Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvedavedāṅgajyotiṣa
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Vṛddhayamasmṛti
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nyāyabhāṣya
Nyāyabindu
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śivasūtra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nighaṇṭuśeṣa
Padārthacandrikā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kaṭhāraṇyaka
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayadīpikā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 18, 2.0 brahmopaveśanāntaṃ kṛtvā vadhūṃ dakṣiṇato darbheṣūpaveśya prapadāntaṃ kṛtvānvārabdhāyāṃ vyāhṛtibhis tisṛbhir ājyaṃ hutvā punaśca hutvā vadhvāḥ paścāddarbheṣu tiṣṭhet //
Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 15.0 ta ete 'nuṣṭupśīrṣāṇas trayas tṛcā bhavanti brahma vai gāyatrī vāg anuṣṭub brahmaṇaiva tad vācaṃ saṃdadhāti //
AĀ, 1, 1, 2, 6.0 tāni trīṇi chandāṃsi bhavanti trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AĀ, 1, 1, 2, 6.0 tāni trīṇi chandāṃsi bhavanti trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AĀ, 1, 2, 2, 19.0 tāḥ parāgvacanena saptanavatir bhavanti sā yā navatis tisras tās triṃśinyo virājo 'tha yāḥ saptātiyanti yaivaiṣā praśaṃsā sāptyasya tasyā eva //
AĀ, 1, 2, 3, 4.0 trīṇi phalakāni syur ity āhus trayo vā ime trivṛto lokā eṣāṃ rūpeṇeti //
AĀ, 1, 2, 3, 4.0 trīṇi phalakāni syur ity āhus trayo vā ime trivṛto lokā eṣāṃ rūpeṇeti //
AĀ, 1, 3, 2, 10.0 bhūr bhuvaḥ svar ity etā vāva vyāhṛtaya ime trayo vedā bhūr ity eva ṛgvedo bhuva iti yajurvedaḥ svar iti sāmavedaḥ //
AĀ, 1, 3, 4, 17.0 tasyai yāny aṣṭāv akṣarāṇi sā gāyatrī yāny ekādaśa sā triṣṭub yāni dvādaśa sā jagaty atha yāni daśa sā virāṭ daśiny eṣu triṣu chandaḥsu pratiṣṭhitā //
AĀ, 1, 3, 4, 18.0 puruṣa iti tryakṣaraṃ sa u virāji //
AĀ, 1, 3, 8, 19.0 trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AĀ, 1, 5, 1, 7.0 tām atrotsṛjati dvādaśakṛtvaḥ śastvā dvādaśavidhā vā ime prāṇāḥ sapta śīrṣaṇyā dvau stanyau trayo 'vāñco 'tra vai prāṇā āpyante 'tra saṃskriyante tasmād enām atrotsṛjati //
AĀ, 1, 5, 2, 5.0 tad etad ahas trinivitkaṃ vidyād vaśo nivid vālakhilyā nivin nivid eva nivid evam enat trinivitkaṃ vidyāt //
AĀ, 1, 5, 2, 5.0 tad etad ahas trinivitkaṃ vidyād vaśo nivid vālakhilyā nivin nivid eva nivid evam enat trinivitkaṃ vidyāt //
AĀ, 1, 5, 3, 6.0 rathas tricakra iti yad etat trivat tad anto vai trivad anta etad ahar etasyāhno rūpam //
AĀ, 2, 1, 1, 5.1 prajā ha tisro atyāyam īyur ny anyā arkam abhito viviśre /
AĀ, 2, 1, 1, 6.0 prajā ha tisro atyāyam īyur iti yā vai tā imāḥ prajās tisro atyāyam āyaṃs tānīmāni vayāṃsi vaṅgāvagadhāś cerapādāḥ //
AĀ, 2, 1, 1, 6.0 prajā ha tisro atyāyam īyur iti yā vai tā imāḥ prajās tisro atyāyam āyaṃs tānīmāni vayāṃsi vaṅgāvagadhāś cerapādāḥ //
AĀ, 2, 3, 3, 8.0 sa eṣa yajñānāṃ sampannatamo yat soma etasmin hy etāḥ pañca vidhā adhigamyante yat prāk savanebhyaḥ saikā vidhā trīṇi savanāni yad ūrdhvaṃ sā pañcamī //
AĀ, 2, 3, 4, 5.0 evaṃ hy etāḥ pañca vidhā anuśasyante yat prāk tṛcāśītibhyaḥ saikā vidhā tisras tṛcāśītayo yad ūrdhvaṃ sā pañcamī //
AĀ, 2, 3, 4, 7.0 tāni trīṇi chandāṃsi bhavanti tredhāvihitaṃ vā idam annam aśanaṃ pānaṃ khādas tad etair āpnoti //
AĀ, 5, 1, 1, 10.1 sthite marutvatīye hotā visaṃsthitasaṃcareṇa niṣkramyāgnīdhrīye tisra ājyāhutīr juhoty audumbareṇa sruveṇa //
AĀ, 5, 1, 1, 14.12 atra vibhajātha vītheti trīṇy ananvṛcam //
AĀ, 5, 1, 1, 16.1 preṣyāḥ saṃśāsti pūrṇakumbhās tisro 'vamāḥ ṣaḍ uttamāḥ /
AĀ, 5, 1, 3, 5.0 trīṇi phalakāny ubhayatas taṣṭāni dve vā sūcyaś ca tāvatyaḥ //
AĀ, 5, 1, 3, 8.0 kuṣṭhāsu chidrāṇi preṅkhasya bhavanti rajjubhyām ūrdhvam udvayati dakṣiṇato dakṣiṇayottarataḥ savyayā dārbhye triguṇe syātāṃ savyadakṣiṇe pañcavyāyāme dviguṇe vīvadhe triḥ pradakṣiṇaṃ paryasyordhvagranthiṃ niṣṭarkyaṃ badhnāti //
AĀ, 5, 1, 5, 1.0 prastotāraṃ saṃśāsti pañcaviṃśasya stomasya tisṛṣv ardhatṛtīyāsv ardhatrayodaśāsu vā pariśiṣṭāsu prathamaṃ pratihāraṃ prabrūtād iti //
AĀ, 5, 1, 5, 9.0 traya āhāvāḥ śastrāder nividaḥ paridhānīyāyā iti //
AĀ, 5, 1, 6, 2.1 nṛṇām u tvā nṛtamaṃ gīrbhir ukthair iti tisraḥ //
AĀ, 5, 2, 2, 10.0 tam u ṣṭuhi yo abhibhūtyojāḥ suta it tvaṃ nimiśla indra soma iti trīṇy abhūr eko rayipate rayīṇām ity aṣṭau sūktāni //
AĀ, 5, 2, 2, 27.0 eṣa brahmeti tisra ā dhūrṣv asmā ity ekā //
AĀ, 5, 2, 3, 2.0 mahāṁ indro ya ojaseti tisra uttamā uddharati //
AĀ, 5, 2, 3, 3.0 puroḍāśaṃ no andhasa iti tisraḥ //
AĀ, 5, 2, 3, 4.0 indra it somapā eka ity etatprabhṛtīnāṃ tisra uttamā uddharati //
AĀ, 5, 2, 5, 4.0 indrāya sāma gāyata sakhāya ā śiṣāmahīti tisra uttamā uddharati //
AĀ, 5, 2, 5, 5.0 ya eka id vidayata ā yāhy adribhiḥ sutaṃ yasya tyac chambaraṃ mada iti trayas tṛcā gāyatryaḥ saṃpadoṣṇihaḥ sapta sapta gāyatryaḥ ṣaṭ ṣaḍ uṣṇiho bhavanti //
AĀ, 5, 2, 5, 9.0 surūpakṛtnum ūtaya iti trīṇi //
AĀ, 5, 2, 5, 11.0 ya ānayat parāvata iti tisra uttamā uddharati //
AĀ, 5, 2, 5, 12.0 revatīr naḥ sadhamāda iti tisraḥ //
AĀ, 5, 2, 5, 14.0 ity etās tisras tṛcāśītayaḥ sarvā ardharcyāḥ //
AĀ, 5, 3, 3, 17.0 upa purāṇe nāpīte kakṣodake pūrvāhṇe na saṃbhinnāsu chāyāsv aparāhṇe nādhyūḍhameghe 'partau varṣe trirātraṃ vaidikenādhyāyenāntariyān nāsmin kathāṃ vadeta nāsya rātrau cana cikīrtayiṣet //
Aitareyabrāhmaṇa
AB, 1, 1, 7.0 aṣṭākapāla āgneyo 'ṣṭākṣarā vai gāyatrī gāyatram agneś chandas trikapālo vaiṣṇavas trir hīdaṃ viṣṇur vyakramata sainayos tatra kᄆptiḥ sā vibhaktiḥ //
AB, 1, 5, 8.0 dvayor vā anuṣṭubhoś catuḥṣaṣṭir akṣarāṇi traya ima ūrdhvā ekaviṃśā lokā ekaviṃśatyaikaviṃśatyaivemāṃllokān rohati svarga eva loke catuḥṣaṣṭitamena pratitiṣṭhati //
AB, 1, 6, 2.0 yat tripadā tenoṣṇihāgāyatryau yad asyā ekādaśākṣarāṇi padāni tena triṣṭub yat trayastriṃśadakṣarā tenānuṣṭum na vā ekenākṣareṇa chandāṃsi viyanti na dvābhyāṃ yad virāṭ tat pañcamam //
AB, 1, 12, 3.0 tasya krītasya manuṣyān abhy upāvartamānasya diśo vīryāṇīndriyāṇi vyudasīdaṃs tāny ekayarcāvārurutsanta tāni nāśaknuvaṃs tāni dvābhyāṃ tāni tisṛbhis tāni catasṛbhis tāni pañcabhis tāni ṣaḍbhis tāni saptabhir naivāvārundhata tāny aṣṭābhir avārundhatāṣṭābhir āśnuvata yad aṣṭābhir avārundhatāṣṭābhir āśnuvata tad aṣṭānām aṣṭatvam //
AB, 1, 22, 6.0 trayāṇāṃ ha vai haviṣāṃ sviṣṭakṛte na samavadyanti somasya gharmasya vājinasyeti sa yad anuvaṣaṭkaroty agner eva sviṣṭakṛto 'nantarityai //
AB, 1, 23, 3.0 te vā ebhyo lokebhyo nuttā asurā ṛtūn aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imās tisraḥ satīr upasado dvir dvir ekaikām upāyaṃs tāḥ ṣaṭ samapadyanta ṣaḍ vā ṛtavas tān vā ṛtubhyo 'nudanta //
AB, 1, 25, 5.0 trīn stanān vratam upaity upasatsu triṣaṃdhir hīṣur anīkaṃ śalyas tejanaṃ dvau stanau vratam upaity upasatsu dviṣaṃdhir hīṣuḥ śalyaś ca hy eva tejanaṃ caikaṃ stanaṃ vratam upaity upasatsv ekā hy eveṣur ity ākhyāyata ekayā vīryam kriyate //
AB, 1, 25, 7.0 upasadyāya mīᄆhuṣa imām me agne samidham imām upasadaṃ vaner iti tisras tisraḥ sāmidhenyo rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 25, 7.0 upasadyāya mīᄆhuṣa imām me agne samidham imām upasadaṃ vaner iti tisras tisraḥ sāmidhenyo rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 25, 9.0 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vi cakrame trīṇi padā vicakrama ity etāḥ //
AB, 1, 30, 10.0 upa tvāgne dive diva upa priyam panipnatam iti tisraś caikāṃ cānvāha //
AB, 1, 30, 11.0 īśvarau ha vā etau saṃyantau yajamānaṃ hiṃsitor yaś cāsau pūrva uddhṛto bhavati yam u cainam aparam praṇayanti tad yat tisraś caikāṃ cānvāha saṃjānānāv evainau tat saṃgamayati pratiṣṭhāyām evainau tat pratiṣṭhāpayaty ātmanaś ca yajamānasya cāhiṃsāyai //
AB, 1, 30, 29.0 tā etāḥ saptadaśānvāha rūpasamṛddhā etadvai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekaviṃśatiḥ sampadyanta ekaviṃśo vai prajāpatir dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa uttamā pratiṣṭhā //
AB, 2, 4, 12.0 tisro devīr yajati prāṇo vā apāno vyānas tisro devyas tā eva tat prīṇāti tā yajamāne dadhāti //
AB, 2, 4, 12.0 tisro devīr yajati prāṇo vā apāno vyānas tisro devyas tā eva tat prīṇāti tā yajamāne dadhāti //
AB, 2, 10, 4.0 tisro vai devānām manotās tāsu hi teṣām manāṃsy otāni vāg vai devānām manotā tasyāṃ hi teṣām manāṃsy otāni gaur vai devānām manotā tasyāṃ hi teṣām manāṃsy otāny agnir vai devānām manotā tasmin hi teṣām manāṃsy otāny agniḥ sarvā manotā agnau manotāḥ saṃgacchante tasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāha //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 2, 17, 2.0 trīṇi ca śatāni ṣaṣṭiś cānūcyāni yajñakāmasya trīṇi ca vai śatāni ṣaṣṭiś ca saṃvatsarasyāhāni tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir yajñaḥ //
AB, 2, 17, 2.0 trīṇi ca śatāni ṣaṣṭiś cānūcyāni yajñakāmasya trīṇi ca vai śatāni ṣaṣṭiś ca saṃvatsarasyāhāni tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir yajñaḥ //
AB, 2, 17, 3.0 upainaṃ yajño namati yasyaivaṃ vidvāṃs trīṇi ca śatāni ṣaṣṭiṃ cānvāha //
AB, 2, 17, 17.0 tisro devatā anvāha trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 2, 17, 17.0 tisro devatā anvāha trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 2, 18, 11.0 tad āhur yat trīn kratūn anvāhāgneyam uṣasyam āśvinaṃ katham asyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavantīti //
AB, 2, 18, 11.0 tad āhur yat trīn kratūn anvāhāgneyam uṣasyam āśvinaṃ katham asyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavantīti //
AB, 2, 18, 12.0 abhūd uṣā ruśatpaśur ity uṣaso rūpam āgnir adhāyy ṛtviya ity agner ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ity aśvinor evam u hāsyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavanti bhavanti //
AB, 2, 24, 4.0 yo vai yajñaṃ savanapaṅktiṃ veda savanapaṅktinā yajñena rādhnoti paśur upavasathe trīṇi savanāni paśur anūbandhya ity eṣa vai yajñaḥ savanapaṅktiḥ savanapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 25, 2.0 so 'ved indro vāyum ud vai jayatīti tam anuparāpatat saha nāv athojjayāveti sa nety abravīd aham evojjeṣyāmīti tṛtīyam me 'thojjayāveti neti haivābravīd aham evojjeṣyāmīti turīyam me 'thojjayāveti tatheti taṃ turīye 'tyārjata tat turīyabhāg indro 'bhavat tribhāg vāyuḥ //
AB, 3, 7, 1.0 trayo vai vaṣaṭkārā vajro dhāmachad riktaḥ //
AB, 3, 12, 1.0 devaviśaḥ kalpayitavyā ity āhuś chandaś chandasi pratiṣṭhāpyam iti śoṃsāvom ity āhvayate prātaḥsavane tryakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad aṣṭākṣaraṃ sampadyate 'ṣṭākṣarā vai gāyatrī gāyatrīm eva tat purastāt prātaḥsavane 'cīkᄆpatām //
AB, 3, 17, 4.0 pavamānokthaṃ vā etad yan marutvatīyaṃ ṣaṭsu vā atra gāyatrīṣu stuvate ṣaṭsu bṛhatīṣu tisṛṣu triṣṭupsu sa vā eṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamānas tad āhuḥ kathaṃ ta eṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamāno 'nuśasto bhavatīti //
AB, 3, 17, 4.0 pavamānokthaṃ vā etad yan marutvatīyaṃ ṣaṭsu vā atra gāyatrīṣu stuvate ṣaṭsu bṛhatīṣu tisṛṣu triṣṭupsu sa vā eṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamānas tad āhuḥ kathaṃ ta eṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamāno 'nuśasto bhavatīti //
AB, 3, 17, 4.0 pavamānokthaṃ vā etad yan marutvatīyaṃ ṣaṭsu vā atra gāyatrīṣu stuvate ṣaṭsu bṛhatīṣu tisṛṣu triṣṭupsu sa vā eṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamānas tad āhuḥ kathaṃ ta eṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamāno 'nuśasto bhavatīti //
AB, 3, 17, 8.0 evam u hāsyaiṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamāno 'nuśasto bhavati ya evaṃ veda //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 25, 2.0 chandāṃsi vai tat somaṃ rājānam acchācaraṃs tāni ha tarhi caturakṣarāṇi caturakṣarāṇy eva chandāṃsy āsan sā jagatī caturakṣarā prathamodapatat sā patitvārdham adhvano gatvāśrāmyat sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṃ ca tapaś ca harantī punar abhyavāpatat tasmāt tasya vittā dīkṣā vittaṃ tapo yasya paśavaḥ santi jāgatā hi paśavo jagatī hi tān āharat //
AB, 3, 25, 3.0 atha triṣṭub udapatat sā patitvā bhūyo 'rdhād adhvano gatvāśrāmyat sā parāsyaikam akṣaraṃ tryakṣarā bhūtvā dakṣiṇā harantī punar abhyavāpatat tasmān madhyaṃdine dakṣiṇā nīyante triṣṭubho loke triṣṭubbhi tā āharat //
AB, 3, 28, 1.0 te vā ime itare chandasī gāyatrīm abhyavadetāṃ vittaṃ nāv akṣarāṇy anuparyāgur iti nety abravīd gāyatrī yathāvittam eva na iti te deveṣu praśnam aitāṃ te devā abruvan yathāvittam eva va iti tasmāddhāpy etarhi vittyāṃ vyāhur yathāvittam eva na iti tato vā aṣṭākṣarā gāyatry abhavat tryakṣarā triṣṭub ekākṣarā jagatī //
AB, 3, 28, 2.0 sāṣṭākṣarā gāyatrī prātaḥsavanam udayacchan nāśaknot triṣṭup tryakṣarā mādhyaṃdinaṃ savanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīt triṣṭup tāṃ vai maitair aṣṭābhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai madhyaṃdine yan marutvatīyasyottare pratipado yaś cānucaraḥ saikādaśākṣarā bhūtvā mādhyaṃdinaṃ savanam udayacchat //
AB, 3, 33, 5.0 tam abhyāyatyāvidhyat sa viddha ūrdhva udaprapatat tam etam mṛga ity ācakṣate ya u eva mṛgavyādhaḥ sa u eva sa yā rohit sā rohiṇī yo eveṣus trikāṇḍā so eveṣus trikāṇḍā //
AB, 3, 33, 5.0 tam abhyāyatyāvidhyat sa viddha ūrdhva udaprapatat tam etam mṛga ity ācakṣate ya u eva mṛgavyādhaḥ sa u eva sa yā rohit sā rohiṇī yo eveṣus trikāṇḍā so eveṣus trikāṇḍā //
AB, 3, 39, 2.0 sa triḥśreṇir bhūtvā tryanīko 'surān yuddham upaprāyad vijayāya triḥśreṇir iti chandāṃsy eva śreṇīr akuruta tryanīka iti savanāny evānīkāni tān asaṃbhāvyam parābhāvayat tato vai devā abhavan parāsurāḥ //
AB, 3, 39, 2.0 sa triḥśreṇir bhūtvā tryanīko 'surān yuddham upaprāyad vijayāya triḥśreṇir iti chandāṃsy eva śreṇīr akuruta tryanīka iti savanāny evānīkāni tān asaṃbhāvyam parābhāvayat tato vai devā abhavan parāsurāḥ //
AB, 3, 45, 4.0 ta upasado 'tanvata tam upasadbhir nedīyo 'nvāgacchaṃs te karmabhiḥ samatvaranta te tisraḥ sāmidhenīr anūcya tisro devatā ayajaṃs tasmāddhāpyetarhyupasatsu tisra eva sāmidhenīr anūcya tisro devatā yajanti tam anu nyāyam anvavāyan //
AB, 3, 45, 4.0 ta upasado 'tanvata tam upasadbhir nedīyo 'nvāgacchaṃs te karmabhiḥ samatvaranta te tisraḥ sāmidhenīr anūcya tisro devatā ayajaṃs tasmāddhāpyetarhyupasatsu tisra eva sāmidhenīr anūcya tisro devatā yajanti tam anu nyāyam anvavāyan //
AB, 3, 45, 4.0 ta upasado 'tanvata tam upasadbhir nedīyo 'nvāgacchaṃs te karmabhiḥ samatvaranta te tisraḥ sāmidhenīr anūcya tisro devatā ayajaṃs tasmāddhāpyetarhyupasatsu tisra eva sāmidhenīr anūcya tisro devatā yajanti tam anu nyāyam anvavāyan //
AB, 3, 45, 4.0 ta upasado 'tanvata tam upasadbhir nedīyo 'nvāgacchaṃs te karmabhiḥ samatvaranta te tisraḥ sāmidhenīr anūcya tisro devatā ayajaṃs tasmāddhāpyetarhyupasatsu tisra eva sāmidhenīr anūcya tisro devatā yajanti tam anu nyāyam anvavāyan //
AB, 3, 46, 1.0 trīṇi ha vai yajñe kriyante jagdhaṃ gīrṇaṃ vāntam //
AB, 3, 46, 5.0 sa eteṣāṃ trayāṇām āśām neyāt //
AB, 3, 46, 6.0 taṃ yady eteṣāṃ trayāṇām ekaṃ cid akāmam abhyābhavet tasyāsti vāmadevyasya stotre prāyaścittiḥ //
AB, 3, 46, 8.0 tat tribhir akṣarair nyūnaṃ tasya stotra upasṛpya tredhātmānaṃ vigṛhṇīyāt pu ru ṣa iti //
AB, 4, 6, 11.0 dvādaśa stotrāṇy apiśarvarāṇi tisṛbhir devatābhiḥ saṃdhinā rāthaṃtareṇa stuvate tena rātriḥ pañcadaśastotrā tenobhe pañcadaśastotre bhavatas tena te samāvadbhājau bhavataḥ //
AB, 4, 9, 6.0 tattan nādṛtyaṃ trīṇy eva śaṃset trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 4, 9, 6.0 tattan nādṛtyaṃ trīṇy eva śaṃset trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 4, 12, 7.0 tasya ṣaṣṭiś ca trīṇi ca śatāni stotriyās tāvanti saṃvatsarasyāhāny ahaśśa eva tat saṃvatsaram ārabhante //
AB, 4, 12, 9.0 sa yady agniṣṭomaḥ syād aṣṭācatvāriṃśās trayaḥ pavamānāḥ syuś caturviṃśānītarāṇi stotrāṇi tad u ṣaṣṭiś caiva trīṇi ca śatāni stotriyās tāvanti saṃvatsarasyāhāny ahaśśa eva tat saṃvatsaram ārabhante //
AB, 4, 12, 9.0 sa yady agniṣṭomaḥ syād aṣṭācatvāriṃśās trayaḥ pavamānāḥ syuś caturviṃśānītarāṇi stotrāṇi tad u ṣaṣṭiś caiva trīṇi ca śatāni stotriyās tāvanti saṃvatsarasyāhāny ahaśśa eva tat saṃvatsaram ārabhante //
AB, 4, 15, 2.0 sa evaiṣa uttaras tryahaḥ //
AB, 4, 15, 3.0 jyotir gaur āyur iti trīṇy ahāni gaur āyur jyotir iti trīṇi //
AB, 4, 15, 3.0 jyotir gaur āyur iti trīṇy ahāni gaur āyur jyotir iti trīṇi //
AB, 4, 18, 5.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus taṃ tribhiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai trayaḥ svargā lokās tasya parāco 'tipātād abibhayus taṃ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai trayaḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastān madhya eṣa ekaviṃśa ubhayataḥ svarasāmabhir dhṛta ubhayato hi vā eṣa svarasāmabhir dhṛtas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 5.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus taṃ tribhiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai trayaḥ svargā lokās tasya parāco 'tipātād abibhayus taṃ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai trayaḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastān madhya eṣa ekaviṃśa ubhayataḥ svarasāmabhir dhṛta ubhayato hi vā eṣa svarasāmabhir dhṛtas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 5.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus taṃ tribhiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai trayaḥ svargā lokās tasya parāco 'tipātād abibhayus taṃ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai trayaḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastān madhya eṣa ekaviṃśa ubhayataḥ svarasāmabhir dhṛta ubhayato hi vā eṣa svarasāmabhir dhṛtas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 5.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus taṃ tribhiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai trayaḥ svargā lokās tasya parāco 'tipātād abibhayus taṃ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai trayaḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastān madhya eṣa ekaviṃśa ubhayataḥ svarasāmabhir dhṛta ubhayato hi vā eṣa svarasāmabhir dhṛtas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 5.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus taṃ tribhiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai trayaḥ svargā lokās tasya parāco 'tipātād abibhayus taṃ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai trayaḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastān madhya eṣa ekaviṃśa ubhayataḥ svarasāmabhir dhṛta ubhayato hi vā eṣa svarasāmabhir dhṛtas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 5.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus taṃ tribhiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai trayaḥ svargā lokās tasya parāco 'tipātād abibhayus taṃ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai trayaḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastān madhya eṣa ekaviṃśa ubhayataḥ svarasāmabhir dhṛta ubhayato hi vā eṣa svarasāmabhir dhṛtas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 6.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam paramaiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai paramāḥ svargā lokās tasya parāco 'tipātād abibhayus tam paramaiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai paramāḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastāt te dvau dvau sampadya trayaś catustriṃśā bhavanti catustriṃśo vai stomānām uttamas teṣu vā eṣa etad adhyāhitas tapati teṣu hi vā eṣa etad adhyāhitas tapati //
AB, 4, 18, 6.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam paramaiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai paramāḥ svargā lokās tasya parāco 'tipātād abibhayus tam paramaiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai paramāḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastāt te dvau dvau sampadya trayaś catustriṃśā bhavanti catustriṃśo vai stomānām uttamas teṣu vā eṣa etad adhyāhitas tapati teṣu hi vā eṣa etad adhyāhitas tapati //
AB, 4, 18, 6.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam paramaiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai paramāḥ svargā lokās tasya parāco 'tipātād abibhayus tam paramaiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai paramāḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastāt te dvau dvau sampadya trayaś catustriṃśā bhavanti catustriṃśo vai stomānām uttamas teṣu vā eṣa etad adhyāhitas tapati teṣu hi vā eṣa etad adhyāhitas tapati //
AB, 4, 24, 1.0 trayaś ca vā ete tryahā ā daśamam ahar ā dvāv atirātrau yad dvādaśāhaḥ //
AB, 4, 24, 1.0 trayaś ca vā ete tryahā ā daśamam ahar ā dvāv atirātrau yad dvādaśāhaḥ //
