Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 70.1 itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu /
ManuS, 2, 39.1 ata ūrdhvaṃ trayo 'py ete yathākālam asaṃskṛtāḥ /
ManuS, 2, 43.2 trivṛtā granthinaikena tribhiḥ pañcabhir eva vā //
ManuS, 2, 75.2 prāṇāyāmais tribhiḥ pūtas tata oṃkāram arhati //
ManuS, 2, 77.1 tribhya eva tu vedebhyaḥ pādaṃ pādam adūduhat /
ManuS, 2, 81.1 oṃkārapūrvikās tisro mahāvyāhṛtayo 'vyayāḥ /
ManuS, 2, 82.1 yo 'dhīte 'haṇyahaṇy etāṃ trīṇi varṣāṇy atandritaḥ /
ManuS, 2, 118.2 nāyantritas trivedo 'pi sarvāśī sarvavikrayī //
ManuS, 2, 134.2 tryabdapūrvaṃ śrotriyāṇāṃ svalpenāpi svayoniṣu //
ManuS, 2, 137.1 pañcānāṃ triṣu varṇeṣu bhūyāṃsi guṇavanti ca /
ManuS, 2, 157.2 yaś ca vipro 'nadhīyānas trayas te nāma bibhrati //
ManuS, 2, 228.2 teṣv eva triṣu tuṣṭeṣu tapaḥ sarvaṃ samāpyate //
ManuS, 2, 229.1 teṣāṃ trayāṇāṃ śuśrūṣā paramaṃ tapa ucyate /
ManuS, 2, 230.1 ta eva hi trayo lokās ta eva traya āśramāḥ /
ManuS, 2, 230.1 ta eva hi trayo lokās ta eva traya āśramāḥ /
ManuS, 2, 230.2 ta eva hi trayo vedās ta evoktās trayo 'gnayaḥ //
ManuS, 2, 230.2 ta eva hi trayo vedās ta evoktās trayo 'gnayaḥ //
ManuS, 2, 232.1 triṣv apramādyann eteṣu trīn lokān vijayed gṛhī /
ManuS, 2, 232.1 triṣv apramādyann eteṣu trīn lokān vijayed gṛhī /
ManuS, 2, 234.1 sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ /
ManuS, 2, 235.1 yāvat trayas te jīveyus tāvat nānyaṃ samācaret /
ManuS, 2, 237.1 triṣv eteṣv itikṛtyaṃ hi puruṣasya samāpyate /
ManuS, 3, 25.1 pañcānāṃ tu trayo dharmyā dvāvadharmyau smṛtāviha /
ManuS, 3, 38.2 ārṣoḍhājaḥ sutas trīṃs trīn ṣaṭ ṣaṭ kāyoḍhājaḥ sutaḥ //
ManuS, 3, 38.2 ārṣoḍhājaḥ sutas trīṃs trīn ṣaṭ ṣaṭ kāyoḍhājaḥ sutaḥ //
ManuS, 3, 78.1 yasmāt trayo 'py āśramiṇo jñānenānnena cānvaham /
ManuS, 3, 125.1 dvau daive pitṛkārye trīn ekaikam ubhayatra vā /
ManuS, 3, 187.2 nimantrayeta tryavarān samyag viprān yathoditān //
ManuS, 3, 215.1 trīṃs tu tasmāddhaviḥśeṣāt piṇḍān kṛtvā samāhitaḥ /
ManuS, 3, 235.1 trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapas tilāḥ /
ManuS, 3, 235.2 trīṇi cātra praśaṃsanti śaucam akrodham atvarām //
ManuS, 3, 268.1 dvau māsau matsyamāṃsena trīn māsān hāriṇena tu /
ManuS, 4, 7.2 tryahaihiko vāpi bhaved aśvastanika eva vā //
ManuS, 4, 9.1 sakarmaiko bhavaty eṣāṃ tribhir anyaḥ pravartate /
