Occurrences

Chāndogyopaniṣad

Chāndogyopaniṣad
ChU, 1, 8, 1.1 trayo hodgīthe kuśalā babhūvuḥ śilakaḥ śālāvatyaś caikitāyano dālbhyaḥ pravāhaṇo jaivalir iti /
ChU, 2, 10, 1.2 hiṅkāra iti tryakṣaram /
ChU, 2, 10, 1.3 prastāva iti tryakṣaram /
ChU, 2, 10, 3.1 udgītha iti tryakṣaram upadrava iti caturakṣaraṃ tribhis tribhiḥ samaṃ bhavati /
ChU, 2, 10, 3.1 udgītha iti tryakṣaram upadrava iti caturakṣaraṃ tribhis tribhiḥ samaṃ bhavati /
ChU, 2, 10, 3.1 udgītha iti tryakṣaram upadrava iti caturakṣaraṃ tribhis tribhiḥ samaṃ bhavati /
ChU, 2, 10, 3.2 akṣaram atiśiṣyate tryakṣaram /
ChU, 2, 10, 4.1 nidhanam iti tryakṣaram /
ChU, 2, 21, 1.2 traya ime lokāḥ sa prastāvaḥ /
ChU, 2, 21, 3.2 yāni pañcadhā trīṇi trīṇi /
ChU, 2, 21, 3.2 yāni pañcadhā trīṇi trīṇi /
ChU, 2, 23, 1.1 trayo dharmaskandhāḥ /
ChU, 3, 12, 6.2 pādo 'sya sarvā bhūtāni tripād asyāmṛtaṃ divīti //
ChU, 4, 17, 2.1 sa etās tisro devatā abhyatapat /
ChU, 6, 3, 1.1 teṣāṃ khalv eṣāṃ bhūtānāṃ trīṇy eva bījāni bhavanty āṇḍajaṃ jīvajam udbhijjam iti //
ChU, 6, 3, 2.2 hantāham imās tisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti //
ChU, 6, 3, 3.2 seyaṃ devatemās tisro devatā anenaiva jīvenātmanānupraviśya nāmarūpe vyākarot //
ChU, 6, 3, 4.2 yathā tu khalu somyemās tisro devatās trivṛt trivṛd ekaikā bhavati tan me vijānīhīti //
ChU, 6, 4, 1.5 vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam //
ChU, 6, 4, 2.5 vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam //
ChU, 6, 4, 3.5 vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam //
ChU, 6, 4, 4.5 vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam //
ChU, 6, 4, 7.2 yathā nu khalu somyemās tisro devatāḥ puruṣaṃ prāpya trivṛt trivṛd ekaikā bhavati tan me vijānīhīti //
ChU, 6, 8, 6.5 yathā nu khalu somyemās tisro devatāḥ puruṣaṃ prāpya trivṛt trivṛd ekaikā bhavati tad uktaṃ purastād eva bhavati /
ChU, 8, 3, 5.1 tāni ha vā etāni trīṇyakṣarāṇi sat ti yam iti /