AB, 4, 25, 10.0 ūrdhvo vai prathamas tryahas tiryaṅ madhyamo 'rvāṅ uttamaḥ sa yad ūrdhvaḥ prathamas tryahas tasmād ayam agnir ūrdhva uddīpyata ūrdhvā hy etasya dig yat tiryaṅ madhyamas tasmād ayaṃ vāyus tiryaṅ pavate tiraścīr āpo vahanti tiraścī hy etasya dig yad arvāṅ uttamas tasmād asāv arvāṅ tapaty arvāṅ varṣaty arvāñci nakṣatrāṇy arvācī hy etasya dik samyañco vā ime lokāḥ samyañca ete tryahāḥ //
AB, 4, 25, 10.0 ūrdhvo vai prathamas tryahas tiryaṅ madhyamo 'rvāṅ uttamaḥ sa yad ūrdhvaḥ prathamas tryahas tasmād ayam agnir ūrdhva uddīpyata ūrdhvā hy etasya dig yat tiryaṅ madhyamas tasmād ayaṃ vāyus tiryaṅ pavate tiraścīr āpo vahanti tiraścī hy etasya dig yad arvāṅ uttamas tasmād asāv arvāṅ tapaty arvāṅ varṣaty arvāñci nakṣatrāṇy arvācī hy etasya dik samyañco vā ime lokāḥ samyañca ete tryahāḥ //
AB, 4, 25, 10.0 ūrdhvo vai prathamas tryahas tiryaṅ madhyamo 'rvāṅ uttamaḥ sa yad ūrdhvaḥ prathamas tryahas tasmād ayam agnir ūrdhva uddīpyata ūrdhvā hy etasya dig yat tiryaṅ madhyamas tasmād ayaṃ vāyus tiryaṅ pavate tiraścīr āpo vahanti tiraścī hy etasya dig yad arvāṅ uttamas tasmād asāv arvāṅ tapaty arvāṅ varṣaty arvāñci nakṣatrāṇy arvācī hy etasya dik samyañco vā ime lokāḥ samyañca ete tryahāḥ //
AB, 4, 28, 4.0 tāni trīṇi bhūtvā rathaṃtaraṃ ca vairūpam ca śākvaraṃ ca bṛhac ca vairājaṃ cātyamanyanta tad bṛhad garbham adhatta tad raivatam asṛjata //
AB, 4, 28, 5.0 tāni trīṇy anyāni trīṇy anyāni ṣaṭ pṛṣṭhāny āsan //
AB, 4, 28, 5.0 tāni trīṇy anyāni trīṇy anyāni ṣaṭ pṛṣṭhāny āsan //
AB, 4, 28, 6.0 tāni ha tarhi trīṇi chandāṃsi ṣaṭ pṛṣṭhāni nodāpnuvan sā gāyatrī garbham adhatta sānuṣṭubham asṛjata triṣṭub garbham adhatta sā paṅktim asṛjata jagatī garbham adhatta sātichandasam asṛjata tāni trīṇy anyāni trīṇy anyāni ṣaṭ chandāṃsy āsan ṣaṭ pṛṣṭhāni tāni tathākalpanta kalpate yajño 'pi //
AB, 4, 28, 6.0 tāni ha tarhi trīṇi chandāṃsi ṣaṭ pṛṣṭhāni nodāpnuvan sā gāyatrī garbham adhatta sānuṣṭubham asṛjata triṣṭub garbham adhatta sā paṅktim asṛjata jagatī garbham adhatta sātichandasam asṛjata tāni trīṇy anyāni trīṇy anyāni ṣaṭ chandāṃsy āsan ṣaṭ pṛṣṭhāni tāni tathākalpanta kalpate yajño 'pi //
AB, 4, 28, 6.0 tāni ha tarhi trīṇi chandāṃsi ṣaṭ pṛṣṭhāni nodāpnuvan sā gāyatrī garbham adhatta sānuṣṭubham asṛjata triṣṭub garbham adhatta sā paṅktim asṛjata jagatī garbham adhatta sātichandasam asṛjata tāni trīṇy anyāni trīṇy anyāni ṣaṭ chandāṃsy āsan ṣaṭ pṛṣṭhāni tāni tathākalpanta kalpate yajño 'pi //
AB, 5, 1, 13.0 taṃ tam id rādhase mahe traya indrasya somā iti marutvatīyasya pratipadanucarau ninṛttavat trivat tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 17.0 try aryamā manuṣo devatāteti sūktaṃ trivat tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 21.0 indra tridhātu śaraṇam iti sāmapragāthas trivāṃs tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 10.0 anaśvo jāto anabhīśur ukthya ity ārbhavam rathas tricakra iti trivat tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 17.0 tvam agne prathamo aṅgirā ṛṣir iti jātavedasyam purastādudarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpaṃ tvaṃ tvam ity uttaraṃ tryaham abhivadati saṃtatyai //
AB, 5, 2, 18.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti //
AB, 5, 3, 1.0 āpyante vai stomā āpyante chandāṃsi tṛtīye 'hany etad eva tata ucchiṣyate vāg ity eva tad etad akṣaraṃ tryakṣaraṃ vāg ity ekam akṣaram akṣaram iti tryakṣaram //
AB, 5, 3, 1.0 āpyante vai stomā āpyante chandāṃsi tṛtīye 'hany etad eva tata ucchiṣyate vāg ity eva tad etad akṣaraṃ tryakṣaraṃ vāg ity ekam akṣaram akṣaram iti tryakṣaram //
AB, 5, 3, 2.0 sa evaiṣa uttaras tryaho vāg ekaṃ gaur ekaṃ dyaur ekam //
AB, 5, 3, 7.0 tryakṣareṇa nyūṅkhayed ity āhus trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 5, 3, 7.0 tryakṣareṇa nyūṅkhayed ity āhus trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 5, 4, 5.0 tā u daśa jagatyo jagatprātaḥsavana eṣa tryahas tena caturthasyāhno rūpam //
AB, 5, 4, 9.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti //
AB, 5, 4, 17.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti //
AB, 5, 5, 5.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinam vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 6, 14.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 8, 5.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 10, 5.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti //
AB, 5, 12, 7.0 traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātānaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 13.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 13, 6.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 15, 10.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti yanti //
AB, 5, 16, 8.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti //
AB, 5, 16, 10.0 tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 16, 18.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 17, 4.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 17, 12.0 tāny u gāyatrāṇi gāyatratṛtīyasavana eṣa tryahaḥ //
AB, 5, 17, 17.0 tāny u gāyatrāni gāyatratṛtīyasavana eṣa tryahaḥ //
AB, 5, 18, 7.0 tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 18, 9.0 tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 18, 17.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 19, 4.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tacchando vahati yasmin nividdhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 19, 14.0 tāny u gāyatrāṇi gāyatratṛtīyasavana eṣa tryahaḥ //
AB, 5, 19, 19.0 tāny u gāyatrāṇi gāyatratṛtīyasavana eṣa tryaha eṣa tryahaḥ //
AB, 5, 19, 19.0 tāny u gāyatrāṇi gāyatratṛtīyasavana eṣa tryaha eṣa tryahaḥ //
AB, 5, 20, 7.0 tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 20, 9.0 tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 20, 10.0 taṃ tam id rādhase mahe traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātāno navame 'hani navamasyāhno rūpam //
AB, 5, 20, 17.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 20, 21.0 yad vāvāneti dhāyyācyutābhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanenendra tridhātu śaraṇam iti sāmapragāthas trivān navame 'hani navamasyāhno rūpaṃ tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 21, 7.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 21, 14.0 ye triṃśati trayas para iti vaiśvadevaṃ trivan navame 'hani navamasyāhno rūpam //
AB, 5, 21, 15.0 tāny u gāyatrāṇi gāyatratṛtīyasavana eṣa tryahaḥ //
AB, 5, 21, 21.0 tāny u gāyatrāṇi gāyatratṛtīyasavana eṣa tryahaḥ //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 2.0 tāni śukrāṇy abhyatapat tebhyo 'bhitaptebhyas trayo varṇā ajāyantākāra ukāro makāra iti tān ekadhā samabharat tad etad aum iti tasmād om om iti praṇauty om iti vai svargo loka om ity asau yo 'sau tapati //
AB, 6, 14, 1.0 athāha yad etās tisra ukthinyo hotrāḥ katham itarā ukthinyo bhavantīti //
AB, 6, 19, 1.0 tato vā etāṃs trīn sampātān maitrāvaruṇo viparyāsam ekaikam ahar ahaḥ śaṃsati //
AB, 6, 19, 3.0 trīn eva sampātān brāhmaṇācchaṃsī viparyāsam ekaikam ahar ahaḥ śaṃsatīndraḥ pūrbhid ātirad dāsam arkair iti prathame 'hani ya eka iddhavyaś carṣaṇīnām iti dvitīye yas tigmaśṛṅgo vṛṣabho na bhīma iti tṛtīye //
AB, 6, 19, 4.0 trīn eva sampātān achāvāko viparyāsam ekaikam ahar ahaḥ śaṃsatīmām ū ṣu prabhṛtiṃ sātaye dhā iti prathame 'hanīcchanti tvā somyāsaḥ sakhāya iti dvitīye śāsad vahnir duhitur naptyaṃ gād iti tṛtīye //
AB, 6, 19, 6.0 trīṇi cāhar ahaḥ śasyāni //
AB, 6, 26, 12.0 tad āhur yathā vāva śastram evaṃ yājyā tisro devatāḥ śasyante 'gnirindro varuṇa ity athaindrāvaruṇyā yajati katham agnir anantarita iti //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 2, 7.0 yadi śarīrāṇi na vidyeran parṇaśaraḥ ṣaṣṭiṃ trīṇi ca śatāny āhṛtya teṣām puruṣarūpakam iva kṛtvā tasmiṃs tām āvṛtaṃ kuryur athaināñcharīrair āhṛtaiḥ saṃsparśyodvāsayeyuḥ //
AB, 7, 15, 7.0 tasya ha trayaḥ putrā āsuḥ śunaḥpucchaḥ śunaḥśepaḥ śunolāṅgūla iti taṃ hovāca ṛṣe 'haṃ te śataṃ dadāmy aham eṣām ekenātmānaṃ niṣkrīṇā iti sa jyeṣṭham putraṃ nigṛhṇāna uvāca na nv imam iti no evemam iti kaniṣṭham mātā tau ha madhyame saṃpādayāṃcakratuḥ śunaḥśepe tasya ha śataṃ dattvā sa tam ādāya so 'raṇyād grāmam eyāya //
AB, 7, 17, 3.0 sa hovācājīgartaḥ sauyavasis tvaṃ vehi vihvayāvahā iti sa hovācājīgartaḥ sauyavasir āṅgiraso janmanāsy ājīgartiḥ śrutaḥ kaviḥ ṛṣe paitāmahāt tantor māpagāḥ punar ehi mām iti sa hovāca śunaḥśepo 'darśus tvā śāsahastaṃ na yac chūdreṣv alapsata gavāṃ trīṇi śatāni tvam avṛṇīthā mad aṅgira iti //
AB, 7, 29, 1.0 trayāṇām bhakṣāṇām ekam āhariṣyanti somaṃ vā dadhi vāpo vā //
AB, 7, 30, 1.0 ete vai te trayo bhakṣā rājann iti hovāca yeṣām āśāṃ neyāt kṣatriyo yajamānaḥ //
AB, 8, 7, 6.0 bhūr iti ya icched imam eva praty annam adyād ity atha ya icched dvipuruṣam bhūr bhuva ity atha ya icchet tripuruṣaṃ vāpratimaṃ vā bhūr bhuvaḥ svar iti //
AB, 8, 9, 3.0 pratitiṣṭhāmi dyāvāpṛthivyoḥ pratitiṣṭhāmi prāṇāpānayoḥ pratitiṣṭhāmy ahorātrayoḥ pratitiṣṭhāmy annapānayoḥ prati brahman prati kṣatre praty eṣu triṣu lokeṣu tiṣṭhāmīti //
AB, 8, 9, 11.0 ādhāya samidhaṃ trīṇi padāni prāṅ udaṅṅ abhyutkrāmati //
AB, 8, 10, 9.0 etya gṛhān paścād gṛhyasyāgner upaviṣṭāyānvārabdhāya ṛtvig antataḥ kaṃsena caturgṛhītas tisra ājyāhutīr aindrīḥ prapadaṃ juhoty anārtyā ariṣṭyā ajyānyā abhayāya //
AB, 8, 11, 4.0 anārto ha vā ariṣṭo 'jītaḥ sarvato guptas trayyai vidyāyai rūpeṇa sarvā diśo 'nusaṃcaraty aindre loke pratiṣṭhito yasmā etā ṛtvig antataḥ kaṃsena caturgṛhītās tisra ājyāhutīr aindrīḥ prapadaṃ juhoti //
AB, 8, 27, 1.0 yo ha vai trīn purohitāṃs trīn purodhātṝn veda sa brāhmaṇaḥ purohitaḥ sa vadeta purodhāyā agnir vāva purohitaḥ pṛthivī purodhātā vāyur vāva purohito 'ntarikṣam purodhātādityo vāva purohito dyauḥ purodhātaiṣa ha vai purohito ya evaṃ vedātha sa tirohito ya evaṃ na veda //
AB, 8, 27, 1.0 yo ha vai trīn purohitāṃs trīn purodhātṝn veda sa brāhmaṇaḥ purohitaḥ sa vadeta purodhāyā agnir vāva purohitaḥ pṛthivī purodhātā vāyur vāva purohito 'ntarikṣam purodhātādityo vāva purohito dyauḥ purodhātaiṣa ha vai purohito ya evaṃ vedātha sa tirohito ya evaṃ na veda //
Aitareyopaniṣad
AU, 1, 3, 12.4 tasya traya āvasathās trayaḥ svapnā ayam āvasatho 'yam āvasatho 'yam āvasatha iti //
AU, 1, 3, 12.4 tasya traya āvasathās trayaḥ svapnā ayam āvasatho 'yam āvasatho 'yam āvasatha iti //
Atharvaprāyaścittāni
AVPr, 1, 3, 7.0 atha yatraivāvaskannaṃ bhavati taṃ deśam abhivimṛjya vimṛgvarīṃ pṛthivīm āvadāmīti prāṅmukhopaviśyāgnir bhūmyām iti tisṛbhir ālabhyābhimantrayeta //
AVPr, 1, 5, 21.0 athādbhuteṣv etā eva tisro japet //
AVPr, 1, 5, 22.0 tisro japet //
AVPr, 2, 9, 36.0 śakṛtpiṇḍais tisra ukhāḥ pūrayitvā tāḥ prādadhuḥ //
AVPr, 4, 1, 10.0 bhūtaṃ ced ājyaṃ skanded bhūpataye svāheti tribhiḥ prādeśair diśo mimāya tad yajamāno devāñ janam agann ity anuṣaṅgaḥ //
AVPr, 4, 1, 34.0 āgneyam ekakapālaṃ nirvaped āśvinaṃ dvikapālaṃ vaiṣṇavaṃ trikapālaṃ saumyaṃ catuḥkapālaṃ //
AVPr, 5, 3, 11.0 vidhyardhasamāpte ced aparādhaṃ vidyāt trīn haviṣyāt //
AVPr, 6, 7, 2.0 sa cen mriyetāgnibhya eva trīn aṅgārān uddhṛtya dakṣiṇaṃ pāṇiṃ śroṇiṃ prati dagdhvāsthīny upanidadhyuḥ //
AVPr, 6, 7, 4.0 sa cen mriyetāgnibhya eva trīn aṅgārān uddhṛtya dakṣiṇaṃ pāṇiṃ śroṇiṃ pratitapyaiva dagdhvā hotuḥ pramukhā ṛtvijaḥ prācīnāvītaṃ kṛtvā dakṣiṇān ūrūn āghnānāḥ sarparājñīnāṃ kīrtayantaḥ stotre stotre 'sthipuṭam upanidadhyuḥ //
AVPr, 6, 8, 4.0 trīṇi vā caturgṛhītāny anuvākasyety ācāryā ete nityakalpāyārtvijyetarūpayasāṃ tanvām ārttim ārchatāṃ cottarāṃ vā saṃdhiṃ saṃdhāya juhuyād iti taittirīyabrāhmaṇam iṣṭvā taddaivatyāmedhikīyatāmarttir vidyāj jāmiṃ puruṣavidhiṃ māyayā vā yajñasaṃbandhinīṃ vāṅmanaścintāyāṃ prāg viharaṇād ārtāya prajāpatir manasi sārasvato vāci visṛṣṭāyāṃ vidhānaṃ dīkṣāyāṃ brahmavrate svāhety etena nyāyena vājasaneyībrāhmaṇamoghena mantrāḥ kᄆptāḥ //
AVPr, 6, 8, 7.0 śvaḥsutyāṃ ced ahutāyāṃ tadahartāv apāgacched indrāya harivata iti brūyād ihānvīcamatibhir iti tisṛbhiḥ //
Atharvaveda (Paippalāda)
AVP, 1, 38, 1.1 imā yās tisraḥ pṛthivīs tāsāṃ ha bhūmir uttamā /
AVP, 1, 44, 3.2 trayas tudā rujāmasi babhruko nakulas tvat //
AVP, 1, 44, 4.1 trayo vai smaḥ sakhāyo babhruko nakulas tvat /
AVP, 1, 58, 3.2 triparṇī viśvabheṣajīdaṃ kṛṇotu bheṣajam //
AVP, 1, 86, 1.1 tribhyo rudrebhyaḥ pravasan yajāmi jyeṣṭhaḥ kaniṣṭha uta madhyamo yaḥ /
AVP, 1, 101, 1.1 trīṇi pātrāṇi prathamāny āsan tāni satyam uta bhūtaṃ tatakṣa /
AVP, 1, 101, 2.1 svar yad devā vibhajanta āyan trīṇi pātrāṇi prathamāny āsan /
AVP, 1, 101, 3.2 ebhir indro jaṭharam ā pṛṇīte tribhiḥ pātrair uta viśve ca devāḥ //
AVP, 1, 104, 4.2 vadhūr jigāya navagaj janitrī traya enāṃ mahimānaḥ sacante //
AVP, 1, 106, 3.2 ā no goṣu bhajantv ā prajāyāṃ suśarmaṇy eṣāṃ trivarūthe syāma //
AVP, 4, 26, 5.1 imāni trīṇi viṣṭapā tānīndra vi rohaya /
AVP, 4, 40, 3.1 trayas tiṣṭhanti sukṛtasya loke trayo 'tīkāśās trīṇi śīrṣāṇy eṣām /
AVP, 4, 40, 3.1 trayas tiṣṭhanti sukṛtasya loke trayo 'tīkāśās trīṇi śīrṣāṇy eṣām /
AVP, 4, 40, 3.1 trayas tiṣṭhanti sukṛtasya loke trayo 'tīkāśās trīṇi śīrṣāṇy eṣām /
AVP, 4, 40, 3.2 trayas tiṣṭhanti parigṛhya kumbhīṃ yathā haviḥ kaśyapa na vyathātai //
AVP, 5, 4, 12.1 tisro devīr mahi me śarma yacchan prajāyai me tanve yac ca puṣṭam /
AVP, 5, 30, 8.1 tisro mātrā gandharvāṇāṃ catasro gṛhapatnyāḥ /
AVP, 10, 7, 3.1 tisro divas tisraḥ pṛthivīs trīṇy antarikṣāṇi caturaḥ samudrān /
AVP, 10, 7, 3.1 tisro divas tisraḥ pṛthivīs trīṇy antarikṣāṇi caturaḥ samudrān /
AVP, 10, 7, 3.1 tisro divas tisraḥ pṛthivīs trīṇy antarikṣāṇi caturaḥ samudrān /
AVP, 10, 7, 4.1 trīn nākāṃs trīn samudrāṃs trīn bradhnāṃs trīn vaiṣṭapān /
AVP, 10, 7, 4.1 trīn nākāṃs trīn samudrāṃs trīn bradhnāṃs trīn vaiṣṭapān /
AVP, 10, 7, 4.1 trīn nākāṃs trīn samudrāṃs trīn bradhnāṃs trīn vaiṣṭapān /
AVP, 10, 7, 4.1 trīn nākāṃs trīn samudrāṃs trīn bradhnāṃs trīn vaiṣṭapān /
AVP, 10, 7, 4.2 trīn mātariśvanas trīn sūryān goptṝn kalpayāmi te //
AVP, 10, 7, 4.2 trīn mātariśvanas trīn sūryān goptṝn kalpayāmi te //
AVP, 10, 7, 10.1 trayastriṃśad devatās trīṇi ca vīryāṇi priyāyamāṇā jugupur apsv antaḥ /
AVP, 12, 9, 3.1 imāṃ vaśāṃ vācam āhur vaśeti tisro vaśā atihitāḥ sadhasthe /
Atharvaveda (Śaunaka)
AVŚ, 2, 1, 2.2 trīṇi padāni nihitā guhāsya yas tāni veda sa pituṣ pitāsat //
AVŚ, 2, 12, 4.1 aśītibhis tisṛbhiḥ sāmagebhir ādityebhir vasubhir aṅgirobhiḥ /
AVŚ, 3, 24, 6.1 tisro mātrā gandharvāṇāṃ catasro gṛhapatnyāḥ /
AVŚ, 4, 3, 1.1 ud itas trayo akraman vyāghraḥ puruṣo vṛkaḥ /
AVŚ, 4, 9, 8.1 trayo dāsā āñjanasya takmā balāsa ād ahiḥ /
AVŚ, 4, 20, 2.1 tisro divas tisraḥ pṛthivīḥ ṣaṭ cemāḥ pradiśaḥ pṛthak /
AVŚ, 4, 20, 2.1 tisro divas tisraḥ pṛthivīḥ ṣaṭ cemāḥ pradiśaḥ pṛthak /
AVŚ, 5, 1, 1.2 adabdhāsur bhrājamāno 'heva trito dhartā dādhāra trīṇi //
AVŚ, 5, 3, 7.1 tisro devīr mahi naḥ śarma yacchata prajāyai nas tanve yac ca puṣṭam /
AVŚ, 5, 12, 8.2 tisro devīr barhir edaṃ syonaṃ sarasvatīḥ svapasaḥ sadantām //
AVŚ, 5, 15, 3.1 tisraś ca me triṃśac ca me 'pavaktāra oṣadhe /
AVŚ, 5, 16, 3.1 yadi trivṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 23, 9.1 triśīrṣāṇaṃ trikakudaṃ krimiṃ sāraṅgam arjunam /
AVŚ, 5, 23, 9.1 triśīrṣāṇaṃ trikakudaṃ krimiṃ sāraṅgam arjunam /
AVŚ, 5, 27, 9.2 tisro devīr barhir edaṃ sadantām iḍā sarasvatī mahī bhāratī gṛṇānā //
AVŚ, 5, 28, 1.2 harite trīṇi rajate trīṇy ayasi trīṇi tapasāviṣṭitāni //
AVŚ, 5, 28, 1.2 harite trīṇi rajate trīṇy ayasi trīṇi tapasāviṣṭitāni //
AVŚ, 5, 28, 1.2 harite trīṇi rajate trīṇy ayasi trīṇi tapasāviṣṭitāni //
AVŚ, 5, 28, 3.1 trayaḥ poṣās trivṛti śrayantām anaktu pūṣā payasā ghṛtena /
AVŚ, 5, 28, 7.1 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
AVŚ, 5, 28, 7.1 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
AVŚ, 5, 28, 7.2 tredhāmṛtasya cakṣaṇaṃ trīṇy āyūṃṣi te 'karam //
AVŚ, 5, 28, 8.1 trayaḥ suparṇās trivṛtā yad āyann ekākṣaram abhisaṃbhūya śakrāḥ /
AVŚ, 5, 28, 10.1 imās tisro devapurās tās tvā rakṣantu sarvataḥ /
AVŚ, 6, 21, 1.1 imā yās tisraḥ pṛthivīs tāsāṃ ha bhūmir uttamā /
AVŚ, 6, 74, 3.2 evā triṇāmann ahṛṇīyamāna imān janānt saṃmanasas kṛdhīha //
AVŚ, 6, 75, 3.1 etu tisraḥ parāvata etu pañca janāṁ ati /
AVŚ, 6, 75, 3.2 etu tisro 'ti rocanā yato na punar āyati /
AVŚ, 6, 80, 2.1 ye trayaḥ kālakāñjā divi devā iva śritāḥ /
AVŚ, 6, 100, 1.2 tisraḥ sarasvatīr aduḥ sacittā viṣadūṣaṇam //
AVŚ, 6, 112, 2.1 un muñca pāśāṃs tvam agna eṣāṃ trayas tribhir utsitā yebhir āsan /
AVŚ, 6, 112, 2.1 un muñca pāśāṃs tvam agna eṣāṃ trayas tribhir utsitā yebhir āsan /
AVŚ, 6, 131, 3.1 yad dhāvasi triyojanaṃ pañcayojanam āśvinam /
AVŚ, 7, 4, 1.2 tisṛbhiś ca vahase triṃśatā ca viyugbhir vāya iha tā vi muñca //
AVŚ, 7, 6, 4.2 yasyā upastha urv antarikṣaṃ sā naḥ śarma trivarūthaṃ ni yacchāt //
AVŚ, 7, 26, 3.1 yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā /
AVŚ, 7, 26, 5.1 trīṇi padā vi cakrame viṣṇur gopā adābhyaḥ /
AVŚ, 7, 43, 1.2 tisro vāco nihitā antar asmin tāsām ekā vi papātānu ghoṣam //
AVŚ, 8, 2, 21.1 śataṃ te 'yutaṃ hāyanān dve yuge trīṇi catvāri kṛṇmaḥ /
AVŚ, 8, 3, 10.1 nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi prati śṛṇīhy agrā /
AVŚ, 8, 4, 11.1 paraḥ so astu tanvā tanā ca tisraḥ pṛthivīr adho astu viśvāḥ /
AVŚ, 8, 5, 20.2 imaṃ methim abhisaṃviśadhvaṃ tanūpānaṃ trivarūtham ojase //
AVŚ, 8, 9, 3.1 yāni trīṇi bṛhanti yeṣāṃ caturthaṃ viyunakti vācam /
AVŚ, 8, 9, 13.1 ṛtasya panthām anu tisra āgus trayo gharmā anu reta āguḥ /
AVŚ, 8, 9, 13.1 ṛtasya panthām anu tisra āgus trayo gharmā anu reta āguḥ /
AVŚ, 9, 1, 8.2 trīn gharmān abhi vāvaśānā mimāti māyuṃ payate payobhiḥ //
AVŚ, 9, 2, 16.1 yat te kāma śarma trivarūtham udbhu brahma varma vitatam anativyādhyaṃ kṛtam /
AVŚ, 9, 5, 8.1 pañcaudanaḥ pañcadhā vi kramatām ākraṃsyamānas trīṇi jyotīṃṣi /
AVŚ, 9, 5, 10.1 ajas trināke tridive tripṛṣṭhe nākasya pṛṣṭhe dadivāṃsaṃ dadhāti /
AVŚ, 9, 5, 10.1 ajas trināke tridive tripṛṣṭhe nākasya pṛṣṭhe dadivāṃsaṃ dadhāti /
AVŚ, 9, 5, 10.1 ajas trināke tridive tripṛṣṭhe nākasya pṛṣṭhe dadivāṃsaṃ dadhāti /
AVŚ, 9, 9, 2.2 trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhi tasthuḥ //
AVŚ, 9, 9, 9.2 amīmed vatso anu gām apaśyad viśvarūpyaṃ triṣu yojaneṣu //
AVŚ, 9, 9, 10.1 tisro mātṝs trīn pitṝn bibhrad eka ūrdhvas tasthau nem ava glāpayanta /
AVŚ, 9, 9, 10.1 tisro mātṝs trīn pitṝn bibhrad eka ūrdhvas tasthau nem ava glāpayanta /
AVŚ, 9, 10, 3.2 gāyatrasya samidhas tisra āhus tato mahnā pra ririce mahitvā //
AVŚ, 9, 10, 26.1 trayaḥ keśina ṛtuthā vi cakṣate saṃvatsare vapata eka eṣām /
AVŚ, 9, 10, 27.2 guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadanti //
AVŚ, 10, 2, 32.1 tasmin hiraṇyaye kośe tryare tripratiṣṭhite /
AVŚ, 10, 2, 32.1 tasmin hiraṇyaye kośe tryare tripratiṣṭhite /
AVŚ, 10, 6, 31.2 yasya lokā ime trayaḥ payo dugdham upāsate /
AVŚ, 10, 7, 40.2 sarvāṇi tasmin jyotīṃṣi yāni trīṇi prajāpatau //
AVŚ, 10, 8, 3.1 tisro ha prajā atyāyam āyan ny anyā arkam abhito 'viśanta /
AVŚ, 10, 8, 4.1 dvādaśa pradhayaś cakram ekaṃ trīṇi nabhyāni ka u tac ciketa /
AVŚ, 10, 8, 4.2 tatrāhatās trīṇi śatāni śaṅkavaḥ ṣaṣṭiś ca khīlā avicācalā ye //
AVŚ, 10, 8, 43.1 puṇḍarīkaṃ navadvāraṃ tribhir guṇebhir āvṛtam /
AVŚ, 10, 10, 11.2 idaṃ tad adya nākas triṣu pātreṣu rakṣati //
AVŚ, 10, 10, 12.1 triṣu pātreṣu taṃ somam ā devy aharad vaśā /
AVŚ, 10, 10, 28.1 tisro jihvā varuṇasyāntar dīdyaty āsani /
AVŚ, 11, 1, 10.2 trayo varā yatamāṃs tvaṃ vṛṇīṣe tās te samṛddhīr iha rādhayāmi //
AVŚ, 11, 3, 20.1 yasmint samudro dyaur bhūmis trayo 'varaparaṃ śritāḥ //
AVŚ, 11, 5, 2.2 gandharvā enam anv āyan trayastriṃśat triśatāḥ ṣaṭsahasrāḥ sarvānt sa devāṃs tapasā piparti //
AVŚ, 11, 5, 3.2 taṃ rātrīs tisra udare bibharti taṃ jātaṃ draṣṭum abhisaṃyanti devāḥ //
AVŚ, 12, 3, 20.1 trayo lokāḥ saṃmitā brāhmaṇena dyaur evāsau pṛthivy antarikṣam /
AVŚ, 12, 3, 42.2 asmābhir datto nihitaḥ svargas tribhiḥ kāṇḍais trīnt svargān arukṣat //
AVŚ, 12, 3, 42.2 asmābhir datto nihitaḥ svargas tribhiḥ kāṇḍais trīnt svargān arukṣat //
AVŚ, 12, 4, 47.1 trīṇi vai vaśājātāni viliptī sūtavaśā vaśā /
AVŚ, 13, 2, 27.1 ekapād dvipado bhūyo vicakrame dvipāt tripādam abhyeti paścāt /
AVŚ, 13, 3, 6.1 yasmin ṣaḍ urvīḥ pañca diśo adhiśritāś catasra āpo yajñasya trayo 'kṣarāḥ /
AVŚ, 13, 3, 18.2 trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhitasthuḥ /
AVŚ, 13, 3, 21.1 nimrucas tisro vyuṣo ha tisras trīṇi rajāṃsi divo aṅga tisraḥ /
AVŚ, 13, 3, 21.1 nimrucas tisro vyuṣo ha tisras trīṇi rajāṃsi divo aṅga tisraḥ /
AVŚ, 13, 3, 21.1 nimrucas tisro vyuṣo ha tisras trīṇi rajāṃsi divo aṅga tisraḥ /
AVŚ, 13, 3, 21.1 nimrucas tisro vyuṣo ha tisras trīṇi rajāṃsi divo aṅga tisraḥ /
AVŚ, 13, 3, 25.1 ekapād dvipado bhūyo vicakrame dvipāt tripādam abhyeti paścāt /
AVŚ, 14, 1, 14.1 yad aśvinā pṛcchamānāv ayātaṃ tricakreṇa vahatuṃ sūryāyāḥ /
AVŚ, 18, 1, 17.1 trīṇi chandāṃsi kavayo vi yetire pururūpaṃ darśataṃ viśvacakṣaṇam /