ManuS, 4, 110.2 tryahaṃ na kīrtayed brahma rājño rāhoś ca sūtake //
ManuS, 4, 119.1 upākarmaṇi cotsarge trirātraṃ kṣepaṇaṃ smṛtam /
ManuS, 4, 193.1 triṣv apy eteṣu dattaṃ hi vidhināpy arjitaṃ dhanam /
ManuS, 4, 222.1 bhuktvāto 'nyatamasyānnam amatyā kṣapaṇaṃ tryaham /
ManuS, 5, 59.2 arvāk saṃcayanād asthnāṃ tryaham ekāham eva vā //
ManuS, 5, 63.2 baijikād abhisambandhād anurundhyād aghaṃ tryaham //
ManuS, 5, 64.1 ahnā caikena rātryā ca trirātrair eva ca tribhiḥ /
ManuS, 5, 64.1 ahnā caikena rātryā ca trirātrair eva ca tribhiḥ /
ManuS, 5, 64.2 śavaspṛśo viśudhyanti tryahād udakadāyinaḥ //
ManuS, 5, 67.2 nirvṛttacūḍakānāṃ tu trirātrāc chuddhir iṣyate //
ManuS, 5, 69.2 araṇye kāṣṭhavat tyaktvā kṣapeyus tryaham eva tu //
ManuS, 5, 71.2 janmany ekodakānāṃ tu trirātrāc chuddhir iṣyate //
ManuS, 5, 72.1 strīṇām asaṃskṛtānāṃ tu tryahācchudhyanti bāndhavāḥ /
ManuS, 5, 73.1 akṣāralavaṇānnāḥ syur nimajjeyuś ca te tryaham /
ManuS, 5, 76.1 atikrānte daśāhe ca trirātram aśucir bhavet /
ManuS, 5, 80.1 trirātram āhur āśaucam ācārye saṃsthite sati /
ManuS, 5, 81.1 śrotriye tūpasaṃpanne trirātram aśucir bhavet /
ManuS, 5, 88.2 samāpte tūdakaṃ kṛtvā trirātreṇaiva śudhyati //
ManuS, 5, 101.2 viśudhyati trirātreṇa mātur āptāṃś ca bāndhavān //
ManuS, 5, 127.1 trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan /
ManuS, 5, 136.1 ekā liṅge gude tisras tathaikatra kare daśa /
ManuS, 6, 35.1 ṛṇāni trīṇy apākṛtya mano mokṣe niveśayet /
ManuS, 6, 70.1 prāṇāyāmā brāhmaṇasya trayo 'pi vidhivat kṛtāḥ /
ManuS, 6, 89.2 gṛhastha ucyate śreṣṭhaḥ sa trīn etān bibharti hi //
ManuS, 7, 72.1 trīṇy ādyāny āśritās tv eṣāṃ mṛgagartāśrayāpcarāḥ /
ManuS, 7, 72.2 trīṇy uttarāṇi kramaśaḥ plavaṃgamanarāmarāḥ //
ManuS, 7, 108.1 yadi te tu na tiṣṭheyur upāyaiḥ prathamais tribhiḥ /
ManuS, 7, 114.1 dvayos trayāṇāṃ pañcānāṃ madhye gulmam adhiṣṭhitam /
ManuS, 7, 200.1 trayāṇām apy upāyānāṃ pūrvoktānām asaṃbhave /
ManuS, 8, 10.1 so 'sya kāryāṇi saṃpaśyet sabhyair eva tribhir vṛtaḥ /
ManuS, 8, 11.1 yasmin deśe niṣīdanti viprā vedavidas trayaḥ /
ManuS, 8, 30.1 praṇaṣṭasvāmikaṃ rikthaṃ rājā tryabdaṃ nidhāpayet /
ManuS, 8, 30.2 arvāk tryabdāddharet svāmī pareṇa nṛpatir haret //
ManuS, 8, 58.2 na cet tripakṣāt prabrūyād dharmaṃ prati parājitaḥ //
