Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 7, 3.3 guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadantīti //
JUB, 1, 7, 4.1 tad yāni tāni guhā trīṇi nihitā neṅgayantītīma eva te lokāḥ //
JUB, 1, 17, 2.3 akṣaram akṣaraṃ tryakṣaram /
JUB, 1, 20, 6.1 tasyaitasya sāmnas tisra āgās trīṇy āgītāni ṣaḍ vibhūtayaś catasraḥ pratiṣṭhā daśa pragāḥ sapta saṃsthā dvau stobhāv ekaṃ rūpam //
JUB, 1, 20, 6.1 tasyaitasya sāmnas tisra āgās trīṇy āgītāni ṣaḍ vibhūtayaś catasraḥ pratiṣṭhā daśa pragāḥ sapta saṃsthā dvau stobhāv ekaṃ rūpam //
JUB, 1, 20, 7.1 tad yās tisra āgā ima eva te lokāḥ //
JUB, 1, 20, 8.1 atha yāni trīṇy āgītāny agnir vāyur asāv āditya etāny āgītāni /
JUB, 1, 22, 5.2 ime ha traya udgātāra ima u catvāra upagātāraḥ //
JUB, 1, 27, 3.1 ete ha vāva trayaḥ puruṣāḥ /
JUB, 1, 27, 7.1 ete ha vāva trayaḥ puruṣāḥ /
JUB, 1, 36, 7.1 tasya trīṇy āvir gāyati prastāvam pratihāraṃ nidhanam /
JUB, 1, 36, 7.2 tasmāt puruṣasya trīṇy asthīny āvir dantāś ca dvayāś ca nakhāḥ /
JUB, 1, 37, 1.1 tasyaitās tisra āgā āgneyy ekaindry ekā vaiśvadevy ekā //
JUB, 1, 40, 1.2 guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadantīti //
JUB, 1, 55, 14.1 tāni vā etāni trīṇi sāmna udgītam anugītam āgītam /
JUB, 1, 55, 14.5 etāni hy eva trīṇi sāmnaḥ //
JUB, 1, 56, 10.3 atha yat tisṛbhiḥ samapādayat tasmād u tṛce sāma //
JUB, 1, 57, 5.2 ati tisro brāhmaṇāyanīḥ sadṛśī ricyate ya evaṃ veda //
JUB, 2, 5, 4.1 sa u eva triputra iti /
JUB, 2, 5, 4.2 trayo hi prāṇo 'pāno vyānaḥ //
JUB, 2, 6, 3.1 sa yadi brūyāt trīn ma āgāyeti prāṇa udgītha ity eva vidvāṃs trīn manasā dhyāyet /
JUB, 2, 6, 3.1 sa yadi brūyāt trīn ma āgāyeti prāṇa udgītha ity eva vidvāṃs trīn manasā dhyāyet /
JUB, 2, 6, 3.2 trayo hi prāṇo 'pāno vyānaḥ /
JUB, 2, 6, 3.3 trayo haivāsyājāyante //
JUB, 3, 9, 10.2 yas trayāṇām mṛtyūnāṃ sāmnātivāhaṃ veda sa udgātā mṛtyum ativahatīti //
JUB, 3, 11, 5.1 tad etat tryāvṛd gāyatraṃ gāyati /
JUB, 3, 12, 1.1 etad vai tisṛbhir āvṛdbhir imāṃś ca lokāñjayaty etaiś cainam bhūtaiḥ samardhayati yāny abhisaṃbhavati //
JUB, 3, 12, 6.5 yasmād v eva mety āha yad v eva mety āhaitāni trīṇi /
JUB, 3, 15, 5.2 tān imāṃstrīṃllokāñjanayitvābhyaśrāmyat //
JUB, 3, 15, 6.2 tebhyaḥ saṃtaptebhyas trīṇi śukrāṇy udāyann agniḥ pṛthivyā vāyur antarikṣād ādityo divaḥ //
JUB, 3, 15, 7.2 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyann ṛgveda evāgner yajurvedo vāyoḥ sāmaveda ādityāt //
JUB, 3, 15, 8.2 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyan bhūr ity evargvedād bhuva iti yajurvedāt svar iti sāmavedāt tad eva //
JUB, 4, 3, 1.1 tryāyuṣaṃ kaśyapasya jamadagnes tryāyuṣam /
JUB, 4, 3, 1.1 tryāyuṣaṃ kaśyapasya jamadagnes tryāyuṣam /
JUB, 4, 3, 1.2 trīṇy amṛtasya puṣpāṇi trīṇy āyūṃṣi me 'kṛṇoḥ //
JUB, 4, 3, 1.2 trīṇy amṛtasya puṣpāṇi trīṇy āyūṃṣi me 'kṛṇoḥ //
JUB, 4, 23, 6.3 tridhātu viṣu vāva ta upaniṣadam abrūmeti //
JUB, 4, 23, 7.1 etacchuklaṃ kṛṣṇaṃ tāmraṃ sāmavarṇa iti ha smāha yadaiva śuklakṛṣṇe tāmro varṇo 'bhyavaiti sa vai te vṛṅte daśama mānuṣam iti tridhātu /