 58.1 tena paśyāmi te divyān bhāvān hi triṣu vartmasu /
MBh, 12, 47, 59.2 vikrameṇa trayo lokāḥ puruṣo 'si sanātanaḥ //
MBh, 12, 49, 4.2 putraṃ labheyam ajitaṃ trilokeśvaram ityuta //
MBh, 12, 49, 74.1 maruttasyānvavāye tu kṣatriyāsturvasostrayaḥ /
MBh, 12, 50, 21.1 ṛte śāṃtanavād bhīṣmāt triṣu lokeṣu pārthiva /
MBh, 12, 51, 4.1 namaste triṣu lokeṣu namaste paratastriṣu /
MBh, 12, 51, 4.1 namaste triṣu lokeṣu namaste paratastriṣu /
MBh, 12, 51, 5.2 tena paśyāmi te divyān bhāvān hi triṣu vartmasu //
MBh, 12, 56, 25.2 brahma ca kṣatriyo dveṣṭi tadā sīdanti te trayaḥ //
MBh, 12, 59, 78.2 daṇḍanītir iti proktā trīṃl lokān anuvartate //
MBh, 12, 59, 90.1 adhyāyānāṃ sahasraistu tribhir eva bṛhaspatiḥ /
MBh, 12, 59, 99.2 prakhyātā triṣu lokeṣu yā sā venam ajījanat //
MBh, 12, 60, 29.1 śūdra etān paricaret trīn varṇān anasūyakaḥ /
MBh, 12, 60, 36.1 uktastrayāṇāṃ varṇānāṃ yajñastrayyaiva bhārata /
MBh, 12, 60, 41.1 saṃsṛṣṭā brāhmaṇair eva triṣu varṇeṣu sṛṣṭayaḥ /
MBh, 12, 60, 44.2 ārocitā naḥ sumahān sa dharmaḥ sṛṣṭo brahmaṇā triṣu varṇeṣu dṛṣṭaḥ //
MBh, 12, 60, 51.3 na hi yajñasamaṃ kiṃcit triṣu lokeṣu vidyate //
MBh, 12, 62, 2.3 varṇāstān anuvartante trayo bharatasattama //
MBh, 12, 63, 11.1 yaśca trayāṇāṃ varṇānām icched āśramasevanam /
MBh, 12, 63, 23.1 na caitannaiṣṭhikaṃ karma trayāṇāṃ bharatarṣabha /
MBh, 12, 63, 24.2 sarve dharmāḥ sopadharmāstrayāṇāṃ rājño dharmād iti vedācchṛṇomi //
MBh, 12, 64, 6.2 yathā trayāṇāṃ varṇānāṃ saṃkhyātopaśrutiḥ purā /
MBh, 12, 68, 34.1 yajante ca trayo varṇā mahāyajñaiḥ pṛthagvidhaiḥ /
MBh, 12, 69, 23.1 upāyaistribhir ādānam arthasyāha bṛhaspatiḥ /
MBh, 12, 70, 5.1 some prayatnaṃ kurvanti trayo varṇā yathāvidhi /
MBh, 12, 70, 14.1 daṇḍanītyā yadā rājā trīn aṃśān anuvartate /
MBh, 12, 70, 15.1 aśubhasya caturthāṃśastrīn aṃśān anuvartate /
MBh, 12, 73, 3.2 kutaḥ svid brāhmaṇo jāto varṇāścāpi kutastrayaḥ /
MBh, 12, 73, 5.1 varṇānāṃ paricaryārthaṃ trayāṇāṃ puruṣarṣabha /
MBh, 12, 73, 8.1 vaiśyastu dhanadhānyena trīn varṇān bibhṛyād imān /
MBh, 12, 73, 25.2 na hi prāṇasamaṃ dānaṃ triṣu lokeṣu vidyate //
MBh, 12, 78, 17.1 trīn varṇān anutiṣṭhanti yathāvad anasūyakāḥ /
MBh, 12, 79, 23.2 kṣatraṃ ca brāhmaṇaṃ dveṣṭi tadā śāmyanti te trayaḥ //
MBh, 12, 79, 33.1 brāhmaṇastriṣu kāleṣu śastraṃ gṛhṇanna duṣyati /
MBh, 12, 80, 5.2 akāmadveṣasaṃyuktastribhiḥ śuklaiḥ samanvitaḥ //
MBh, 12, 80, 12.2 avaśyaṃ tāta yaṣṭavyaṃ tribhir varṇair yathāvidhi //
MBh, 12, 81, 25.1 naiva dvau na trayaḥ kāryā na mṛṣyeran parasparam /
MBh, 12, 82, 4.2 kṛtsnāṃ ca buddhiṃ samprekṣya saṃpṛcche tridivaṃgama //
MBh, 12, 84, 44.2 mantriṇaḥ prakṛtijñāḥ syustryavarā mahad īpsavaḥ //
MBh, 12, 84, 50.1 teṣāṃ trayāṇāṃ vividhaṃ vimarśaṃ budhyeta cittaṃ viniveśya tatra /
MBh, 12, 86, 7.2 trīṃśca śūdrān vinītāṃśca śucīn karmaṇi pūrvake //
MBh, 12, 89, 16.2 sarva eva trayo lokā na bhaveyur asaṃśayam //
MBh, 12, 99, 25.3 udgātā tatra saṃgrāme trisāmā dundubhiḥ smṛtaḥ //
MBh, 12, 99, 38.2 sāsya vedī tathā yajñe nityaṃ vedāstrayo 'gnayaḥ //
MBh, 12, 100, 18.1 na hi śauryāt paraṃ kiṃcit triṣu lokeṣu vidyate /
MBh, 12, 109, 6.1 eta eva trayo lokā eta evāśramāstrayaḥ /
MBh, 12, 109, 6.1 eta eva trayo lokā eta evāśramāstrayaḥ /
MBh, 12, 109, 6.2 eta eva trayo vedā eta eva trayo 'gnayaḥ //
MBh, 12, 109, 6.2 eta eva trayo vedā eta eva trayo 'gnayaḥ //
MBh, 12, 109, 8.1 triṣvapramādyann eteṣu trīṃl lokān avajeṣyasi /