ManuS, 8, 107.1 tripakṣād abruvan sākṣyam ṛṇādiṣu naro 'gadaḥ /
ManuS, 8, 123.1 kauṭasākṣyaṃ tu kurvāṇāṃs trīn varṇān dhārmiko nṛpaḥ /
ManuS, 8, 124.2 triṣu varṇeṣu yāni syur akṣato brāhmaṇo vrajet //
ManuS, 8, 133.2 tā rājasarṣapas tisras te trayo gaurasarṣapaḥ //
ManuS, 8, 133.2 tā rājasarṣapas tisras te trayo gaurasarṣapaḥ //
ManuS, 8, 134.1 sarṣapāḥ ṣaḍ yavo madhyas triyavaṃ tv ekakṛṣṇalam /
ManuS, 8, 169.1 trayaḥ parārthe kliśyanti sākṣiṇaḥ pratibhūḥ kulam /
ManuS, 8, 237.2 śamyāpātās trayo vāpi triguṇo nagarasya tu //
ManuS, 8, 310.1 adhārmikaṃ tribhir nyāyair nigṛhṇīyāt prayatnataḥ /
ManuS, 8, 416.1 bhāryā putraś ca dāsaś ca traya evādhanāḥ smṛtāḥ /
ManuS, 9, 46.2 sakṛd āha dadānīti trīṇy etāni satāṃ sakṛt //
ManuS, 9, 75.2 vidyārthaṃ ṣaḍ yaśo'rthaṃ vā kāmārthaṃ trīṃs tu vatsarān //
ManuS, 9, 77.2 sā trīn māsān parityājyā vibhūṣaṇaparicchadā //
ManuS, 9, 89.1 trīṇi varṣāṇy udīkṣeta kumāry ṛtumatī satī /
ManuS, 9, 93.2 tryaṣṭavarṣo 'ṣṭavarṣāṃ vā dharme sīdati satvaraḥ //
ManuS, 9, 152.1 caturo 'ṃśān hared vipras trīn aṃśān kṣatriyāsutaḥ /
ManuS, 9, 183.2 trayāṇām udakaṃ kāryaṃ triṣu piṇḍaḥ pravartate /
ManuS, 9, 183.2 trayāṇām udakaṃ kāryaṃ triṣu piṇḍaḥ pravartate /
ManuS, 10, 1.1 adhīyīraṃs trayo varṇāḥ svakarmasthā dvijātayaḥ /
ManuS, 10, 4.1 brāhmaṇaḥ kṣatriyo vaiśyas trayo varṇā dvijātayaḥ /
ManuS, 10, 10.1 viprasya triṣu varṇeṣu nṛpater varṇayor dvayoḥ /
ManuS, 10, 16.2 prātilomyena jāyante śūdrād apasadās trayaḥ //
ManuS, 10, 17.2 pratīpam ete jāyante pare 'py apasadās trayaḥ //
ManuS, 10, 28.1 yathā trayāṇāṃ varṇānāṃ dvayor ātmāsya jāyate /
ManuS, 10, 35.2 bhavanty āyogavīṣv ete jātihīnāḥ pṛthak trayaḥ //
ManuS, 10, 76.1 ṣaṇṇāṃ tu karmaṇām asya trīṇi karmāṇi jīvikā /
ManuS, 10, 77.1 trayo dharmā nivartante brāhmaṇāt kṣatriyaṃ prati /
ManuS, 10, 92.2 tryaheṇa śūdro bhavati brāhmaṇaḥ kṣīravikrayāt //
ManuS, 11, 13.1 āharet trīṇi vā dve vā kāmaṃ śūdrasya veśmanaḥ /
ManuS, 11, 80.1 trivāraṃ pratiroddhā vā sarvasvam avajitya vā /
ManuS, 11, 85.1 teṣāṃ vedavido brūyus trayo 'py enaḥ suniṣkṛtim /
ManuS, 11, 107.1 cāndrāyaṇaṃ vā trīn māsān abhyasyen niyatendriyaḥ /
ManuS, 11, 116.2 sa gohatyākṛtaṃ pāpaṃ tribhir māsair vyapohati //
ManuS, 11, 126.2 malinīkaraṇīyeṣu taptaḥ syād yāvakais tryaham //
ManuS, 11, 129.1 tryabdaṃ cared vā niyato jaṭī brahmahaṇo vratam /
