Occurrences

Hiraṇyakeśigṛhyasūtra

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 6, 7.0 yady anupetas tryahe paryavete //
HirGS, 1, 8, 1.0 tryahavrataṃ carati //
HirGS, 1, 8, 7.0 tryahe paryavete tathaiva trivṛtānnena brāhmaṇān pariviṣya puṇyāhaṃ svastyayanam ṛddhim iti vācayitvā vrataṃ visṛjate 'gne vratapate vratam acāriṣam ityetaiḥ saṃnataiḥ //
HirGS, 1, 9, 6.0 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣaṃ yaddevānāṃ tryāyuṣaṃ tanme astu tryāyuṣaṃ svāhā //
HirGS, 1, 9, 6.0 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣaṃ yaddevānāṃ tryāyuṣaṃ tanme astu tryāyuṣaṃ svāhā //
HirGS, 1, 9, 6.0 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣaṃ yaddevānāṃ tryāyuṣaṃ tanme astu tryāyuṣaṃ svāhā //
HirGS, 1, 9, 6.0 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣaṃ yaddevānāṃ tryāyuṣaṃ tanme astu tryāyuṣaṃ svāhā //
HirGS, 1, 10, 2.0 athoṣṇaśītābhir adbhiḥ snāpayaty āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana iti caitenānuvākena //
HirGS, 1, 21, 1.3 trīṇi vratāya viṣṇus tvānvetu /
HirGS, 1, 21, 5.3 iti tisṛbhiḥ /
HirGS, 1, 23, 10.1 trirātram akṣārālavaṇāśināv adhaḥśāyināv alaṃkurvāṇau brahmacāriṇau vasataḥ //
HirGS, 1, 24, 7.1 trirātraṃ malavadvāsasā brāhmaṇavyākhyātāni vratāni carati //
HirGS, 1, 26, 10.1 tisras tantumatīr juhoti /
HirGS, 1, 27, 1.1 śālāṃ kārayiṣyann udagayana āpūryamāṇapakṣe rohiṇyāṃ triṣu cottareṣvagnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhoti /
HirGS, 2, 8, 5.1 yathoḍham udakāni pradāyopastīrṇābhighāritāṃstrīnodanānkalpayitvā yathoḍham evopasparśayati /
HirGS, 2, 12, 2.1 bhuktavato 'nupravrajya śeṣamanujñāpyodakumbhaṃ darbhamuṣṭiṃ cādāya dakṣiṇapūrvamavāntaradeśaṃ gatvā dakṣiṇāgrāndarbhānsaṃstīrya teṣvavācīnapāṇir dakṣiṇāpavargāṃstrīn udakāñjalīn ninayati /
HirGS, 2, 12, 11.1 tata udakāntaṃ gatvā trīnudakāñjalīnninayati //
HirGS, 2, 16, 8.3 sapta ca mānuṣīr imāstisraśca rājabandhavaiḥ /
HirGS, 2, 18, 4.1 hutvā trīn ādito 'nuvākānadhīyate //
HirGS, 2, 18, 7.1 sviṣṭakṛdantaṃ kṛtvā tryahamekāhaṃ vā kṣamya yathādhyāyamadhyetavyamiti vadanti //
HirGS, 2, 18, 9.1 sagaṇaḥ prācīmudīcīṃ vā diśam upaniṣkramya yatrāpaḥ sukhāḥ sukhāvagāhās tad avagāhyāghamarṣaṇena trīnprāṇāyāmān kṛtvā sapavitraiḥ pāṇibhiḥ /
HirGS, 2, 18, 9.3 iti tisṛbhiḥ /
HirGS, 2, 20, 9.5 sviṣṭakṛdantaṃ kṛtvā tryaham ekāhaṃ vā kṣamya yathādhyāyamadhyetavyamiti vadanti //