MBh, 12, 109, 8.1 triṣvapramādyann eteṣu trīṃl lokān avajeṣyasi /
MBh, 12, 109, 9.1 samyag eteṣu vartasva triṣu lokeṣu bhārata /
MBh, 12, 109, 11.1 sarve tasyādṛtā lokā yasyaite traya ādṛtāḥ /
MBh, 12, 109, 12.2 amānitā nityam eva yasyaite guravastrayaḥ //
MBh, 12, 109, 14.3 tasmānme saṃprakāśante trayo lokā yudhiṣṭhira //
MBh, 12, 121, 53.2 trīn dhārayati lokān vai satyātmā bhūtivardhanaḥ //
MBh, 12, 122, 25.2 asṛjad daṇḍanītiḥ sā triṣu lokeṣu viśrutā //
MBh, 12, 123, 1.3 lokayātrā hi kārtsnyena triṣveteṣu pratiṣṭhitā //
MBh, 12, 123, 2.1 dharmārthakāmāḥ kiṃmūlās trayāṇāṃ prabhavaśca kaḥ /
MBh, 12, 123, 3.3 kālaprabhavasaṃsthāsu sajjante ca trayastadā //
MBh, 12, 124, 15.1 śīlena hi trayo lokāḥ śakyā jetuṃ na saṃśayaḥ /
MBh, 12, 124, 16.1 ekarātreṇa māndhātā tryaheṇa janamejayaḥ /
MBh, 12, 133, 17.2 na tasya triṣu lokeṣu trātā bhavati kaścana //
MBh, 12, 135, 2.1 nātigādhe jalasthāye suhṛdaḥ śakulāstrayaḥ /
MBh, 12, 135, 3.2 dīrghasūtraśca tatraikastrayāṇāṃ jalacāriṇām //
MBh, 12, 136, 41.1 jīvitārthī kathaṃ tvadya prārthitaḥ śatrubhistribhiḥ /
MBh, 12, 138, 57.1 trivarge trividhā pīḍānubandhāstraya eva ca /
MBh, 12, 148, 24.3 trīṇi varṣāṇyupāsyāgniṃ bhrūṇahā vipramucyate //
MBh, 12, 155, 3.2 trīṃl lokāṃstapasā siddhāḥ paśyanti susamāhitāḥ //
MBh, 12, 155, 4.1 auṣadhānyagadādīni tisro vidyāśca saṃskṛtāḥ /
MBh, 12, 159, 27.2 sthānāsanābhyāṃ vicaran vratī saṃs tribhir varṣaiḥ śamayed ātmapāpam //
MBh, 12, 159, 37.2 triṣu tveteṣu pūrveṣu na kurvīta vicāraṇām //
MBh, 12, 159, 40.1 tribhāgaṃ brahmahatyāyāḥ kanyā prāpnoti duṣyatī /
MBh, 12, 159, 51.2 ūrdhvaṃ tribhyo 'tha varṣebhyo yajetāgniṣṭutā param /
MBh, 12, 159, 55.2 trīṇi śrotriyabhāryāyāṃ paradāre tu dve smṛte //
MBh, 12, 159, 62.1 dve tasya trīṇi varṣāṇi catvāri sahasevinaḥ /
MBh, 12, 159, 71.2 apastryahaṃ pibed uṣṇāstryaham uṣṇaṃ payaḥ pibet /
MBh, 12, 159, 71.2 apastryahaṃ pibed uṣṇāstryaham uṣṇaṃ payaḥ pibet /
MBh, 12, 159, 71.3 tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavet tryaham //
MBh, 12, 159, 71.3 tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavet tryaham //
MBh, 12, 160, 30.2 trīn upāyān atikramya daṇḍena rurudhuḥ prajāḥ /
MBh, 12, 160, 49.1 trikūṭaṃ carma codyamya savidyutam ivāmbudam /
MBh, 12, 164, 15.1 itastriyojanaṃ gatvā rākṣasādhipatir mahān /
MBh, 12, 170, 9.2 avekṣamāṇastrīṃl lokānna tulyam upalakṣaye //
MBh, 12, 170, 17.3 ityebhiḥ kāraṇaistasya tribhiścittaṃ prasicyate //
MBh, 12, 178, 7.1 prayatne karmaṇi bale ya ekastriṣu vartate /
MBh, 12, 180, 9.3 tatra trayāṇām ekatvaṃ dvayaṃ bhūmau pratiṣṭhitam //
MBh, 12, 183, 10.4 śrūyate ca bhagavāṃstrilokakṛd brahmā prabhur ekākī tiṣṭhati /
MBh, 12, 187, 9.2 rasaḥ kledaśca jihvā ca trayo jalaguṇāḥ smṛtāḥ //
MBh, 12, 187, 10.1 ghreyaṃ ghrāṇaṃ śarīraṃ ca te tu bhūmiguṇāstrayaḥ /
MBh, 12, 187, 21.1 puruṣādhiṣṭhitā buddhistriṣu bhāveṣu vartate /
MBh, 12, 187, 22.2 evaṃ narāṇāṃ manasi triṣu bhāveṣvavasthitā //
MBh, 12, 187, 23.1 seyaṃ bhāvātmikā bhāvāṃstrīn etānnātivartate /
MBh, 12, 187, 25.2 prītiḥ sattvaṃ rajaḥ śokastamo mohaśca te trayaḥ //
MBh, 12, 187, 26.1 ye ye ca bhāvā loke 'smin sarveṣveteṣu te triṣu /
MBh, 12, 191, 7.2 dvābhyāṃ muktaṃ tribhir muktam aṣṭābhistribhir eva ca //
MBh, 12, 191, 7.2 dvābhyāṃ muktaṃ tribhir muktam aṣṭābhistribhir eva ca //
MBh, 12, 200, 20.1 tasya pūrvam ajāyanta daśa tisraśca bhārata /
