Occurrences

Vaitānasūtra

Vaitānasūtra
VaitS, 1, 2, 15.1 pravare pravriyamāṇe vācayed devāḥ pitara iti tisraḥ //
VaitS, 1, 3, 18.1 apo divyā iti tisṛbhiḥ pavitravati mārjayante //
VaitS, 2, 1, 2.4 trīṇi parvāṇīty uktam //
VaitS, 3, 1, 24.1 aṅguṣṭhaprabhṛtayas tisra ucchrayet //
VaitS, 3, 3, 1.1 tisro dīkṣāḥ /
VaitS, 3, 5, 4.1 subrahmaṇyāhvāne sarvatra yasyāṃ sada iti tisro japati //
VaitS, 3, 5, 6.1 evaṃ tisro 'gniṣṭomasya /
VaitS, 3, 5, 10.2 uttarasya trīṇi padeti //
VaitS, 3, 6, 9.1 ambayo yantīti trīṇy aponaptrīyam //
VaitS, 3, 12, 8.1 dve tisraḥ karoti punar ādāyam /
VaitS, 3, 12, 21.1 havirdhāne yathācamasaṃ dakṣiṇataḥ svebhya upāsanebhyas trīṃstrīn puroḍāśasaṃvartān etat te pratatāmaheti nipṛṇanti //
VaitS, 3, 12, 21.1 havirdhāne yathācamasaṃ dakṣiṇataḥ svebhya upāsanebhyas trīṃstrīn puroḍāśasaṃvartān etat te pratatāmaheti nipṛṇanti //
VaitS, 4, 1, 12.2 prajāpatiḥ prajābhiḥ saṃvidānas trīṇi jyotīṃṣi dadhate sa ṣoḍaśīti /
VaitS, 4, 1, 13.5 dvau dvau trayaś chandogāḥ //
VaitS, 4, 2, 6.1 ūrdhvaṃ sarvatra trīṇi sūktāni /
VaitS, 4, 3, 22.1 sāmapragāthād indra tridhātu śaraṇam iti sāmapragāthaḥ //
VaitS, 5, 2, 20.1 agne accheti tisraḥ /
VaitS, 6, 1, 9.1 trayo 'bhiplavāḥ pṛṣṭhyo 'bhijit svarasāmāna iti ṣaṣṭhaḥ //
VaitS, 6, 2, 7.2 tisro 'rdharcaśaḥ //
VaitS, 6, 2, 23.1 bhug ity abhigata ity ājijñāsenyās tisraḥ //
VaitS, 6, 3, 4.1 śeṣam abhiplavasya dvitīyādi tryahavat /
VaitS, 6, 3, 11.1 indra tridhātu śaraṇam iti sāmapragāthaḥ //
VaitS, 7, 1, 20.1 saṃvatsaraṃ sāvitryas tisra iṣṭayaḥ //
VaitS, 7, 2, 1.2 keṣu viṣṇus triṣu padeṣu jiṣṇuḥ keṣv idaṃ viśvaṃ bhuvanam āviveśeti //
VaitS, 7, 2, 23.1 udīratām iti tisṛbhir yūpe badhyamānam anumantrayate /
VaitS, 7, 3, 10.1 dvyaho 'śvamedhasya tryahaḥ puruṣamedhasya /
VaitS, 8, 3, 2.1 cāturmāsyavaiśvadevagargabaidacchandomavatparākāntarvasvaśvamedhatryahāṇāṃ śagdhy ū ṣu śacīpata iti //
VaitS, 8, 3, 7.1 pṛṣṭhyatryahasyaivā hy asi vīrayur ity ukthe //