Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 11.2 ajījanattrīnivāgnīndhṛtarāṣṭrapurogamān //
BhāMañj, 1, 21.1 ratho gajo narāḥ pañca trayo 'śvāḥ pattirucyate /
BhāMañj, 1, 404.1 iti rājño vacaḥ śrutvā tathetyuktvā trimārgagā /
BhāMañj, 1, 538.1 trīnsālvāṃścaturo madrānputrānprāpa mahīpateḥ /
BhāMañj, 1, 934.2 tvaṃ ca sarvaguṇodārastriṣu lokeṣu gīyase //
BhāMañj, 1, 1132.2 taṃ cakre dṛktribhāgena kṣaṇātkāṣṭhamivācalam //
BhāMañj, 1, 1260.2 tisro vasantasubhagā ānināya samāḥ samā //
BhāMañj, 5, 592.2 rājño hṛtāḥ kāśipatestisraḥ kanyāḥ svayaṃvare //
BhāMañj, 6, 157.1 sattvādayastadudbhūtā vibhāntyete guṇāstrayaḥ /
BhāMañj, 6, 264.2 ekenaikena bāṇena bhinneṣu triṣu dantiṣu //
BhāMañj, 6, 399.1 praṇatāndṛktribhāgena bhūmipālānvilokayan /
BhāMañj, 6, 487.2 jagrāha śāsanāttasya tribhiḥ pārthaḥ śaraiḥ śiraḥ //
BhāMañj, 7, 40.1 rathāyutaistribhiḥ pārthamāhūya pṛthagāsthitaḥ /
BhāMañj, 7, 150.2 sa muktaśaiśavo vīraḥ kesarīva trihāyanaḥ //
BhāMañj, 8, 181.2 kṛṣṇasya dṛktribhāgaśca śalyaṃ śalyamivāviśat //
BhāMañj, 9, 7.2 lakṣyadvayaṃ dvayānāṃ ca tisraḥ koṭyaḥ padātinām //
BhāMañj, 10, 2.1 tato drauṇimukhā vīrāḥ samabhyetya rathāstrayaḥ /
BhāMañj, 13, 1017.2 samudyayau jvaro dīptastriśirāstāmralocanaḥ //
BhāMañj, 13, 1518.2 trikaṇṭhakakaṣāghātasaṃjātakṛtajokṣitau //
BhāMañj, 14, 143.2 tribhirdinairvajradattaṃ jitvā kuñjarayodhinam //
BhāMañj, 19, 2.2 trimārgagā madhumatī yasya śuddhā sarasvatī //