Occurrences

Āpastambagṛhyasūtra

Āpastambagṛhyasūtra
ĀpGS, 5, 6.1 uttarābhis tisṛbhiḥ pradakṣiṇam agniṃ kṛtvāśmānam āsthāpayati yathā purastāt //
ĀpGS, 8, 8.1 trirātram ubhayor adhaḥśayyā brahmacaryaṃ kṣāralavaṇavarjanaṃ ca //
ĀpGS, 8, 10.1 taṃ caturthyāpararātra uttarābhyām utthāpya prakṣālya nidhāyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīm upaveśya tasyāḥ śirasy ājyaśeṣād vyāhṛtibhir oṅkāracaturthābhir ānīyottarābhyāṃ yathāliṅgaṃ mithas samīkṣyottarayājyaśeṣeṇa hṛdayadeśau saṃmṛjyottarās tisro japitvā śeṣaṃ samāveśane japet //
ĀpGS, 9, 4.1 ubhayor hṛdayasaṃsarge 'psus trirātrāvaraṃ brahmacaryaṃ caritvā sthālīpākaṃ śrapayitvāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāṃ sthālīpākād uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvā tena sarpiṣmatā yugmān dvyavarān brāhmaṇān bhojayitvā siddhiṃ vācayīta //
ĀpGS, 9, 6.1 śvobhūte uttarayotthāpyottarābhis tisṛbhir abhimantryottarayā praticchannāṃ hastayor ābadhya śayyākāle bāhubhyāṃ bhartāraṃ parigṛhṇīyād upadhānaliṅgayā //
ĀpGS, 10, 6.1 trīṃs trīn darbhān antardhāyottarābhiś catasṛbhiḥ pratimantraṃ pratidiśaṃ pravapati //
ĀpGS, 10, 6.1 trīṃs trīn darbhān antardhāyottarābhiś catasṛbhiḥ pratimantraṃ pratidiśaṃ pravapati //
ĀpGS, 10, 10.1 vāsaḥ sadyaḥkṛttotam uttarābhyām abhimantryottarābhis tisṛbhiḥ paridhāpya parihitam uttarayānumantrayate //
ĀpGS, 11, 19.1 tryaham etam agniṃ dhārayanti //
ĀpGS, 14, 3.0 pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīm upaveśya treṇyā śalalyā tribhir darbhapuñjīlaiḥ śalāluglapsenety ūrdhvaṃ sīmantamunnayati vyāhṛtībhir uttarābhyāṃ ca //
ĀpGS, 16, 6.1 apareṇāgniṃ prāñcam upaveśya treṇyā śalalyā tribhir darbhapuñjīlaiḥ śalāluglapseneti tūṣṇīṃ keśān vinīya yatharṣi śikhā nidadhāti //
ĀpGS, 16, 10.1 tena tryahaṃ karmanivṛttiḥ //
ĀpGS, 18, 7.1 uttarābhis tisṛbhir āragvadhamayyaḥ samidhaḥ //
ĀpGS, 18, 10.1 pariṣecanāntaṃ kṛtvā vāgyataḥ saṃbhārān ādāya prācīm udīcīṃ vā diśam upaniṣkramyasthaṇḍilaṃ kalpayitvā tatra prācīr udīcīś ca tisras tisro lekhā likhitvādbhir upaninīya tāsūttarayā saktūn nivapati //
ĀpGS, 18, 10.1 pariṣecanāntaṃ kṛtvā vāgyataḥ saṃbhārān ādāya prācīm udīcīṃ vā diśam upaniṣkramyasthaṇḍilaṃ kalpayitvā tatra prācīr udīcīś ca tisras tisro lekhā likhitvādbhir upaninīya tāsūttarayā saktūn nivapati //
ĀpGS, 20, 4.1 yathoḍham udakāni pradāya trīn odanān kalpayitvāgnim abhy ānīyottarair upasparśayitvā uttarair yathāsvam odanebhyo hutvā sarvataḥ samavadāyottareṇa yajuṣāgniṃ sviṣṭakṛtam /
ĀpGS, 21, 2.1 śucīn mantravato yonigotramantrāsambandhān ayugmāṃs tryavarān anarthāvekṣo bhojayet //