MBh, 12, 205, 21.2 prītiduḥkhanibaddhāṃśca samastāṃstrīn atho guṇān /
MBh, 12, 207, 23.2 tribījam indradaivatyaṃ tasmād indriyam ucyate //
MBh, 12, 208, 24.1 jñānādhiṣṭhānam ajñānaṃ trīṃl lokān adhitiṣṭhati /
MBh, 12, 210, 12.1 uṣṇīṣavān yathā vastraistribhir bhavati saṃvṛtaḥ /
MBh, 12, 212, 23.1 karṇau śabdaśca cittaṃ ca trayaḥ śravaṇasaṃgrahe /
MBh, 12, 212, 25.1 sāttviko rājasaścaiva tāmasaścaiva te trayaḥ /
MBh, 12, 212, 36.2 cintayannānuparyeti tribhir evānvito guṇaiḥ //
MBh, 12, 221, 5.2 vicacāra yathākāmaṃ triṣu lokeṣu nāradaḥ //
MBh, 12, 221, 19.2 puṇyeṣu triṣu lokeṣu sarve sthāvarajaṅgamāḥ /
MBh, 12, 224, 20.1 itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu /
MBh, 12, 224, 51.2 traya ete 'pṛthagbhūtā navivekaṃ tu kecana //
MBh, 12, 226, 7.1 prajāvāñ śrotriyo yajvā mukto divyaistribhir ṛṇaiḥ /
MBh, 12, 227, 22.1 tryavadāte kule jātastrisaṃdehastrikarmakṛt /
MBh, 12, 227, 22.1 tryavadāte kule jātastrisaṃdehastrikarmakṛt /
MBh, 12, 227, 22.1 tryavadāte kule jātastrisaṃdehastrikarmakṛt /
MBh, 12, 228, 34.2 vāgdaṇḍakarmamanasāṃ trayāṇāṃ ca nivartakaḥ //
MBh, 12, 235, 4.1 ṣaṭkarmā vartayatyekas tribhir anyaḥ pravartate /
MBh, 12, 235, 20.2 gṛhasthavṛttayastisras tāsāṃ niḥśreyasaṃ param //
MBh, 12, 236, 25.1 trīṃścaivāgnīn yajet samyag ātmanyevātmamokṣaṇāt /
MBh, 12, 236, 30.1 tataḥ paraṃ śreṣṭham atīva sadguṇair adhiṣṭhitaṃ trīn adhivṛttam uttamam /
MBh, 12, 237, 3.1 kaṣāyaṃ pācayitvā tu śreṇisthāneṣu ca triṣu /
MBh, 12, 237, 29.1 daivaṃ tridhātuṃ trivṛtaṃ suparṇaṃ ye vidyur agryaṃ paramārthatāṃ ca /
MBh, 12, 239, 9.2 prāṇaśceṣṭā tathā sparśa ete vāyuguṇāstrayaḥ //
MBh, 12, 239, 10.2 raso 'tha rasanaṃ sneho guṇāstvete trayo 'mbhasām //
MBh, 12, 239, 11.1 ghreyaṃ ghrāṇaṃ śarīraṃ ca bhūmer ete guṇāstrayaḥ /
MBh, 12, 239, 13.1 mano buddhiśca bhāvaśca traya ete ''tmayonijāḥ /
MBh, 12, 239, 16.1 rajastamaśca sattvaṃ ca traya ete svayonijāḥ /
MBh, 12, 240, 6.2 tiṣṭhatī puruṣe buddhistriṣu bhāveṣu vartate //
MBh, 12, 240, 8.1 seyaṃ bhāvātmikā bhāvāṃstrīn etān ativartate /
MBh, 12, 240, 11.1 ye caiva bhāvā vartante sarva eṣveva te triṣu /
MBh, 12, 259, 7.2 sarva eva trayo varṇāḥ kāryā brāhmaṇabandhanāḥ /
MBh, 12, 260, 35.1 na tasya triṣu lokeṣu paralokabhayaṃ viduḥ /
MBh, 12, 262, 6.2 jñānaniṣṭhāstriśuklāśca sarvabhūtahite ratāḥ //
MBh, 12, 270, 25.2 avardhaṃ trīn samākramya lokān vai svena tejasā //
MBh, 12, 271, 46.2 śuklasya varṇasya parā gatir yā trīṇyeva ruddhāni mahānubhāva //
MBh, 12, 271, 61.2 turīyārdhena lokāṃstrīn bhāvayatyeṣa buddhimān //
MBh, 12, 272, 8.2 śatāni vistareṇātha trīṇyevābhyadhikāni tu //
MBh, 12, 273, 46.1 tatastrilokakṛd devaḥ punar eva mahātapāḥ /
MBh, 12, 278, 26.2 vyarājata mahārāja triṣu lokeṣu vīryavān //
MBh, 12, 281, 20.2 vedā hi sarve rājendra sthitāstriṣvagniṣu prabho //
MBh, 12, 282, 1.2 vṛttiḥ sakāśād varṇebhyastribhyo hīnasya śobhanā /
MBh, 12, 283, 2.1 nityaṃ trayāṇāṃ varṇānāṃ śūdraḥ śuśrūṣur ucyate /
MBh, 12, 283, 15.2 tisro 'pyekena bāṇena devāpyāyitatejasā //
MBh, 12, 285, 25.1 brāhmaṇāḥ kṣatriyā vaiśyāstrayo varṇā dvijātayaḥ /
MBh, 12, 285, 26.1 vikarmāvasthitā varṇāḥ patanti nṛpate trayaḥ /
MBh, 12, 288, 3.2 sa vai paryeti lokāṃstrīn atha sādhyān upāgamat //
MBh, 12, 290, 2.2 triṣu lokeṣu yajjñānaṃ sarvaṃ tad viditaṃ hi te //
MBh, 12, 291, 45.1 śuklalohitakṛṣṇāni rūpāṇyetāni trīṇi tu /
MBh, 12, 292, 39.2 sa eva phalam aśnāti triṣu lokeṣu mūrtimān //