AVŚ, 18, 3, 40.1 trīṇi padāni rūpo anv arohac catuṣpadīm anv etad vratena /
AVŚ, 18, 4, 4.1 trayaḥ suparṇā uparasya māyū nākasya pṛṣṭhe adhi viṣṭapi śritāḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 8.3 āśramasthās trayo viprāḥ parṣad eṣā daśāvarā //
BaudhDhS, 1, 1, 9.1 pañca vā syus trayo vā syur eko vā syād aninditaḥ /
BaudhDhS, 1, 1, 10.2 brāhmaṇaś cānadhīyānas trayas te nāmadhārakāḥ //
BaudhDhS, 1, 3, 8.1 tryadhikeṣu rājanyam //
BaudhDhS, 1, 9, 9.1 trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan /
BaudhDhS, 1, 11, 4.1 piṇḍodakakriyā prete nātrivarṣe vidhīyate /
BaudhDhS, 1, 11, 8.1 strīṇām akṛtavivāhānāṃ tryahācchudhyanti bāndhavāḥ /
BaudhDhS, 1, 11, 28.1 atrāpy asapiṇḍeṣu yathāsannaṃ trirātram ahorātram ekāham iti kurvīta //
BaudhDhS, 1, 11, 29.1 ācāryopādhyāyatatputreṣu trirātram //
BaudhDhS, 1, 11, 31.1 śiṣyasatīrthyasabrahmacāriṣu trirātram ahorātram ekāham iti kurvīta //
BaudhDhS, 1, 11, 34.1 abhisaṃdhipūrvaṃ trirātram //
BaudhDhS, 1, 11, 39.2 tryahaṃ snātvā ca pītvā ca kṛmidaṣṭaḥ śucir bhavet //
BaudhDhS, 1, 12, 13.0 gavye tu trirātram upavāsaḥ //
BaudhDhS, 1, 16, 3.1 tisro rājanyasya //
BaudhDhS, 1, 16, 16.1 triṣu varṇeṣu sādṛśyād avrato janayet tu yān /
BaudhDhS, 1, 19, 12.1 trīn eva ca pitṝn hanti trīn eva ca pitāmahān /
BaudhDhS, 1, 19, 12.1 trīn eva ca pitṝn hanti trīn eva ca pitāmahān /
BaudhDhS, 1, 19, 13.1 hiraṇyārthe anṛte hanti trīn eva ca pitāmahān /
BaudhDhS, 1, 21, 7.1 stanayitnuvarṣavidyutsaṃnipāte tryaham anadhyāyo 'nyatra varṣākālāt //
BaudhDhS, 1, 21, 13.1 pitaryuparate trirātram //
BaudhDhS, 2, 1, 9.1 tisro vaiśyasya //
BaudhDhS, 2, 1, 24.1 guruprayuktaś cen mriyeta gurus trīn kṛcchrāṃś caret //
BaudhDhS, 2, 1, 41.2 kṛcchradvādaśarātreṇa strī trirātreṇa śudhyatīti //
BaudhDhS, 2, 2, 10.2 sthānāsanābhyāṃ viharanta ete tribhir varṣais tad apaghnanti pāpam //
BaudhDhS, 2, 2, 11.2 caturthakāla udakābhyavāyī tribhir varṣais tad apahanti pāpam //
BaudhDhS, 2, 2, 17.1 teṣāṃ tu nirveśo dvādaśa māsān dvādaśa ardhamāsān dvādaśa dvādaśāhān dvādaśa ṣaḍahān dvādaśa tryahān dvādaśāhaṃ ṣaḍahaṃ tryaham ahorātram ekāham iti yathā karmābhyāsaḥ //
BaudhDhS, 2, 2, 17.1 teṣāṃ tu nirveśo dvādaśa māsān dvādaśa ardhamāsān dvādaśa dvādaśāhān dvādaśa ṣaḍahān dvādaśa tryahān dvādaśāhaṃ ṣaḍahaṃ tryaham ahorātram ekāham iti yathā karmābhyāsaḥ //
BaudhDhS, 2, 2, 38.1 tryahaṃ prātas tathā sāyam ayācitaṃ parāka iti kṛcchraḥ //
BaudhDhS, 2, 2, 39.1 prātaḥ sāyam ayācitaṃ parāka iti trayaś catūrātrāḥ sa eṣa strībālavṛddhānāṃ kṛcchraḥ //
BaudhDhS, 2, 3, 10.1 nānāvarṇastrīputrasamavāye dāyaṃ daśāṃśān kṛtvā caturas trīn dvāv ekam iti yathākramaṃ vibhajeran //
BaudhDhS, 2, 3, 19.3 trayaś ca piṇḍāḥ ṣaṇṇāṃ syur evaṃ kurvan na muhyati //
BaudhDhS, 2, 5, 4.2 sravantīṣv aniruddhāsu trayo varṇā dvijātayaḥ /
BaudhDhS, 2, 5, 7.2 uddhṛtya vāpi trīn piṇḍān kuryād āpatsu no sadā /
BaudhDhS, 2, 5, 7.3 niruddhāsu tu mṛtpiṇḍān kūpāt trīn abghaṭāṃs tatheti //
BaudhDhS, 2, 7, 8.1 tribhiś ca prāṇāyāmais tānto brahmahṛdayena //
BaudhDhS, 2, 8, 13.2 āpo hi ṣṭhā mayobhuva iti tisṛbhiḥ /
BaudhDhS, 2, 8, 13.5 etenānuvākena mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvā prakṣālitopavātāny akliṣṭāni vāsāṃsi paridhāyāpa ācamya darbheṣv āsīno darbhān dhārayamāṇaḥ prāṅmukhaḥ sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā daśāvaram //
BaudhDhS, 2, 11, 33.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya iti /
BaudhDhS, 2, 13, 9.1 āhitāgnir anaḍvāṃś ca brahmacārī ca te trayaḥ /
BaudhDhS, 2, 14, 6.1 caraṇavato 'nūcānān yonigotramantrāsaṃbaddhāñ śucīn mantravatas tryavarān ayujaḥ pūrvedyuḥ prātar eva vā nimantrya sadarbhopakᄆpteṣv āsaneṣu prāṅmukhān upaveśayaty udaṅmukhān vā //
BaudhDhS, 2, 14, 7.3 anujñāto 'gnim upasamādhāya saṃparistīryāgnimukhāt kṛtvānnasyaiva tisra āhutīr juhoti /
BaudhDhS, 2, 14, 8.1 taccheṣeṇānnam abhighāryānnasyaitā eva tisro juhuyāt //
BaudhDhS, 2, 15, 10.1 dvau daive pitṛkārye trīn ekaikam ubhayatra vā /
BaudhDhS, 2, 16, 4.1 brāhmaṇasyarṇasaṃyogas tribhir bhavati janmataḥ /
BaudhDhS, 2, 16, 7.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya iti /
BaudhDhS, 3, 6, 9.1 trirātraṃ medhārthī //
BaudhDhS, 3, 7, 6.1 saṃvatsaraṃ māsaṃ caturviṃśatyahaṃ dvādaśa rātrīḥ ṣaṭ tisro vā //
BaudhDhS, 3, 7, 10.5 etais tribhir anuvākaiḥ //
BaudhDhS, 3, 8, 11.7 yadā trayo dvābhyāṃ dvābhyāṃ pūrvau /
BaudhDhS, 3, 8, 11.8 yadā dvau dvābhyāṃ pūrvaṃ tribhir uttaram /
BaudhDhS, 3, 10, 15.1 saṃvatsaraḥ ṣaṇmāsāś catvāras trayo dvāv ekaś caturviṃśatyaho dvādaśāhaḥ ṣaḍahas tryaho 'horātra ekāha iti kālāḥ //
BaudhDhS, 3, 10, 15.1 saṃvatsaraḥ ṣaṇmāsāś catvāras trayo dvāv ekaś caturviṃśatyaho dvādaśāhaḥ ṣaḍahas tryaho 'horātra ekāha iti kālāḥ //
BaudhDhS, 4, 1, 4.1 api vā cakṣuḥśrotratvagghrāṇamanovyatikrameṣu tribhiḥ prāṇāyāmaiḥ śudhyati //
BaudhDhS, 4, 1, 12.1 trīṇi varṣāṇy ṛtumatīṃ yaḥ kanyāṃ na prayacchati /
BaudhDhS, 4, 1, 14.1 trīṇi varṣāṇy ṛtumatī kāṅkṣeta pitṛśāsanam /
BaudhDhS, 4, 1, 17.1 trīṇi varṣāṇy ṛtumatīṃ yo bhāryāṃ nādhigacchati /
BaudhDhS, 4, 1, 24.2 tāpenāpo 'dhijāyante tato 'ntaḥ śudhyate tribhiḥ //
BaudhDhS, 4, 1, 26.1 praṇavādyās trayo vedāḥ praṇave paryavasthitāḥ /
BaudhDhS, 4, 1, 27.2 tripadāyāṃ ca gāyatryāṃ na bhayaṃ vidyate kvacit //
BaudhDhS, 4, 2, 8.1 trirātraṃ vāyubhakṣo vā klinnavāsāḥ plutaḥ śuciḥ //
BaudhDhS, 4, 2, 15.1 trirātraṃ vāpy upavasaṃs trir ahno 'bhyupayann apaḥ /
BaudhDhS, 4, 5, 6.2 kramaśo vāyubhakṣaś ca dvādaśāhaṃ tryahaṃ tryaham //
BaudhDhS, 4, 5, 6.2 kramaśo vāyubhakṣaś ca dvādaśāhaṃ tryahaṃ tryaham //
BaudhDhS, 4, 5, 8.1 ekaikaṃ grāsam aśnīyāt pūrvoktena tryahaṃ tryaham /
BaudhDhS, 4, 5, 8.1 ekaikaṃ grāsam aśnīyāt pūrvoktena tryahaṃ tryaham /
BaudhDhS, 4, 5, 8.2 vāyubhakṣas tryahaṃ cānyad atikṛcchraḥ sa ucyate //
BaudhDhS, 4, 5, 9.1 ambubhakṣas tryahān etān vāyubhakṣas tataḥ param /
BaudhDhS, 4, 5, 10.1 tryahaṃ tryahaṃ pibed uṣṇaṃ payaḥ sarpiḥ kuśodakam /
BaudhDhS, 4, 5, 10.1 tryahaṃ tryahaṃ pibed uṣṇaṃ payaḥ sarpiḥ kuśodakam /
BaudhDhS, 4, 5, 10.2 vāyubhakṣas tryahaṃ cānyat taptakṛcchraḥ sa ucyate //
BaudhDhS, 4, 5, 16.1 gomūtrādibhir abhyastam ekaikaṃ taṃ trisaptakam /
BaudhDhS, 4, 5, 20.1 yathā kathaṃcit piṇḍānāṃ dvijas tisras tv aśītayaḥ /
BaudhDhS, 4, 5, 22.2 ekatripañcasapteti pāpaghno 'yaṃ tulāpumān //
BaudhDhS, 4, 5, 24.2 trīñśuklān mucyate pāpāt patanīyād ṛte dvijaḥ //
BaudhDhS, 4, 5, 28.2 kāpotavṛttiniṣṭhasya pītvāpaḥ śudhyate tribhiḥ //
BaudhDhS, 4, 6, 2.1 mṛgāreṣṭiḥ pavitreṣṭis trihaviḥ pāvamāny api /
BaudhDhS, 4, 7, 4.1 ebhir yantrair viśuddhātmā trirātropoṣitas tataḥ /
BaudhDhS, 4, 8, 4.1 yat kiṃcit puṇyanāmeha triṣu lokeṣu viśrutam /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 28.3 trīṇi vratāya viṣṇus tvā 'nvetu /
BaudhGS, 1, 7, 9.1 atha yadi kāmayeta śrotriyaṃ janayeyam ity ārundhatyupasthānāt kṛtvā trirātram akṣāralavaṇāśināv adhaḥśāyinau brahmacāriṇāvāsāte //
BaudhGS, 1, 9, 4.1 athājyāhutīrupajuhoti garbho 'syoṣadhīnāṃ garbho vanaspatīnām iti tisṛbhir anucchandasam //
BaudhGS, 1, 10, 7.1 athāsyās treṇyā śalalyā tribhir darbhapuñjīlair udumbaraprasūnair yavaprasūnair iti keśān vibhajan sīmantam unnayati rākām aham yās te rāke iti dvābhyām //
BaudhGS, 1, 11, 6.0 āpo hiṣṭhā mayobhuvaḥ iti tisṛbhiḥ hiraṇyavarṇāḥ śucayaḥ pāvakāḥ iti catasṛbhiḥ pavamānaḥ suvarjanaḥ ityetenānuvākena mārjayitvā //
BaudhGS, 2, 4, 1.1 saṃvatsare cūḍākarma triṣu vā saṃvatsareṣu //
BaudhGS, 2, 4, 17.1 athainam ekaśikhas triśikhaḥ pañcaśikho vā yathaivaiṣāṃ kuladharmaḥ syāt //
BaudhGS, 2, 5, 55.1 tryahametamagniṃ dhārayanti kṣāralavaṇavarjam adhaḥśayyā ca //
BaudhGS, 2, 5, 62.1 athainam upatiṣṭhate yat te agne tejaḥ iti tisṛbhiḥ mayi medhāṃ mayi prajāmiti tisṛbhiḥ ṣoḍhā vihito vai puruṣaḥ /
BaudhGS, 2, 5, 62.1 athainam upatiṣṭhate yat te agne tejaḥ iti tisṛbhiḥ mayi medhāṃ mayi prajāmiti tisṛbhiḥ ṣoḍhā vihito vai puruṣaḥ /
BaudhGS, 2, 5, 63.1 atha tisṛṣu vyuṣṭāsv etam agnim ādāya tāṃ diśaṃ yanti yatrāsya palāśaḥ spaṣṭo bhavati //
BaudhGS, 2, 9, 9.1 dvyahaṃ tryahaṃ vāpi pramādād akṛteṣu tu /
BaudhGS, 2, 9, 9.2 tisras tantumatīr hutvā catasro vāruṇīr japet //
BaudhGS, 2, 9, 24.2 trirātropoṣita utkṣepaṇau parau gṛhṇīyāt //
BaudhGS, 2, 11, 15.1 pṛthaṅmāṃsaṃ caudanaṃ cāpūpāṃśca śrapayantyanyāṃśca bhakṣyaviśeṣāṃt sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣu dvau daive trīnpitrye ekaikamubhayatra vā prāṅmukhān upaveśayatyudaṅmukhān vā //
BaudhGS, 2, 11, 34.1 athāpūpam aṣṭadhā vicchidya trīṇy avadānāni vapāyāḥ kalpena hutvāthetarāṇi brāhmaṇebhyo dattvātraitāny avadānānīḍāsūne praticchādyaudanaṃ māṃsaṃ yūṣam ity ājyena samudāyutyaudumbaryā darvyopaghātaṃ dakṣiṇārdhe juhoti /
BaudhGS, 2, 11, 50.1 evam eva śvobhūte māṃsaśeṣeṇaivam eva śvobhūte yadi tryaham //
BaudhGS, 3, 1, 9.1 trīn ādito 'nuvākān adhīyīran vā sarvān //
BaudhGS, 3, 1, 13.1 tryaham ekāhaṃ vā nādhīyīran //
BaudhGS, 3, 2, 60.1 tasya dvādaśa saṃvatsarān ekādaśa nava sapta pañca trīn saṃvatsarān ṣaṇmāsān caturo māsān dvau māsau māsaṃ vā vrataṃ caret //
BaudhGS, 3, 3, 27.1 evaṃ dvādaśa saṃvatsarān ekādaśa nava sapta pañca trīn saṃvatsarān ṣaṇ māsān caturo māsān dvau māsau māsaṃ vā vrataṃ caret //
BaudhGS, 3, 4, 23.1 trīn ādito darśayitvā yathopapādam itarāṇi darśayitvā pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyas tarpayitvottamenānuvākena śāntiṃ kṛtvāthāsya vratacaryām upadiśet //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 3, 9, 10.1 trīn ādito 'nuvākān adhīyīran kāṇḍādīn vā sarvān //
BaudhGS, 3, 9, 14.1 tryaham ekāhaṃ vā nādhīyīran māsaṃ pradoṣe nādhīyeran nityaṃ caiva vidyutstanitavarṣāṇām ekasmin dvayor vā kāle triṣannipāte tryaham //
BaudhGS, 3, 9, 14.1 tryaham ekāhaṃ vā nādhīyīran māsaṃ pradoṣe nādhīyeran nityaṃ caiva vidyutstanitavarṣāṇām ekasmin dvayor vā kāle triṣannipāte tryaham //
BaudhGS, 3, 9, 14.1 tryaham ekāhaṃ vā nādhīyīran māsaṃ pradoṣe nādhīyeran nityaṃ caiva vidyutstanitavarṣāṇām ekasmin dvayor vā kāle triṣannipāte tryaham //
BaudhGS, 3, 10, 4.0 gandhodakair dūrvodakaiś cābhyukṣya citrāḥ sumanasaḥ saṃprakīrya yavapiṣṭāni vrīhipiṣṭāni śyāmākapiṣṭāni vājyenekṣurasena vā paktvā pāyasaṃ ghṛtapakvāṃś ca apūpānodanaṃ dhānāḥ saktūn karambhān lājān ity upakiranti namo astu sarpebhyaḥ iti tisṛbhir anucchandasam //
BaudhGS, 3, 10, 5.0 sarpebhyaḥ svāhāśreṣābhyaḥ svāhā dandaśūkebhyaḥ svāhā iti trayaḥ svāhākārāḥ //
BaudhGS, 4, 4, 1.1 athābhyāghātaḥ syād agniś codvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtya tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti ye devā yajñahano yajñamuṣaḥ iti tisṛbhir anucchandasam //
BaudhGS, 4, 8, 1.0 atha prāyaścittāni vyākhyāsyāmaḥ bhagnanaṣṭaduṣṭaviparītasphuṭitadvijaśvabiḍālakākakharamṛgapaśupakṣisarīsṛpāṇām anyat kīṭo vā ṛtvijo 'gnīn antarā gacchet durgā manasvatī mahāvyāhṛtīs tisras tantumatīr juhuyāt saiva tataḥ prāyaścittiḥ //
BaudhGS, 4, 11, 2.8 pāhi gīrbhis tisṛbhir ūrjāṃ pate /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 7.0 trīṇi kāṣṭhāni gārhapatye 'bhyādadhāti trīṇy anvāhāryapacane trīṇy āhavanīye //
BaudhŚS, 1, 1, 7.0 trīṇi kāṣṭhāni gārhapatye 'bhyādadhāti trīṇy anvāhāryapacane trīṇy āhavanīye //
BaudhŚS, 1, 1, 7.0 trīṇi kāṣṭhāni gārhapatye 'bhyādadhāti trīṇy anvāhāryapacane trīṇy āhavanīye //
BaudhŚS, 1, 2, 16.0 trīn vā pañca vā sapta vā nava vaikādaśa vā yāvato vālaṃ manyate //
BaudhŚS, 1, 3, 23.1 tisṛṣu dugdhāsu vācaṃ visṛjate bahu dugdhīndrāya devebhyo havyam āpyāyatāṃ punaḥ /
BaudhŚS, 1, 10, 14.0 atraitat pātrīsaṃkṣālanaṃ gārhapatyād aṅgāreṇābhitapya hṛtvāntarvedi pratīcīnaṃ tisṛṣu lekhāsu ninayaty ekatāya svāhā dvitāya svāhā tritāya svāheti //
BaudhŚS, 1, 18, 4.0 atha dakṣiṇasyaiva puroḍāśasya pūrvārdhāt tryaṅgulaṃ vā caturaṅgulaṃ vājyena susaṃtṛptaṃ saṃtarpyāgreṇa dhruvāṃ yajamānabhāgaṃ nidadhāti //
BaudhŚS, 1, 19, 8.0 trīn pratīco 'nūyājān yajati //
BaudhŚS, 2, 3, 2.0 vijñāyate brāhmaṇā ṛtvijo yonigotraśrutavṛttasampannā aviguṇāṅgā atrikiṇinaḥ //
BaudhŚS, 2, 6, 23.1 citriyasyāśvatthasya tisraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apratiśuṣkāgrā āharati citriyād aśvatthāt saṃbhṛtā bṛhatyaḥ śarīram abhisaṃskṛtā stha /
BaudhŚS, 2, 6, 23.2 prajāpatinā yajñamukhena saṃmitās tisras trivṛdbhir mithunāḥ prajātyā iti //
BaudhŚS, 4, 2, 9.0 uttareṇa vediṃ dvayor vā triṣu vā prakrameṣu sphyenoddhatyāvokṣya śamyayā cātvālaṃ parimimīte //
BaudhŚS, 4, 5, 16.0 dviguṇāyai ca triguṇāyai cāntau saṃdadhāti dharṣā mānuṣān iti //
BaudhŚS, 4, 8, 3.0 atha pratiprasthātā paśuṃ viśāsti śamitar hṛdayaṃ jihvāṃ vakṣas tāni sārdhaṃ kurutāt tanima matasnau tāni sārdhaṃ savyaṃ dor ekacaraṃ kurutāt nānā pārśve avadhattāt dakṣiṇāṃ śroṇim adhyuddhiṃ kurutāt dakṣiṇaṃ doḥ savyāṃ śroṇim aṇimad gudasya tāni tryaṅgāni kurutāt vaniṣṭhuṃ ca jāghanīṃ cāvadhattāt bahu yūḥ kurutāt triḥ paśuṃ pracyāvayatāt triḥ pracyutasya paśor hṛdayam uttamaṃ kurutāt iti //
BaudhŚS, 4, 9, 8.0 athopabhṛti sviṣṭakṛte sarveṣāṃ tryaṅgāṇāṃ sakṛtsakṛt samavadyati //
BaudhŚS, 4, 10, 23.0 atha prāṅ etya dhruvām āpyāyya trīṇi samiṣṭayajūṃṣi juhoti yajña yajñaṃ gaccha yajñapatiṃ gaccha svāṃ yoniṃ gaccha svāheti //
BaudhŚS, 10, 23, 5.0 athopaniṣkramya saṃpraiṣam āha subrahmaṇya subrahmaṇyām āhvaya tristanavrataṃ prayacchateti //
BaudhŚS, 10, 23, 7.0 tristanavrataṃ prayacchati //
BaudhŚS, 16, 12, 2.0 tisra ekādaśinyo 'gnīṣomīyo vaiśvadevo 'nūbandhyā //
BaudhŚS, 16, 14, 15.0 trayo 'bhiplavāḥ ṣaḍahās tāny aṣṭādaśāhāni //
BaudhŚS, 16, 14, 18.0 pṛṣṭhyaḥ ṣaḍaho 'bhijit trayaḥ paraḥsāmānaḥ //
BaudhŚS, 16, 14, 26.0 athordhvaṃ vaiṣuvatāt trīn āvṛttān svarān upayanti //
BaudhŚS, 16, 17, 5.0 te vā ete paraḥsāmānaḥ purastād vaiṣuvatāt tryaham anvaham itaḥ parāñco gṛhyante upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 17, 8.0 āgrayaṇaṃ gṛhītvā trīn paraḥsāmno gṛhṇāti upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 5.0 athordhvaṃ vaiṣuvatāt tryaham anvaham āvṛttān eva gṛhṇāti vaiśvakarmaṇādityābhyāṃ viparyāsam //
BaudhŚS, 16, 18, 13.0 athordhvaṃ tryahād vaiśvakarmaṇādityābhyām eva viparyāsam ety ā mahāvratāt //
BaudhŚS, 16, 22, 5.0 tat tathaiva tribhir antarhitam avabhinatti //
BaudhŚS, 16, 25, 4.0 unnata eteṣāṃ trayāṇāṃ triṃśacchatānāṃ prathamo nīyate //
BaudhŚS, 16, 25, 9.0 vehad eteṣāṃ trayāṇāṃ triṃśacchatānāṃ prathamā nīyate //
BaudhŚS, 16, 25, 15.0 vāmana eteṣāṃ trayāṇāṃ catvāriṃśacchatānāṃ prathamo nīyate //
BaudhŚS, 16, 28, 18.0 tṛtīye catūrātre vaiṣṇava ājye vaiṣṇavaṃ trikapālaṃ sāyaṃ prātar anvavadhāya juhoti //
BaudhŚS, 16, 31, 10.0 tasyāhāni jyotir gaur āyur ity etam eva tryahaṃ trir upayanti //
BaudhŚS, 16, 32, 5.0 trayaś chandomāḥ //
BaudhŚS, 16, 32, 8.0 trayaś chandomāḥ //
BaudhŚS, 16, 32, 14.0 trayaś chandomāḥ //
BaudhŚS, 16, 33, 8.0 jyotir gaur āyur iti tryahaḥ //
BaudhŚS, 16, 33, 10.0 pratyaṅ tryahaḥ //
BaudhŚS, 16, 33, 14.0 jyotir gaur āyur iti tryahaḥ //
BaudhŚS, 16, 33, 22.0 jyotir gaur āyur iti tryahaḥ //
BaudhŚS, 16, 33, 24.0 pratyaṅ tryahaḥ //
BaudhŚS, 16, 33, 35.0 jyotir gaur āyur iti trayas tryahāḥ //
BaudhŚS, 16, 33, 35.0 jyotir gaur āyur iti trayas tryahāḥ //
BaudhŚS, 16, 33, 37.0 pratyaṅ tryahaḥ //
BaudhŚS, 16, 34, 2.0 atirātro jyotir gaur āyur iti catvāras tryahā daśarātro 'thātirātraḥ //
BaudhŚS, 16, 35, 24.0 jyotir gaur āyur iti nava tryahāḥ //
BaudhŚS, 16, 35, 25.0 pratyaṅ tryahaḥ //
BaudhŚS, 16, 35, 29.0 trayaḥ pañcāhāḥ //
BaudhŚS, 16, 36, 10.0 trayas trivṛto 'gniṣṭomāḥ //
BaudhŚS, 16, 36, 24.0 trayo 'bhiplavāḥ ṣaḍahāḥ //
BaudhŚS, 16, 36, 29.0 trayaḥ paraḥsāmānaḥ //
BaudhŚS, 16, 36, 31.0 trayo 'rvāksāmānaḥ //
BaudhŚS, 16, 36, 42.0 atirātro jyotir gaur āyur iti tryahaś caturdaśābhiplavāḥ ṣaḍahā daśarātro mahāvrataṃ cātirātraś ca //
BaudhŚS, 18, 1, 4.0 parisrajī hotā bhavaty aruṇo mirmiras triśukra iti //
BaudhŚS, 18, 1, 7.0 atha haiṣa triśukro yas trivedaḥ //
BaudhŚS, 18, 1, 7.0 atha haiṣa triśukro yas trivedaḥ //
BaudhŚS, 18, 1, 10.0 tisra upasadaḥ //
BaudhŚS, 18, 2, 13.0 tasya tisro dīkṣās tisra upasadaḥ //
BaudhŚS, 18, 2, 13.0 tasya tisro dīkṣās tisra upasadaḥ //
BaudhŚS, 18, 2, 17.0 rājā rājasūyena yakṣyamāṇa ādhyāyati triṣu varṇeṣv abhiṣikteṣv adhyabhiṣicyeya purohite sthapatau sūta iti //
BaudhŚS, 18, 2, 19.0 tasya tisro dīkṣās tisra upasadaḥ //
BaudhŚS, 18, 2, 19.0 tasya tisro dīkṣās tisra upasadaḥ //
BaudhŚS, 18, 3, 4.0 tasya tisro dīkṣās tisra upasadaḥ //
BaudhŚS, 18, 3, 4.0 tasya tisro dīkṣās tisra upasadaḥ //
BaudhŚS, 18, 4, 4.0 tasya tisro dīkṣās tisra upasadaḥ //
BaudhŚS, 18, 4, 4.0 tasya tisro dīkṣās tisra upasadaḥ //
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 9, 35.1 athainaṃ tribhir darbhapuñjīlaiḥ pavayati yato vāto manojavā yataḥ kṣaranti sindhavaḥ /
BaudhŚS, 18, 11, 23.0 athaiteṣāṃ paśūnāṃ trayaḥ prathame 'hann aindrāmārutā ukṣāṇaḥ savanīyā ālabhyante //
BaudhŚS, 18, 12, 7.0 trīṇi śatā trī ṣahasrāṇy agnim ity āgrayaṇasya //
BaudhŚS, 18, 12, 7.0 trīṇi śatā trī ṣahasrāṇy agnim ity āgrayaṇasya //
BaudhŚS, 18, 12, 12.0 agniśriyo yad uttama īḍe agniṃ svavasam iti tisro marutvatīyānām //
BaudhŚS, 18, 12, 14.0 viśveṣām aditir yajñiyānām tve agne tvām agna iti tisra ādityasya grahasya //
BaudhŚS, 18, 14, 14.0 ā no viśvābhir ūtibhiḥ kadācana starīr asīndrāya gāva āśiram iti tisra ādityasya grahasya //
BaudhŚS, 18, 17, 5.1 etā eva tisro 'nudrutya rudrās tvā dakṣiṇato 'bhiṣiñcantu traiṣṭubhena chandaseti dakṣiṇataḥ //
BaudhŚS, 18, 17, 6.1 etā eva tisro 'nudrutya ādityās tvā paścād abhiṣiñcantu jāgatena chandaseti paścāt //
BaudhŚS, 18, 17, 7.1 etā eva tisro 'nudrutya viśve tvā devā uttarato 'bhiṣiñcantv ānuṣṭubhena chandasety uttarataḥ //
BaudhŚS, 18, 17, 8.1 etā eva tisro 'nudrutya bṛhaspatis tvopariṣṭād abhiṣiñcatu pāṅktena chandasety upariṣṭāt //
Bhāradvājagṛhyasūtra
BhārGS, 1, 8, 8.0 tisra eke //
BhārGS, 1, 9, 6.0 tāṃ khalvimāṃ sāvitrīṃ saṃvatsarādeka āhur dvādaśarātrād eke trirātrādeke sadya eke //
BhārGS, 1, 10, 3.0 tisro bhikṣate 'parimitā vā //
BhārGS, 1, 10, 4.0 trirātram akṣāralavaṇāśyadhaḥśāyī bhavati //
BhārGS, 1, 17, 1.1 sapta padāni prakramayaty ekamiṣe viṣṇus tvānvetu dve ūrje viṣṇus tvānvetu trīṇi vratāya viṣṇus tvānvetu catvāri māyobhavāya viṣṇus tvānvetu pañca paśubhyo viṣṇus tvānvetu ṣaḍ rāyaspoṣāya viṣṇus tvānvetu sapta saptabhyo hotrābhyo viṣṇus tvānvetviti //
BhārGS, 1, 18, 2.1 āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākenāvasicya yathārthaṃ vahanti //
BhārGS, 1, 19, 8.1 trirātram akṣāralavaṇāśināvadhaḥśāyinau brahmacāriṇau bhavataḥ //
BhārGS, 1, 21, 3.1 treṇyā śalalyā trīṇi darbhapuñjīlāni śalālugrapsam ity upaniyamyordhvaṃ sīmantam unnayati /
BhārGS, 1, 21, 4.1 purastād agner etāni nidhāya trīn odanān uddhṛtya sarpiṣopasicyopanidadhāty udaśarāvaṃ caturtham //
BhārGS, 1, 24, 7.1 athainaṃ dadhi madhu ghṛtamiti saṃsṛjya tribhir darbhapuñjīlair hiraṇyena vā triḥ prāśayaty apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmy āyur varco yaśo medhāṃ tvayi dadhāmi savitrā prasūtas tvaṣṭā vīram adhāt sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 1, 28, 6.1 treṇyā śalalyā vinīya trīṇi darbhapuñjīlāny ūrdhvāgrāṇy upaniyacchati //
BhārGS, 1, 28, 7.2 yad ṛṣīṇāṃ tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
BhārGS, 1, 28, 7.2 yad ṛṣīṇāṃ tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
BhārGS, 1, 28, 7.3 yad devānāṃ tryāyuṣaṃ tan me 'stu tryāyuṣam /
BhārGS, 1, 28, 7.3 yad devānāṃ tryāyuṣaṃ tan me 'stu tryāyuṣam /
BhārGS, 2, 1, 9.0 prāśanārthā dhānā upakalpyākṣatadhānāś cākṣatasaktūṃśca jātyaṃ cāñjanaṃ sthaṇḍile nyupyābhimantrayate namo 'stu sarpebhya iti tisṛbhiḥ //
BhārGS, 2, 1, 10.2 sapta ca mānavairimāstisraśca rājabandhavaiḥ /
BhārGS, 2, 2, 5.1 iti tisrastataḥ sauviṣṭakṛtaṃ juhoti /
BhārGS, 2, 8, 4.1 yathoḍham udakāni pradāya trīn odanān uddhṛtya yathoḍham evopasparśayaty upaspṛśatu mīḍhvān mīḍhuṣe svāhopaspṛśatu mīḍhuṣī mīḍhuṣyai svāhā jayantopaspṛśa jayantāya svāheti //
BhārGS, 2, 12, 2.1 pariṣicya dakṣiṇato darbhamuṣṭiṃ nidhāya tasmin dakṣiṇāpavargāṃs trīn udakāñjalīn upaninayaty asāvavanenikṣveti pitaram asāv avanenikṣveti pitāmaham asāv avanenikṣveti prapitāmaham atraiva nāmādeśam //
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 15, 9.1 purastāt sviṣṭakṛta etā āhutīr juhoti pūrṇā paścāt tvam agne ayāsi prajāpata iti tisraḥ //
BhārGS, 2, 19, 3.2 yad ṛṣīṇāṃ tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
BhārGS, 2, 19, 3.2 yad ṛṣīṇāṃ tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
BhārGS, 2, 19, 3.3 yad devānāṃ tryāyuṣaṃ tan me astu tryāyuṣam iti //
BhārGS, 2, 19, 3.3 yad devānāṃ tryāyuṣaṃ tan me astu tryāyuṣam iti //
BhārGS, 2, 19, 10.1 saṃsṛṣṭābhir adbhir abhiṣiñcaty āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ityetenānuvākena //
BhārGS, 2, 22, 15.1 saṃvatsaraṃ na maithunaṃ carati dvādaśarātraṃ trirātraṃ vā sarvā sthitayaḥ //
