Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 3, 12.1 catvāri trīṇi dve caikaṃ kṛtādiṣu yathākramam /
ViPur, 1, 5, 24.2 pañcaite vaikṛtāḥ sargāḥ prākṛtās tu trayaḥ smṛtāḥ //
ViPur, 1, 10, 14.2 tasmāt svāhā sutāṃllebhe trīn udāraujaso dvija //
ViPur, 1, 15, 138.2 sarve devagaṇās tāta trayas triṃśat tu chandajāḥ /
ViPur, 1, 19, 29.3 prahlāda triṣu kāleṣu madhyastheṣu kathaṃ caret //
ViPur, 2, 1, 9.1 medhāgnibāhuputrās tu trayo yogaparāyaṇāḥ /
ViPur, 2, 8, 4.1 trinābhimati pañcāre ṣaṇṇeminy akṣayātmake /
ViPur, 2, 8, 16.2 vikarṇau dvau vikarṇasthastrīn koṇāndve pure tathā //
ViPur, 2, 8, 29.1 triṣveteṣvatha bhukteṣu tato vaiṣuvatīṃ gatim /
ViPur, 2, 8, 61.1 rekhāprabhṛtyathāditye trimuhūrtagate tu vai /
ViPur, 2, 8, 62.1 tasmātprātastanāt kālāt trimuhūrtastu saṃgavaḥ /
ViPur, 2, 8, 62.2 madhyāhnastrimuhūrtastu tasmātkālāttu saṃgavāt //
ViPur, 2, 8, 63.2 traya eva muhūrtāstu kālabhāgaḥ smṛto budhaiḥ //
ViPur, 2, 8, 64.2 daśapañcamuhūrtāho muhūrtāstraya eva ca //
ViPur, 2, 8, 73.2 trīṇi tasya tu śṛṅgāṇi yairasau śṛṅgavānsmṛtaḥ //
ViPur, 2, 8, 107.2 ādhārabhūtaṃ lokānāṃ trayāṇāṃ vṛṣṭikāraṇam //
ViPur, 2, 8, 122.1 yataḥ sā pāvanāyālaṃ trayāṇāṃ jagatām api /
ViPur, 2, 12, 1.2 rathastricakraḥ somasya kundābhāstasya vājinaḥ /
ViPur, 3, 1, 43.1 tribhiḥ kramairimāṃllokāñjitvā yena mahātmanā /
ViPur, 3, 4, 25.2 bāṣkalaścāparāstisraḥ saṃhitāḥ kṛtavāndvija /
ViPur, 3, 5, 20.2 tasmai trikālabhūtāya namaḥ sūryāya vedhase //
ViPur, 3, 6, 11.1 pathyasyāpi trayaḥ śiṣyāḥ kṛtā yairdvija saṃhitāḥ /
ViPur, 3, 6, 18.2 romaharṣaṇikā cānyā tisṝṇāṃ mūlasaṃhitā //
ViPur, 3, 6, 28.1 āyurvedo dhanurvedo gāndharvaścaiva te trayaḥ /
ViPur, 3, 6, 29.2 rājarṣayaḥ punastebhya ṛṣiprakṛtayastrayaḥ //
ViPur, 3, 11, 18.1 ekā liṅge gude tisro daśa vāmakare nṛpa /
ViPur, 3, 13, 28.2 secayetpitṛpātreṣu pretapātraṃ nṛpa triṣu //
ViPur, 3, 14, 13.2 upaplave candramaso raveśca triṣvaṣṭakāsvapyayanadvaye ca //
ViPur, 3, 15, 25.2 anujñāto dvijaistaistu trikṛtvaḥ puruṣarṣabha //
ViPur, 3, 15, 52.1 trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapastilāḥ /
ViPur, 4, 1, 15.1 tasyāpyutkalagayavinatasaṃjñāstrayaḥ putrā babhūvuḥ //
ViPur, 4, 1, 47.1 tāvacca trimārgaparivartair anekayugaparivṛttitiṣṭhann api raivataḥ śṛṇvan muhūrtam iva mene //
ViPur, 4, 2, 9.1 tasya putraśatapravarā vikukṣinimidaṇḍākhyās trayaḥ putrā babhūvuḥ /