MBh, 12, 292, 40.2 prakṛtiśca tad aśnāti triṣu lokeṣu kāmagā //
MBh, 12, 292, 41.2 trīṇi sthānāni caitāni jānīyāt prākṛtāni ha //
MBh, 12, 294, 9.2 trikālaṃ nābhiyuñjīta śeṣaṃ yuñjīta tatparaḥ //
MBh, 12, 297, 6.2 dharmāllokāstrayastāta pravṛttāḥ sacarācarāḥ //
MBh, 12, 299, 14.1 trīṇi kalpasahasrāṇi eteṣām ahar ucyate /
MBh, 12, 302, 1.2 ete pradhānasya guṇāstrayaḥ puruṣasattama /
MBh, 12, 302, 5.1 dvaṃdvam eṣāṃ trayāṇāṃ tu saṃnipātaṃ ca tattvataḥ /
MBh, 12, 308, 47.1 kāṣāyadhāraṇaṃ mauṇḍyaṃ triviṣṭabdhaḥ kamaṇḍaluḥ /
MBh, 12, 308, 101.2 rūpaṃ cakṣuḥ prakāśaśca darśane hetavastrayaḥ /
MBh, 12, 308, 111.2 vidhiḥ śukraṃ balaṃ ceti traya ete guṇāḥ pare //
MBh, 12, 308, 157.1 saptāṅgaś cāpi saṃghātastrayaścānye nṛpottama /
MBh, 12, 309, 54.1 ihāgnisūryavāyavaḥ śarīram āśritāstrayaḥ /
MBh, 12, 310, 22.2 trayāṇām api lokānāṃ tad adbhutam ivābhavat //
MBh, 12, 310, 29.2 tejasāvṛtya lokāṃstrīn yaśaḥ prāpsyati kevalam //
MBh, 12, 311, 27.2 triṣu gārhasthyamūleṣu mokṣadharmānudarśinaḥ //
MBh, 12, 312, 41.1 āraṇeyastu śuddhātmā trisaṃdehastrikarmakṛt /
MBh, 12, 312, 41.1 āraṇeyastu śuddhātmā trisaṃdehastrikarmakṛt /
MBh, 12, 313, 27.2 triṣvāśrameṣu ko nvartho bhavet param abhīpsataḥ //
MBh, 12, 314, 9.2 yo brahmaṇyo dvitīyo 'sti triṣu lokeṣu vīryavān //
MBh, 12, 315, 18.1 triṣu lokeṣu yad vṛttaṃ sarvaṃ tava mate sthitam /
MBh, 12, 319, 12.1 vyavasāyena lokāṃstrīn sarvān so 'tha vicintayan /
MBh, 12, 319, 17.1 tataḥ paramadhīrātmā triṣu lokeṣu viśrutaḥ /
MBh, 12, 320, 22.2 svayaṃ pitrā svareṇoccaistrīṃllokān anunādya vai //
MBh, 12, 323, 6.1 prajāpatisutāścātra sadasyāstvabhavaṃstrayaḥ /
MBh, 12, 326, 54.2 trīṃścaivemān guṇān paśya matsthānmūrtivivarjitān //
MBh, 12, 328, 31.1 ye ca śiṣṭāstrayo bhaktāḥ phalakāmā hi te matāḥ /
MBh, 12, 329, 42.1 ākāśagaṅgāgataśca purā bharadvājo maharṣir upāspṛśaṃstrīn kramān kramatā viṣṇunābhyāsāditaḥ /
MBh, 12, 330, 21.1 trayo hi dhātavaḥ khyātāḥ karmajā iti ca smṛtāḥ /
MBh, 12, 330, 28.1 tathaivāsaṃ trikakudo vārāhaṃ rūpam āsthitaḥ /
MBh, 12, 331, 10.1 na cāsya kiṃcid aprāpyaṃ manye lokeṣvapi triṣu /
MBh, 12, 331, 39.2 sadṛśastriṣu lokeṣu ṛte dharmātmajau yuvām //
MBh, 12, 331, 45.1 śāntiḥ sā triṣu lokeṣu siddhānāṃ bhāvitātmanām /
MBh, 12, 331, 51.2 vidyate triṣu lokeṣu tato 'smyaikāntikaṃ gataḥ /
MBh, 12, 333, 10.1 trīn piṇḍānnyasya vai pṛthvyāṃ pūrvaṃ dattvā kuśān iti /
MBh, 12, 333, 14.2 saṃkalpayitvā trīn piṇḍān svenaiva vidhinā prabhuḥ //
MBh, 12, 333, 18.1 trayo mūrtivihīnā vai piṇḍamūrtidharāstvime /
MBh, 12, 333, 19.2 aham evātra vijñeyastriṣu piṇḍeṣu saṃsthitaḥ //
MBh, 12, 336, 4.2 agatvā gatayastisro yad gacchantyavyayaṃ harim //
MBh, 12, 336, 53.2 trivyūhaścāpi saṃkhyātaścaturvyūhaśca dṛśyate //
MBh, 12, 336, 63.2 tisraḥ prakṛtayo rājan dehabandheṣu nirmitāḥ /
MBh, 12, 336, 75.2 susūkṣmasattvasaṃyuktaṃ saṃyuktaṃ tribhir akṣaraiḥ /
MBh, 13, 1, 74.2 svakarmapratyayāṃl lokāṃstrīn viddhi manujarṣabha //
MBh, 13, 2, 77.1 svareṇa vipraḥ śaikṣeṇa trīṃl lokān anunādayan /
MBh, 13, 3, 1.2 brāhmaṇyaṃ yadi duṣprāpaṃ tribhir varṇair narādhipa /
MBh, 13, 6, 18.1 yena lokāstrayaḥ sṛṣṭā daityāḥ sarvāśca devatāḥ /
MBh, 13, 7, 26.1 sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ /
MBh, 13, 10, 63.1 brāhmaṇāḥ kṣatriyā vaiśyāstrayo varṇā dvijātayaḥ /
MBh, 13, 11, 4.2 tāni trilokeśvarabhūtakānte tattvena me brūhi maharṣikanye //