BhārGS, 2, 28, 7.1 yaṃ kāmayeta svasty ayaṃ punar āgacched iti tam etena tryṛcenānvīkṣeta mahi trīṇām avo 'stv iti //
BhārGS, 3, 1, 12.1 ājyena cauṣadhībhiś ca śamanīyābhir āhutībhis tisṛbhiḥ śamayati /
BhārGS, 3, 1, 13.1 tisra āśvatthīḥ samidho ghṛtānvaktā ādadhāty agna āyūṃṣi pavasa iti tisṛbhiḥ //
BhārGS, 3, 1, 13.1 tisra āśvatthīḥ samidho ghṛtānvaktā ādadhāty agna āyūṃṣi pavasa iti tisṛbhiḥ //
BhārGS, 3, 1, 14.1 samudrād ūrmir madhumāṃ udārad iti tisraḥ śamīmayīḥ //
BhārGS, 3, 2, 4.0 sruci caturgṛhītaṃ gṛhītvā tisras tantumatīr juhoti tantuṃ tanvann udbudhyasvāgne trayastriṃśat tantava iti //
BhārGS, 3, 6, 11.0 api vāditas trīṇy abhividarśayati //
BhārGS, 3, 8, 5.0 trīn ādito 'nuvākān adhīyante kāṇḍādīn vā sarvān //
BhārGS, 3, 8, 6.0 tryaham ekāhaṃ vākṣāmyetāthādhīyīta //
BhārGS, 3, 8, 9.0 sahāntevāsibhiḥ prācīm udīcīṃ vā diśam upaniṣkramya yatrāpaḥ sukhāvagāhā avakinyaḥ śaṅkhinyas tatra gatvāpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākena mārjayitvā //
BhārGS, 3, 9, 1.1 aghamarṣaṇena trīn prāṇāyāmān dhārayanti //
BhārGS, 3, 11, 4.0 trīn ādito 'nuvākān adhīyante kāṇḍādīn vā sarvān //
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 15, 10.0 dvyahaṃ tryahaṃ vāpi pramādād akṛteṣu tisras tantumatīr hutvā catasro vāruṇīr japet //
BhārGS, 3, 15, 10.0 dvyahaṃ tryahaṃ vāpi pramādād akṛteṣu tisras tantumatīr hutvā catasro vāruṇīr japet //
BhārGS, 3, 17, 4.1 catvāri pātrāṇi satilagandhodakena pūrayitvaikaṃ pretasya trīṇi pitṝṇām ekaṃ vā pitṝṇāṃ pretapātraṃ pitṛpātreṣv āsiñcati ye samānā ye sajātā iti dvābhyām //
BhārGS, 3, 18, 17.0 agnī rakṣāṃsi sedhatīti tisra ājyāhutīr juhuyāt //
BhārGS, 3, 20, 6.0 ata ūrdhvam ā ṣaṣṭirātrāt tisro rātrīr upavaset //
BhārGS, 3, 20, 8.0 ekādaśīprabhṛti tisraś ca tantumatīs tantuṃ tanvann udbudhyasvāgne trayastriṃśat tantava iti //
BhārGS, 3, 20, 9.0 uktam anugata ity api vāyāś cāgne 'sīti juhuyād ā trirātrāt //
BhārGS, 3, 20, 11.0 ata ūrdhvam ā dvādaśarātrāt tisro rātrīr upavaset //
BhārGS, 3, 20, 13.0 ekādaśīprabhṛti tisraś ca tantumatīḥ //
BhārGS, 3, 21, 2.0 ata ūrdhvaṃ sopavāsaḥ kāryo dvayor dvau triṣu traya iti //
BhārGS, 3, 21, 2.0 ata ūrdhvaṃ sopavāsaḥ kāryo dvayor dvau triṣu traya iti //
BhārGS, 3, 21, 8.0 mano jyotir iti dvayos trayāṇāṃ caturṇāṃ pañcānāṃ vā //
BhārGS, 3, 21, 9.0 ṣaṣṭhaprabhṛti tisras tantumatīr hutvā catasro vāruṇīr japed imaṃ me varuṇa tat tvā yāmi yac ciddhi te yat kiṃ cety ā navarātrāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 3.0 api vā purastād eva dvyahe tryahe vānuguptaṃ dugdhaṃ dohayitvānuguptena dadhnātanakti //
BhārŚS, 1, 3, 10.0 tasya dve tisro vā nāḍīr utsṛjati avaśiṣṭo gavāṃ bhāgaḥ iti //
BhārŚS, 1, 4, 4.0 ata eva barhiṣaḥ śulbaṃ karoti tridhātu pañcadhātu vā //
BhārŚS, 1, 5, 1.1 yā jātā oṣadhayo devebhyas triyugaṃ purā /
BhārŚS, 1, 5, 5.1 trayaḥ paridhayaḥ //
BhārŚS, 1, 5, 13.3 trīn paridhīṃs tisraḥ samidho yajñāyur anusaṃcarān /
BhārŚS, 1, 5, 13.3 trīn paridhīṃs tisraḥ samidho yajñāyur anusaṃcarān /
BhārŚS, 1, 8, 6.1 yajamānaḥ savyaṃ jānv ācya prācīnāvītī trīn udakāñjalīn ekasphyāyām upaninayaty asāv avaneniṅkṣveti pitaram asāv avanenikṣveti pitāmaham asāv avaneniṅkṣveti prapitāmaham //
BhārŚS, 1, 8, 7.1 atraiva nāmādeśam avācīnapāṇir dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tata ye ca tvām anv ity etair mantraiḥ //
BhārŚS, 1, 9, 13.1 manasvatībhir upatiṣṭhate mano nv ā huvāmaha iti tisṛbhiḥ //
BhārŚS, 1, 13, 14.1 tisṛṣu dugdhāsu vācaṃ visṛjate /
BhārŚS, 1, 19, 11.0 trīn muṣṭīn yajuṣā tūṣṇīṃ caturtham //
BhārŚS, 1, 26, 10.1 athāṅguliprakṣālanaṃ pātrīnirṇejanam ity ulmukenābhitapya sphyenāntarvedi tisraḥ prācīr udīcīr vā lekhā likhitvāsaṃsyandayan pratyag apavargaṃ trir ninayati ekatāya svāhety etaiḥ pratimantram //
BhārŚS, 7, 2, 7.0 tryaratnir vaiva caturaratnir vā pālāśo nirūḍhapaśubandhayūpo 'thetare saumyasyādhvarasyety ekeṣām //
BhārŚS, 7, 2, 11.2 dvyaṅgulam ity ekeṣāṃ tryaṅgulam ity ekeṣām //
BhārŚS, 7, 3, 4.0 jānudaghnaṃ khātvā trivitastaṃ vā purīṣaṃ harati vider agnir iti //
BhārŚS, 7, 8, 17.2 dviguṇā dvivyāyāmā triguṇā trivyāyāmā //
BhārŚS, 7, 8, 17.2 dviguṇā dvivyāyāmā triguṇā trivyāyāmā //
BhārŚS, 7, 9, 2.0 nābhidaghne madhyadeśe vā triguṇayā pradakṣiṇaṃ triḥ parivyayati parivīr asi pari tvā daivīr viśo vyayantām iti //
BhārŚS, 7, 16, 14.0 hutāyāṃ vapāyāṃ varaṃ dadāti kanyām alaṃkṛtām anaḍvāhaṃ tisro vā vatsatarīḥ //
BhārŚS, 7, 19, 1.0 api vā trayāṇām eva mukhyānām anupūrvam avadāya yathākāmam uttareṣām avadyati //
BhārŚS, 7, 22, 17.0 trīṇi samiṣṭayajūṃṣi juhoti yajña yajñaṃ gaccha eṣa te yajño yajñapate devā gātuvida iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 22.3 yadveva samaḥ pluṣiṇā samo maśakena samo nāgena sama ebhis tribhir lokaiḥ samo 'nena sarveṇa tasmādveva sāma /
BĀU, 1, 5, 1.3 trīṇy ātmane 'kuruta paśubhya ekaṃ prāyacchat /
BĀU, 1, 5, 3.1 trīṇy ātmane 'kuruteti mano vācaṃ prāṇaṃ tāny ātmane 'kuruta /
BĀU, 1, 5, 4.1 trayo lokā eta eva /
BĀU, 1, 5, 5.1 trayo vedā eta eva /
BĀU, 1, 5, 16.1 atha trayo vāva lokā manuṣyalokaḥ pitṛloko devaloka iti /
BĀU, 3, 1, 7.2 tisṛbhir iti /
BĀU, 3, 1, 7.3 katamās tās tisra iti /
BĀU, 3, 1, 8.2 tisra iti /
BĀU, 3, 1, 8.3 katamās tās tisra iti /
BĀU, 3, 1, 10.2 tisra iti /
BĀU, 3, 1, 10.3 katamās tās tisra iti /
BĀU, 3, 9, 1.3 trayaś ca trī ca śatā trayaś ca trī ca sahasreti /
BĀU, 3, 9, 1.3 trayaś ca trī ca śatā trayaś ca trī ca sahasreti /
BĀU, 3, 9, 1.3 trayaś ca trī ca śatā trayaś ca trī ca sahasreti /
BĀU, 3, 9, 1.3 trayaś ca trī ca śatā trayaś ca trī ca sahasreti /
BĀU, 3, 9, 1.12 traya iti /
BĀU, 3, 9, 1.23 katame te trayaś ca trī ca śatā trayaś ca trī ca sahasreti //
BĀU, 3, 9, 1.23 katame te trayaś ca trī ca śatā trayaś ca trī ca sahasreti //
BĀU, 3, 9, 1.23 katame te trayaś ca trī ca śatā trayaś ca trī ca sahasreti //
BĀU, 3, 9, 1.23 katame te trayaś ca trī ca śatā trayaś ca trī ca sahasreti //
BĀU, 3, 9, 8.1 katame te trayo devā iti /
BĀU, 3, 9, 8.2 ima eva trayo lokāḥ /
BĀU, 5, 3, 1.4 tad etat tryakṣaraṃ hṛdayam iti /
BĀU, 5, 5, 1.7 tad etat tryakṣaraṃ sa ti yam iti sa ity ekam akṣaram /
BĀU, 5, 14, 1.4 sa yāvad eṣu triṣu lokeṣu tāvaddha jayati yo 'syā etad evaṃ padaṃ veda //
BĀU, 5, 14, 6.1 sa ya imāṃstrīṃllokān pūrṇān pratigṛhṇīyāt so 'syā etat prathamaṃ padam āpnuyāt /
BĀU, 6, 4, 13.1 atha yasya jāyām ārtavaṃ vindet tryahaṃ kaṃse na pibet /
BĀU, 6, 4, 13.4 trirātrānta āplutya vrīhīn avaghātayet //
BĀU, 6, 4, 16.1 atha ya icchet putro me śyāmo lohitākṣo jāyeta trīn vedān anubruvīta sarvam āyur iyād iti udaudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
Chāndogyopaniṣad
ChU, 1, 8, 1.1 trayo hodgīthe kuśalā babhūvuḥ śilakaḥ śālāvatyaś caikitāyano dālbhyaḥ pravāhaṇo jaivalir iti /
ChU, 2, 10, 1.2 hiṅkāra iti tryakṣaram /
ChU, 2, 10, 1.3 prastāva iti tryakṣaram /
ChU, 2, 10, 3.1 udgītha iti tryakṣaram upadrava iti caturakṣaraṃ tribhis tribhiḥ samaṃ bhavati /
ChU, 2, 10, 3.1 udgītha iti tryakṣaram upadrava iti caturakṣaraṃ tribhis tribhiḥ samaṃ bhavati /
ChU, 2, 10, 3.1 udgītha iti tryakṣaram upadrava iti caturakṣaraṃ tribhis tribhiḥ samaṃ bhavati /
ChU, 2, 10, 3.2 akṣaram atiśiṣyate tryakṣaram /
ChU, 2, 10, 4.1 nidhanam iti tryakṣaram /
ChU, 2, 21, 1.2 traya ime lokāḥ sa prastāvaḥ /
ChU, 2, 21, 3.2 yāni pañcadhā trīṇi trīṇi /
ChU, 2, 21, 3.2 yāni pañcadhā trīṇi trīṇi /
ChU, 2, 23, 1.1 trayo dharmaskandhāḥ /
ChU, 3, 12, 6.2 pādo 'sya sarvā bhūtāni tripād asyāmṛtaṃ divīti //
ChU, 4, 17, 2.1 sa etās tisro devatā abhyatapat /
ChU, 6, 3, 1.1 teṣāṃ khalv eṣāṃ bhūtānāṃ trīṇy eva bījāni bhavanty āṇḍajaṃ jīvajam udbhijjam iti //
ChU, 6, 3, 2.2 hantāham imās tisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti //
ChU, 6, 3, 3.2 seyaṃ devatemās tisro devatā anenaiva jīvenātmanānupraviśya nāmarūpe vyākarot //
ChU, 6, 3, 4.2 yathā tu khalu somyemās tisro devatās trivṛt trivṛd ekaikā bhavati tan me vijānīhīti //
ChU, 6, 4, 1.5 vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam //
ChU, 6, 4, 2.5 vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam //
ChU, 6, 4, 3.5 vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam //
ChU, 6, 4, 4.5 vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam //
ChU, 6, 4, 7.2 yathā nu khalu somyemās tisro devatāḥ puruṣaṃ prāpya trivṛt trivṛd ekaikā bhavati tan me vijānīhīti //
ChU, 6, 8, 6.5 yathā nu khalu somyemās tisro devatāḥ puruṣaṃ prāpya trivṛt trivṛd ekaikā bhavati tad uktaṃ purastād eva bhavati /
ChU, 8, 3, 5.1 tāni ha vā etāni trīṇyakṣarāṇi sat ti yam iti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 4, 1.0 teṣāṃ cedenāṃstrayāṇāṃ kiṃcid eyād gṛhapatāvupahavam iccheran //
DrāhŚS, 7, 4, 10.0 ūrdhvaṃ ca triṣvabhiplaveṣu //
DrāhŚS, 7, 4, 18.0 pūrvasmin pakṣasi triṣu caturtho 'bhiplavo lupyeta //
DrāhŚS, 7, 4, 22.0 daśarātrasamīpe triṣu caturṇām āvṛttānāṃ prathamo lupyeteti dhānaṃjayyaḥ //
DrāhŚS, 7, 4, 25.0 viṣuvatsamīpe ca triṣu //
DrāhŚS, 8, 2, 5.0 bṛhataḥ pūrve traya ekarcāḥ //
DrāhŚS, 9, 1, 7.0 tribhiriti śāṇḍilyaḥ //
DrāhŚS, 9, 2, 11.0 etasyānyatarasmiṃstryahe 'tigrāhyāṇāṃ bhakṣayeyuḥ stutvā pṛṣṭhena //
DrāhŚS, 9, 3, 4.0 mokṣasomasāmanī gāyatrasyottarayor agner arkas tisṛṣviti vā //
DrāhŚS, 10, 2, 8.0 paścimena pariyāhītyuktvā tenaiva pratyāvrajyottara enaṃ vedyante 'vasthāpya brūyāddhastatraṃ badhnīṣvojjyamāyudhaṃ kuruṣva trīn iṣūn upakalpayasvāyasmayān anyameva kaṃca caturthamiti //
DrāhŚS, 10, 4, 12.0 tribhiriti śāṇḍilyaḥ //
DrāhŚS, 11, 1, 3.0 triṣviti śāṇḍilyaś catustriṃśan madhyame trayastriṃśatāvabhitaḥ iti //
Gautamadharmasūtra
GautDhS, 1, 1, 52.0 prāṇāyāmās trayaḥ pañcadaśamātrāḥ //
GautDhS, 1, 1, 62.0 śvanakulasarpamaṇḍūkamārjārāṇāṃ tryaham upavāsovipravāsaś ca //
GautDhS, 1, 6, 17.0 śrotriyaś cāraṇas tribhiḥ //
GautDhS, 1, 8, 9.1 triṣu karmasv abhirataḥ //
GautDhS, 2, 5, 8.1 prabhāte tisṛbhiḥ //
GautDhS, 2, 5, 17.1 tryahaṃ vā //
GautDhS, 2, 5, 26.1 tryahaṃ vā //
GautDhS, 2, 6, 21.0 bhojayed ūrdhvaṃ tribhyaḥ guṇavantam //
GautDhS, 2, 7, 26.1 tribhāgādipravṛttau sarvam //
GautDhS, 2, 7, 38.1 tisro 'ṣṭakās trirātram //
GautDhS, 2, 7, 38.1 tisro 'ṣṭakās trirātram //
GautDhS, 2, 9, 20.1 trīn kumāryṛtūn atītya svayaṃ yujyetāninditenotsṛjya pitryān alaṃkārān //
GautDhS, 3, 1, 17.1 saṃvatsaraḥ ṣaṇmāsāś catvāras trayo vā dvau vaikaś caturviṃśatyaho dvādaśāhaḥ ṣaḍahas tryaho 'horātra iti kālāḥ //
GautDhS, 3, 1, 17.1 saṃvatsaraḥ ṣaṇmāsāś catvāras trayo vā dvau vaikaś caturviṃśatyaho dvādaśāhaḥ ṣaḍahas tryaho 'horātra iti kālāḥ //
GautDhS, 3, 2, 9.1 jñānapūrvaṃ ca trirātram //
GautDhS, 3, 3, 7.1 trīṇi prathamāny anirdeśyāny anu //
GautDhS, 3, 4, 8.1 dravyāpacaye tryavaraṃ pratirāddhaḥ //
GautDhS, 3, 4, 30.1 trīṇi śrotriyasya //
GautDhS, 3, 5, 2.1 amatyā pāne payo ghṛtam udakaṃ vāyuṃ prati tryahaṃ taptāni sa kṛcchras tato 'sya saṃskāraḥ //
GautDhS, 3, 5, 24.1 trirātrāvaram abhojanam //
GautDhS, 3, 5, 27.1 ākrośānṛtahiṃsāsu trirātraṃ paramaṃ tapaḥ //
GautDhS, 3, 7, 6.1 traya ime lokā eṣāṃ lokānām abhijityā abhikrāntyeti //
GautDhS, 3, 8, 2.1 haviṣyān prātarāśān bhuktvā tisro rātrīr nāśnīyāt //
GautDhS, 3, 8, 3.1 athāparaṃ tryahaṃ naktaṃ bhuñjīta //
GautDhS, 3, 8, 4.1 athāparaṃ tryahaṃ na kaṃcana yāceta //
GautDhS, 3, 8, 5.1 athāparaṃ tryaham upavaset //
GautDhS, 3, 8, 10.1 anusavanam udakopasparśanam āpo hi ṣṭheti tisṛbhiḥ pavitravatībhir mārjayīta hiraṇyavarṇāḥ śucayaḥ pāvakā ityaṣṭābhiḥ //
GautDhS, 3, 8, 36.1 athaitāṃs trīn kṛcchrāṃś caritvā sarveṣu vedeṣu snāto bhavati sarvair devair jñāto bhavati //
GautDhS, 3, 10, 47.1 catvāraś caturṇāṃ pāragā vedānāṃ prāg uttamāttraya āśramiṇaḥ pṛthag dharmavidas traya etān daśāvarān pariṣadityācakṣate //
GautDhS, 3, 10, 47.1 catvāraś caturṇāṃ pāragā vedānāṃ prāg uttamāttraya āśramiṇaḥ pṛthag dharmavidas traya etān daśāvarān pariṣadityācakṣate //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 9.0 anuguptā apo 'pāhṛtya prāgudakpravaṇaṃ deśaṃ samaṃ vā parisamuhyopalipya madhyataḥ prācīṃ lekhām ullikhyodīcīṃ ca saṃhatāṃ paścān madhye prācīs tisra ullikhyābhyukṣet //
GobhGS, 1, 5, 10.0 trayaḥ pūrṇamāsīkālā bhavanti saṃdhyā vāstamitoditā voccair vā //
GobhGS, 2, 3, 15.0 tāv ubhau tatprabhṛti trirātram akṣārālavaṇāśinau brahmacāriṇau bhūmau saha śayīyātām //
GobhGS, 2, 5, 7.0 ūrdhvaṃ trirātrāt sambhava ity eke //
GobhGS, 2, 9, 21.0 ubhābhyāṃ pāṇibhyāṃ mūrdhānaṃ parigṛhya japet tryāyuṣaṃ jamadagner iti //
GobhGS, 2, 10, 47.0 trirātram akṣārālavaṇāśī bhavati //
GobhGS, 3, 2, 2.0 nava ṣaṭ trayaḥ //
GobhGS, 3, 2, 37.0 pariṇaddho vāgyato na bhuñjīta trirātram ahorātrau vā //
GobhGS, 3, 3, 11.0 ubhayata eke trirātram //
GobhGS, 3, 3, 22.0 tisṛṣu kārttikyāṃ phālgunyām āṣāḍhyāṃ ca //
GobhGS, 3, 3, 26.0 trirātram ācārye //
GobhGS, 3, 5, 21.0 tatraite trayaḥ snātakā bhavanti //
GobhGS, 3, 10, 7.0 tryaṣṭaka ity audgāhamāniḥ //
GobhGS, 4, 2, 16.0 dakṣiṇārdhe parivṛtasya tisraḥ karṣūḥ khanayet pūrvopakramāḥ //
GobhGS, 4, 2, 30.0 tasyāṃ caivāñjanaṃ nighṛṣya tisro darbhapiñjūlīr añjati savyantarāḥ //
GobhGS, 4, 5, 9.0 kāmyeṣu trirātrābhojanam //
GobhGS, 4, 5, 10.0 trīṇi vā bhaktāni //
GobhGS, 4, 8, 19.0 trirātropoṣitaḥ paṇyahomaṃ juhuyād idam aham imaṃ viśvakarmāṇam iti //
Gopathabrāhmaṇa
GB, 1, 1, 6, 2.0 sa ātmata eva trīṃl lokān niramimīta pṛthivīm antarikṣaṃ divam iti //
GB, 1, 1, 6, 5.0 sa tāṃs trīṃllokān abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 6, 6.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyas trīn devān niramimīta //
GB, 1, 1, 6, 9.0 sa tāṃs trīn devān abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 6, 10.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyas trīn vedān niramimīta ṛgvedaṃ yajurvedaṃ sāmavedam iti //
GB, 1, 1, 6, 12.0 sa tāṃs trīn vedān abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 6, 13.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyas tisro mahāvyāhṛtīr niramimīta bhūr bhuvaḥ svar iti //
GB, 1, 1, 6, 15.0 sa ya icchet sarvair etais tribhir vedaiḥ kurvīyety etābhir eva tan mahāvyāhṛtibhiḥ kurvīta //
GB, 1, 1, 6, 16.0 sarvair ha vā asyaitais tribhir vedaiḥ kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etābhir mahāvyāhṛtibhiḥ kurute //
GB, 1, 1, 22, 12.0 tad etad akṣaraṃ brāhmaṇo yaṃ kāmam icchet trirātropoṣitaḥ prāṅmukho vāgyato barhiṣy upaviśya sahasrakṛtva āvartayet //
GB, 1, 1, 24, 31.0 pūrvottarāṇāṃ trayo vargā dvādaśakāḥ //
GB, 1, 1, 26, 9.0 sadṛśaṃ triṣu liṅgeṣu sarvāsu ca vibhaktiṣu vacaneṣu ca sarveṣu yan na vyeti tad avyayam //
GB, 1, 1, 27, 2.0 ādes tisro mātrāḥ //
GB, 1, 1, 28, 2.0 dvāparādāv ṛṣīṇām ekadeśo doṣapatir iha cintām āpede tribhiḥ somaḥ pātavyaḥ samāptam iva bhavati //
GB, 1, 1, 29, 24.0 antaraite trayo vedā bhṛgūn aṅgirasaḥ śritā ity ab iti prakṛtir apām oṃkāreṇa ca //
GB, 1, 1, 31, 7.0 trīn vedān brūte bho iti //
GB, 1, 1, 31, 13.0 trīn vedān brūte //
GB, 1, 1, 39, 31.0 tad apy etad ṛcoktam āpo bhṛgvaṅgirorūpam āpo bhṛgvaṅgiromayaṃ sarvam āpomayaṃ bhūtaṃ sarvaṃ bhṛgvaṅgiromayam antaraite trayo vedā bhṛgūn aṅgiraso 'nugāḥ //
GB, 1, 2, 15, 26.0 atho tisṛṣv atho dvayor atho pūrvedyur ādheyās ta evāgnim ādadhānena //
GB, 1, 2, 16, 6.0 tad apy etad ṛcoktaṃ catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya tridhā baddho vṛṣabho roravīti maho devo martyāṁ āviveśeti //
GB, 1, 2, 16, 8.0 trayo asya pādā iti savanāny eva //
GB, 1, 3, 2, 4.0 sa vā eṣa tribhir vedair yajñasyānyataraḥ pakṣaḥ saṃskriyate //
GB, 1, 3, 5, 2.0 tatraitās tisro hotrā jihmaṃ pratipedire //
GB, 1, 3, 10, 6.0 atha ya upariṣṭād aṣṭāv ājyabhāgās trayo 'nuyājāś catvāraḥ patnīsaṃyājāḥ samiṣṭayajur aṣṭamam //
GB, 1, 3, 16, 16.0 trayaś ca varṇāḥ śuklaḥ padmaḥ suvarṇa iti //
GB, 1, 3, 18, 25.0 maṇikāś ca skandhyās tisraś ca kīkasā grāvastutaḥ //
GB, 1, 3, 18, 26.0 tisraś caiva kīkasā ardhaṃ cāpānasyonnetuḥ //
GB, 1, 3, 21, 17.0 aṅguṣṭhaprabhṛtayas tisra ucchrayet //
GB, 1, 4, 9, 14.0 ebhyo lokebhyaśchandomaṃ tryaham //
GB, 1, 4, 10, 36.0 atha yac chandomaṃ tryaham upayantīmān eva tallokān devān devatā yajante //
GB, 1, 4, 13, 1.0 sa vā eṣa saṃvatsaras trimahāvrataḥ //
GB, 1, 4, 13, 3.0 taṃ ha smaitam evaṃ vidvāṃsaḥ pūrve trimahāvratam upayanti //
GB, 1, 4, 24, 38.0 trīṇīti hovāca //
GB, 1, 4, 24, 39.0 trīṇi vā iti hovāca //
GB, 1, 5, 1, 8.0 abhiplavas tryahaḥ //
GB, 1, 5, 1, 9.0 tryāvṛttir jyotir gaur āyuḥ //
GB, 1, 5, 3, 29.0 tasyeme dakṣiṇe trayaḥ prāṇāḥ svarasāmānaḥ //
GB, 1, 5, 3, 31.0 tasyeme savye trayaḥ prāṇā arvāksvarasāmānaḥ //
GB, 1, 5, 5, 8.1 trayo vā ṛtavaḥ saṃvatsarasya //
GB, 1, 5, 5, 9.1 traya ime puruṣe prāṇā iti //
GB, 1, 5, 5, 31.1 trīṇi ca ha vai śatāni ṣaṣṭiś ca saṃvatsarasyāhorātrāṇīti //
GB, 1, 5, 21, 8.0 tasmāt pravare pravriyamāṇe vācayed devāḥ pitara iti tisraḥ //
GB, 1, 5, 23, 8.1 ahānyasya viṃśatiśatāni trīṇy ahaś caikaṃ tāvad asya /
GB, 1, 5, 23, 8.2 saṃvatsarasya savanāḥ sahasram asīti trīṇi ca saṃstutasya //
GB, 2, 1, 1, 19.0 traya ime prāṇāḥ //
GB, 2, 1, 1, 22.0 trayo vai lokāḥ //
GB, 2, 1, 1, 25.0 trayo vai devalokāḥ //
GB, 2, 1, 1, 28.0 trayo vai devayānāḥ panthānaḥ //
GB, 2, 1, 25, 2.0 atha yad ekaikasya haviṣas tisrastisro yājyā bhavanti hvayaty evainān prathamayā //
GB, 2, 1, 25, 2.0 atha yad ekaikasya haviṣas tisrastisro yājyā bhavanti hvayaty evainān prathamayā //
GB, 2, 1, 26, 21.0 prāṇo 'pāno vyāna ity etās tisra iṣṭayaḥ //
GB, 2, 2, 8, 2.0 aśāntā nirmṛjyur na tisro 'hīnasya //
GB, 2, 2, 8, 6.0 tisro 'gniṣṭomasyopasadaḥ syuḥ śāntyā anirmārgāya //
GB, 2, 2, 10, 16.0 trīṇi savanāni //
GB, 2, 2, 13, 17.0 trayo vai lokāḥ //
GB, 2, 3, 3, 1.0 trayo vai vaṣaṭkārāḥ //
GB, 2, 3, 20, 10.0 tās tisro bhūtvopāvadan //
GB, 2, 3, 20, 11.0 yat tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavat //
GB, 2, 3, 20, 11.0 yat tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavat //
GB, 2, 3, 20, 12.0 yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti //
GB, 2, 3, 20, 12.0 yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti //
GB, 2, 3, 20, 13.0 tisṛbhir udgāyanti //
GB, 2, 3, 20, 14.0 tisṛbhir hi sāma saṃmitaṃ bhavati //
GB, 2, 3, 20, 28.0 dve tisraḥ karoti punarādāyam //
GB, 2, 4, 7, 7.0 tisṛbhiḥ //
GB, 2, 6, 15, 19.0 tisraḥ śaṃsed iti vātsyaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 6, 7.0 yady anupetas tryahe paryavete //
HirGS, 1, 8, 1.0 tryahavrataṃ carati //
HirGS, 1, 8, 7.0 tryahe paryavete tathaiva trivṛtānnena brāhmaṇān pariviṣya puṇyāhaṃ svastyayanam ṛddhim iti vācayitvā vrataṃ visṛjate 'gne vratapate vratam acāriṣam ityetaiḥ saṃnataiḥ //
HirGS, 1, 9, 6.0 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣaṃ yaddevānāṃ tryāyuṣaṃ tanme astu tryāyuṣaṃ svāhā //
HirGS, 1, 9, 6.0 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣaṃ yaddevānāṃ tryāyuṣaṃ tanme astu tryāyuṣaṃ svāhā //
HirGS, 1, 9, 6.0 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣaṃ yaddevānāṃ tryāyuṣaṃ tanme astu tryāyuṣaṃ svāhā //
HirGS, 1, 9, 6.0 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣaṃ yaddevānāṃ tryāyuṣaṃ tanme astu tryāyuṣaṃ svāhā //
HirGS, 1, 10, 2.0 athoṣṇaśītābhir adbhiḥ snāpayaty āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana iti caitenānuvākena //
HirGS, 1, 21, 1.3 trīṇi vratāya viṣṇus tvānvetu /
HirGS, 1, 21, 5.3 iti tisṛbhiḥ /
HirGS, 1, 23, 10.1 trirātram akṣārālavaṇāśināv adhaḥśāyināv alaṃkurvāṇau brahmacāriṇau vasataḥ //
HirGS, 1, 24, 7.1 trirātraṃ malavadvāsasā brāhmaṇavyākhyātāni vratāni carati //
HirGS, 1, 26, 10.1 tisras tantumatīr juhoti /
HirGS, 1, 27, 1.1 śālāṃ kārayiṣyann udagayana āpūryamāṇapakṣe rohiṇyāṃ triṣu cottareṣvagnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhoti /
HirGS, 2, 8, 5.1 yathoḍham udakāni pradāyopastīrṇābhighāritāṃstrīnodanānkalpayitvā yathoḍham evopasparśayati /
HirGS, 2, 12, 2.1 bhuktavato 'nupravrajya śeṣamanujñāpyodakumbhaṃ darbhamuṣṭiṃ cādāya dakṣiṇapūrvamavāntaradeśaṃ gatvā dakṣiṇāgrāndarbhānsaṃstīrya teṣvavācīnapāṇir dakṣiṇāpavargāṃstrīn udakāñjalīn ninayati /
HirGS, 2, 12, 11.1 tata udakāntaṃ gatvā trīnudakāñjalīnninayati //
HirGS, 2, 16, 8.3 sapta ca mānuṣīr imāstisraśca rājabandhavaiḥ /
HirGS, 2, 18, 4.1 hutvā trīn ādito 'nuvākānadhīyate //
HirGS, 2, 18, 7.1 sviṣṭakṛdantaṃ kṛtvā tryahamekāhaṃ vā kṣamya yathādhyāyamadhyetavyamiti vadanti //
HirGS, 2, 18, 9.1 sagaṇaḥ prācīmudīcīṃ vā diśam upaniṣkramya yatrāpaḥ sukhāḥ sukhāvagāhās tad avagāhyāghamarṣaṇena trīnprāṇāyāmān kṛtvā sapavitraiḥ pāṇibhiḥ /
HirGS, 2, 18, 9.3 iti tisṛbhiḥ /
HirGS, 2, 20, 9.5 sviṣṭakṛdantaṃ kṛtvā tryaham ekāhaṃ vā kṣamya yathādhyāyamadhyetavyamiti vadanti //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 2.0 prācīṃ rekhām ullikhyodīcīṃ ca saṃhitāṃ paścāt tisro madhye prācyaḥ //
JaimGS, 1, 11, 12.0 tasmiṃstisro darbhapiñjūlīr upadadhātyekāṃ vā //
JaimGS, 1, 12, 46.0 ūrdhvaṃ trirātrāt sāvitrīṃ prabrūyāt tad ahar vā //
