Occurrences

Parāśaradharmasaṃhitā

Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 5.2 ekadvitricaturviprān bhojayet snātakān dvijaḥ //
ParDhSmṛti, 3, 5.2 tryahāt kevalavedas tu dvihīno daśabhir dinaiḥ //
ParDhSmṛti, 3, 11.2 na trirātram ahorātraṃ sadyaḥ snātvā śucir bhavet //
ParDhSmṛti, 3, 17.2 agnisaṃskaraṇe teṣāṃ trirātram aśucir bhavet //
ParDhSmṛti, 3, 18.2 trirātram ā vratādeśād daśarātram ataḥ param //
ParDhSmṛti, 3, 46.2 anugacchen nīyamānaṃ trirātram aśucir bhavet //
ParDhSmṛti, 3, 47.1 trirātre tu tataḥ pūrṇe nadīṃ gatvā samudragām /
ParDhSmṛti, 4, 7.1 tryaham uṣṇaṃ pibed vāri tryaham uṣṇaṃ payaḥ pibet /
ParDhSmṛti, 4, 7.1 tryaham uṣṇaṃ pibed vāri tryaham uṣṇaṃ payaḥ pibet /
ParDhSmṛti, 4, 7.2 tryaham uṣṇaṃ pibet sarpir vāyubhakṣo dinatrayam //
ParDhSmṛti, 4, 8.1 ṣaṭpalaṃ tu pibed ambhas tripalaṃ tu payaḥ pibet /
ParDhSmṛti, 4, 11.1 trirātraṃ prathame pakṣe dvitīye kṛcchram ācaret /
ParDhSmṛti, 4, 32.1 tisraḥ koṭyo 'rdhakoṭī ca yāni romāṇi mānuṣe /
ParDhSmṛti, 5, 4.1 savratas tu śunā daṣṭo yas trirātram upāvaset /
ParDhSmṛti, 6, 5.2 apakvāśī dinaṃ tiṣṭhet trikālaṃ mārutāśanaḥ //
ParDhSmṛti, 6, 12.2 prāyaścittam ahorātraṃ trisaṃdhyam avagāhanam //
ParDhSmṛti, 6, 13.2 śudhyate sa trirātreṇa viprāṇāṃ tarpaṇena ca //
ParDhSmṛti, 6, 23.1 caṇḍālaiḥ saha suptaṃ tu trirātram upavāsayet /
ParDhSmṛti, 6, 26.2 gomūtrayāvakāhāras trirātrācchuddhim āpnuyāt //
ParDhSmṛti, 6, 37.1 tryahaṃ bhuñjīta dadhnā ca tryahaṃ bhuñjīta sarpiṣā /
ParDhSmṛti, 6, 37.1 tryahaṃ bhuñjīta dadhnā ca tryahaṃ bhuñjīta sarpiṣā /
ParDhSmṛti, 6, 37.2 tryahaṃ kṣīreṇa bhuñjīta ekaikena dinatrayam //
ParDhSmṛti, 6, 38.2 dadhikṣīrasya tripalaṃ palaṃ ekaṃ ghṛtasya tu //
ParDhSmṛti, 6, 49.2 tryahaṃ snātvā ca pītvā ca kṛmiduṣṭaḥ śucir bhavet //
ParDhSmṛti, 7, 7.1 trayas te narakaṃ yānti dṛṣṭvā kanyāṃ rajasvalām /
ParDhSmṛti, 7, 9.1 sa bhaikṣabhuj japan nityaṃ tribhir varṣair viśudhyati /
ParDhSmṛti, 7, 12.1 tāvat tiṣṭhen nirāhārā trirātreṇaiva śudhyati /
ParDhSmṛti, 8, 7.1 catvāro vā trayo vāpi yaṃ brūyur vedapāragāḥ /
ParDhSmṛti, 8, 11.1 catvāro vā trayo vāpi vedavanto 'gnihotriṇaḥ /
ParDhSmṛti, 8, 12.2 pañca trayo vā dharmajñāḥ pariṣat sā prakīrtitā //
ParDhSmṛti, 8, 14.1 pañca pūrvaṃ mayā proktās teṣāṃ cāsaṃbhave trayaḥ /
ParDhSmṛti, 8, 16.2 brāhmaṇas tv anadhīyānas trayas te nāmadhārakāḥ //
ParDhSmṛti, 8, 27.2 trayaś ca āśramo mukhyāḥ parṣad eṣā daśāvarā //
ParDhSmṛti, 8, 39.1 tridinaṃ caikabhaktāśī tridinaṃ naktabhojanaḥ /
ParDhSmṛti, 8, 39.1 tridinaṃ caikabhaktāśī tridinaṃ naktabhojanaḥ /
ParDhSmṛti, 8, 39.2 dinatrayam ayācī syāt tridinaṃ mārutāśanaḥ //
ParDhSmṛti, 9, 14.2 tripāde tu śikhāvarjaṃ saśikhaṃ tu nipātane //
ParDhSmṛti, 9, 15.2 tripāde govṛṣaṃ dadyāc caturthe godvayaṃ smṛtam //
ParDhSmṛti, 9, 18.2 tripādaṃ caiva karṇe tu caret sarvaṃ nipātane //
ParDhSmṛti, 9, 25.1 pañca saṃtapane gāvaḥ prājāpatye tathā trayaḥ /
ParDhSmṛti, 9, 38.2 sa eva mriyate tatra trīn pādāṃs tu samācaret //
ParDhSmṛti, 10, 5.2 trirātram upavāsitvā viprāṇām anuśāsanam //
ParDhSmṛti, 10, 9.2 etās tu mohito gatvā trīṇi kṛcchrāṇi saṃcaret //
ParDhSmṛti, 10, 15.1 gogāmī ca trirātreṇa gām ekāṃ brāhmaṇe dadan /
ParDhSmṛti, 10, 19.2 trirātram upavāsitvā tvekarātraṃ jale vaset //
ParDhSmṛti, 11, 3.2 ekadvitricatur gā vā dadyād viprādyanukramāt //
ParDhSmṛti, 11, 10.2 trirātram upavāsena pañcagavyena śudhyati //
ParDhSmṛti, 11, 17.2 vaiśye pañcasahasreṇa trisahasreṇa kṣatriye //
ParDhSmṛti, 11, 31.1 kṣīraṃ saptapalaṃ dadyād dadhi tripalam ucyate /
ParDhSmṛti, 11, 38.2 pavitraṃ triṣu lokeṣu devatābhir adhiṣṭhitam //
ParDhSmṛti, 11, 44.2 vipraḥ śudhyet trirātreṇa kṣatriyas tu dinadvayāt //
ParDhSmṛti, 11, 53.2 avagūrya tv ahorātraṃ trirātraṃ kṣitipātane //
ParDhSmṛti, 11, 55.1 trirātram upavāsī syād atikṛcchraḥ sa ucyate /
ParDhSmṛti, 12, 2.2 punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ //
ParDhSmṛti, 12, 6.2 vṛṣaikādaśadānena varṇāḥ śudhyanti te trayaḥ //
ParDhSmṛti, 12, 53.2 ata ūrdhvaṃ trirātraṃ syād uśanā munir abravīt //
ParDhSmṛti, 12, 54.1 yugaṃ yugadvayaṃ caiva triyugaṃ ca caturyugam /
ParDhSmṛti, 12, 65.1 sahasraṃ tu japed devyāḥ prāṇāyāmais tribhiḥ saha /