MBh, 13, 13, 3.2 trīṇi pāpāni kāyena sarvataḥ parivarjayet //
MBh, 13, 14, 15.1 na hi te 'prāpyam astīha triṣu lokeṣu kiṃcana /
MBh, 13, 14, 60.2 āviśya yogenātmānaṃ trīṇi varṣaśatānyapi //
MBh, 13, 14, 66.1 nirāhārā bhayād atrestrīṇi varṣaśatānyapi /
MBh, 13, 14, 119.2 tribhir netraiḥ kṛtoddyotaṃ tribhiḥ sūryair ivoditaiḥ //
MBh, 13, 14, 119.2 tribhir netraiḥ kṛtoddyotaṃ tribhiḥ sūryair ivoditaiḥ //
MBh, 13, 14, 135.2 triśikhāṃ bhrukuṭīṃ kṛtvā tarjamānam iva sthitam //
MBh, 13, 14, 148.2 aśobhanta mahātmānastrayastraya ivāgnayaḥ //
MBh, 13, 14, 148.2 aśobhanta mahātmānastrayastraya ivāgnayaḥ //
MBh, 13, 16, 18.1 tanavaste smṛtāstisraḥ purāṇajñaiḥ surarṣibhiḥ /
MBh, 13, 17, 60.1 tridaśastrikāladhṛk karmasarvabandhavimocanaḥ /
MBh, 13, 22, 9.2 anatikramaṇīyaiṣā kṛtsnair lokaistribhiḥ sadā //
MBh, 13, 23, 9.3 hrīmān ṛjuḥ satyavādī pātraṃ pūrve ca te trayaḥ //
MBh, 13, 24, 10.2 tribhir varṇair naraśreṣṭha taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 28.1 sāvitrīṃ japate yastu trikālaṃ bharatarṣabha /
MBh, 13, 24, 39.2 jātakarmādikān sarvāṃstriṣu varṇeṣu bhārata /
MBh, 13, 24, 47.1 avedavratacāritrās tribhir varṇair yudhiṣṭhira /
MBh, 13, 26, 11.2 karatoyāṃ kuraṅgeṣu trirātropoṣito naraḥ /
MBh, 13, 26, 17.2 trirātropoṣito bhūtvā mucyate brahmahatyayā //
MBh, 13, 26, 22.2 brahmacārī jitakrodhastrirātrānmucyate bhavāt //
MBh, 13, 26, 24.1 mahāpura upaspṛśya trirātropoṣito naraḥ /
MBh, 13, 26, 28.2 trīṃstrirātrān sa saṃdhāya gandharvanagare vaset //
MBh, 13, 26, 28.2 trīṃstrirātrān sa saṃdhāya gandharvanagare vaset //
MBh, 13, 26, 35.1 daśa tīrthasahasrāṇi tisraḥ koṭyastathāparāḥ /
MBh, 13, 26, 48.1 jambūmārge tribhir māsaiḥ saṃyataḥ susamāhitaḥ /
MBh, 13, 26, 53.2 aśvamedham avāpnoti trirātropoṣitaḥ śuciḥ //
MBh, 13, 27, 36.1 triṣu lokeṣu ye kecit prāṇinaḥ sarva eva te /
MBh, 13, 27, 72.1 alaṃkṛtāstrayo lokāḥ pathibhir vimalaistribhiḥ /
MBh, 13, 27, 72.1 alaṃkṛtāstrayo lokāḥ pathibhir vimalaistribhiḥ /
MBh, 13, 27, 79.1 triṣu lokeṣu puṇyatvād gaṅgāyāḥ prathitaṃ yaśaḥ /
MBh, 13, 27, 83.1 ūrjāvatīṃ madhumatīṃ mahāpuṇyāṃ trivartmagām /
MBh, 13, 27, 87.2 prātastrimārgā ghṛtavahā vipāpmā gaṅgāvatīrṇā viyato viśvatoyā //
MBh, 13, 27, 88.2 bhavyā pṛthivyā bhāvinī bhāti rājan gaṅgā lokānāṃ puṇyadā vai trayāṇām //
MBh, 13, 27, 99.1 lokān imāṃstrīn yaśasā vitatya siddhiṃ prāpya mahatīṃ tāṃ durāpām /
MBh, 13, 28, 4.2 brāhmaṇyaṃ tāta duṣprāpaṃ varṇaiḥ kṣatrādibhistribhiḥ /
MBh, 13, 30, 9.1 brāhmaṇyaṃ yadi duṣprāpaṃ tribhir varṇaiḥ śatakrato /
MBh, 13, 32, 21.1 brāhmaṇāstriṣu lokeṣu ye trivargam anuṣṭhitāḥ /
MBh, 13, 44, 8.1 pañcānāṃ tu trayo dharmyā dvāvadharmyau yudhiṣṭhira /
MBh, 13, 44, 10.1 tisro bhāryā brāhmaṇasya dve bhārye kṣatriyasya tu /
MBh, 13, 44, 15.1 trīṇi varṣāṇyudīkṣeta kanyā ṛtumatī satī /
MBh, 13, 47, 7.2 brāhmaṇaḥ kṣatriyo vaiśyastrayo varṇā dvijātayaḥ /
MBh, 13, 47, 13.2 sa tu mātṛviśeṣeṇa trīn aṃśān hartum arhati //
MBh, 13, 47, 17.2 triṣu varṇeṣu jāto hi brāhmaṇād brāhmaṇo bhavet //
MBh, 13, 47, 23.1 trisāhasraparo dāyaḥ striyo deyo dhanasya vai /
MBh, 13, 47, 29.2 yadā sarve trayo varṇāstvayoktā brāhmaṇā iti //
MBh, 13, 47, 31.1 tisraḥ kṛtvā puro bhāryāḥ paścād vindeta brāhmaṇīm /
MBh, 13, 47, 50.1 vaiśyāputrastu bhāgāṃstrīn śūdrāputrastathāṣṭamam /
MBh, 13, 47, 55.2 tribhir varṇaistathā jātaḥ śūdro deyadhano bhavet //