JaimGS, 1, 12, 51.0 athainaṃ saṃśāsti brahmacāryācāryādhīnaḥ praśānto 'dhaḥśāyī daṇḍamekhalājinajaṭādhārī stryanṛtamadhumāṃsagandhamālyavarjī bhaveti trirātram akṣārālavaṇāśī //
JaimGS, 1, 12, 52.0 ūrdhvaṃ trirātrāt prācīṃ vodīcīṃ vā diśam upaniṣkramya palāśaṃ gatvā vyāhṛtibhir abhyajya sthālīpākeneṣṭvā yajñopavītaṃ daṇḍam ityudasya pratyeyāt //
JaimGS, 1, 13, 1.0 sāyaṃ prātar udakānte pūto bhūtvā sapavitro 'dbhir mārjayetāpohiṣṭhīyābhis tisṛbhis tarat sa mandī dhāvatīti catasṛbhir vāmadevyam ante //
JaimGS, 1, 13, 3.0 uditeṣu nakṣatreṣu trīn prāṇāyāmān dhārayitvā sāvitrīṃ sahasrakṛtva āvartayet //
JaimGS, 1, 14, 2.0 hastena trīn prāṇāyāmān āyamyācamya sarve purastājjapaṃ japanti saha no 'stu saha no bhunaktu saha no vīryavad astu mā vidviṣāmahe sarveṣāṃ no vīryavad astviti //
JaimGS, 1, 17, 1.0 dvādaśa mahānāmnikāḥ saṃvatsarā nava ṣaṭ traya iti vikalpāḥ //
JaimGS, 1, 17, 14.0 araṇyaṃ gatvā śaivalamiśrāṇām apāṃ kāṃsaṃ pūrayitvā tam upaveśya samanuparigṛhya nimīlitaṃ tisra stotriyā upagāyet sapurīṣāḥ //
JaimGS, 1, 19, 60.0 trayaḥ snātakā bhavantīti ha smāhāruṇir gautamo vidyāsnātako vratasnātako vidyāvratasnātaka iti //
JaimGS, 1, 21, 15.3 trīṇi rāyaspoṣāya viṣṇustvānvetu /
JaimGS, 1, 21, 16.0 saptame prācīm avasthāpyodakumbhena mārjayerann āpohiṣṭhīyābhistisṛbhiḥ //
JaimGS, 1, 22, 8.0 trirātram akṣārālavaṇāśinau brahmacāriṇāvadhaḥ saṃveśināv asaṃvartamānau saha śayātām //
JaimGS, 1, 22, 9.0 ūrdhvaṃ trirātrāt saṃbhavaḥ //
JaimGS, 1, 24, 2.0 tisraśca navāhutīr navena yajeta //
JaimGS, 2, 1, 6.1 pādyam ānīya prathamoddhṛtaṃ brāhmaṇāṃstryavadātān upaveśayaty ā me gacchantu pitaro bhāgadheyaṃ virājāhūtāḥ salilāt samudriyāt /
JaimGS, 2, 3, 1.0 ūrdhvam āgrahāyaṇyās trayo 'parapakṣāsteṣām ekaikasminn ekaikāṣṭakā bhavati śākāṣṭakā māṃsāṣṭakāpūpāṣṭaketi //
JaimGS, 2, 3, 7.0 tasyās trīṇi savyāny upoddharati pārśvam apaghanīṃ śroṇīm iti //
JaimGS, 2, 3, 9.0 brāhmaṇān havirarhān upaveśya tāṃstarpayitvā tasmād agner dakṣiṇataḥ ṣaḍagnīn praṇīya teṣām ekaikasminn ekaikāṃ karṣūṃ khānayed āyāmena prādeśamātrīṃ pārthivena tryaṅgulām avāgvaikāṅgulām iti //
JaimGS, 2, 4, 1.0 āhitāgneḥ śarīranāśe trīṇi ṣaṣṭiśatāni palāśatsarūṇām āhṛtya taiḥ pratikṛtiṃ kuryāt kṛṣṇājine //
JaimGS, 2, 8, 10.0 trīn prāṇān āyamyātamyācamya vṛttāntād evārabheta //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 7, 3.3 guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadantīti //
JUB, 1, 7, 4.1 tad yāni tāni guhā trīṇi nihitā neṅgayantītīma eva te lokāḥ //
JUB, 1, 17, 2.3 akṣaram akṣaraṃ tryakṣaram /
JUB, 1, 20, 6.1 tasyaitasya sāmnas tisra āgās trīṇy āgītāni ṣaḍ vibhūtayaś catasraḥ pratiṣṭhā daśa pragāḥ sapta saṃsthā dvau stobhāv ekaṃ rūpam //
JUB, 1, 20, 6.1 tasyaitasya sāmnas tisra āgās trīṇy āgītāni ṣaḍ vibhūtayaś catasraḥ pratiṣṭhā daśa pragāḥ sapta saṃsthā dvau stobhāv ekaṃ rūpam //
JUB, 1, 20, 7.1 tad yās tisra āgā ima eva te lokāḥ //
JUB, 1, 20, 8.1 atha yāni trīṇy āgītāny agnir vāyur asāv āditya etāny āgītāni /
JUB, 1, 22, 5.2 ime ha traya udgātāra ima u catvāra upagātāraḥ //
JUB, 1, 27, 3.1 ete ha vāva trayaḥ puruṣāḥ /
JUB, 1, 27, 7.1 ete ha vāva trayaḥ puruṣāḥ /
JUB, 1, 36, 7.1 tasya trīṇy āvir gāyati prastāvam pratihāraṃ nidhanam /
JUB, 1, 36, 7.2 tasmāt puruṣasya trīṇy asthīny āvir dantāś ca dvayāś ca nakhāḥ /
JUB, 1, 37, 1.1 tasyaitās tisra āgā āgneyy ekaindry ekā vaiśvadevy ekā //
JUB, 1, 40, 1.2 guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadantīti //
JUB, 1, 55, 14.1 tāni vā etāni trīṇi sāmna udgītam anugītam āgītam /
JUB, 1, 55, 14.5 etāni hy eva trīṇi sāmnaḥ //
JUB, 1, 56, 10.3 atha yat tisṛbhiḥ samapādayat tasmād u tṛce sāma //
JUB, 1, 57, 5.2 ati tisro brāhmaṇāyanīḥ sadṛśī ricyate ya evaṃ veda //
JUB, 2, 5, 4.1 sa u eva triputra iti /
JUB, 2, 5, 4.2 trayo hi prāṇo 'pāno vyānaḥ //
JUB, 2, 6, 3.1 sa yadi brūyāt trīn ma āgāyeti prāṇa udgītha ity eva vidvāṃs trīn manasā dhyāyet /
JUB, 2, 6, 3.1 sa yadi brūyāt trīn ma āgāyeti prāṇa udgītha ity eva vidvāṃs trīn manasā dhyāyet /
JUB, 2, 6, 3.2 trayo hi prāṇo 'pāno vyānaḥ /
JUB, 2, 6, 3.3 trayo haivāsyājāyante //
JUB, 3, 9, 10.2 yas trayāṇām mṛtyūnāṃ sāmnātivāhaṃ veda sa udgātā mṛtyum ativahatīti //
JUB, 3, 11, 5.1 tad etat tryāvṛd gāyatraṃ gāyati /
JUB, 3, 12, 1.1 etad vai tisṛbhir āvṛdbhir imāṃś ca lokāñjayaty etaiś cainam bhūtaiḥ samardhayati yāny abhisaṃbhavati //
JUB, 3, 12, 6.5 yasmād v eva mety āha yad v eva mety āhaitāni trīṇi /
JUB, 3, 15, 5.2 tān imāṃstrīṃllokāñjanayitvābhyaśrāmyat //
JUB, 3, 15, 6.2 tebhyaḥ saṃtaptebhyas trīṇi śukrāṇy udāyann agniḥ pṛthivyā vāyur antarikṣād ādityo divaḥ //
JUB, 3, 15, 7.2 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyann ṛgveda evāgner yajurvedo vāyoḥ sāmaveda ādityāt //
JUB, 3, 15, 8.2 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyan bhūr ity evargvedād bhuva iti yajurvedāt svar iti sāmavedāt tad eva //
JUB, 4, 3, 1.1 tryāyuṣaṃ kaśyapasya jamadagnes tryāyuṣam /
JUB, 4, 3, 1.1 tryāyuṣaṃ kaśyapasya jamadagnes tryāyuṣam /
JUB, 4, 3, 1.2 trīṇy amṛtasya puṣpāṇi trīṇy āyūṃṣi me 'kṛṇoḥ //
JUB, 4, 3, 1.2 trīṇy amṛtasya puṣpāṇi trīṇy āyūṃṣi me 'kṛṇoḥ //
JUB, 4, 23, 6.3 tridhātu viṣu vāva ta upaniṣadam abrūmeti //
JUB, 4, 23, 7.1 etacchuklaṃ kṛṣṇaṃ tāmraṃ sāmavarṇa iti ha smāha yadaiva śuklakṛṣṇe tāmro varṇo 'bhyavaiti sa vai te vṛṅte daśama mānuṣam iti tridhātu /
Jaiminīyabrāhmaṇa
JB, 1, 3, 3.0 sa svargaṃ lokam ārohan devān abravīd etāni yūyaṃ trīṇi śatāni varṣāṇāṃ samāpayātheti //
JB, 1, 3, 5.0 te trīṇi śatāni varṣāṇāṃ samāpya tām u eva jitim ajayan yāṃ prajāpatir ajayat //
JB, 1, 21, 5.0 trayo 'gnihotre sthāṇava iti ha smāha śāṇḍilyaḥ //
JB, 1, 27, 2.0 tryahaṃ juhoti //
JB, 1, 38, 1.0 tad vai tad agnihotraṃ tryaham eva payasā juhuyāt //
JB, 1, 38, 4.0 tad vai tad agnihotraṃ tryaham eva dadhnā juhuyāt //
JB, 1, 38, 7.0 tad vai tad agnihotraṃ tryaham evājyena juhuyāt //
JB, 1, 38, 10.0 tad vai tad agnihotraṃ tryaham evādbhir juhuyāt //
JB, 1, 51, 13.0 trayo ha tvai grāmyāḥ paśavo 'juṣṭā durvarāha eḍakaḥ śvā //
JB, 1, 74, 8.0 gāyatraṃ traiṣṭubhaṃ jagad ity etāni vai trīṇi savanāni tāny evaitāny ātman parigṛhṇīte //
JB, 1, 87, 6.0 tam atas tisṛbhir ādadata tisṛbhir antarikṣāt tisṛbhir divam agamayan //
JB, 1, 87, 6.0 tam atas tisṛbhir ādadata tisṛbhir antarikṣāt tisṛbhir divam agamayan //
JB, 1, 87, 6.0 tam atas tisṛbhir ādadata tisṛbhir antarikṣāt tisṛbhir divam agamayan //
JB, 1, 87, 13.0 tam atas tisṛbhir evādadate tisṛbhir antarikṣāt tisṛbhir divaṃ gamayanti //
JB, 1, 87, 13.0 tam atas tisṛbhir evādadate tisṛbhir antarikṣāt tisṛbhir divaṃ gamayanti //
JB, 1, 87, 13.0 tam atas tisṛbhir evādadate tisṛbhir antarikṣāt tisṛbhir divaṃ gamayanti //
JB, 1, 91, 14.0 sarveṣāṃ vā eṣā trayāṇāṃ sāmnāṃ pratipat pavasveti vāmadevyasya vāca iti rathantarasyāgriya iti bṛhataḥ //
JB, 1, 94, 9.0 asṛkṣata pra vājina iti trayāṇāṃ saṃyajamānānāṃ pratipadaṃ kuryāt //
JB, 1, 98, 4.0 ugradevo ha smāha rājanir nāhaṃ manuṣyāyārātīyāmi yān asmai trīn devānāṃ śreṣṭhān arātīyato 'śṛṇom //
JB, 1, 100, 9.0 tryudāsāṃ gāyati //
JB, 1, 100, 11.0 tryudāsāṃ gāyati //
JB, 1, 100, 13.0 tryudāsāṃ gāyati //
JB, 1, 100, 15.0 sa yo haivaṃ vidvāṃs tryudāsāṃ gāyaty abhi ha bhrātṛvyalokāya vijayate //
JB, 1, 100, 19.0 prāṇebhyo hy eti tryudāsāyai //
JB, 1, 100, 22.0 tryudāsām eva gāyen na hiṃkuryāt //
JB, 1, 111, 12.0 tryāvṛd geyam //
JB, 1, 111, 13.0 trayo vā ime lokā eṣāṃ lokānām āptyai //
JB, 1, 111, 14.0 tryudāsaṃ geyam //
JB, 1, 111, 15.0 trayo vai prāṇāpānavyānās teṣāṃ saṃtatyai //
JB, 1, 111, 17.0 tryāvṛd geyam //
JB, 1, 111, 18.0 trayo vā ime lokā eṣāṃ lokānāṃ saṃtatyai //
JB, 1, 112, 9.0 apāna iti trīṇi //
JB, 1, 112, 10.0 vyāna iti trīṇi //
JB, 1, 116, 9.0 trīṇi yajñe 'ndhāṃsīti ha sma pūrve brāhmaṇā mīmāṃsanta uccā te jātam andhasā vasor mandānam andhasaḥ purojitī vo andhasa iti //
JB, 1, 116, 10.0 trayaḥ paśuṣu bhogāḥ prātar madhyaṃdine sāyam //
JB, 1, 120, 1.0 trīṇi ha vai chandāṃsi yajñaṃ vahanti gāyatrī triṣṭub jagatī //
JB, 1, 131, 6.0 trīṇy akṣarāṇi stobhati //
JB, 1, 131, 10.0 atho traya ime lokāḥ //
JB, 1, 137, 7.0 trayo bṛhato rohā ima eva lokāḥ //
JB, 1, 139, 5.0 tasya trīṇy akṣarāṇi channāni gāyati //
JB, 1, 139, 6.0 trayo vā ime lokāḥ //
JB, 1, 141, 19.0 sa brūyāt prajāpatir yad vāmadevyam asṛjata tasya trīṇy akṣarāṇy udakhidat sa eva tryakṣaraḥ puruṣo 'bhavad vāmadevyasya stotre puruṣa iti brūyāt tat pratiyajñaṃ yajamānam apinayantīti //
JB, 1, 141, 19.0 sa brūyāt prajāpatir yad vāmadevyam asṛjata tasya trīṇy akṣarāṇy udakhidat sa eva tryakṣaraḥ puruṣo 'bhavad vāmadevyasya stotre puruṣa iti brūyāt tat pratiyajñaṃ yajamānam apinayantīti //
JB, 1, 156, 3.0 tān vijitya yathālokam āsīnān indra etyābravīt trīṇi chandāṃsi trayaḥ prāṇāpānavyānās traya ime lokās trir deveṣv ity āhur eta imāni trīṇi savanāni karavāmeti //
JB, 1, 156, 3.0 tān vijitya yathālokam āsīnān indra etyābravīt trīṇi chandāṃsi trayaḥ prāṇāpānavyānās traya ime lokās trir deveṣv ity āhur eta imāni trīṇi savanāni karavāmeti //
JB, 1, 156, 3.0 tān vijitya yathālokam āsīnān indra etyābravīt trīṇi chandāṃsi trayaḥ prāṇāpānavyānās traya ime lokās trir deveṣv ity āhur eta imāni trīṇi savanāni karavāmeti //
JB, 1, 156, 3.0 tān vijitya yathālokam āsīnān indra etyābravīt trīṇi chandāṃsi trayaḥ prāṇāpānavyānās traya ime lokās trir deveṣv ity āhur eta imāni trīṇi savanāni karavāmeti //
JB, 1, 179, 3.0 te 'surās trayāṇāṃ savanānāṃ rasaṃ vīryaṃ pravṛhyāndhaṃ tamaḥ prāviśan //
JB, 1, 181, 1.0 tāni vā etāni trīṇi santi dvidevatyāny aindrāvaruṇam aindrābārhaspatyam aindrāvaiṣṇavam iti //
JB, 1, 185, 3.0 teṣām adyamānānāṃ trayaḥ kumārāḥ paryaśiṣyanta rāyovājaḥ pṛthuraśmir bṛhadgiriḥ //
JB, 1, 185, 8.0 tā asya tisraḥ kakubho 'lambanta //
JB, 1, 185, 11.0 tā u eṣāṃ trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam anv alambanta //
JB, 1, 185, 11.0 tā u eṣāṃ trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam anv alambanta //
JB, 1, 185, 12.0 sa aikṣataiṣāṃ ced vai trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam avarundhīya imās tisraḥ kakubho 'vahareyeti //
JB, 1, 185, 12.0 sa aikṣataiṣāṃ ced vai trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam avarundhīya imās tisraḥ kakubho 'vahareyeti //
JB, 1, 185, 12.0 sa aikṣataiṣāṃ ced vai trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam avarundhīya imās tisraḥ kakubho 'vahareyeti //
JB, 1, 185, 15.0 tenaiṣāṃ trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam avārunddha //
JB, 1, 185, 15.0 tenaiṣāṃ trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam avārunddha //
JB, 1, 185, 16.0 tenemās tisraḥ kakubho 'vāharata //
JB, 1, 185, 17.0 tad yad eṣāṃ trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam avārunddha tat traikakubhasya traikakubhatvam //
JB, 1, 185, 17.0 tad yad eṣāṃ trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam avārunddha tat traikakubhasya traikakubhatvam //
JB, 1, 186, 1.0 trīndriyaṃ vā etat sāma //
JB, 1, 186, 5.0 trīṇi puruṣa indriyāṇy ātmā prajāḥ paśavaḥ //
JB, 1, 193, 4.0 ta ekākṣareṇa pañcadaśākṣaram avṛñjata dvyakṣareṇa caturdaśākṣaraṃ tryakṣareṇa trayodaśākṣaraṃ caturakṣareṇa dvādaśākṣaraṃ pañcākṣareṇaikādaśākṣaraṃ ṣaḍakṣareṇa daśākṣaraṃ saptākṣareṇa navākṣaram aṣṭākṣareṇāṣṭau //
JB, 1, 195, 20.0 sarvābhyo vā etaṃ saptabhyo hotrābhya indro vajraṃ niramimīta tisras tisra eva hotrāyai //
JB, 1, 195, 20.0 sarvābhyo vā etaṃ saptabhyo hotrābhya indro vajraṃ niramimīta tisras tisra eva hotrāyai //
JB, 1, 197, 11.0 tryakṣareṇa trayodaśākṣaraṃ caturakṣareṇa dvādaśākṣaram //
JB, 1, 198, 16.0 eṣā ha khalu vai chandasāṃ vīryavattamā yā tryakṣaraikapadā //
JB, 1, 203, 19.0 tisrastisra eva hotrāyai //
JB, 1, 203, 19.0 tisrastisra eva hotrāyai //
JB, 1, 205, 7.0 athaitās tryakṣarā ekapadā bhavanti viṣṇoś chando bhurijaḥ śakvarya iti //
JB, 1, 205, 14.0 yasmāj jāto na paro 'nyo asti ya ā babhūva bhuvanāni viśvā prajāpatiḥ prajayā saṃrarāṇas trīṇi jyotīṃṣi sacate sa ṣoḍaśīti ṣoḍaśigraham avekṣate //
JB, 1, 205, 19.0 ta ekākṣareṇa pañcadaśākṣaram avṛñjata dvyakṣareṇa caturdaśākṣaraṃ tryakṣareṇa trayodaśākṣaraṃ caturakṣareṇa dvādaśākṣaraṃ pañcākṣareṇaikādaśākṣaraṃ ṣaḍakṣareṇa daśākṣaraṃ saptākṣareṇa navākṣaram aṣṭābhir evāṣṭau //
JB, 1, 206, 21.0 trīṇy ukthāni tridevatyaḥ saṃdhiḥ //
JB, 1, 206, 21.0 trīṇy ukthāni tridevatyaḥ saṃdhiḥ //
JB, 1, 212, 8.0 trīṇi savanāni trayaḥ paryāyāḥ //
JB, 1, 212, 8.0 trīṇi savanāni trayaḥ paryāyāḥ //
JB, 1, 221, 3.0 imāni trīṇi viṣṭapā tānīndra vi rohaya śiras tatasyorvarām ād idaṃ ma upodare sarvā tā romaśā kṛdhīti //
JB, 1, 235, 13.0 tad u ha kurava āhur dvāpara eṣa yan navatiśataṃ stotriyās trayāṇām ayānām adhamaḥ //
JB, 1, 240, 11.0 dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśaḥ //
JB, 1, 241, 17.0 sa yo nvāvaikasya rājyasya trātā syād yo dvayor yas trayāṇāṃ lokī vāva sa tena manyeta //
JB, 1, 242, 29.0 vāmadevyasya nyūne trīṇy upadadhāti //
JB, 1, 243, 10.0 ekasyai kakubho 'ṣṭāviṃśatyakṣarāyai catvāry akṣarāṇy ādāya vāmadevyasya nyūne trīṇy upadadhāti yajñāyajñīya ekam //
JB, 1, 244, 5.0 yā hi tisro gāyatryas te dve bṛhatyau //
JB, 1, 244, 12.0 tāni ca hotānuśaṃsaty upa ca trīṇy āharaty anuṣṭubhaṃ paṅktiṃ jagatīm //
JB, 1, 245, 7.0 tā etās tisro virājo daivī yajñiyā mānuṣī //
JB, 1, 245, 13.0 tisro vā imā virājo 'tṛṣyantīḥ sarvakāmā annābhidhānāḥ //
JB, 1, 246, 8.0 tā etās tisro virājo daivī yajñiyā mānuṣī //
JB, 1, 246, 25.0 nābhir vā etās tisro virājaḥ //
JB, 1, 248, 15.0 atha ha smāhāruṇiḥ kiṃ so 'bhicaret kiṃ vābhicāryamāṇa ādriyeta ya etaṃ trivṛtaṃ vajraṃ tribhṛṣṭim acchidram acchambaṭkāriṇam ahar ahar imān lokān anuvartamānaṃ veda //
JB, 1, 248, 17.0 eṣa u evainaṃ trivṛd vajras tribhṛṣṭir acchidro 'cchambaṭkāry ahar ahar imān lokān anuvartamāno 'bhivartate //
JB, 1, 251, 29.0 trayo 'vāñcaḥ prāṇāḥ //
JB, 1, 251, 35.0 traya ime lokāḥ //
JB, 1, 254, 37.0 tripador ṛcor bhavataḥ //
JB, 1, 257, 8.0 yad avācīnaṃ nābheḥ sa tricchandā mādhyaṃdinaḥ //
JB, 1, 274, 1.0 trayo ha vā ete samudrā yat pavamānā agnir vāyur asāv ādityaḥ //
JB, 1, 286, 30.0 tasmād bṛhatyai trīṇi cāṣṭākṣarāṇi padāni dvādaśākṣaraṃ ca //
JB, 1, 287, 18.0 tasyai paretāyai somapālās trīṇy akṣarāṇy avindanta //
JB, 1, 287, 23.0 sā tryakṣarā punar āgacchat tapaś ca dakṣiṇāś cāharantī //
JB, 1, 288, 19.0 tāṃ tribhir akṣarair upaparait //
JB, 1, 289, 10.0 atha yad bṛhatyai trīṇy aṣṭākṣarāṇi padāni tena sāpyait //
JB, 1, 290, 7.0 triprāyaṇā hi stomās trimadhyās tryudayāḥ //
JB, 1, 290, 7.0 triprāyaṇā hi stomās trimadhyās tryudayāḥ //
JB, 1, 290, 7.0 triprāyaṇā hi stomās trimadhyās tryudayāḥ //
JB, 1, 300, 7.0 tāny u ha vai trīṇy eva svāraṃ nidhanavad aiḍam //
JB, 1, 300, 10.0 trayaḥ prāṇāpānavyānāḥ //
JB, 1, 300, 11.0 traya ime lokāḥ //
JB, 1, 303, 1.0 athaitebhyas tribhyo rūpebhyo madhyaṃdinān neyād andhasvato marutvataḥ pratnavataḥ //
JB, 1, 304, 19.0 trayo vā ime lokāḥ //
JB, 1, 304, 23.0 atho trīṇi yajñasya chidrāṇi //
JB, 1, 307, 1.0 trīṇi ha vai nidhanānīḍā svaro nidhanam eva nidhanam //
JB, 1, 311, 1.0 trīṇi ha vai yajñasyodarāṇi gāyatrī bṛhaty anuṣṭup //
JB, 1, 311, 13.0 trayo vā ime lokāḥ //
JB, 1, 311, 15.0 trayo vā ekasmād vīryavattarāḥ //
JB, 1, 311, 20.0 ekarca iti trīṇy akṣarāṇi //
JB, 1, 315, 12.0 yadi tryahas tasmin mīmāṃsante hiṃkuryā3n na hiṃkuryā3d iti //
JB, 1, 321, 18.0 trīṇi mādhyaṃdinaṃ savanam avāharat //
JB, 1, 321, 19.0 trīṇi tṛtīyasavanam //
JB, 1, 323, 7.0 atha ha smāha vaitahavyas traya eva sāman kāmāḥ //
JB, 1, 323, 23.0 trayo vā ime lokāḥ //
JB, 1, 325, 6.0 atho trayaḥ sāmnaḥ svargās trayo nārakāḥ //
JB, 1, 325, 6.0 atho trayaḥ sāmnaḥ svargās trayo nārakāḥ //
JB, 1, 345, 11.0 tisṛṣu stuvanti //
JB, 1, 348, 12.0 yadi sarveṣu paryāyeṣv astuteṣv abhivyucchet ṣaḍbhir hotre stuyus tisṛbhis tisṛbhir itarebhyaḥ //
JB, 1, 348, 12.0 yadi sarveṣu paryāyeṣv astuteṣv abhivyucchet ṣaḍbhir hotre stuyus tisṛbhis tisṛbhir itarebhyaḥ //
JB, 1, 356, 9.0 yad arvāk stuyus trīḍam agniṣṭomasāma kuryuḥ //
JB, 1, 356, 17.0 yat tisṛbhir dohaḥ saḥ //
JB, 1, 357, 6.0 tān imāṃs trīn lokāñ janayitvābhyaśrāmyat //
JB, 1, 357, 8.0 tebhyaḥ saṃtaptebhyas trīṇi śukrāṇy udāyann agniḥ pṛthivyā vāyur antarikṣād ādityo divaḥ //
JB, 1, 357, 10.0 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyann ṛgveda evāgner yajurvedo vāyoḥ sāmaveda ādityāt //
JB, 1, 357, 12.0 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyan bhūr ity evargvedād bhuva iti yajurvedāt svar iti sāmavedāt //
JB, 1, 362, 16.0 traya ime lokāḥ //
JB, 1, 362, 17.0 āpnotīmāṃs trīn lokān sarvam āyur ety ava pāpmānaṃ hate gacchati svargaṃ lokam //
JB, 2, 41, 1.0 atha ha vai trayaḥ pūrve 'gnaya āsur bhūpatir bhuvanapatir bhūtānāṃ patiḥ //
JB, 2, 41, 5.0 ta imās tisraḥ pṛthivīḥ praviviśuḥ //
JB, 2, 41, 8.0 atha ha vai trayaḥ pūrva ṛṣaya āsuḥ śūrpaṃyavam adhvānā antarvān kṛṣiḥ solvālāḥ //
JB, 2, 153, 1.0 triśīrṣā ha vai tvāṣṭra āsa //
JB, 2, 153, 2.0 tasya ha trīṇi mukhāny āsus somapānam ekaṃ surāpānam ekam annādanam ekam //
JB, 3, 122, 14.0 te hocur mantrayitvā ekaṃ vai dve trīṇi paramam anayā dhanāni labhemahy athainayeha sarvam eva lapsyāmahe //
Jaiminīyaśrautasūtra
JaimŚS, 1, 6.0 tasya trīṇi mīmāṃseta janmakarmartvija iti //
JaimŚS, 5, 11.0 trayo vā ime lokāḥ //
JaimŚS, 16, 12.0 prajāpatiḥ prajayā saṃrarāṇas trīṇi jyotīṃṣi sacate sa ṣoḍaśīti ṣoḍaśigraham avekṣate //
JaimŚS, 19, 13.0 sanneṣu nārāśaṃseṣu tryāvṛtpuroḍāśaśakalāny upāsyanty atra pitaro mādayadhvaṃ yathābhāgam āvṛṣāyadhvam iti //
JaimŚS, 22, 14.0 trayo vā ime lokāḥ //
JaimŚS, 25, 13.0 pavitre rājany ānīyamāne trīṇi somasāmāni gāyet somaḥ pavata iti yāni prathamād ūrdhvam //
Kauśikasūtra
KauśS, 1, 2, 41.0 agnir bhūyām iti tisṛbhir upasamādadhāti asmai kṣatrāṇi etam idhmam iti vā //
KauśS, 1, 6, 14.0 dakṣiṇenāgniṃ trīn viṣṇukramān kramate viṣṇoḥ kramo 'si iti dakṣiṇena pādenānusaṃharati savyam //
KauśS, 1, 7, 19.0 trayodaśyādayas tisro dadhimadhuni vāsayitvā badhnāti //
KauśS, 2, 2, 16.0 jihvāyā utsādyam akṣyoḥ paristaraṇaṃ mastṛhaṇaṃ hṛdayaṃ dūrśa upanahya tisro rātrīḥ palpūlane vāsayati //
KauśS, 2, 3, 11.0 audumbaryādīni trīṇi //
KauśS, 2, 6, 13.0 tisraḥ snāvarajjūr aṅgāreṣvavadhāya //
KauśS, 2, 7, 24.0 vāpyais triṣandhīni vajrarūpāṇyarbudirūpāṇi //
KauśS, 2, 7, 33.0 tisṛṇāṃ prātaraśite puroḍāśe hvayante //
KauśS, 3, 1, 23.0 tejovrataṃ trirātram aśnāti //
KauśS, 3, 2, 20.0 tisṛṇāṃ prātar aśnāti //
KauśS, 3, 3, 9.0 tisraḥ sītāḥ prācīr gamayanti kalyāṇīr vāco vadantaḥ //
KauśS, 3, 3, 22.0 sītāśiraḥsu darbhān āstīrya plakṣodumbarasya trīṃstrīṃścamasān nidadhāti //
KauśS, 3, 3, 22.0 sītāśiraḥsu darbhān āstīrya plakṣodumbarasya trīṃstrīṃścamasān nidadhāti //
KauśS, 3, 4, 2.0 śāntaphalaśilākṛtiloṣṭavalmīkarāśivāpaṃ trīṇi kūdīprāntāni madhyamapalāśe darbheṇa pariveṣṭya rāśipalyeṣu karoti //
KauśS, 3, 4, 13.0 tisraḥ kūdīmayīr ūrṇanābhikulāya parihitā anvaktā ādadhāti //
KauśS, 3, 4, 20.0 tasyā amāvāsyāyāṃ tisraḥ prādeśamātrīr ādadhāti //
KauśS, 3, 5, 2.0 abhṛṣṭaṃ plakṣodumbarasyottarato 'gnes triṣu camaseṣu pūrvāhṇasya tejasāgram annasya prāśiṣam iti pūrvāhṇe //
KauśS, 3, 7, 33.0 udīrāṇā iti trīṇi padāni prāṅ vodaṅ vā bāhyenopaniṣkramya yāvat te iti vīkṣate //
KauśS, 4, 2, 27.0 trividagdhaṃ kāṇḍamaṇim //
KauśS, 4, 2, 32.0 āmapātra opyāsicya mauñje tripāde vayoniveśane prabadhnāti //
KauśS, 4, 6, 8.0 imā yās tisra iti vṛkṣabhūmau jātā jvālenāvasiñcati //
KauśS, 4, 6, 18.0 aparedyuḥ sahasrākṣāyāpsu balīṃstrīn puroḍāśasaṃvartāṃścatuṣpathe 'vakṣipyāvakirati //
KauśS, 4, 10, 3.0 nissālām ity avatokāyai kṛṣṇavasanāyai triṣu vimiteṣu prāgdvārapratyagdvāreṣv apsu saṃpātān ānayati //
KauśS, 4, 11, 25.0 navanītānvaktaṃ kuṣṭhaṃ trir ahnaḥ pratapati trirātre //
KauśS, 4, 11, 27.0 uṣṇodakaṃ tripāde pattaḥ prabadhyāṅguṣṭhābhyām ardayañśete //
KauśS, 4, 12, 15.0 bhagam asyā varca iti mālāniṣpramandadantadhāvanakeśam īśānahatāyā anustaraṇyā vā kośam ulūkhaladaraṇe triśile nikhanati //
KauśS, 4, 12, 17.0 trīṇi keśamaṇḍalāni kṛṣṇasūtrena vigrathya triśile 'śmottarāṇi vyatyāsam //
KauśS, 4, 12, 17.0 trīṇi keśamaṇḍalāni kṛṣṇasūtrena vigrathya triśile 'śmottarāṇi vyatyāsam //
KauśS, 4, 12, 18.0 athāsyai bhagam utkhanati yaṃ te bhagaṃ nicakhnus triśile yaṃ catuḥśile idaṃ tam utkhanāmi prajayā ca dhanena ceti //
KauśS, 5, 5, 7.0 udapātreṇa saṃpātavatā saṃprokṣyāmapātraṃ tripāde 'śmānam avadhāyāpsu nidadhāti //
KauśS, 5, 6, 18.0 trirātram arasāśī snātavrataṃ carati //
KauśS, 5, 9, 1.0 yadyaṣṭāpadī syād garbhamañjalau sahiraṇyaṃ sayavaṃ vā ya ātmadā iti khadāyāṃ tryaratnāvagnau sakṛjjuhoti //
KauśS, 5, 9, 4.2 etāni trīṇi tryaṅgāni sviṣṭakṛdbhāga eva //
KauśS, 5, 9, 4.2 etāni trīṇi tryaṅgāni sviṣṭakṛdbhāga eva //
KauśS, 5, 10, 15.0 trirātram aparyāvartamānaḥ śayīta //
KauśS, 6, 1, 18.0 ayaṃ vajra iti bāhyato daṇḍam ūrdhvam avāgagraṃ tisṛbhir anvṛcaṃ nihanti //
KauśS, 6, 1, 34.0 kathaṃ trīṃstrīn kāśīn trirātram //
