Occurrences

Ṛgvidhāna

Ṛgvidhāna
ṚgVidh, 1, 4, 2.1 oṃkāraṃ vyāhṛtīs tisraḥ sāvitrīm athavāyutam /
ṚgVidh, 1, 6, 3.1 tribhiḥ sidhyanti mantrāś ca mucyate ca upapātakaiḥ /
ṚgVidh, 1, 6, 5.2 tribhiś cāndrāyaṇaiḥ pūto brahmalokaṃ samaśnute //
ṚgVidh, 1, 7, 2.1 tryahaṃ prātas tryahaṃ sāyaṃ tryaham adyād ayācitam /
ṚgVidh, 1, 7, 2.1 tryahaṃ prātas tryahaṃ sāyaṃ tryaham adyād ayācitam /
ṚgVidh, 1, 7, 2.1 tryahaṃ prātas tryahaṃ sāyaṃ tryaham adyād ayācitam /
ṚgVidh, 1, 7, 2.2 tryahaṃ paraṃ canāśnīyāt prājāpatyaṃ caran dvijaḥ //
ṚgVidh, 1, 7, 3.1 ekaikaṃ grāsam aśnīyāt tryahāṇi trīṇi pūrvavat /
ṚgVidh, 1, 7, 3.1 ekaikaṃ grāsam aśnīyāt tryahāṇi trīṇi pūrvavat /
ṚgVidh, 1, 7, 3.2 tryahaṃ copavased antyam atikṛcchraṃ caran dvijaḥ //
ṚgVidh, 1, 7, 5.1 etam eva tryahair yuktaṃ mahāsāṃtapanaṃ viduḥ /
ṚgVidh, 1, 9, 3.1 yathākathaṃcit piṇḍānāṃ tisro 'śītīḥ samāhitaḥ /
ṚgVidh, 1, 9, 5.2 sthānāsanatrisavanair japatā pāvanāni ca //
ṚgVidh, 1, 10, 5.1 trirātram evopavased āditaḥ sarvakarmaṇām /
ṚgVidh, 1, 10, 5.2 trīṇi naktāni vā kuryāt tataḥ karma samārabhet //
ṚgVidh, 1, 11, 1.1 nityaprayogināṃ caiva prayogādau vrataṃ tryaham /
ṚgVidh, 1, 11, 5.2 trīn ṣaḍ aṣṭau dvādaśa vā ṣoḍaśāṣṭādaśāpi vā //