MBh, 13, 48, 7.1 tisraḥ kṣatriyasaṃbandhād dvayor ātmāsya jāyate /
MBh, 13, 48, 25.1 āyogavīṣu jāyante hīnavarṇāsu te trayaḥ /
MBh, 13, 49, 7.2 triṣu varṇeṣu ye putrā brāhmaṇasya yudhiṣṭhira /
MBh, 13, 49, 9.2 vaiśyāyāṃ caiva śūdrasya lakṣyante 'pasadāstrayaḥ //
MBh, 13, 53, 32.1 tridaṃṣṭraṃ vajrasūcyagraṃ pratodaṃ tatra cādadhat /
MBh, 13, 55, 32.2 trayāṇāṃ caiva lokānāṃ satyam etad bravīmi te //
MBh, 13, 61, 76.2 brāhmaṇānāṃ hṛte kṣetre hanyāt tripuruṣaṃ kulam //
MBh, 13, 62, 34.2 triṣu lokeṣu dharmārtham annaṃ deyam ato budhaiḥ //
MBh, 13, 62, 35.2 kīrtiśca vardhate śaśvat triṣu lokeṣu pārthiva //
MBh, 13, 68, 4.2 tulyanāmāni deyāni trīṇi tulyaphalāni ca /
MBh, 13, 68, 17.2 yaścāsya kurute vṛttiṃ sarve te pitarastrayaḥ //
MBh, 13, 68, 18.2 aputratāṃ trayaḥ putrā avṛttiṃ daśa dhenavaḥ //
MBh, 13, 70, 31.1 tisro rātrīr adbhir upoṣya bhūmau tṛptā gāvastarpitebhyaḥ pradeyāḥ /
MBh, 13, 70, 31.2 vatsaiḥ prītāḥ suprajāḥ sopacārās tryahaṃ dattvā gorasair vartitavyam //
MBh, 13, 72, 41.1 tisro rātrīstvadbhir upoṣya bhūmau tṛptā gāvastarpitebhyaḥ pradeyāḥ /
MBh, 13, 72, 41.2 vatsaiḥ puṣṭaiḥ kṣīrapaiḥ supracārās tryahaṃ dattvā gorasair vartitavyam //
MBh, 13, 75, 19.1 gā vai dattvā govratī syāt trirātraṃ niśāṃ caikāṃ saṃvaseteha tābhiḥ /
MBh, 13, 75, 19.2 kāmyāṣṭamyāṃ vartitavyaṃ trirātraṃ rasair vā goḥ śakṛtā prasnavair vā //
MBh, 13, 77, 11.2 samṛddho yaśca kīnāśo nārghyam arhanti te trayaḥ //
MBh, 13, 80, 3.2 etāḥ pavitrāḥ puṇyāśca triṣu lokeṣvanuttamāḥ //
MBh, 13, 80, 36.1 tryaham uṣṇaṃ pibenmūtraṃ tryaham uṣṇaṃ pibet payaḥ /
MBh, 13, 80, 36.1 tryaham uṣṇaṃ pibenmūtraṃ tryaham uṣṇaṃ pibet payaḥ /
MBh, 13, 80, 36.2 gavām uṣṇaṃ payaḥ pītvā tryaham uṣṇaṃ ghṛtaṃ pibet /
MBh, 13, 80, 36.3 tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavet tryaham //
MBh, 13, 80, 36.3 tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavet tryaham //
MBh, 13, 80, 42.2 trirātropoṣitaḥ śrutvā gomatīṃ labhate varam //
MBh, 13, 82, 24.2 trīṃllokān anuśāsatsu viṣṇau garbhatvam āgate //
MBh, 13, 82, 35.1 trayāṇām api lokānām upariṣṭānnivatsyasi /
MBh, 13, 83, 44.2 tannūnaṃ triṣu lokeṣu na kiṃciccheṣayiṣyati //
MBh, 13, 85, 14.2 śukre hute 'gnau tasmiṃstu prādurāsaṃstrayaḥ prabho //
MBh, 13, 85, 26.1 trīṇi pūrvāṇyapatyāni mama tāni na saṃśayaḥ /
MBh, 13, 85, 35.1 ete vipravarāḥ sarve prajānāṃ patayastrayaḥ /
MBh, 13, 88, 5.2 trīnmāsān āvikenāhuścāturmāsyaṃ śaśena tu //
MBh, 13, 90, 45.2 brāhmaṇā ninditā rājan hanyustripuruṣaṃ kulam //
MBh, 13, 95, 10.3 ekaikaṃ vai trivārṣīyaṃ tena pīvāñśunaḥsakhaḥ //
MBh, 13, 95, 65.2 adhītya vedāṃstyajatu trīn agnīn apavidhyatu /
MBh, 13, 98, 16.3 puṇyam etad abhikhyātaṃ triṣu lokeṣu bhārata //
MBh, 13, 99, 4.2 triṣu lokeṣu sarvatra pūjito yastaḍāgavān //
MBh, 13, 101, 34.2 nāgāḥ samupabhogena tribhir etaistu mānuṣāḥ //
MBh, 13, 101, 38.1 niryāsaḥ saralaścaiva kṛtrimaścaiva te trayaḥ /
MBh, 13, 105, 36.3 ye cāgnihotraṃ juhvati śraddadhānā yathānyāyaṃ trīṇi varṣāṇi viprāḥ //
MBh, 13, 107, 30.1 trīṇi tejāṃsi nocchiṣṭa ālabheta kadācana /
MBh, 13, 107, 31.1 trīṇi tejāṃsi nocchiṣṭa udīkṣeta kadācana /
MBh, 13, 107, 43.1 trīn kṛśānnāvajānīyād dīrgham āyur jijīviṣuḥ /
MBh, 13, 107, 43.2 brāhmaṇaṃ kṣatriyaṃ sarpaṃ sarve hyāśīviṣāstrayaḥ //
MBh, 13, 107, 64.1 trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan /
MBh, 13, 107, 126.2 śvitriṇāṃ ca kule jātāṃ trayāṇāṃ manujeśvara //