KauśS, 6, 1, 34.0 kathaṃ trīṃstrīn kāśīn trirātram //
KauśS, 6, 1, 34.0 kathaṃ trīṃstrīn kāśīn trirātram //
KauśS, 6, 1, 35.0 dvau dvau trirātram //
KauśS, 6, 1, 46.0 paścād agner lavaṇamṛḍīcīs tisro 'śītīr vikarṇīḥ śarkarāṇām //
KauśS, 6, 3, 22.0 aśiśiṣoḥ kṣīraudanādīni trīṇi //
KauśS, 7, 1, 6.0 trīṇi padāni pramāyottiṣṭhati //
KauśS, 7, 1, 7.0 tisro diṣṭīḥ //
KauśS, 7, 1, 10.0 upasthās ta iti trīṇyopyātikrāmati //
KauśS, 7, 2, 12.0 tisro naladaśākhā vatsān pāyayati //
KauśS, 7, 2, 16.0 trīṇi silāñjālāgrāṇyurvarāmadhye nikhanati //
KauśS, 7, 6, 19.0 pracchādya trīn prāṇāyāmān kṛtvāvacchādya vatsatarīm udapātre samavekṣayet //
KauśS, 7, 8, 19.0 sapta kulāni brāhmaṇaś caret trīṇi kṣatriyo dve vaiśyaḥ //
KauśS, 7, 8, 29.0 yad annam iti tisṛbhir bhaikṣasya juhoti //
KauśS, 8, 2, 15.0 trayo varā iti trīn varān vṛṇīṣveti //
KauśS, 8, 2, 15.0 trayo varā iti trīn varān vṛṇīṣveti //
KauśS, 8, 2, 27.0 trayo lokā ity avakṣīṇān abhimṛśataḥ //
KauśS, 8, 3, 10.1 nidhiṃ nidhipā iti trīṇi kāṇḍāni karoti //
KauśS, 8, 8, 19.0 yad devā devaheḍanaṃ yad vidvāṃso yad avidvāṃso 'pamityam apratīttam ity etais tribhiḥ sūktair anvārabdhe dātari pūrṇahomaṃ juhuyāt //
KauśS, 8, 9, 27.1 kramadhvam agninā nākaṃ pṛṣṭhāt pṛthivyā aham antarikṣam āruhaṃ svar yanto nāpekṣanta uruḥ prathasva mahatā mahimnedaṃ me jyotiḥ satyāya ceti tisraḥ sam agnaya iti sārdham etayā //
KauśS, 9, 3, 12.1 kravyādam iti tisṛbhir hrīyamāṇam anumantrayate //
KauśS, 9, 4, 12.1 ime jīvā avidhavāḥ sujāmaya iti puṃbhya ekaikasmai tisras tisras tā adhy adhy udadhānaṃ paricṛtya prayacchati //
KauśS, 9, 4, 12.1 ime jīvā avidhavāḥ sujāmaya iti puṃbhya ekaikasmai tisras tisras tā adhy adhy udadhānaṃ paricṛtya prayacchati //
KauśS, 10, 5, 1.0 sapta maryādā iti tisṛṇāṃ prātar āvapate //
KauśS, 10, 5, 15.0 śaṇaśakalena pariveṣṭya tisro rātrīḥ prati suptāste //
KauśS, 11, 2, 41.0 sarvair upatiṣṭhanti trīṇi prabhṛtir vā //
KauśS, 11, 3, 33.1 syonāsmai bhaveti bhūmau trirātram arasāśinaḥ karmāṇi kurvate //
KauśS, 11, 3, 43.1 ekacailas tricailo vā //
KauśS, 11, 4, 3.0 śatātṛṇṇasahasrātṛṇṇau ca pāśīm ūṣam sikatāḥ śaṅkhaṃ śālūkaṃ sarvasurabhiśamīcūrṇakṛtaṃ śāntavṛkṣasya nāvaṃ tripādakam //
KauśS, 11, 4, 24.0 api vā trīṇi ṣaṣṭiśatāni palāśatsarūṇām //
KauśS, 11, 4, 30.0 etad vaḥ pitaraḥ pātram iti trīṇy udakaṃsān ninayati //
KauśS, 11, 4, 31.0 trīn snātānuliptān brāhmaṇān madhumanthaṃ pāyayati //
KauśS, 11, 6, 4.0 sapta dakṣiṇato mimīte saptottarataḥ pañca purastāt trīṇi paścāt //
KauśS, 11, 8, 8.0 idam agnaye kavyavāhanāya svadhā pitṛbhyaḥ pṛthiviṣadbhya itīdaṃ somāya pitṛmate svadhā pitṛbhyaḥ somavadbhyaḥ pitṛbhyo vāntarikṣasadbhya itīdaṃ yamāya pitṛmate svadhā pitṛbhyaś ca diviṣadbhya iti trīn avācīnakāśīn nirvapati //
KauśS, 11, 8, 28.0 āyāpanādīni trīṇi //
KauśS, 11, 8, 29.0 ud īratām iti tisṛbhir udapātrāṇyanvṛcaṃ ninayet //
KauśS, 11, 9, 11.1 uddhṛtyājyena saṃnīya trīn piṇḍān saṃhatān nidadhāty etat te pratatāmaheti //
KauśS, 11, 9, 20.1 yo 'sāvantaragnir bhavati taṃ pradakṣiṇam avekṣya tisras tāmīs tāmyati //
KauśS, 12, 1, 3.1 sa khalv ekaśākham eva prathamaṃ pādyaṃ dviśākham āsanaṃ triśākhaṃ madhuparkāya //
KauśS, 13, 2, 7.1 trīṇi parvāṇi karmaṇaḥ paurṇamāsyamāvāsye puṇyaṃ nakṣatram //
KauśS, 13, 2, 9.1 snāto 'hatavasanaḥ surabhir vratavān karmaṇya upavasatyekarātraṃ trirātraṃ ṣaḍrātraṃ dvādaśarātraṃ vā //
KauśS, 13, 16, 2.8 pāhi gīrbhis tisṛbhir ūrjāṃ pate pāhi catasṛbhir vaso /
KauśS, 13, 28, 5.0 agnir bhūmyām iti tisṛbhir abhimantryālabhya //
KauśS, 13, 34, 4.0 sa khalu pūrvaṃ navarātram āraṇyaśākamūlaphalabhakṣaś cāthottaraṃ trirātraṃ nānyad udakāt //
KauśS, 13, 41, 1.1 atha yatraitad grāmyo 'gniḥ śālāṃ dahaty apamityam apratīttaṃ ity etais tribhiḥ sūktair maiśradhānyasya pūrṇāñjaliṃ hutvā //
KauśS, 14, 1, 6.1 trīn madhye ardhacaturthān agrataḥ //
KauśS, 14, 1, 7.1 trayāṇāṃ purastād uttaravediṃ vidadhyāt //
KauśS, 14, 1, 21.1 aparās tisro madhye //
KauśS, 14, 3, 20.1 trirātronāṃścaturo māsāñchiṣyebhyaḥ prabrūyād ardhapañcamān vā //
KauśS, 14, 3, 24.1 pauṣasyāparapakṣe trirātraṃ nādhīyīta //
KauśS, 14, 4, 10.0 abhibhūr yajña ity etais tribhiḥ sūktair anvārabdhe rājani pūrṇahomaṃ juhuyāt //
KauśS, 14, 4, 14.0 indraṃ copasadya yajeraṃs trirātraṃ pañcarātraṃ vā //
KauśS, 14, 5, 5.1 ardhamāsaṃ copākṛtya kṣaperaṃs tryaham utsṛjya /
KauśS, 14, 5, 9.1 sūtakotthānachardaneṣu triṣu caraṇam //
KauśS, 14, 5, 24.2 mārgaśīrṣapauṣamāghāparapakṣeṣu tisro 'ṣṭakāḥ //
KauśS, 14, 5, 26.1 trīṇi cānadhyāni //
KauśS, 14, 5, 28.1 sūtake tv eko nādhīyīta trirātram upādhyāyaṃ varjayet //
KauśS, 14, 5, 37.1 astamite dvisattāyāṃ trisattāyāṃ ca pāṭavaḥ /
KauśS, 14, 5, 44.1 trirātraṃ sthānāsanaṃ brahmacaryam arasāśaṃ copayeyuḥ //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 1.1 ūrdhvam āgrahāyaṇyās tisro 'ṣṭamīṣvaṣṭakāsvaparapakṣeṣu //
Kauṣītakagṛhyasūtra, 3, 15, 2.3 vadhūrjajāna navakaṃ janitrī traya enāṃ mahimānaḥ sacantāṃ svāhā /
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Kauṣītakagṛhyasūtra, 4, 1, 3.0 uttareṇāgniṃ prāgagreṣu kuśeṣu prāṅmukha upaviśyāpohiṣṭhīyābhis tisṛbhir abhiṣiñcet //
Kauṣītakagṛhyasūtra, 4, 1, 6.0 muñcāmi tvā haviṣā jīvanāya kamiti trīṇi sūktāni japati purastāt svastyayanānām //
Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 20.0 tā vai tisro bhavanti //
KauṣB, 1, 1, 21.0 trayo vā ime lokāḥ //
KauṣB, 3, 2, 23.0 tāsāṃ vai trīṇi ṣaṣṭiśatānyakṣarāṇāṃ bhavanti //
KauṣB, 3, 2, 24.0 trīṇi vai ṣaṣṭiśatāni saṃvatsarasyāhnām //
KauṣB, 3, 10, 1.0 atha yat trīn anuyājān yajati //
KauṣB, 3, 10, 2.0 trayo vā ime lokāḥ //
KauṣB, 3, 10, 24.0 atha pañcāśiṣo vadata iḍāyāṃ tisras tā aṣṭau //
KauṣB, 4, 7, 9.0 tāni vai trīṇi havīṃṣi bhavanti //
KauṣB, 4, 7, 10.0 trayo vā ime lokāḥ //
KauṣB, 4, 10, 11.0 trihavis tu sthitā //
KauṣB, 4, 10, 12.0 trayo vā ime lokāḥ //
KauṣB, 5, 8, 35.0 atha yat tisrastisra ekaikasya haviṣo bhavanti //
KauṣB, 5, 8, 35.0 atha yat tisrastisra ekaikasya haviṣo bhavanti //
KauṣB, 5, 8, 36.0 trīṇi vai havīṃṣi bhavanti //
KauṣB, 5, 8, 38.0 tasmāt tisrastisra ekaikasya haviṣo bhavanti //
KauṣB, 5, 8, 38.0 tasmāt tisrastisra ekaikasya haviṣo bhavanti //
KauṣB, 6, 2, 36.0 na vā idaṃ tribhir nāmabhir annam atsyāmīti //
KauṣB, 6, 4, 5.0 sa etāṃstrīṃllokān abhyatapyata //
KauṣB, 6, 4, 8.0 sa etāni trīṇi jyotīṃṣyabhyatapyata //
KauṣB, 6, 5, 9.0 tathā hāsya tribhir vedair haviryajñāḥ saṃskriyanta iti //
KauṣB, 6, 10, 7.0 prāṇo 'pāno vyāna ity etās tisra iṣṭayaḥ //
KauṣB, 8, 5, 15.0 bhavā no 'gne sumanā upetau tapo ṣvagne antarāṁ amitrān yo naḥ sanutyo 'bhidāsad agna iti tisras tapasvatīr abhirūpā abhiṣṭauti //
KauṣB, 8, 8, 15.0 trīṃllokānt stabdhvā tiṣṭhati //
KauṣB, 8, 9, 7.0 tisraḥ sāmidhenyaḥ samanūktā nava sampadyante //
KauṣB, 8, 10, 4.0 trayo vā ime lokāḥ //
KauṣB, 8, 10, 7.0 ṣaḍ vā ṛtavas traya ime lokāḥ //
KauṣB, 8, 10, 16.0 tā vai tisro devatā yajati //
KauṣB, 8, 10, 17.0 trayo vā ime lokāḥ //
KauṣB, 8, 11, 21.0 tāḥ parovarīyasīr abhyupeyāt trīn agre stanān atha dvāvathaikam //
KauṣB, 10, 1, 13.0 tryaratniḥ syāllokānāṃ rūpeṇa //
KauṣB, 10, 7, 4.0 tad yathā tisro 'gnipuraḥ kuryād evaṃ tat //
KauṣB, 10, 9, 7.0 tisro vai devānāṃ manotāḥ //
KauṣB, 11, 6, 5.0 trayo vai yajñe kāmā yaḥ sampanne yo nyūne yo 'tirikte //
KauṣB, 11, 7, 5.0 yad u evaikaviṃśatir dvādaśa māsāḥ pañcartavas traya ime lokāḥ //
KauṣB, 11, 7, 17.0 ye ca saṃvatsare kāmās trīṇi ṣaṣṭiśatāny anubrūyāt //
KauṣB, 11, 7, 18.0 trīṇi vai ṣaṣṭiśatāni saṃvatsarasyāhnām //
KauṣB, 11, 9, 1.0 atho trīṇi vā etāni sāhasrāṇy adhiyajñam //
Kaṭhopaniṣad
KaṭhUp, 1, 9.1 tisro rātrīr yad avatsīr gṛhe me anaśnan brahmann atithir namasyaḥ /
KaṭhUp, 1, 9.2 namas te 'stu brahman svasti me 'stu tasmāt prati trīn varān vṛṇīṣva //
KaṭhUp, 1, 10.2 tvatprasṛṣṭaṃ mābhivadet pratīta etat trayāṇāṃ prathamaṃ varaṃ vṛṇe //
KaṭhUp, 1, 17.1 triṇāciketas tribhir etya sandhiṃ trikarmakṛt tarati janmamṛtyū /
KaṭhUp, 1, 17.1 triṇāciketas tribhir etya sandhiṃ trikarmakṛt tarati janmamṛtyū /
Khādiragṛhyasūtra
KhādGS, 1, 2, 3.0 tadārambhādudīcīṃ tadavasānātprācīṃ tisro madhye prācīḥ //
KhādGS, 1, 4, 9.1 trirātraṃ kṣāralavaṇe dugdham iti varjayantau saha śayīyātāṃ brahmacāriṇau //
KhādGS, 1, 4, 12.1 ūrdhvaṃ trirātrāc catasṛbhir ājyaṃ juhuyāt agne prāyaścittir iti samasya pañcamīṃ sampātān avanayann udapātre //
KhādGS, 2, 2, 25.0 snātāmahatenācchādya hutvā patiḥ pṛṣṭhatastiṣṭhannanupūrvayā phalavṛkṣaśākhayā sakṛtsīmantamunnayet triśvetayā ca śalalyā 'yamūrjāvato vṛkṣa iti //
KhādGS, 2, 3, 4.0 yatte susīma iti tisṛbhirupasthāyodañcaṃ mātre pradāya yadada ity apām añjalimavasiñcet //
KhādGS, 2, 3, 29.0 tryāyuṣamiti putrasya mūrdhānaṃ parigṛhya japet //
KhādGS, 2, 4, 33.0 trirātraṃ kṣāralavaṇadugdhamiti varjayet //
KhādGS, 2, 5, 22.0 śakvarīṇāṃ dvādaśa nava ṣaṭtraya iti vikalpāḥ //
KhādGS, 3, 2, 27.0 trisannipāte trisandhyam //
KhādGS, 3, 3, 27.0 ūrdhvam āgrahāyaṇyās tisrastāmisrāṣṭamyo 'ṣṭakā ityācakṣate //
KhādGS, 3, 5, 6.0 paścādagnerdakṣiṇatastisraḥ karṣūḥ khanyāccaturaṅgulam adhastiryak //
KhādGS, 3, 5, 20.0 tisro darbhapiñjūlīrañjane nighṛṣya karṣūṣu nidadhyādyathāpiṇḍam //
KhādGS, 4, 1, 1.0 kāmyeṣu ṣaḍbhaktāni trīṇi vā nāśnīyāt //
KhādGS, 4, 3, 5.0 tryavarā dhūme //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 21.0 aparimitaṃ praṇayanīyaṃ triyūnam //
KātyŚS, 5, 2, 9.0 trīṇi samiṣṭayajūṃṣi juhoti devā gātuvido yajña yajñam eṣa ta iti //
KātyŚS, 5, 2, 15.0 tryeṇyā śalalyā vinīya trīṇi kuśataruṇāny antardadhāty oṣadha iti //
KātyŚS, 5, 2, 16.0 tryāyuṣam iti yajamāno japati //
KātyŚS, 5, 3, 5.0 trīṇi vā nityatvāt //
KātyŚS, 5, 3, 13.0 caturaratnir vā paścāt sapta prācī ṣaḍ vā trayaḥ purastāt //
KātyŚS, 5, 9, 22.0 mano nv āhvāmaha iti gārhapatyaṃ tisṛbhiḥ //
KātyŚS, 6, 1, 24.0 tryaratniḥ //
KātyŚS, 6, 1, 30.0 dvyaṅgulaṃ tryaṅgulaṃ vā tardmātikrāntaṃ yūpasya //
KātyŚS, 6, 3, 15.0 triguṇā trivyāmā kauśī raśanā tayā nābhimātre trivṛtaṃ parivyayati parivīr asīti //
KātyŚS, 6, 10, 34.0 vapāṃ hutvā trīṇi pañca sarvāṇi vāvadyati //
KātyŚS, 10, 1, 4.0 adryādānaprabhṛti triparyāyān abhiṣavān karoti //
KātyŚS, 10, 2, 25.0 yathārambhaṃ dvādaśa dvādaśādyebhyaḥ ṣaṭ ṣaḍ dvitīyebhyaś catasraścatasras tṛtīyebhyas tisras tisra itarebhyaḥ //
KātyŚS, 10, 2, 25.0 yathārambhaṃ dvādaśa dvādaśādyebhyaḥ ṣaṭ ṣaḍ dvitīyebhyaś catasraścatasras tṛtīyebhyas tisras tisra itarebhyaḥ //
KātyŚS, 10, 3, 14.0 triparyāyān vābhiṣavopadeśāt //
KātyŚS, 15, 1, 22.0 triyukto 'śvaratho dakṣiṇā //
KātyŚS, 15, 2, 17.0 vaiṣṇavas trikapālo vā //
KātyŚS, 15, 3, 27.0 tridakṣiṇo raudraḥ //
KātyŚS, 15, 5, 20.0 dṛbāsīti pratimantram ādāya tisraḥ iṣūḥ prayacchati pātainam iti pratimantram //
KātyŚS, 15, 7, 33.0 tisrastisro dakṣiṇā dadāti śatamānāni brahmaṇe dhenūr hotre vāsāṃsy adhvaryave gām agnīdhe //
KātyŚS, 15, 7, 33.0 tisrastisro dakṣiṇā dadāti śatamānāni brahmaṇe dhenūr hotre vāsāṃsy adhvaryave gām agnīdhe //
KātyŚS, 15, 8, 7.0 uttamāsu tisṛṣu pañca //
KātyŚS, 15, 10, 1.0 tripaśuḥ paśubandhaḥ śvaḥ //
KātyŚS, 15, 10, 8.0 triyūpo vaikādaśiniliṅgāt //
KātyŚS, 15, 10, 13.0 grahaṃ gṛhṇāti kuvid aṅgeti trīn vā pratidevatam etayaiva //
KātyŚS, 20, 1, 29.0 trirūpaṃ sarvarūpaṃ vā //
KātyŚS, 20, 2, 7.0 prayājeṣu dakṣiṇato brāhmaṇo yajamānasya yajñadānayuktāḥ svayaṃkṛtās tisro gāthā gāyaty uttaramandrāyām //
KātyŚS, 20, 4, 3.0 kāya svāheti cāśvamedhikāni trīṇi //
KātyŚS, 20, 4, 5.0 adhvaradīkṣaṇīyāyāś catvāri trīṇi trīṇi cāśvam adhikāni kṛṣṇājināntam anvaham //
KātyŚS, 20, 4, 5.0 adhvaradīkṣaṇīyāyāś catvāri trīṇi trīṇi cāśvam adhikāni kṛṣṇājināntam anvaham //
KātyŚS, 20, 4, 20.0 trayastrayo 'bhitaḥ //
KātyŚS, 20, 4, 20.0 trayastrayo 'bhitaḥ //
KātyŚS, 20, 6, 11.0 paripaśavye hutvā prāṇāya svāheti tisro 'parāḥ //
KātyŚS, 20, 7, 1.0 tisraḥ patnyo 'sipathān kalpayanty aśvasya sūcībhir lauharājatasauvarṇībhir maṇisaṃkhyābhir gāyatrī triṣṭub iti dvābhyāṃ dvābhyām //
KātyŚS, 21, 1, 6.0 paśūn upākariṣyann atirātre deva savitar iti pratyṛcaṃ tisro juhoti //
KātyŚS, 21, 1, 16.0 pratidevataṃ tisrastisro 'nūbandhyāḥ pañcottamāyām //
KātyŚS, 21, 1, 16.0 pratidevataṃ tisrastisro 'nūbandhyāḥ pañcottamāyām //
KātyŚS, 21, 2, 4.0 agniṣṭut traya ukthyā indrastut sūryastud vaiśvadevastut vājapeyo 'ptoryāmaḥ sarvam asminn ālabhate //
KātyŚS, 21, 4, 9.0 pratidiśam anteṣu parācīs tisrastisro 'lakṣaṇāḥ pādamātrīḥ //
KātyŚS, 21, 4, 9.0 pratidiśam anteṣu parācīs tisrastisro 'lakṣaṇāḥ pādamātrīḥ //
KātyŚS, 21, 4, 21.0 trīṃstrīn āvapanty aśmanaḥ //
KātyŚS, 21, 4, 21.0 trīṃstrīn āvapanty aśmanaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 5.1 vrajaparihitaṃ prapādya jaṭāśmaśrulomanakham abhisaṃhāryāpo hi ṣṭheti tisṛbhiḥ snāyāddhiraṇyavarṇā iti ca dvābhyāṃ hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
KāṭhGS, 5, 11.1 tryahaṃ sāyaṃ tryahaṃ prātas tryahaṃ bhuñjītāyācitam /
KāṭhGS, 5, 11.1 tryahaṃ sāyaṃ tryahaṃ prātas tryahaṃ bhuñjītāyācitam /
KāṭhGS, 5, 11.1 tryahaṃ sāyaṃ tryahaṃ prātas tryahaṃ bhuñjītāyācitam /
KāṭhGS, 5, 11.2 tryahaṃ naiva tu bhuñjītaitad vasubhī rudrair ādityaiś caritaṃ vratam //
KāṭhGS, 6, 2.1 tryaham uṣṇāḥ pibed āpas tryaham uṣṇaṃ payaḥ pibet /
KāṭhGS, 6, 2.1 tryaham uṣṇāḥ pibed āpas tryaham uṣṇaṃ payaḥ pibet /
KāṭhGS, 6, 2.2 tryaham uṣṇaṃ pibet sarpir vāyubhakṣaḥ paraṃ tryaham //
KāṭhGS, 6, 2.2 tryaham uṣṇaṃ pibet sarpir vāyubhakṣaḥ paraṃ tryaham //
KāṭhGS, 6, 4.2 tryahaṃ tryahaṃ tu prāśnīyād vāyubhakṣaḥ paraṃ tryaham //
KāṭhGS, 6, 4.2 tryahaṃ tryahaṃ tu prāśnīyād vāyubhakṣaḥ paraṃ tryaham //
KāṭhGS, 6, 4.2 tryahaṃ tryahaṃ tu prāśnīyād vāyubhakṣaḥ paraṃ tryaham //
KāṭhGS, 9, 2.2 rantir nāmāsi yuktir nāmāsi yogo nāmāsīty uttarās tisraḥ /
KāṭhGS, 9, 4.0 dadhikrāvṇa iti trir dadhi bhakṣayitvā darbhapāṇiḥ sāvitrīṃ trir anvāhāditaś ca trīn anuvākān kas tvā yunaktīti ca //
KāṭhGS, 24, 11.0 āpohiṣṭhīyābhir arghyaṃ parigṛhya sāvitreṇa madhuparkaṃ viṣṭaro 'sy antarikṣam adhi viśrayasveti viṣṭaram avakṛṣyoru tvety avasārya tac cakṣur ity avekṣya pṛthivyās tveti viṣṭare nidhāya madhu vāta ṛtāyata iti tisṛbhiḥ pradeśinyā pradakṣiṇam āloḍayati //
KāṭhGS, 25, 16.1 ākūtyā iti tribhis tvetyantaiḥ //
KāṭhGS, 25, 19.1 agna āyūṃṣīty āgnipāvamānībhiś ca tisṛbhiḥ //
KāṭhGS, 25, 20.3 yā te 'paśavyā tanūḥ paśavyāṃ te tāṃ karomi svāheti tribhiḥ //
KāṭhGS, 25, 41.1 uttarato 'gner darbheṣu prācīṃ prakrāmayaty ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri mayobhavāya pañca prajābhyaḥ ṣaḍ ṛtubhyo dīrghāyutvāya saptamaṃ sakhā saptapadā bhava sumṛḍīkā savasvati mā te vyoma saṃdṛśe viṣṇus tvānvetv ity anuṣaṅgaḥ //
KāṭhGS, 28, 4.20 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
KāṭhGS, 28, 4.20 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
KāṭhGS, 28, 4.21 yad devānāṃ tryāyuṣaṃ tan me astu tryāyuṣam iti //
KāṭhGS, 28, 4.21 yad devānāṃ tryāyuṣaṃ tan me astu tryāyuṣam iti //
KāṭhGS, 30, 1.1 saṃvatsaraṃ brahmacaryaṃ carato dvādaśa rātrīḥ ṣaṭ tisra ekāṃ vā //
KāṭhGS, 32, 2.1 bhūyiṣṭhagateṣu garbhamāseṣu trīn sthālīpākāñ śrapayed āgneyam aindraṃ vaiṣṇavaṃ ca //
KāṭhGS, 34, 5.0 agner āyur asīti hiraṇyena mukhaṃ medhyaṃ kṛtvā pāṇinā mukham adbhiḥ saṃspṛśya prakṣālya stanāv anumantrayate madhu vāta ṛtāyata iti tisṛbhiḥ pratyṛcam ubhā uttamayā //
KāṭhGS, 41, 24.1 adhīte haiteṣāṃ vedānām ekaṃ dvau trīn sarvān vā yam evaṃ vidvān upanayata iti śrutiḥ //
KāṭhGS, 57, 3.0 tam apareṇa yathoktam upasamādhāya jayaprabhṛtibhir hutvā tisro devatā yajeta varuṇam agnim aśvināv āśvayujīṃ ca //
KāṭhGS, 61, 1.0 tisro 'ṣṭakā pitṛdevatyāḥ //
KāṭhGS, 61, 2.0 ūrdhvam āgrahāyaṇyās trayas tāmisrās teṣv aṣṭamīṣv aṣṭakāyajñāḥ //
KāṭhGS, 63, 10.0 ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti tisṛbhiḥ kalpitānnam abhimṛśati //
KāṭhGS, 65, 6.0 piṇḍapitṛyajñāvṛtā pūrvāsu tisṛṣu nidhāya majjānam upaninīya dugdhenābhitaḥ pariṣicya ye cātra rasāḥ syur etad bhavadbhya ity uktvā tṛpyantu bhavanta ity uktvā //
KāṭhGS, 66, 4.0 tisraḥ karṣūḥ kuryāt triṣv agniṣu kṛtvaikaikaṃ piṇḍam utsṛjya prathamām annasya pūrayed dadhimadhv iti dvitīyāṃ ghṛtamāṃsam iti tṛtīyām //
KāṭhGS, 66, 4.0 tisraḥ karṣūḥ kuryāt triṣv agniṣu kṛtvaikaikaṃ piṇḍam utsṛjya prathamām annasya pūrayed dadhimadhv iti dvitīyāṃ ghṛtamāṃsam iti tṛtīyām //
KāṭhGS, 71, 2.0 sīrā yuñjantīti tisṛbhir āyojanīyasya //
KāṭhGS, 72, 3.0 devādbhuteṣu yan no bhayam ity aṣṭarcena sthālīpākasya juhoti yad devā devaheḍanam iti tisṛbhir bhadraṃ karṇebhir iti catasṛbhir aindrāgnaṃ varmeti ca //
Kāṭhakasaṃhitā
KS, 7, 8, 34.0 tisraḥ pūrvāś catasra etāḥ //
KS, 7, 9, 1.0 mahi trīṇām avo 'stv iti //
KS, 7, 15, 35.0 atho tisṛṣv atho dvayor atho pūrvedyuḥ //
KS, 8, 8, 31.0 trīṇi havīṃṣi bhavanti //
KS, 8, 8, 32.0 traya ime lokāḥ //
KS, 8, 12, 35.0 traya ime lokāḥ //
KS, 10, 10, 48.0 trīn puroḍāśān nirvaped bubhūṣan //
KS, 10, 10, 49.0 traya ime lokāḥ //
KS, 10, 10, 56.0 tisro 'nuvākyās tā yājyāḥ //
KS, 10, 10, 72.0 tisro ma imās tanvo vīryāvatīḥ //
KS, 11, 1, 53.0 trīn piṇḍān prayacchati //
KS, 11, 1, 92.0 trīṇi hi sa tena vīryāṇy adhatta //
KS, 11, 2, 83.0 trīn dadyāt //
KS, 11, 2, 84.0 trayo hi prāṇāḥ prāṇo vyāno 'pānaḥ //
KS, 11, 10, 71.0 athaitā mārutīś catasraḥ pitryās tāsāṃ tisṛbhiḥ pracaranti ny ekāṃ dadhaty ṛco 'nuvākyā yajūṃṣi yājyāḥ //
KS, 12, 4, 1.0 trīn puroḍāśān nirvaped bubhūṣan //
KS, 12, 4, 2.0 traya ime lokāḥ //
KS, 12, 4, 8.0 trayo hi te catuṣkapālāḥ //
KS, 12, 4, 24.0 tisro dhenavo dakṣiṇā //
KS, 12, 4, 25.0 trīṇi tārpyāṇi //
KS, 12, 4, 26.0 trīṇi hiraṇyāni //
KS, 12, 4, 56.0 agne trī te vājinā trī ṣadhastheti //
KS, 12, 4, 56.0 agne trī te vājinā trī ṣadhastheti //
KS, 12, 6, 34.0 traya ime lokāḥ //
KS, 12, 9, 4.15 tisro rātrīs saṃsṛṣṭā vasati /
KS, 12, 9, 4.16 tisro hi rātrīs somaḥ krīto vasati /
KS, 12, 10, 1.0 viśvarūpo vai triśīrṣāsīt tvaṣṭuḥ putro 'surāṇāṃ svasrīyaḥ //
KS, 12, 11, 29.0 yat tisṛbhistisṛbhiḥ //
KS, 12, 11, 29.0 yat tisṛbhistisṛbhiḥ //
KS, 13, 1, 1.0 tisro 'jāś śvetā malhā garbhiṇīr ālabheta brahmavarcasakāma āgneyīṃ vasantā saurīṃ grīṣme bārhaspatyāṃ śaradi //
KS, 13, 1, 16.0 tisro malhā garbhiṇīr ālabheta yaṃ paryamyur vāyavyāṃ śvetāṃ sārasvatīṃ meṣīm ādityām ajām adhorāmāṃ meṣīṃ vā //
KS, 13, 7, 1.0 trīṃllalāmān ṛṣabhān vasantālabheta trīñchitikakudo grīṣme trīñchitibhasadaś śaradi //
KS, 13, 7, 1.0 trīṃllalāmān ṛṣabhān vasantālabheta trīñchitikakudo grīṣme trīñchitibhasadaś śaradi //
KS, 13, 7, 1.0 trīṃllalāmān ṛṣabhān vasantālabheta trīñchitikakudo grīṣme trīñchitibhasadaś śaradi //
KS, 13, 12, 101.0 trayāṇām vāvaiṣāvaruddhā saṃvatsarasado gṛhamedhinas sahasrayājinaḥ //
KS, 14, 5, 34.0 eṣu lokeṣu trīṇi turīyāṇi //
KS, 15, 3, 22.0 vaiṣṇavas trikapālaḥ //
KS, 15, 9, 17.0 vaiṣṇavas trikapālaḥ //
KS, 19, 3, 37.0 tisṛbhiḥ parilikhati //
KS, 19, 3, 38.0 traya ime lokāḥ //
KS, 19, 5, 62.0 tisṛbhiḥ //
KS, 19, 6, 13.0 tryuddhiṃ karoti //
KS, 19, 6, 14.0 traya ime lokāḥ //
KS, 19, 11, 77.0 tisṛbhir upatiṣṭhate //
KS, 19, 11, 78.0 trayaḥ prāṇāḥ prāṇo vyāno 'pānaḥ //
KS, 19, 11, 80.0 traya ime lokāḥ //
KS, 19, 12, 47.0 tisṛbhiḥ //
KS, 20, 1, 43.0 tricitīkaṃ cinvīta dvitīyaṃ cinvānaḥ //
KS, 20, 1, 44.0 traya ime lokāḥ //
KS, 20, 2, 2.0 tisraḥ kṛṣṇās tuṣapakvāḥ //
KS, 20, 2, 17.0 tisra upadadhāti //
KS, 20, 3, 4.0 trīn puruṣān prāñcaṃ mimīte caturas tiryañcam //
KS, 20, 3, 5.0 tasmāt sapta puruṣān abhy agnicid annam atti trīn parastāt trīn avastād ātmā saptamaḥ //
KS, 20, 3, 5.0 tasmāt sapta puruṣān abhy agnicid annam atti trīn parastāt trīn avastād ātmā saptamaḥ //
KS, 20, 3, 13.0 tisrastisras sītās sampādayati //
KS, 20, 3, 13.0 tisrastisras sītās sampādayati //
KS, 20, 6, 54.0 athaiṣā tryālikhitā //
KS, 20, 6, 57.0 te devā etāṃ tryālikhitām apaśyan //
KS, 20, 6, 65.0 ime vai lokās tryālikhitāḥ //
KS, 20, 8, 14.0 tisro gāyati //
KS, 20, 8, 15.0 traya ime lokāḥ //
KS, 21, 2, 45.0 saptasaptopadadhāti savīryatvāya trīn madhye pratiṣṭhityai //
KS, 21, 3, 58.0 triṣv ā rocane diva iti trīṇi savanāni //
KS, 21, 3, 58.0 triṣv ā rocane diva iti trīṇi savanāni //
KS, 21, 4, 1.0 yā āgneyīr gāyatrīr mūrdhanvatīs tābhis tisṛbhis tisraḥ pūrvārdha upadadhāti //
KS, 21, 4, 1.0 yā āgneyīr gāyatrīr mūrdhanvatīs tābhis tisṛbhis tisraḥ pūrvārdha upadadhāti //
KS, 21, 4, 3.0 tisra ekena chandasā //
KS, 21, 4, 4.0 tisra ekena //
KS, 21, 4, 23.0 yat tisraḥ trivṛddhy agniḥ //
KS, 21, 5, 2.0 tisro rātrīr dīkṣitas syāt //
KS, 21, 5, 3.0 tripadā virāṭ //
KS, 21, 7, 7.0 traya ime lokāḥ //
KS, 21, 7, 28.0 tisṛbhiḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 9, 12.2 yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā //
MS, 1, 2, 13, 5.2 sa naḥ śarma trivarūthaṃ viyaṃsat pātaṃ no dyāvāpṛthivī upasthe //
MS, 1, 3, 35, 2.1 tisro jihvasya samidhaḥ parijmano 'gner akṛṇvann uśijo amṛtyave /
MS, 1, 5, 4, 1.1 mahi trīṇām avo 'stu dyukṣaṃ mitrasyāryamṇaḥ /
