Occurrences

Viṣṇusmṛti

Viṣṇusmṛti
ViSmṛ, 2, 2.1 teṣām ādyā dvijātayas trayaḥ //
ViSmṛ, 5, 38.1 trayo vā kārṣāpaṇāḥ //
ViSmṛ, 5, 187.1 tribhir eva tu yā bhuktā puruṣair bhūr yathāvidhi /
ViSmṛ, 6, 23.1 tasya ca bhāvanās tisro bhavanti likhitaṃ sākṣiṇaḥ samayakriyā ca //
ViSmṛ, 9, 7.1 trikṛṣṇalone rajatakaram //
ViSmṛ, 14, 4.1 yasya paśyed dvisaptāhāt trisaptāhād athāpi vā /
ViSmṛ, 18, 3.1 kṣatriyāputras trīn //
ViSmṛ, 18, 7.1 varṇānukrameṇa catustridvibhāgīkṛtān aṃśān ādadyuḥ //
ViSmṛ, 18, 8.1 vaiśyavarjam aṣṭadhā kṛtaṃ caturas trīn ekaṃ cādadyuḥ //
ViSmṛ, 18, 10.1 brāhmaṇavarjaṃ ṣaḍdhā kṛtaṃ trīn dvāvekaṃ ca //
ViSmṛ, 18, 13.1 trīn rājanyaḥ //
ViSmṛ, 18, 20.1 trīn aṃśān kṣatriyas tvādadyāt //
ViSmṛ, 18, 23.1 trīn aṃśān kṣatriyas tvādadyāt //
ViSmṛ, 21, 4.1 bhuktavatsu brāhmaṇeṣu dakṣiṇayābhipūjiteṣu pretanāmagotrābhyāṃ dattākṣayyodakaḥ caturaṅgulapṛthvīḥ tāvadantarāḥ tāvadadhaḥkhātāḥ vitastyāyatāḥ tisraḥ karṣūḥ kuryāt //
ViSmṛ, 22, 13.1 vaiśyāśauce brāhmaṇas trirātropoṣitaś ca //
ViSmṛ, 22, 22.1 brāhmaṇasya kṣatriviṭśūdreṣu sapiṇḍeṣu ṣaḍrātratrirātraikarātraiḥ //
ViSmṛ, 22, 23.1 kṣatriyasya viṭśūdrayoḥ ṣaḍrātratrirātrābhyām //
ViSmṛ, 22, 30.1 kṛtacūḍe tv asaṃskṛte trirātreṇa //
ViSmṛ, 22, 34.1 tatprasavamaraṇe cet pitṛgṛhe syātāṃ tadā ekarātraṃ trirātraṃ ca //
ViSmṛ, 22, 42.1 ācārye mātāmahe ca vyatīte trirātreṇa //
ViSmṛ, 22, 87.2 samāpte tūdakaṃ kṛtvā trirātreṇaiva śudhyati //
ViSmṛ, 23, 47.1 trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan /
ViSmṛ, 24, 2.1 tisraḥ kṣatriyasya //
ViSmṛ, 27, 27.1 ata ūrdhvaṃ trayo 'pyete yathākālam asaṃskṛtāḥ /
ViSmṛ, 31, 1.1 trayaḥ puruṣasyātiguravo bhavanti //
ViSmṛ, 31, 7.1 eta eva trayo vedā eta eva trayaḥ surāḥ /
ViSmṛ, 31, 7.1 eta eva trayo vedā eta eva trayaḥ surāḥ /
ViSmṛ, 31, 7.2 eta eva trayo lokā eta eva trayo 'gnayaḥ //
ViSmṛ, 31, 7.2 eta eva trayo lokā eta eva trayo 'gnayaḥ //
ViSmṛ, 31, 9.1 sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ /
ViSmṛ, 46, 2.1 tryahaṃ nāśnīyāt //
ViSmṛ, 46, 10.1 tryahaṃ sāyaṃ tryahaṃ prātas tryaham ayācitam aśnīyāt /
ViSmṛ, 46, 10.1 tryahaṃ sāyaṃ tryahaṃ prātas tryaham ayācitam aśnīyāt /
ViSmṛ, 46, 10.1 tryahaṃ sāyaṃ tryahaṃ prātas tryaham ayācitam aśnīyāt /
ViSmṛ, 46, 11.1 tryaham uṣṇāḥ pibed apas tryaham uṣṇaṃ ghṛtaṃ tryaham uṣṇaṃ payas tryahaṃ ca nāśnīyād eṣa taptakṛcchraḥ //
ViSmṛ, 46, 11.1 tryaham uṣṇāḥ pibed apas tryaham uṣṇaṃ ghṛtaṃ tryaham uṣṇaṃ payas tryahaṃ ca nāśnīyād eṣa taptakṛcchraḥ //
ViSmṛ, 46, 11.1 tryaham uṣṇāḥ pibed apas tryaham uṣṇaṃ ghṛtaṃ tryaham uṣṇaṃ payas tryahaṃ ca nāśnīyād eṣa taptakṛcchraḥ //
ViSmṛ, 46, 11.1 tryaham uṣṇāḥ pibed apas tryaham uṣṇaṃ ghṛtaṃ tryaham uṣṇaṃ payas tryahaṃ ca nāśnīyād eṣa taptakṛcchraḥ //
ViSmṛ, 46, 21.1 tryahābhyastaiś cātisāṃtapanam //
ViSmṛ, 48, 12.1 trirātraṃ medhārthī //