ManuS, 11, 133.1 payaḥ pibet trirātraṃ vā yojanaṃ vādhvano vrajet /
ManuS, 11, 135.2 śuke dvihāyanaṃ vatsaṃ krauñcaṃ hatvā trihāyanam //
ManuS, 11, 149.2 śūdrocchiṣṭāś ca pītvāpaḥ kuśavāri pibet tryaham //
ManuS, 11, 151.2 punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ //
ManuS, 11, 158.2 sa trīṇy ahāny upavased ekāhaṃ codake vaset //
ManuS, 11, 167.2 celacarmāmiṣāṇāṃ ca trirātraṃ syād abhojanam //
ManuS, 11, 169.2 pakṣigandhauṣadhīnāṃ ca rajjvāś caiva tryahaṃ payaḥ //
ManuS, 11, 173.1 etās tisras tu bhāryārthe nopayacchet tu buddhimān /
ManuS, 11, 179.2 tad bhaikṣabhujjapan nityaṃ tribhir varṣair vyapohati //
ManuS, 11, 192.2 tāṃś cārayitvā trīn kṛcchrān yathāvidhyupanāyayet //
ManuS, 11, 195.1 japitvā trīṇi sāvitryāḥ sahasrāṇi samāhitaḥ /
ManuS, 11, 198.2 abhicāram ahīnaṃ ca tribhiḥ kṛcchrair vyapohati //
ManuS, 11, 212.1 tryahaṃ prātas tryahaṃ sāyaṃ tryaham adyād ayācitam /
ManuS, 11, 212.1 tryahaṃ prātas tryahaṃ sāyaṃ tryaham adyād ayācitam /
ManuS, 11, 212.1 tryahaṃ prātas tryahaṃ sāyaṃ tryaham adyād ayācitam /
ManuS, 11, 212.2 tryahaṃ paraṃ ca nāśnīyāt prājāpatyaṃ caran dvijaḥ //
ManuS, 11, 214.1 ekaikaṃ grāsam aśnīyāt tryahāṇi trīṇi pūrvavat /
ManuS, 11, 214.1 ekaikaṃ grāsam aśnīyāt tryahāṇi trīṇi pūrvavat /
ManuS, 11, 214.2 tryahaṃ copavased antyam atikṛcchraṃ caran dvijaḥ //
ManuS, 11, 221.1 yathā kathaṃcit piṇḍānāṃ tisro 'śītīḥ samāhitaḥ /
ManuS, 11, 254.2 japaṃs taratsamandīyaṃ pūyate mānavas tryahāt //
ManuS, 11, 259.2 mucyate pātakaiḥ sarvaiḥ parākaiḥ śodhitas tribhiḥ //
ManuS, 11, 260.1 tryahaṃ tūpavased yuktas trir ahno 'bhyupayann apaḥ /
ManuS, 11, 262.1 hatvā lokān apīmāṃs trīn aśnann api yatas tataḥ /
ManuS, 11, 266.1 ādyaṃ yat tryakṣaraṃ brahma trayī yasmin pratiṣṭhitā /
ManuS, 12, 4.1 tasyeha trividhasyāpi tryadhiṣṭhānasya dehinaḥ /
ManuS, 12, 24.1 sattvaṃ rajas tamaścaiva trīn vidyād ātmano guṇān /
ManuS, 12, 30.1 trayāṇām api caiteṣāṃ guṇānāṃ yaḥ phalodayaḥ /
ManuS, 12, 34.1 trayāṇām api caiteṣāṃ guṇānāṃ triṣu tiṣṭhatām /
ManuS, 12, 34.1 trayāṇām api caiteṣāṃ guṇānāṃ triṣu tiṣṭhatām /
ManuS, 12, 51.1 eṣa sarvaḥ samuddiṣṭas triprakārasya karmaṇaḥ /
ManuS, 12, 97.1 cāturvarṇyaṃ trayo lokāś catvāraś cāśramāḥ pṛthak /
ManuS, 12, 111.2 trayaś cāśramiṇaḥ pūrve pariṣat syād daśāvarā //