Occurrences

Bhāradvājaśrautasūtra

Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 3.0 api vā purastād eva dvyahe tryahe vānuguptaṃ dugdhaṃ dohayitvānuguptena dadhnātanakti //
BhārŚS, 1, 3, 10.0 tasya dve tisro vā nāḍīr utsṛjati avaśiṣṭo gavāṃ bhāgaḥ iti //
BhārŚS, 1, 4, 4.0 ata eva barhiṣaḥ śulbaṃ karoti tridhātu pañcadhātu vā //
BhārŚS, 1, 5, 1.1 yā jātā oṣadhayo devebhyas triyugaṃ purā /
BhārŚS, 1, 5, 5.1 trayaḥ paridhayaḥ //
BhārŚS, 1, 5, 13.3 trīn paridhīṃs tisraḥ samidho yajñāyur anusaṃcarān /
BhārŚS, 1, 5, 13.3 trīn paridhīṃs tisraḥ samidho yajñāyur anusaṃcarān /
BhārŚS, 1, 8, 6.1 yajamānaḥ savyaṃ jānv ācya prācīnāvītī trīn udakāñjalīn ekasphyāyām upaninayaty asāv avaneniṅkṣveti pitaram asāv avanenikṣveti pitāmaham asāv avaneniṅkṣveti prapitāmaham //
BhārŚS, 1, 8, 7.1 atraiva nāmādeśam avācīnapāṇir dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tata ye ca tvām anv ity etair mantraiḥ //
BhārŚS, 1, 9, 13.1 manasvatībhir upatiṣṭhate mano nv ā huvāmaha iti tisṛbhiḥ //
BhārŚS, 1, 13, 14.1 tisṛṣu dugdhāsu vācaṃ visṛjate /
BhārŚS, 1, 19, 11.0 trīn muṣṭīn yajuṣā tūṣṇīṃ caturtham //
BhārŚS, 1, 26, 10.1 athāṅguliprakṣālanaṃ pātrīnirṇejanam ity ulmukenābhitapya sphyenāntarvedi tisraḥ prācīr udīcīr vā lekhā likhitvāsaṃsyandayan pratyag apavargaṃ trir ninayati ekatāya svāhety etaiḥ pratimantram //
BhārŚS, 7, 2, 7.0 tryaratnir vaiva caturaratnir vā pālāśo nirūḍhapaśubandhayūpo 'thetare saumyasyādhvarasyety ekeṣām //
BhārŚS, 7, 2, 11.2 dvyaṅgulam ity ekeṣāṃ tryaṅgulam ity ekeṣām //
BhārŚS, 7, 3, 4.0 jānudaghnaṃ khātvā trivitastaṃ vā purīṣaṃ harati vider agnir iti //
BhārŚS, 7, 8, 17.2 dviguṇā dvivyāyāmā triguṇā trivyāyāmā //
BhārŚS, 7, 8, 17.2 dviguṇā dvivyāyāmā triguṇā trivyāyāmā //
BhārŚS, 7, 9, 2.0 nābhidaghne madhyadeśe vā triguṇayā pradakṣiṇaṃ triḥ parivyayati parivīr asi pari tvā daivīr viśo vyayantām iti //
BhārŚS, 7, 16, 14.0 hutāyāṃ vapāyāṃ varaṃ dadāti kanyām alaṃkṛtām anaḍvāhaṃ tisro vā vatsatarīḥ //
BhārŚS, 7, 19, 1.0 api vā trayāṇām eva mukhyānām anupūrvam avadāya yathākāmam uttareṣām avadyati //
BhārŚS, 7, 22, 17.0 trīṇi samiṣṭayajūṃṣi juhoti yajña yajñaṃ gaccha eṣa te yajño yajñapate devā gātuvida iti //