ViSmṛ, 50, 30.1 śvānaṃ hatvā trirātram upavaset //
ViSmṛ, 50, 32.1 godholūkakākajhaṣavadhe trirātram upavaset //
ViSmṛ, 50, 39.1 krauñcaṃ trihāyanam //
ViSmṛ, 50, 42.1 anuktamṛgavadhe trirātraṃ payasā varteta //
ViSmṛ, 51, 21.1 pāṭhīnarohitarājīvasiṃhatuṇḍaśakulavarjaṃ sarvamatsyamāṃsāśane trirātram upavaset //
ViSmṛ, 51, 29.1 kalaviṅkaplavacakravākahaṃsarajjudālasārasadātyūhaśukasārikābakabalākākokilakhañjarīṭāśane trirātram upavaset //
ViSmṛ, 51, 43.1 brahmacaryāśramī śrāddhabhojane trirātram upavaset //
ViSmṛ, 51, 49.1 āmaśrāddhāśane trirātraṃ payasā varteta //
ViSmṛ, 51, 52.1 rājanyocchiṣṭāśane trirātram //
ViSmṛ, 51, 55.1 vaiśyocchiṣṭāśī trirātram //
ViSmṛ, 51, 57.1 caṇḍālānnaṃ bhuktvā trirātram upavaset //
ViSmṛ, 52, 9.1 tṛṇakāṣṭhadrumaśuṣkānnaguḍavastracarmāmiṣāṇāṃ trirātram upavaset //
ViSmṛ, 52, 11.1 kārpāsakīṭajorṇādyapaharaṇe trirātraṃ payasā varteta //
ViSmṛ, 53, 9.2 tad bhaikṣyabhug japan nityaṃ tribhir varṣair vyapohati //
ViSmṛ, 54, 2.1 mṛtapañcanakhāt kūpād atyantopahatāccodakaṃ pītvā brāhmaṇas trirātram upavaset //
ViSmṛ, 54, 8.1 parvānārogyavarjam ṛtāv avagacchan patnīṃ trirātram upavaset //
ViSmṛ, 54, 20.1 raktavastraraṅgaratnagandhaguḍamadhurasorṇāvikrayī trirātram upavaset //
ViSmṛ, 54, 24.1 japitvā trīṇi sāvitryāḥ sahasrāṇi samāhitaḥ /
ViSmṛ, 54, 25.2 abhicāram ahīnaṃ ca tribhiḥ kṛcchrair vyapohati //
ViSmṛ, 54, 26.2 tāṃścārayitvā trīn kṛcchrān yathāvidhyupanāyayet //
ViSmṛ, 55, 6.1 trirātropoṣitaḥ puruṣasūktajapahomābhyāṃ gurutalpagaḥ //
ViSmṛ, 55, 11.1 tribhya eva tu vedebhyaḥ pādaṃ pādam adūduhat /
ViSmṛ, 55, 15.1 oṃkārapūrvikās tisro mahāvyāhṛtayo 'vyayāḥ /
ViSmṛ, 55, 16.1 yo 'dhīte 'hanyahanyetāṃ trīṇi varṣāṇyatandritaḥ /
ViSmṛ, 56, 27.1 trīṇyājyadohāni rathaṃtaraṃ ca agnivrataṃ vāmadevyaṃ bṛhacca /
ViSmṛ, 57, 4.1 tripuruṣaṃ mātṛtaḥ pitṛtaścāśuddhāḥ //
ViSmṛ, 60, 25.1 ekā liṅge gude tisras tathaikatra kare daśa /
ViSmṛ, 60, 25.2 ubhayoḥ sapta dātavyā mṛdas tisras tu pādayoḥ //
ViSmṛ, 64, 18.1 mṛttoyaiḥ kṛtamalāpakarṣo 'psu nimajjyopaviśyāpo hi ṣṭheti tisṛbhir hiraṇyavarṇeti catasṛbhir idam āpaḥ pravahateti ca tīrtham abhimantrayet //
ViSmṛ, 65, 3.1 āpo hi ṣṭheti tisṛbhir arghyaṃ nivedayet //
ViSmṛ, 73, 3.1 dvau daive prāṅmukhau trīṃśca pitrye udaṅmukhān //
ViSmṛ, 76, 1.1 amāvāsyās tisro 'ṣṭakās tisro 'nvaṣṭakā māghī prauṣṭhapady ūrdhvaṃ kṛṣṇatrayodaśī vrīhiyavapākau ceti //
ViSmṛ, 76, 1.1 amāvāsyās tisro 'ṣṭakās tisro 'nvaṣṭakā māghī prauṣṭhapady ūrdhvaṃ kṛṣṇatrayodaśī vrīhiyavapākau ceti //
ViSmṛ, 80, 3.1 trīn hāriṇena //
ViSmṛ, 95, 6.1 ekāntaradvyantaratryantarāśī vā syāt //
ViSmṛ, 96, 1.1 atha triṣv āśrameṣu pakvakaṣāyaḥ prājāpatyām iṣṭiṃ kṛtvā sarvavedasaṃ dakṣiṇāṃ dattvā pravrajyāśramī syāt //
ViSmṛ, 96, 55.1 asthnāṃ tribhiḥ śataiḥ ṣaṣṭyadhikair dhāryamāṇam //