MS, 1, 5, 8, 15.0 manor vai daśa jāyā āsan daśaputrā navaputrāṣṭaputrā saptaputrā ṣaṭputrā pañcaputrā catuṣputrā triputrā dviputraikaputrā //
MS, 1, 5, 8, 18.0 ye sapta tāṃs trayaḥ //
MS, 1, 5, 11, 1.0 mahi trīṇām avo 'stv iti prājāpatyena tṛcenopatiṣṭhate //
MS, 1, 6, 2, 13.1 catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya /
MS, 1, 6, 7, 7.0 śamīmayīs tisraḥ samidhā ādadhāti ghṛtānvaktā ghṛtastomyābhiḥ //
MS, 1, 6, 7, 11.0 ye vā eṣu triṣu lokeṣv agnayas te samāgacchanti //
MS, 1, 6, 8, 25.0 viṣṇave śipiviṣṭāya tryuddhau ghṛte caruṃ nirvapet //
MS, 1, 6, 8, 28.0 yat tryuddhau trayo vā ime lokā imān eva lokān āpnoti //
MS, 1, 6, 8, 28.0 yat tryuddhau trayo vā ime lokā imān eva lokān āpnoti //
MS, 1, 6, 8, 44.0 catur vā idam agre mithunam audyataikaś caikā ca dvau ca dve ca trayaś ca tisraś ca catvāraś ca catasraś ca //
MS, 1, 6, 8, 44.0 catur vā idam agre mithunam audyataikaś caikā ca dvau ca dve ca trayaś ca tisraś ca catvāraś ca catasraś ca //
MS, 1, 6, 12, 48.0 tisra utsṛjeta //
MS, 1, 6, 12, 49.0 trayo vā ime lokāḥ //
MS, 1, 10, 8, 29.0 ṛjūṃs trīn iṣṭvā caturtham utsṛjeta //
MS, 1, 10, 8, 31.0 ye vai trayaḥ saṃvatsarās teṣāṃ ṣaṭtriṃśat pūrṇamāsāḥ //
MS, 1, 10, 9, 9.0 yat tisro devīḥ vāg vai tisro devīḥ vācaṃ vā etad yajati //
MS, 1, 10, 9, 9.0 yat tisro devīḥ vāg vai tisro devīḥ vācaṃ vā etad yajati //
MS, 1, 10, 18, 32.0 athātra tisraḥ kāryāḥ //
MS, 1, 10, 18, 46.0 trīn hīdaṃ puruṣān abhismaḥ //
MS, 1, 10, 18, 47.0 trīn parān anvācaṣṭe //
MS, 1, 10, 18, 48.0 trayo hi pare pitā putraḥ pautro 'nusaṃtatyai //
MS, 1, 11, 4, 24.1 yās tisraḥ prathamajā divyaḥ kośaḥ samukṣitaḥ /
MS, 1, 11, 5, 32.0 eṣu lokeṣu trīṇi turīyāṇi paśuṣu turīyam //
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 5.0 viṣṇus tryakṣarayā trīṇ imāṃllokān udajayat //
MS, 1, 11, 10, 5.0 viṣṇus tryakṣarayā trīṇ imāṃllokān udajayat //
MS, 1, 11, 10, 20.0 agnir ekākṣarayodajayan mām imāṃ pṛthivīm aśvinau dvyakṣarayā pramām antarikṣaṃ viṣṇus tryakṣarayā pratimāṃ svargaṃ lokaṃ somaś caturakṣarayāśrīvīr nakṣatrāṇi //
MS, 1, 11, 10, 45.0 viṣṇave tryakṣarāya chandase svāhā //
MS, 2, 2, 5, 6.0 tasmai dhanuś ca tisraś ca prayacchet //
MS, 2, 2, 8, 8.0 yat trayaḥ puroḍāśā bhavanty ebhyo vā etal lokebhya indriyaṃ vīryam āptvāvarunddhe //
MS, 2, 2, 13, 26.0 sa prāṅ prayāya vaiṣṇavaṃ trikapālam //
MS, 2, 2, 13, 35.0 yat tisro dhenavo dakṣiṇā //
MS, 2, 2, 13, 36.0 trayo vā ime lokāḥ //
MS, 2, 3, 9, 38.0 yat tisras tṛtīye hi loke pitaraḥ //
MS, 2, 4, 4, 23.0 agne trī te vājinā trī ṣadhasthā tisras te jihvā ṛtajāta pūrvīḥ //
MS, 2, 4, 4, 23.0 agne trī te vājinā trī ṣadhasthā tisras te jihvā ṛtajāta pūrvīḥ //
MS, 2, 4, 4, 23.0 agne trī te vājinā trī ṣadhasthā tisras te jihvā ṛtajāta pūrvīḥ //
MS, 2, 4, 4, 24.0 tisra u te tanvo devavātās tābhir naḥ pāhi giro aprayucchann iti //
MS, 2, 4, 6, 12.0 yad asmiṃs trīṇi vīryāṇy adhattāṃ tasmāt tridhātuḥ //
MS, 2, 6, 4, 9.0 vaiṣṇavas trikapālaḥ //
MS, 2, 6, 5, 21.0 vaiṣṇavas trikapālas takṣarathakārayor gṛhe //
MS, 2, 6, 13, 22.0 vaiṣṇavas trikapālaḥ //
MS, 2, 7, 13, 1.1 yā oṣadhayaḥ prathamajā devebhyas triyugaṃ purā /
MS, 2, 7, 16, 7.7 trīnt samudrānt samasṛpat svargo 'pāṃ patir vṛṣabha iṣṭakānām /
MS, 2, 8, 1, 3.1 janman devānāṃ viśas triṣv ā rocane divaḥ /
MS, 2, 8, 6, 4.0 tisṛbhir astuvata //
MS, 2, 8, 7, 1.2 adhi no brūhi sumanā aheḍañ śarmaṃs te syāma trivarūthā udbhau //
MS, 2, 11, 6, 10.0 ekā ca tisraś cā trayastriṃśataḥ //
MS, 2, 12, 6, 9.1 tisro devīr barhir edaṃ syonam iḍā sarasvatī mahī /
MS, 2, 13, 1, 13.1 āpo hi ṣṭheti tisraḥ /
MS, 2, 13, 10, 3.2 vadhūr mimāya navagaj janitrī traya enāṃ mahimānaḥ sacante //
MS, 2, 13, 10, 5.1 ṛtasya panthām anu tisra āgus trayo gharmāso anu retasāguḥ /
MS, 2, 13, 10, 5.1 ṛtasya panthām anu tisra āgus trayo gharmāso anu retasāguḥ /
MS, 3, 6, 9, 7.0 atho trayo vā ime lokāḥ //
MS, 3, 10, 3, 33.0 trīṇi tryaṅgāni //
MS, 3, 11, 1, 1.2 tribhir devais triṃśatā vajrabāhur jaghāna vṛtraṃ vi duro vavāra //
MS, 3, 11, 1, 8.1 tisro devīr haviṣā vardhamānā indraṃ juṣāṇā vṛṣaṇaṃ na patnīḥ /
MS, 3, 11, 2, 48.0 hotā yakṣat tisro devīr na bheṣajaṃ trayas tridhātavo 'pasaḥ //
MS, 3, 11, 2, 48.0 hotā yakṣat tisro devīr na bheṣajaṃ trayas tridhātavo 'pasaḥ //
MS, 3, 11, 2, 48.0 hotā yakṣat tisro devīr na bheṣajaṃ trayas tridhātavo 'pasaḥ //
MS, 3, 11, 3, 8.1 tisras tredhā sarasvaty aśvinā bhāratīḍā /
MS, 3, 11, 5, 27.0 devīs tisras tisro devīr aśvineḍā sarasvatī //
MS, 3, 11, 5, 27.0 devīs tisras tisro devīr aśvineḍā sarasvatī //
MS, 3, 11, 5, 31.0 deva indro narāśaṃsas trivarūthaḥ sarasvatyā //
MS, 3, 11, 9, 2.1 tad asya rūpam amṛtaṃ śacībhis tisro dadhur devatāḥ saṃrarāṇāḥ /
MS, 3, 11, 10, 12.1 bṛhadbhiḥ savitas tribhir varṣiṣṭhair deva manmabhiḥ /
MS, 3, 11, 11, 8.1 tisro devīr iḍā mahī bhāratī maruto viśaḥ /
MS, 3, 16, 5, 10.1 yad ayātaṃ vahatuṃ sūryāyās tricakreṇa saṃsadam icchamānau /
Mānavagṛhyasūtra
MānGS, 1, 1, 24.1 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣam /
MānGS, 1, 1, 24.1 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣam /
MānGS, 1, 1, 24.1 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣam /
MānGS, 1, 1, 24.2 yad devānāṃ tryāyuṣaṃ tan me astu tryāyuṣam /
MānGS, 1, 1, 24.2 yad devānāṃ tryāyuṣaṃ tan me astu tryāyuṣam /
MānGS, 1, 2, 11.1 āpo hi ṣṭheti tisṛbhir hiraṇyavarṇāḥ śucaya iti dvābhyāṃ snātvāhate vāsasī paridhatte //
MānGS, 1, 4, 5.1 darbhapāṇis triḥ sāvitrīm adhīte trīṃś cādito 'nuvākān /
MānGS, 1, 4, 9.1 darbhapāṇis triḥ sāvitrīm adhīte trīṃś cādito 'nuvākān /
MānGS, 1, 4, 17.1 upākṛtyotsṛjya ca tryahaṃ pañcarātram eke //
MānGS, 1, 5, 3.0 darbhapāṇis triḥ sāvitrīm adhīte trīṃścādito 'nuvākān //
MānGS, 1, 5, 4.0 āpo devīr haviṣmatīr imā nigrābhyāḥ stha mahi trīṇām avo 'stu agner āyur asi devīr āpo apāṃ napād devīr āpo madhumatīr agnaye svāhā rātrīṃ rātrīm ity aṣṭau //
MānGS, 1, 5, 5.0 yā oṣadhayaḥ samanyā yanti punantu mā pitaro 'gner manve sa śevṛdham adhidhāḥ kayā naś citra ābhuvad ūtīti tisraḥ //
MānGS, 1, 6, 3.0 yajñiyānāṃ samidhāṃ trīṃstrīn samitpūlān upakalpya prāk sviṣṭakṛtas tiṣṭhanto vyāhṛtipūrvakaṃ khaṇḍilasyāditas tribhir anuvākair ekaikena svāhākārāntābhir ādadhati //
MānGS, 1, 6, 3.0 yajñiyānāṃ samidhāṃ trīṃstrīn samitpūlān upakalpya prāk sviṣṭakṛtas tiṣṭhanto vyāhṛtipūrvakaṃ khaṇḍilasyāditas tribhir anuvākair ekaikena svāhākārāntābhir ādadhati //
MānGS, 1, 6, 3.0 yajñiyānāṃ samidhāṃ trīṃstrīn samitpūlān upakalpya prāk sviṣṭakṛtas tiṣṭhanto vyāhṛtipūrvakaṃ khaṇḍilasyāditas tribhir anuvākair ekaikena svāhākārāntābhir ādadhati //
MānGS, 1, 9, 14.1 madhu vātā ṛtāyata iti tisṛbhiraṅgulyā pradakṣiṇaṃ pratyṛcaṃ trirāyauti //
MānGS, 1, 10, 7.1 uttareṇa rathaṃ vāno vānuparikramyāntareṇa jvalanavahanāv atikramya dakṣiṇasyāṃ dhuryuttarasya yugatanmano 'dhastāt kanyām avasthāpya śamyām utkṛṣya hiraṇyam antardhāya hiraṇyavarṇāḥ śucaya iti tisṛbhir adbhir abhiṣicya /
MānGS, 1, 11, 18.1 athaināṃ prācīṃ saptapadāni prakramayaty ekam iṣe dve ūrje trīṇi prajābhyaś catvāri rāyaspoṣāya pañca bhavāya ṣaḍ ṛtubhyaḥ sakhā saptapadī bhava sumṛḍīkā sarasvatī /
MānGS, 1, 11, 22.1 śamīmayīs tisro 'ktāḥ samidhaḥ samudrād ūrmir ity etābhis tisṛbhiḥ svāhākārāntābhir ādadhāti //
MānGS, 1, 11, 22.1 śamīmayīs tisro 'ktāḥ samidhaḥ samudrād ūrmir ity etābhis tisṛbhiḥ svāhākārāntābhir ādadhāti //
MānGS, 1, 12, 2.1 atraiva sīmantaṃ karoti triśyetayā śalalyā samūlena vā darbheṇa senā ha nāmety etayā //
MānGS, 1, 14, 14.1 saṃvatsaraṃ brahmacaryaṃ carato dvādaśarātraṃ trirātram ekarātraṃ vā //
MānGS, 1, 15, 1.1 tṛtīye garbhamāse 'raṇī āhṛtya ṣaṣṭhe 'ṣṭame vā jayaprabhṛtibhir hutvā paścād agner darbheṣv āsīnāyāḥ patnyāḥ sarvān pramucya keśān navanītenābhyajya triśyetayā śalalyā śamīśākhayā ca sapalāśayā punaḥ patnīm agnir adāditi sīmantaṃ karoti //
MānGS, 1, 18, 1.1 daśamyāṃ rātryāṃ putrasya nāma dadhyād ghoṣavad ādyantarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vā tryakṣaraṃ dāntaṃ kumārīṇām //
MānGS, 1, 21, 6.7 iti tisṛbhistriḥ pravapati //
MānGS, 1, 22, 9.1 puṃsas trīn granthīn badhnāti //
MānGS, 1, 22, 15.1 yat tisṛṇāṃ prātar anvāha yad dvayor yad ekasyāḥ saṃvatsare dvādaśāhe ṣaḍahe tryahe vā tasmāt sadyo 'nūcyeti śrutiḥ //
MānGS, 1, 22, 15.1 yat tisṛṇāṃ prātar anvāha yad dvayor yad ekasyāḥ saṃvatsare dvādaśāhe ṣaḍahe tryahe vā tasmāt sadyo 'nūcyeti śrutiḥ //
MānGS, 1, 22, 18.1 adhīte ha vā ayam eṣāṃ vedānām ekaṃ dvau trīn sarvān veti /
MānGS, 1, 23, 8.0 triṣavaṇam udakam āharet trīṃs trīn kumbhān //
MānGS, 1, 23, 8.0 triṣavaṇam udakam āharet trīṃs trīn kumbhān //
MānGS, 1, 23, 16.0 triṣavaṇam aśvasya ghāsam āharet trīṃs trīn pūlān //
MānGS, 1, 23, 16.0 triṣavaṇam aśvasya ghāsam āharet trīṃs trīn pūlān //
MānGS, 1, 23, 25.0 āditas trīn anuvākān anuvācayet //
MānGS, 2, 1, 11.0 dhāmno dhāmna iti tisṛbhiḥ parogoṣṭhaṃ mārjayante //
MānGS, 2, 4, 11.0 jayānhutvā tryaṅgāṇāṃ sviṣṭakṛte samavadyati //
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
MānGS, 2, 7, 3.1 śamīśākhayā ca sapalāśayodañcaṃ triḥ samunmārṣṭi syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiśca //
MānGS, 2, 7, 9.1 trīṇi nābhyāni phālgunyāmāṣāḍhyāṃ kārttikyām //
MānGS, 2, 8, 1.0 tisro 'ṣṭakāḥ //
MānGS, 2, 9, 8.0 śvo 'vaśiṣṭaṃ bhaktaṃ randhayitvā piṇḍānāmāvṛtā trīn māṃsaudanapiṇḍān nidadhāti //
MānGS, 2, 11, 10.1 śamīśākhayā ca palāśayodañcaṃ triḥ samunmārṣṭi syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiś ca //
MānGS, 2, 13, 8.1 ṣaṇmāsān prayuñjīta trīn vobhayataḥ pakṣān //
MānGS, 2, 15, 3.1 vyāhṛtibhis tilān hutvā tapaḥ pratipadyeta dvādaśarātraṃ ṣaḍrātraṃ trirātram ekarātraṃ vā //
MānGS, 2, 16, 3.8 namo astu sarpebhya iti tisṛbhiśca //
MānGS, 2, 17, 5.1 dhāmno dhāmna iti tisṛbhiḥ parogoṣṭhaṃ mārjayante //
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 1.0 yunajmi te pṛthivīm agninā saha yunajmi vācaṃ saha sūryeṇa yukto vāto 'ntarikṣeṇa te saha yuktās tisro vimṛjaḥ sūryasya //
PB, 2, 1, 1.0 tisṛbhyo hiṃkaroti sa prathamayā tisṛbhyo hiṃkaroti sa madhyamayā tisṛbhyo hiṃkaroti sa uttamayodyatī trivṛto viṣṭutiḥ //
PB, 2, 1, 1.0 tisṛbhyo hiṃkaroti sa prathamayā tisṛbhyo hiṃkaroti sa madhyamayā tisṛbhyo hiṃkaroti sa uttamayodyatī trivṛto viṣṭutiḥ //
PB, 2, 1, 1.0 tisṛbhyo hiṃkaroti sa prathamayā tisṛbhyo hiṃkaroti sa madhyamayā tisṛbhyo hiṃkaroti sa uttamayodyatī trivṛto viṣṭutiḥ //
PB, 2, 2, 1.0 tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti sa parācībhiḥ parivartinī triviṣṭutiḥ //
PB, 2, 2, 1.0 tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti sa parācībhiḥ parivartinī triviṣṭutiḥ //
PB, 2, 2, 1.0 tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti sa parācībhiḥ parivartinī triviṣṭutiḥ //
PB, 2, 2, 1.0 tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti sa parācībhiḥ parivartinī triviṣṭutiḥ //
PB, 2, 3, 1.0 tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti yā madhyamā sā prathamā yottamā sā madhyamā yā prathamā sottamā tisṛbhyo hiṃkaroti yottamā sā prathamā yā prathamā sā madhyamā yā madhyamā sottamā kulāyinī trivṛto viṣṭutiḥ //
PB, 2, 3, 1.0 tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti yā madhyamā sā prathamā yottamā sā madhyamā yā prathamā sottamā tisṛbhyo hiṃkaroti yottamā sā prathamā yā prathamā sā madhyamā yā madhyamā sottamā kulāyinī trivṛto viṣṭutiḥ //
PB, 2, 3, 1.0 tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti yā madhyamā sā prathamā yottamā sā madhyamā yā prathamā sottamā tisṛbhyo hiṃkaroti yottamā sā prathamā yā prathamā sā madhyamā yā madhyamā sottamā kulāyinī trivṛto viṣṭutiḥ //
PB, 2, 4, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa ekayā sa tisṛbhiḥ pañcapañcinī pañcapañcadaśasya viṣṭutiḥ //
PB, 2, 4, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa ekayā sa tisṛbhiḥ pañcapañcinī pañcapañcadaśasya viṣṭutiḥ //
PB, 2, 4, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa ekayā sa tisṛbhiḥ pañcapañcinī pañcapañcadaśasya viṣṭutiḥ //
PB, 2, 5, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā tisṛbhyo hiṃkaroti sa parācībhiḥ saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ //
PB, 2, 5, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā tisṛbhyo hiṃkaroti sa parācībhiḥ saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ //
PB, 2, 5, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā tisṛbhyo hiṃkaroti sa parācībhiḥ saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ //
PB, 2, 5, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā tisṛbhyo hiṃkaroti sa parācībhiḥ saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ //
PB, 2, 5, 2.0 trīn stomān prativihitā brahmavarcasakāmaḥ stuvīta //
PB, 2, 5, 3.0 pañcabhiḥ pañcadaśaṃ tisṛbhis trivṛtaṃ saptabhiḥ saptadaśam //
PB, 2, 6, 1.0 tisṛbhyo hiṃkaroti sa parācībhiḥ pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir udyatī pañcadaśasya viṣṭutiḥ //
PB, 2, 6, 1.0 tisṛbhyo hiṃkaroti sa parācībhiḥ pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir udyatī pañcadaśasya viṣṭutiḥ //
PB, 2, 6, 1.0 tisṛbhyo hiṃkaroti sa parācībhiḥ pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir udyatī pañcadaśasya viṣṭutiḥ //
PB, 2, 6, 1.0 tisṛbhyo hiṃkaroti sa parācībhiḥ pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir udyatī pañcadaśasya viṣṭutiḥ //
PB, 2, 7, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir daśasaptā saptadaśasya viṣṭutiḥ //
PB, 2, 7, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir daśasaptā saptadaśasya viṣṭutiḥ //
PB, 2, 7, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir daśasaptā saptadaśasya viṣṭutiḥ //
PB, 2, 7, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir daśasaptā saptadaśasya viṣṭutiḥ //
PB, 2, 9, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā tisṛbhyo hiṃkaroti parācībhiḥ saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ saptāsthitā //
PB, 2, 9, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā tisṛbhyo hiṃkaroti parācībhiḥ saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ saptāsthitā //
PB, 2, 9, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā tisṛbhyo hiṃkaroti parācībhiḥ saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ saptāsthitā //
PB, 2, 9, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā tisṛbhyo hiṃkaroti parācībhiḥ saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ saptāsthitā //
PB, 2, 9, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā tisṛbhyo hiṃkaroti parācībhiḥ saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ saptāsthitā //
PB, 2, 10, 1.2 ānujāvara stuvītāloko vā eṣa yad ānujāvaro yat sapta prathamāḥ saptottamās tisro madhye tryakṣaraḥ puruṣo lokam evāsmai tan madhyataḥ karoti tasmiṃlloke pratitiṣṭhati /
PB, 2, 10, 1.2 ānujāvara stuvītāloko vā eṣa yad ānujāvaro yat sapta prathamāḥ saptottamās tisro madhye tryakṣaraḥ puruṣo lokam evāsmai tan madhyataḥ karoti tasmiṃlloke pratitiṣṭhati /
PB, 2, 11, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā tisṛbhyo hiṃkaroti sa parācībhir navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ //
PB, 2, 11, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā tisṛbhyo hiṃkaroti sa parācībhir navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ //
PB, 2, 11, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā tisṛbhyo hiṃkaroti sa parācībhir navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ //
PB, 2, 11, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā tisṛbhyo hiṃkaroti sa parācībhir navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ //
PB, 2, 11, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā tisṛbhyo hiṃkaroti sa parācībhir navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ //
PB, 2, 11, 2.0 catura stomān prativihitā brahmavarcasakāmaḥ stuvīta pañcabhiḥ pañcadaśaṃ tisṛbhis trivṛtaṃ navabhis triṇavaṃ svayaṃ saptadaśaḥ sampanno vīryaṃ vai stomā vīryam eva tad ekadhā samūhate brahmavarcasasyāvaruddhyai tejasvī brahmavarcasī bhavati ya etayā stute //
PB, 2, 12, 1.0 tisṛbhyo hiṃkaroti sa parācībhiḥ pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhir udyatī saptadaśasya viṣṭutiḥ //
PB, 2, 12, 1.0 tisṛbhyo hiṃkaroti sa parācībhiḥ pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhir udyatī saptadaśasya viṣṭutiḥ //
PB, 2, 12, 1.0 tisṛbhyo hiṃkaroti sa parācībhiḥ pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhir udyatī saptadaśasya viṣṭutiḥ //
PB, 2, 12, 1.0 tisṛbhyo hiṃkaroti sa parācībhiḥ pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhir udyatī saptadaśasya viṣṭutiḥ //
PB, 2, 12, 1.0 tisṛbhyo hiṃkaroti sa parācībhiḥ pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhir udyatī saptadaśasya viṣṭutiḥ //
PB, 2, 13, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa ekayā sa tisṛbhir bhastrāvācīnabilā //
PB, 2, 13, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa ekayā sa tisṛbhir bhastrāvācīnabilā //
PB, 2, 13, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa ekayā sa tisṛbhir bhastrāvācīnabilā //
PB, 2, 13, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa ekayā sa tisṛbhir bhastrāvācīnabilā //
PB, 2, 14, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ saptasaptiny ekaviṃśasya viṣṭutiḥ //
PB, 2, 14, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ saptasaptiny ekaviṃśasya viṣṭutiḥ //
PB, 2, 14, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ saptasaptiny ekaviṃśasya viṣṭutiḥ //
PB, 2, 14, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ saptasaptiny ekaviṃśasya viṣṭutiḥ //
PB, 2, 14, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ saptasaptiny ekaviṃśasya viṣṭutiḥ //
PB, 2, 14, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ saptasaptiny ekaviṃśasya viṣṭutiḥ //
PB, 2, 15, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhir udyaty ekaviṃśasya viṣṭutiḥ //
PB, 2, 15, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhir udyaty ekaviṃśasya viṣṭutiḥ //
PB, 2, 15, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhir udyaty ekaviṃśasya viṣṭutiḥ //
PB, 2, 15, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhir udyaty ekaviṃśasya viṣṭutiḥ //
PB, 2, 15, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhir udyaty ekaviṃśasya viṣṭutiḥ //
PB, 2, 15, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhir udyaty ekaviṃśasya viṣṭutiḥ //
PB, 2, 16, 1.0 navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ pratiṣṭutiḥ //
PB, 2, 16, 1.0 navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ pratiṣṭutiḥ //
PB, 2, 16, 1.0 navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ pratiṣṭutiḥ //
PB, 2, 16, 1.0 navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ pratiṣṭutiḥ //
PB, 2, 16, 1.0 navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ pratiṣṭutiḥ //
PB, 2, 16, 1.0 navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ pratiṣṭutiḥ //
PB, 2, 17, 1.0 navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhis tisṛbhyo hiṃkaroti sa parācībhir navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ sūrmy ubhayata ādīptā //
PB, 2, 17, 1.0 navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhis tisṛbhyo hiṃkaroti sa parācībhir navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ sūrmy ubhayata ādīptā //
PB, 2, 17, 1.0 navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhis tisṛbhyo hiṃkaroti sa parācībhir navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ sūrmy ubhayata ādīptā //
PB, 2, 17, 1.0 navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhis tisṛbhyo hiṃkaroti sa parācībhir navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ sūrmy ubhayata ādīptā //
PB, 2, 17, 1.0 navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhis tisṛbhyo hiṃkaroti sa parācībhir navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ sūrmy ubhayata ādīptā //
PB, 2, 17, 1.0 navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhis tisṛbhyo hiṃkaroti sa parācībhir navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ sūrmy ubhayata ādīptā //
PB, 2, 17, 1.0 navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhis tisṛbhyo hiṃkaroti sa parācībhir navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ sūrmy ubhayata ādīptā //
PB, 2, 17, 2.0 brahmavarcasakāmaḥ stuvīta tejo vai trivṛt tryakṣaraḥ puruṣo yat trivṛtāv abhito bhavatas tisro madhye yathā hi hiraṇyaṃ niṣṭaped evam enaṃ trivṛtau niṣṭapatas tejase brahmavarcasāya //
PB, 2, 17, 2.0 brahmavarcasakāmaḥ stuvīta tejo vai trivṛt tryakṣaraḥ puruṣo yat trivṛtāv abhito bhavatas tisro madhye yathā hi hiraṇyaṃ niṣṭaped evam enaṃ trivṛtau niṣṭapatas tejase brahmavarcasāya //