MBh, 13, 109, 11.2 brahmakṣatre trirātraṃ tu vihitaṃ kurunandana /
MBh, 13, 109, 11.3 dvistrirātram athaivātra nirdiṣṭaṃ puruṣarṣabha //
MBh, 13, 109, 12.2 trirātraṃ dvistrirātraṃ vā tayoḥ puṣṭir na vidyate //
MBh, 13, 109, 12.2 trirātraṃ dvistrirātraṃ vā tayoḥ puṣṭir na vidyate //
MBh, 13, 109, 13.2 trirātraṃ na tu dharmajñair vihitaṃ brahmavādibhiḥ //
MBh, 13, 109, 32.1 māsi māsi trirātrāṇi kṛtvā varṣāṇi dvādaśa /
MBh, 13, 110, 9.1 trīṇi varṣāṇi yaḥ prāśet satataṃ tvekabhojanam /
MBh, 13, 110, 15.2 nivartanaṃ ca tatrāsya trīṇi padmāni vai viduḥ //
MBh, 13, 110, 27.1 koṭīsahasraṃ varṣāṇāṃ trīṇi koṭiśatāni ca /
MBh, 13, 110, 110.2 yugakalpasahasrāṇi trīṇyāvasati vai sukham //
MBh, 13, 112, 42.2 brahmarakṣastu trīnmāsāṃstato jāyati brāhmaṇaḥ //
MBh, 13, 112, 45.2 sa jīva iha saṃsārāṃstrīn āpnoti na saṃśayaḥ //
MBh, 13, 112, 48.1 śvayonau tu sa sambhūtastrīṇi varṣāṇi jīvati /
MBh, 13, 112, 54.1 kacchapo daśa varṣāṇi trīṇi varṣāṇi śalyakaḥ /
MBh, 13, 112, 56.1 vānaro daśa varṣāṇi trīṇi varṣāṇi mūṣakaḥ /
MBh, 13, 114, 4.1 trīn doṣān sarvabhūteṣu nidhāya puruṣaḥ sadā /
MBh, 13, 115, 5.1 yathā sarvaścatuṣpādastribhiḥ pādair na tiṣṭhati /
MBh, 13, 115, 5.2 tathaiveyaṃ mahīpāla procyate kāraṇaistribhiḥ //
MBh, 13, 115, 8.2 trikāraṇaṃ tu nirdiṣṭaṃ śrūyate brahmavādibhiḥ //
MBh, 13, 121, 10.1 trīṇyeva tu padānyāhuḥ puruṣasyottamaṃ vratam /
MBh, 13, 122, 7.2 tribhir guṇaiḥ samuditastato bhavati vai dvijaḥ //
MBh, 13, 129, 4.1 ime tu lokadharmārthaṃ trayaḥ sṛṣṭāḥ svayaṃbhuvā /
MBh, 13, 129, 5.2 śiṣṭācīrṇaḥ paraḥ proktastrayo dharmāḥ sanātanāḥ //
MBh, 13, 129, 6.2 trikarmā triparikrānto maitra eṣa smṛto dvijaḥ //
MBh, 13, 129, 6.2 trikarmā triparikrānto maitra eṣa smṛto dvijaḥ //
MBh, 13, 129, 15.2 śūdradharmaḥ samākhyātastrivarṇaparicāraṇam //
MBh, 13, 130, 6.1 trikālam abhiṣekārthaḥ pitṛdevārcanaṃ kriyā /
MBh, 13, 130, 23.1 trikālam abhiṣekaśca hotraṃ tvṛṣikṛtaṃ mahat /
MBh, 13, 131, 5.2 trayo varṇāḥ prakṛtyeha kathaṃ brāhmaṇyam āpnuyuḥ //
MBh, 13, 131, 42.2 trikālam agnihotraṃ ca juhvāno vai yathāvidhi //
MBh, 13, 137, 6.2 nyamantrayata saṃhṛṣṭaḥ sa dvijaśca varaistribhiḥ //
MBh, 13, 137, 19.1 na ca māṃ cyāvayed rāṣṭrāt triṣu lokeṣu kaścana /
MBh, 13, 142, 18.2 avāpnuvaṃścāmaratvaṃ triṣu lokeṣu pūjitam //
MBh, 13, 143, 19.1 tenāsurā vijitāḥ sarva eva tasya vikrāntair vijitānīha trīṇi /
MBh, 13, 143, 22.1 sa ekayuk cakram idaṃ trinābhi saptāśvayuktaṃ vahate vai tridhāmā /
MBh, 13, 143, 24.2 trivandhurastasya rathastricakras trivṛcchirāścaturasraśca tasya //
MBh, 13, 143, 24.2 trivandhurastasya rathastricakras trivṛcchirāścaturasraśca tasya //
MBh, 13, 143, 29.1 jyotīṃṣi śuklāni ca sarvaloke trayo lokā lokapālāstrayaśca /
MBh, 13, 143, 29.1 jyotīṃṣi śuklāni ca sarvaloke trayo lokā lokapālāstrayaśca /
MBh, 13, 143, 29.2 trayo 'gnayo vyāhṛtayaśca tisraḥ sarve devā devakīputra eva //
MBh, 13, 143, 29.2 trayo 'gnayo vyāhṛtayaśca tisraḥ sarve devā devakīputra eva //
MBh, 13, 144, 36.2 triṣu lokeṣu tāvacca vaiśiṣṭyaṃ pratipatsyase /
MBh, 13, 145, 6.2 iha triṣvapi lokeṣu bhūtānāṃ prabhavo hi saḥ //
MBh, 13, 145, 7.2 na hi bhūtaṃ samaṃ tena triṣu lokeṣu vidyate //
MBh, 13, 145, 24.1 asurāṇāṃ purāṇyāsaṃstrīṇi vīryavatāṃ divi /
MBh, 13, 145, 28.2 triparvaṇā triśalyena tena tāni bibheda saḥ //
MBh, 13, 145, 28.2 triparvaṇā triśalyena tena tāni bibheda saḥ //
MBh, 13, 147, 19.2 pṛthaktve caiva me buddhistrayāṇām api vai tathā //
