Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.21 evam etāni trīṇi pramāṇāni /
PABh zu PāśupSūtra, 1, 1, 62.0 sa ca tryaṅgo dānayajanatapo'ṅga iti //
PABh zu PāśupSūtra, 1, 2, 12.0 trīṇīti saṃkhyā //
PABh zu PāśupSūtra, 1, 2, 15.0 triṣavaṇaṃ trisaṃdhyaṃ trikālam ity arthaḥ //
PABh zu PāśupSūtra, 1, 8, 1.0 atha triṣu snānakāleṣu sadyojātādisaṃskṛtena bhasmanā japatā snātvā japataivāyatanam abhigantavyam //
PABh zu PāśupSūtra, 1, 9, 80.1 atha naṣṭe pavitre ca gṛhṇīyāt triṣu vai sakṛt /
PABh zu PāśupSūtra, 1, 9, 280.2 grāse grāse tu kartavyāḥ prāṇāyāmāstrayastrayaḥ //
PABh zu PāśupSūtra, 1, 13, 5.0 śūdro nāmāyaṃ lokādiprasiddhas trivarṇaparicārakaḥ //
PABh zu PāśupSūtra, 2, 5, 51.0 tasmāt triṣvapi kāleṣu āsanasthaṃ kāryaṃ draṣṭavyam //
PABh zu PāśupSūtra, 2, 12, 18.0 taducyate kāryakaraṇaviśuddhilakṣaṇāḥ tatra kāryaviśuddhis tāvad yadaitad devaśarīraṃ jvalantaṃ bhāsā dīpyantaṃ divi bhuvyantarikṣe ca rukmadaṇḍavad ucchritamātmānaṃ paśyati tadā divi aṇimā laghimā mahimā iti trayaḥ kāryaguṇā bhavanti //
PABh zu PāśupSūtra, 2, 16, 11.0 ebhis tribhir upāyair gaṅgāsrotovad dharmasyāyo 'dharmasya vyayo bhavati tadātidānādiniṣpannena prakṛṣṭena tapasā asya brāhmaṇasya harṣotpattirmāhātmyalābhaśca sambhavatītyarthaḥ //
PABh zu PāśupSūtra, 3, 1.1, 3.0 avasitaprayojanaḥ pūrvoktair liṅgopakaraṇair anusnānanirmālyaikavāsādyaiḥ prayojanair vinivṛttair lokatas triṣu snānaṃ kurvannapi //
PABh zu PāśupSūtra, 3, 23.1, 8.0 etānyeva trisaṃkhyāni rūpāṇi nānyānītyarthaḥ //
PABh zu PāśupSūtra, 3, 25, 6.0 sarvaśabdaḥ trisaṃkhyeṣvapi eṣu niravaśeṣavācī draṣṭavyaḥ //
PABh zu PāśupSūtra, 4, 6, 20.0 trivarṇāśramiṣu lokasaṃjñā na tu brahmalokādiṣu //
PABh zu PāśupSūtra, 4, 9, 5.0 pūjyatvād ūrdhvagamanādīnāṃ kāryāṇām ucchritatvāt trayāṇāmapi varṇānāmupadeśena gurutvād yajñakartṛtvāt trailokyasthitihetoḥ brāhmaṇo'hamiti prathamo māno jātyutkarṣāt //
PABh zu PāśupSūtra, 4, 20, 4.0 gṛhastho brahmacārī vānaprastho bhikṣur ekavedo dvivedas trivedaś caturvedo gāyatrīmātrasāro vānena vidhinā rudrasamīpaṃ prāptaḥ san na kaścid brāhmaṇaḥ punarāvartata ityarthaḥ //
PABh zu PāśupSūtra, 5, 34, 60.2 traya eva hradā durgāḥ sarvabhūtāpahāriṇaḥ /