ViPur, 4, 2, 23.1 dṛḍhāśvacandrāśvakapilāśvās trayaḥ kevalaṃ avaśeṣitāḥ //
ViPur, 4, 4, 98.1 bharato 'pi gandharvaviṣayasādhanāya gacchan saṃgrāme gandharvakoṭīs tisro jaghāna //
ViPur, 4, 8, 5.1 kāśyapakāśagṛtsamadās trayas tasya putrā babhūvuḥ //
ViPur, 4, 11, 7.1 tasya haihayahehayaveṇuhayās trayaḥ putrā babhūvuḥ //
ViPur, 4, 13, 2.1 bhajamānasya nimikṛkaṇavṛṣṇayas tathānye dvaimātrāḥ śatajitsahasrajidayutajitsaṃjñās trayaḥ //
ViPur, 4, 13, 121.1 tāta yady ekaikāṃ gāṃ dine dine brāhmaṇāya prayacchasi tad aham anyais tribhir varṣair asmād garbhāt tato 'vaśyaṃ niṣkramiṣyāmītyetad vacanam ākarṇya rājā dine dine brāhmaṇāya gāṃ prādāt //
ViPur, 4, 14, 35.1 tasyāṃ ca dharmānilendrair yudhiṣṭhirabhīmasenārjunākhyās trayaḥ putrāḥ samutpāditāḥ //
ViPur, 4, 15, 45.1 tisraḥ koṭyaḥ sahasrāṇām aṣṭāśītiśatāni ca /
ViPur, 4, 18, 1.2 yayāteś caturthaputrasyānoḥ sabhānalacakṣuḥparameṣusaṃjñās trayaḥ putrā babhūvuḥ //
ViPur, 4, 19, 29.1 ajamīḍhadvijamīḍhapurumīḍhās trayo hastinas tanayāḥ //
ViPur, 4, 19, 41.1 samarasyāpi pārasupārasadaśvās trayaḥ putrāḥ //
ViPur, 4, 20, 9.1 tasyāpi devāpiśaṃtanubāhlīkasaṃjñās trayaḥ putrā babhūvuḥ //
ViPur, 4, 20, 32.1 somadattasyāpi bhūribhūriśravaśalyasaṃjñās trayaḥ putrā babhūvuḥ //
ViPur, 4, 24, 19.1 ity ete śaiśanābhā bhūpālās trīṇi varṣaśatāni dviṣaṣṭyadhikāni bhaviṣyanti //
ViPur, 4, 24, 54.1 tataś ca maunā ekādaśa bhūpatayo 'bdaśatāni trīṇi pṛthivīṃ bhokṣyanti //
ViPur, 4, 24, 57.1 tatas tatputrās trayodaśaite bāhlikāśca trayaḥ //
ViPur, 4, 24, 97.1 na ca kaścit trayo viṃśativarṣāṇi jīviṣyati anavarataṃ cātra kaliyuge kṣayam āyātyakhila evaiṣa janaḥ //
ViPur, 4, 24, 113.1 trīṇi lakṣāṇi varṣāṇāṃ dvija mānuṣyasaṃkhyayā /
ViPur, 4, 24, 119.2 kṛtatretādisaṃjñāni yugāni trīṇi bhujyate //
ViPur, 5, 10, 29.2 asmākaṃ gauḥ parā vṛttirvārtābhedairiyaṃ tribhiḥ //
ViPur, 5, 18, 10.2 trirātrābhyantare kaṃsaṃ haniṣyāmi sahānugam //
ViPur, 5, 29, 15.1 āruhyairāvataṃ nāgaṃ śakro 'pi tridiśālayam /
ViPur, 5, 31, 11.2 vāsyate yasya puṣpotthagandhenorvī triyojanam //
ViPur, 5, 33, 14.1 tatas tripādas triśirā jvaro māheśvaro mahān /
ViPur, 5, 33, 14.1 tatas tripādas triśirā jvaro māheśvaro mahān /
ViPur, 5, 38, 50.1 gāṇḍīvaṃ triṣu lokeṣu khyātiṃ yadanubhāvataḥ /
ViPur, 6, 3, 10.2 tribhir varṣaśatair varṣaṃ ṣaṣṭyā caivāsuradviṣām //
ViPur, 6, 7, 76.2 tribhāvabhāvanātīto muktaye yogināṃ nṛpa //
ViPur, 6, 7, 82.1 valītribhaṅginā magnanābhinā codareṇa vai /