MBh, 13, 147, 20.1 ukto mārgastrayāṇāṃ ca tat tathaiva samācara /
MBh, 13, 150, 8.2 trayāṇām api lokānām ālokakaraṇo bhavet //
MBh, 13, 153, 28.2 tribhāgaśeṣaḥ pakṣo 'yaṃ śuklo bhavitum arhati //
MBh, 14, 5, 17.1 ahaṃ hi triṣu lokeṣu surāṇāṃ ca bṛhaspate /
MBh, 14, 8, 13.2 tryakṣṇe pūṣṇo dantabhide vāmanāya śivāya ca //
MBh, 14, 12, 4.1 sattvaṃ rajastamaśceti trayastvātmaguṇāḥ smṛtāḥ /
MBh, 14, 13, 3.1 dvyakṣarastu bhavenmṛtyustryakṣaraṃ brahma śāśvatam /
MBh, 14, 18, 26.2 trayāṇāṃ mithunaṃ sarvam ekaikasya pṛthak pṛthak //
MBh, 14, 27, 11.1 śaṃkarāṇi trivarṇāni puṣpāṇi ca phalāni ca /
MBh, 14, 31, 1.2 trayo vai ripavo loke nava vai guṇataḥ smṛtāḥ /
MBh, 14, 31, 1.3 harṣaḥ stambho 'bhimānaśca trayaste sāttvikā guṇāḥ //
MBh, 14, 31, 2.2 svapnastandrī ca mohaśca trayaste tāmasā guṇāḥ //
MBh, 14, 35, 32.2 vānaprasthaṃ dvijātīnāṃ trayāṇām upadiśyate //
MBh, 14, 36, 3.1 trīṇi srotāṃsi yānyasminn āpyāyante punaḥ punaḥ /
MBh, 14, 36, 3.2 praṇāḍyastisra evaitāḥ pravartante guṇātmikāḥ //
MBh, 14, 39, 11.2 ityevaṃ triṣu varṇeṣu vivartante guṇāstrayaḥ //
MBh, 14, 39, 11.2 ityevaṃ triṣu varṇeṣu vivartante guṇāstrayaḥ //
MBh, 14, 39, 16.1 evaṃ jyotiḥṣu sarveṣu vivartante guṇāstrayaḥ /
MBh, 14, 39, 20.2 prāṇāpānāvudānaś cāpyeta eva trayo guṇāḥ //
MBh, 14, 39, 21.1 yat kiṃcid iha vai loke sarvam eṣveva tat triṣu /
MBh, 14, 39, 21.2 trayo guṇāḥ pravartante avyaktā nityam eva tu /
MBh, 14, 41, 3.1 devānāṃ prabhavo devo manasaśca trilokakṛt /
MBh, 14, 42, 18.1 trīṇi sthānāni bhūtānāṃ caturthaṃ nopapadyate /
MBh, 14, 42, 52.1 rajasvalam athādṛśyaṃ triguṇaṃ ca tridhātukam /
MBh, 14, 42, 56.1 yasyaite nirjitā loke triguṇāḥ pañca dhātavaḥ /
MBh, 14, 43, 4.1 himavān pāriyātraśca sahyo vindhyastrikūṭavān /
MBh, 14, 45, 22.1 trīṇi karmāṇi yānīha brāhmaṇānāṃ tu jīvikā /
MBh, 14, 45, 23.1 avaśeṣāṇi cānyāni trīṇi karmāṇi yāni tu /
MBh, 14, 45, 24.1 teṣvapramādaṃ kurvīta triṣu karmasu dharmavit /
MBh, 14, 50, 29.1 dvyakṣarastu bhavenmṛtyustryakṣaraṃ brahma śāśvatam /
MBh, 14, 53, 13.2 taistair veṣaiśca rūpaiśca triṣu lokeṣu bhārgava //
MBh, 14, 56, 28.2 triṣu lokeṣu vikhyāte tad abhijñānam ānaya //
MBh, 14, 57, 55.1 evaṃ mahātmanā tena trīṃl lokāñ janamejaya /
MBh, 14, 59, 20.1 tisrastu pāṇḍuputrāṇāṃ camvo bībhatsupālitāḥ /
MBh, 14, 59, 22.2 akṣauhiṇībhistisṛbhir madreśaṃ paryavārayan //
MBh, 14, 64, 14.2 trilakṣaṃ bhājanaṃ rājaṃstulārdham abhavannṛpa //
MBh, 14, 66, 17.1 icchann api hi lokāṃstrīñ jīvayethā mṛtān imān /
MBh, 14, 75, 1.2 evaṃ trirātram abhavat tad yuddhaṃ bharatarṣabha /
MBh, 14, 90, 14.2 tritvaṃ vrajatu te rājan brāhmaṇā hyatra kāraṇam //
MBh, 14, 90, 15.1 trīn aśvamedhān atra tvaṃ samprāpya bahudakṣiṇān /
MBh, 14, 90, 34.1 yūpeṣu niyataṃ cāsīt paśūnāṃ triśataṃ tathā /
MBh, 14, 91, 2.3 kalābhistisṛbhī rājan yathāvidhi manasvinīm //
MBh, 14, 93, 32.2 śrutir eṣā hi viprarṣe triṣu lokeṣu viśrutā //
MBh, 14, 94, 16.1 yaja bījaiḥ sahasrākṣa trivarṣaparamoṣitaiḥ /
MBh, 14, 95, 23.2 triṣu lokeṣu yaccāsti tad ihāgacchatāṃ svayam //
MBh, 15, 27, 10.2 varṣāṇi trīṇi śiṣṭāni rājño 'sya paramāyuṣaḥ //
MBh, 15, 47, 25.2 vanavāse tadā trīṇi nagare daśa pañca ca //
MBh, 16, 1, 5.2 trivarṇāḥ śyāmarūkṣāntāstathā bhasmāruṇaprabhāḥ //
MBh, 18, 5, 41.1 anāgataṃ tribhir varṣaiḥ kṛṣṇadvaipāyanaḥ prabhuḥ /
MBh, 18, 5, 43.2 śrāvayed yas tu varṇāṃs trīn kṛtvā brāhmaṇam agrataḥ //