Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 5, 3.1 tatra nāyikāstisraḥ kanyā punarbhūr veśyā ca /
KāSū, 2, 1, 2.1 tatra sadṛśasaṃprayoge samaratāni trīṇi //
KāSū, 2, 3, 5.2 nimittakaṃ sphuritakaṃ ghaṭṭitakam iti trīṇi kanyācumbanāni //
KāSū, 2, 4, 7.1 tatra savyahastāni pratyagraśikharāṇi dvitriśikharāṇi caṇḍavegayor nakhāni syuḥ //
KāSū, 2, 4, 22.1 ūrvoḥ stanapṛṣṭhe ca pravāsaṃ gacchataḥ smāraṇīyakaṃ saṃhatāścatasrastisro vā lekhāḥ /
KāSū, 3, 1, 2.1 tasmāt kanyām abhijanopetāṃ mātāpitṛmatīṃ trivarṣāt prabhṛti nyūnavayasaṃ ślāghyācāre dhanavati pakṣavati kule saṃbandhipriye saṃbandhibhir ākule prasūtāṃ prabhūtamātṛpitṛpakṣāṃ rūpaśīlalakṣaṇasampannām anyūnādhikāvinaṣṭadantanakhakarṇakeśākṣistanīm arogiprakṛtiśarīrāṃ tathāvidha eva śrutavāñ śīlayet //
KāSū, 3, 2, 1.1 saṃgatayostrirātram adhaḥśayyā brahmacaryaṃ kṣāralavaṇavarjam āhārastathā saptāhaṃ satūryamaṅgalasnānaṃ prasādhanaṃ sahabhojanaṃ ca prekṣā saṃbandhināṃ ca pūjanam /
KāSū, 3, 2, 3.1 trirātram avacanaṃ hi stambham iva nāyakaṃ paśyantī kanyā nirvidyeta paribhavecca tṛtīyām iva prakṛtim /
KāSū, 3, 4, 26.1 asya ca yogasya trirātraṃ trisaṃdhyaṃ ca prayuktiḥ //
KāSū, 3, 4, 26.1 asya ca yogasya trirātraṃ trisaṃdhyaṃ ca prayuktiḥ //
KāSū, 5, 5, 2.1 savitāram udyantaṃ trayo lokāḥ paśyanti anūdyante ca /
KāSū, 7, 2, 9.0 triprabhṛti yāvatpramāṇaṃ vā cūḍakaḥ //