PB, 3, 1, 1.0 navabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhiḥ sa ekayā navabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa pañcabhir navabhyo hiṃkaroti sa pañcabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 1, 1.0 navabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhiḥ sa ekayā navabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa pañcabhir navabhyo hiṃkaroti sa pañcabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 1, 1.0 navabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhiḥ sa ekayā navabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa pañcabhir navabhyo hiṃkaroti sa pañcabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 2, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā navabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa pañcabhir ekādaśabhyo hiṃkaroti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhir udyatī triṇavasya viṣṭutiḥ //
PB, 3, 2, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā navabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa pañcabhir ekādaśabhyo hiṃkaroti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhir udyatī triṇavasya viṣṭutiḥ //
PB, 3, 2, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā navabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa pañcabhir ekādaśabhyo hiṃkaroti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhir udyatī triṇavasya viṣṭutiḥ //
PB, 3, 2, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā navabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa pañcabhir ekādaśabhyo hiṃkaroti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhir udyatī triṇavasya viṣṭutiḥ //
PB, 3, 3, 1.0 ekādaśabhyo hiṃkaroti sa tisṛbhiḥ sa saptabhiḥ sa ekayaikādaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa saptabhir ekādaśabhyo hiṃkaroti sa saptabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 3, 1.0 ekādaśabhyo hiṃkaroti sa tisṛbhiḥ sa saptabhiḥ sa ekayaikādaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa saptabhir ekādaśabhyo hiṃkaroti sa saptabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 3, 1.0 ekādaśabhyo hiṃkaroti sa tisṛbhiḥ sa saptabhiḥ sa ekayaikādaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa saptabhir ekādaśabhyo hiṃkaroti sa saptabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 4, 1.0 ekādaśabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhiḥ sa tisṛbhir ekādaśabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa pañcabhir ekādaśabhyo hiṃkaroti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhir nedīyaḥsaṃkramā //
PB, 3, 4, 1.0 ekādaśabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhiḥ sa tisṛbhir ekādaśabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa pañcabhir ekādaśabhyo hiṃkaroti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhir nedīyaḥsaṃkramā //
PB, 3, 4, 1.0 ekādaśabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhiḥ sa tisṛbhir ekādaśabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa pañcabhir ekādaśabhyo hiṃkaroti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhir nedīyaḥsaṃkramā //
PB, 3, 4, 1.0 ekādaśabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhiḥ sa tisṛbhir ekādaśabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa pañcabhir ekādaśabhyo hiṃkaroti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhir nedīyaḥsaṃkramā //
PB, 3, 4, 1.0 ekādaśabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhiḥ sa tisṛbhir ekādaśabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa pañcabhir ekādaśabhyo hiṃkaroti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhir nedīyaḥsaṃkramā //
PB, 3, 4, 1.0 ekādaśabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhiḥ sa tisṛbhir ekādaśabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa pañcabhir ekādaśabhyo hiṃkaroti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhir nedīyaḥsaṃkramā //
PB, 3, 4, 3.0 pañcabhir vihitās tisraḥ paricarāḥ pāṅktāḥ paśava etāvān puruṣo yadātmā prajā jāyā yat pañcabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tat paśuṣu pratiṣṭhāpayati paśumān bhavati ya etayā stute //
PB, 3, 4, 3.0 pañcabhir vihitās tisraḥ paricarāḥ pāṅktāḥ paśava etāvān puruṣo yadātmā prajā jāyā yat pañcabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tat paśuṣu pratiṣṭhāpayati paśumān bhavati ya etayā stute //
PB, 3, 5, 1.0 navabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhiḥ sa ekayaikādaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa saptabhis trayodaśabhyo hiṃkaroti sa saptabhiḥ sa tisṛbhir udyatī trayastriṃśasya viṣṭutiḥ //
PB, 3, 5, 1.0 navabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhiḥ sa ekayaikādaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa saptabhis trayodaśabhyo hiṃkaroti sa saptabhiḥ sa tisṛbhir udyatī trayastriṃśasya viṣṭutiḥ //
PB, 3, 5, 1.0 navabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhiḥ sa ekayaikādaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa saptabhis trayodaśabhyo hiṃkaroti sa saptabhiḥ sa tisṛbhir udyatī trayastriṃśasya viṣṭutiḥ //
PB, 3, 6, 1.0 trayodaśabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhiḥ sa pañcabhir ekādaśabhyo hiṃkaroti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhir navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ pratyavarohiṇī trayastriṃśasya viṣṭutiḥ //
PB, 3, 6, 1.0 trayodaśabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhiḥ sa pañcabhir ekādaśabhyo hiṃkaroti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhir navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ pratyavarohiṇī trayastriṃśasya viṣṭutiḥ //
PB, 3, 6, 1.0 trayodaśabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhiḥ sa pañcabhir ekādaśabhyo hiṃkaroti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhir navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ pratyavarohiṇī trayastriṃśasya viṣṭutiḥ //
PB, 3, 6, 1.0 trayodaśabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhiḥ sa pañcabhir ekādaśabhyo hiṃkaroti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhir navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ pratyavarohiṇī trayastriṃśasya viṣṭutiḥ //
PB, 3, 6, 1.0 trayodaśabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhiḥ sa pañcabhir ekādaśabhyo hiṃkaroti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhir navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ pratyavarohiṇī trayastriṃśasya viṣṭutiḥ //
PB, 3, 6, 1.0 trayodaśabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhiḥ sa pañcabhir ekādaśabhyo hiṃkaroti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhir navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ pratyavarohiṇī trayastriṃśasya viṣṭutiḥ //
PB, 3, 7, 1.0 pañcadaśabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhir ekādaśabhyo hiṃkaroti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhiḥ saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 7, 1.0 pañcadaśabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhir ekādaśabhyo hiṃkaroti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhiḥ saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 7, 1.0 pañcadaśabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhir ekādaśabhyo hiṃkaroti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhiḥ saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 7, 1.0 pañcadaśabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhir ekādaśabhyo hiṃkaroti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhiḥ saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 7, 1.0 pañcadaśabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhir ekādaśabhyo hiṃkaroti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhiḥ saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 8, 1.0 aṣṭābhyo hiṃkaroti sa tisṛbhiḥ sa catasṛbhiḥ sa ekayāṣṭābhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa catasṛbhir aṣṭābhyo hiṃkaroti sa catasṛbhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 8, 1.0 aṣṭābhyo hiṃkaroti sa tisṛbhiḥ sa catasṛbhiḥ sa ekayāṣṭābhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa catasṛbhir aṣṭābhyo hiṃkaroti sa catasṛbhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 8, 1.0 aṣṭābhyo hiṃkaroti sa tisṛbhiḥ sa catasṛbhiḥ sa ekayāṣṭābhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa catasṛbhir aṣṭābhyo hiṃkaroti sa catasṛbhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 9, 1.0 pañcadaśabhyo hiṃkaroti sa tisṛbhiḥ sa ekādaśabhiḥ sa ekayā caturdaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa daśabhiḥ pañcadaśabhyo hiṃkaroti sa ekādaśabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 9, 1.0 pañcadaśabhyo hiṃkaroti sa tisṛbhiḥ sa ekādaśabhiḥ sa ekayā caturdaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa daśabhiḥ pañcadaśabhyo hiṃkaroti sa ekādaśabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 9, 1.0 pañcadaśabhyo hiṃkaroti sa tisṛbhiḥ sa ekādaśabhiḥ sa ekayā caturdaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa daśabhiḥ pañcadaśabhyo hiṃkaroti sa ekādaśabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 10, 1.0 caturdaśabhyo hiṃkaroti sa tisṛbhiḥ sa daśabhiḥ sa ekayā pañcadaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekādaśabhiḥ pañcadaśabhyo hiṃkaroti sa ekādaśabhiḥ sa ekayā sa tisṛbhir nirmadhyā //
PB, 3, 10, 1.0 caturdaśabhyo hiṃkaroti sa tisṛbhiḥ sa daśabhiḥ sa ekayā pañcadaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekādaśabhiḥ pañcadaśabhyo hiṃkaroti sa ekādaśabhiḥ sa ekayā sa tisṛbhir nirmadhyā //
PB, 3, 10, 1.0 caturdaśabhyo hiṃkaroti sa tisṛbhiḥ sa daśabhiḥ sa ekayā pañcadaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekādaśabhiḥ pañcadaśabhyo hiṃkaroti sa ekādaśabhiḥ sa ekayā sa tisṛbhir nirmadhyā //
PB, 3, 11, 1.0 pañcadaśabhyo hiṃkaroti sa tisṛbhiḥ sa ekādaśabhiḥ sa ekayā pañcadaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekādaśabhiḥ caturdaśabhyo hiṃkaroti sa daśabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 11, 1.0 pañcadaśabhyo hiṃkaroti sa tisṛbhiḥ sa ekādaśabhiḥ sa ekayā pañcadaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekādaśabhiḥ caturdaśabhyo hiṃkaroti sa daśabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 11, 1.0 pañcadaśabhyo hiṃkaroti sa tisṛbhiḥ sa ekādaśabhiḥ sa ekayā pañcadaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekādaśabhiḥ caturdaśabhyo hiṃkaroti sa daśabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 12, 1.0 ṣoḍaśabhyo hiṃkaroti sa tisṛbhiḥ sa dvādaśabhiḥ sa ekayā ṣoḍaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa dvādaśabhiḥ ṣoḍaśabhyo hiṃkaroti sa dvādaśabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 12, 1.0 ṣoḍaśabhyo hiṃkaroti sa tisṛbhiḥ sa dvādaśabhiḥ sa ekayā ṣoḍaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa dvādaśabhiḥ ṣoḍaśabhyo hiṃkaroti sa dvādaśabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 12, 1.0 ṣoḍaśabhyo hiṃkaroti sa tisṛbhiḥ sa dvādaśabhiḥ sa ekayā ṣoḍaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa dvādaśabhiḥ ṣoḍaśabhyo hiṃkaroti sa dvādaśabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 13, 1.0 ṣoḍaśabhyo hiṃkaroti sa tisṛbhiḥ sa daśabhiḥ sa tisṛbhiḥ ṣoḍaśabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa daśabhiḥ ṣoḍaśabhyo hiṃkaroti sa daśabhiḥ sa tisṛbhiḥ sa tisṛbhir nedīyaḥsaṃkramā //
PB, 3, 13, 1.0 ṣoḍaśabhyo hiṃkaroti sa tisṛbhiḥ sa daśabhiḥ sa tisṛbhiḥ ṣoḍaśabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa daśabhiḥ ṣoḍaśabhyo hiṃkaroti sa daśabhiḥ sa tisṛbhiḥ sa tisṛbhir nedīyaḥsaṃkramā //
PB, 3, 13, 1.0 ṣoḍaśabhyo hiṃkaroti sa tisṛbhiḥ sa daśabhiḥ sa tisṛbhiḥ ṣoḍaśabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa daśabhiḥ ṣoḍaśabhyo hiṃkaroti sa daśabhiḥ sa tisṛbhiḥ sa tisṛbhir nedīyaḥsaṃkramā //
PB, 3, 13, 1.0 ṣoḍaśabhyo hiṃkaroti sa tisṛbhiḥ sa daśabhiḥ sa tisṛbhiḥ ṣoḍaśabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa daśabhiḥ ṣoḍaśabhyo hiṃkaroti sa daśabhiḥ sa tisṛbhiḥ sa tisṛbhir nedīyaḥsaṃkramā //
PB, 3, 13, 1.0 ṣoḍaśabhyo hiṃkaroti sa tisṛbhiḥ sa daśabhiḥ sa tisṛbhiḥ ṣoḍaśabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa daśabhiḥ ṣoḍaśabhyo hiṃkaroti sa daśabhiḥ sa tisṛbhiḥ sa tisṛbhir nedīyaḥsaṃkramā //
PB, 3, 13, 1.0 ṣoḍaśabhyo hiṃkaroti sa tisṛbhiḥ sa daśabhiḥ sa tisṛbhiḥ ṣoḍaśabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa daśabhiḥ ṣoḍaśabhyo hiṃkaroti sa daśabhiḥ sa tisṛbhiḥ sa tisṛbhir nedīyaḥsaṃkramā //
PB, 3, 13, 3.1 daśabhir vihitā tisraḥ paricarā daśākṣarā virāḍ etāvān puruṣo yad ātmā prajā jāyā yad daśabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tad virājy annādye 'ntataḥ pratiṣṭhāpayatyannādo bhavati ya etayā stute //
PB, 3, 13, 3.1 daśabhir vihitā tisraḥ paricarā daśākṣarā virāḍ etāvān puruṣo yad ātmā prajā jāyā yad daśabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tad virājy annādye 'ntataḥ pratiṣṭhāpayatyannādo bhavati ya etayā stute //
PB, 4, 1, 9.0 sa etaṃ tryahaṃ punaḥ prāyuṅkta tena ṣaḍahena ṣaṭkratūn prājanayat //
PB, 4, 4, 3.0 tisra uṣṇihaḥ syur ekā gāyatrī tās tisro bṛhatyo bhavanti //
PB, 4, 4, 3.0 tisra uṣṇihaḥ syur ekā gāyatrī tās tisro bṛhatyo bhavanti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 5, 8.0 trayaḥ purastāt trayaḥ parastād bhavanti //
PB, 4, 5, 8.0 trayaḥ purastāt trayaḥ parastād bhavanti //
PB, 4, 6, 4.0 dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśaḥ //
PB, 4, 9, 7.0 tisṛbhiḥ stuvanti traya ime lokā eṣv eva pratitiṣṭhanti //
PB, 4, 9, 7.0 tisṛbhiḥ stuvanti traya ime lokā eṣv eva pratitiṣṭhanti //
PB, 5, 6, 4.0 tisṛbhir udgātātmana udgīyātha yā śirasaḥ stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yā dakṣiṇasya pakṣasya stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yottarasya pakṣasya stotrīyā tāṃ dadhyāt tisṛbhir vaikayā vā stutaṃ syād atha yā pucchasya stotrīyā tāṃ dadhyāt //
PB, 5, 6, 4.0 tisṛbhir udgātātmana udgīyātha yā śirasaḥ stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yā dakṣiṇasya pakṣasya stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yottarasya pakṣasya stotrīyā tāṃ dadhyāt tisṛbhir vaikayā vā stutaṃ syād atha yā pucchasya stotrīyā tāṃ dadhyāt //
PB, 5, 6, 4.0 tisṛbhir udgātātmana udgīyātha yā śirasaḥ stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yā dakṣiṇasya pakṣasya stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yottarasya pakṣasya stotrīyā tāṃ dadhyāt tisṛbhir vaikayā vā stutaṃ syād atha yā pucchasya stotrīyā tāṃ dadhyāt //
PB, 5, 6, 4.0 tisṛbhir udgātātmana udgīyātha yā śirasaḥ stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yā dakṣiṇasya pakṣasya stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yottarasya pakṣasya stotrīyā tāṃ dadhyāt tisṛbhir vaikayā vā stutaṃ syād atha yā pucchasya stotrīyā tāṃ dadhyāt //
PB, 7, 1, 1.0 ime vai lokā gāyatraṃ tryāvṛd geyaṃ trayo hīme lokā yat tryāvṛd gāyaty ebhir evainaṃ lokaiḥ saṃmimīte //
PB, 7, 1, 1.0 ime vai lokā gāyatraṃ tryāvṛd geyaṃ trayo hīme lokā yat tryāvṛd gāyaty ebhir evainaṃ lokaiḥ saṃmimīte //
PB, 7, 1, 1.0 ime vai lokā gāyatraṃ tryāvṛd geyaṃ trayo hīme lokā yat tryāvṛd gāyaty ebhir evainaṃ lokaiḥ saṃmimīte //
PB, 7, 3, 2.0 tribhiś ca chandobhiḥ pañcabhiś ca sāmabhiḥ //
PB, 7, 3, 19.0 triṇidhanaṃ bhavati trīṇi savanānāṃ chidrāṇi tāni tenāpidhīyante //
PB, 7, 3, 20.0 triṇidhanaṃ bhavati traya ime lokā eṣv eva lokeṣu pratitiṣṭhati //
PB, 7, 7, 7.0 trīn prathamāyāṃ rohati bhūtaṃ bhavad bhaviṣyat tān evāvarunddhe trīn madhyamāyāṃ rohaty ātmānaṃ prajāṃ paśūṃs tān evāvarunddhe trīn uttamāyāṃ rohati traya ime lokā eṣv eva lokeṣu pratitiṣṭhati //
PB, 7, 7, 7.0 trīn prathamāyāṃ rohati bhūtaṃ bhavad bhaviṣyat tān evāvarunddhe trīn madhyamāyāṃ rohaty ātmānaṃ prajāṃ paśūṃs tān evāvarunddhe trīn uttamāyāṃ rohati traya ime lokā eṣv eva lokeṣu pratitiṣṭhati //
PB, 7, 7, 7.0 trīn prathamāyāṃ rohati bhūtaṃ bhavad bhaviṣyat tān evāvarunddhe trīn madhyamāyāṃ rohaty ātmānaṃ prajāṃ paśūṃs tān evāvarunddhe trīn uttamāyāṃ rohati traya ime lokā eṣv eva lokeṣu pratitiṣṭhati //
PB, 7, 7, 7.0 trīn prathamāyāṃ rohati bhūtaṃ bhavad bhaviṣyat tān evāvarunddhe trīn madhyamāyāṃ rohaty ātmānaṃ prajāṃ paśūṃs tān evāvarunddhe trīn uttamāyāṃ rohati traya ime lokā eṣv eva lokeṣu pratitiṣṭhati //
PB, 8, 1, 4.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta rāyovājo bṛhadgiriḥ pṛthuraśmis te 'bruvan ko naḥ putrān bhariṣyatīty aham itīndro 'bravīt tāṃs trikakub adhinidhāyācarat sa etat sāmāpaśyad yat trikakub apaśyat tasmāt traikakubham //
PB, 8, 1, 4.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta rāyovājo bṛhadgiriḥ pṛthuraśmis te 'bruvan ko naḥ putrān bhariṣyatīty aham itīndro 'bravīt tāṃs trikakub adhinidhāyācarat sa etat sāmāpaśyad yat trikakub apaśyat tasmāt traikakubham //
PB, 8, 1, 4.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta rāyovājo bṛhadgiriḥ pṛthuraśmis te 'bruvan ko naḥ putrān bhariṣyatīty aham itīndro 'bravīt tāṃs trikakub adhinidhāyācarat sa etat sāmāpaśyad yat trikakub apaśyat tasmāt traikakubham //
PB, 8, 1, 7.0 trivīryaṃ vā etat sāma trīndriyam aindrya ṛca aindraṃ sāmaindreti nidhanam indriya eva vīrye pratitiṣṭhati //
PB, 8, 1, 7.0 trivīryaṃ vā etat sāma trīndriyam aindrya ṛca aindraṃ sāmaindreti nidhanam indriya eva vīrye pratitiṣṭhati //
PB, 8, 1, 9.0 ime vai lokāḥ sahāsaṃs te 'śocaṃs teṣām indra etena sāmnā śucam apāhan yat trayāṇāṃ śocatām apāhaṃs tasmāt traiśokam //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 3.0 tāṃ triṣṭup tribhir akṣarair upait saikādaśākṣarā bhūtvā prājāyata tāṃ jagaty ekenākṣareṇopait sā dvādaśākṣarā bhūtvā prājāyata //
PB, 9, 1, 14.0 triṇidhanaṃ bhavati //
PB, 9, 1, 15.0 yathā vā ahno mādhyandinaṃ savanaṃ triṇidhanāyatanam evam eṣa rātrer madhyamaḥ paryāyas triṇidhanāyatanaḥ salokatvāya //
PB, 9, 1, 15.0 yathā vā ahno mādhyandinaṃ savanaṃ triṇidhanāyatanam evam eṣa rātrer madhyamaḥ paryāyas triṇidhanāyatanaḥ salokatvāya //
PB, 9, 1, 26.0 trīṇy ukthāni tridevatyaḥ sandhiḥ //
PB, 9, 1, 26.0 trīṇy ukthāni tridevatyaḥ sandhiḥ //
PB, 9, 3, 5.0 ṣaṣṭiṃ ca trīṇi ca śatāni hotā śaṃsati //
PB, 9, 3, 10.0 yady arvāk stuyus trīḍam agniṣṭomasāma kāryaṃ nidhanam ekeḍayā ye dve tābhyām eva tat samaṃ kriyate //
PB, 9, 8, 5.0 tisṛbhiḥ stuvanti tṛtīye hi loke pitaraḥ //
PB, 10, 1, 10.0 āditya evaikaviṃśasyāyatanaṃ dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa etad evaikaviṃśasyāyatanam eṣāsya bandhutā //
PB, 10, 4, 6.0 triḥ purastād rathantaraṃ upayanti tryāvṛd vai vāk sarvām eva vācam avarudhya sarvam annādyaṃ dvādaśāhaṃ tanvate //
PB, 10, 4, 9.0 trir vevopariṣṭād rathantaram upayanti tryāvṛd vai vāk sarvām eva vācam avarudhya sarvam annādyaṃ dvādaśāhād uttiṣṭhanti //
PB, 10, 5, 1.0 trayo vā ete trirātrā yad eṣa dvādaśāho gāyatramukhaḥ prathamo gāyatramadhyo dvitīyo gāyatrottamas tṛtīyaḥ //
PB, 10, 5, 4.0 trivṛdvai gāyatryāstejas trivṛt prāyaṇīyam ahas tena prathamastrirātro dhṛtas tripadā gāyatrī trirātrī madhye tena dvitīyas trirātro dhṛtaś caturviṃśatyakṣarā gāyatrī caturviṃśaḥ saptamam ahas tena tṛtīyastrirātro dhṛtaḥ //
PB, 10, 5, 4.0 trivṛdvai gāyatryāstejas trivṛt prāyaṇīyam ahas tena prathamastrirātro dhṛtas tripadā gāyatrī trirātrī madhye tena dvitīyas trirātro dhṛtaś caturviṃśatyakṣarā gāyatrī caturviṃśaḥ saptamam ahas tena tṛtīyastrirātro dhṛtaḥ //
PB, 10, 5, 10.0 akṣaraṃ tryakṣaram ucchiṣyate tad evottaraṃ trirātram anuvidadhāti //
PB, 12, 1, 2.0 davidyutatī vai gāyatrī pariṣṭobhantī triṣṭub gavāśīr jagatī trīṇi rūpāṇi samārabhate trirātrasyāvisraṃsāya //
PB, 12, 3, 6.0 tisro vāca īrayati pravahnir iti tṛtīyasyāhno rūpaṃ tena tṛtīyam ahar ārabhante //
PB, 12, 5, 1.0 tisro vāca udīrata iti tṛtīyasyāhno rūpaṃ tena tṛtīyam ahar ārabhante //
PB, 12, 5, 24.0 trīḍaṃ bhavati trirātrasya dhṛtyai //
PB, 12, 5, 24.0 trīḍaṃ bhavati trirātrasya dhṛtyai //
PB, 12, 13, 22.0 atha vā etā ekapadās tryakṣarā viṣṇoś chando bhurijaḥ śakvaryaḥ //
PB, 12, 13, 29.0 te devā asurāṇām ekākṣareṇaiva pañcadaśākṣaram avṛñjata dvyakṣareṇa caturdaśākṣaraṃ tryakṣareṇa trayodaśākṣaraṃ caturakṣareṇa dvādaśākṣaraṃ pañcākṣareṇaikādaśākṣaraṃ ṣaḍakṣareṇa daśākṣaraṃ saptākṣareṇa navākṣaram aṣṭābhir evāṣṭāv avṛñjata //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 6, 14.0 trīḍaṃ bhavati trirātrasya dhṛtyai //
PB, 13, 6, 14.0 trīḍaṃ bhavati trirātrasya dhṛtyai //
PB, 14, 7, 8.0 trayas tṛcā bhavanti prāṇāpānānāṃ santatyai //
PB, 14, 9, 4.0 dhartā divaḥ pavate kṛtvyo rasa ity adhṛta iva vā eṣas tryaho yad dharteti dhṛtyā eva //
PB, 14, 11, 19.0 asito vā etena daivalas trayāṇāṃ lokānāṃ dṛṣṭim apaśyat trayāṇāṃ kāmānām avaruddhyā āsitaṃ kriyate //
PB, 14, 11, 19.0 asito vā etena daivalas trayāṇāṃ lokānāṃ dṛṣṭim apaśyat trayāṇāṃ kāmānām avaruddhyā āsitaṃ kriyate //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 6.1 triṣu triṣūttarādiṣu //
PārGS, 1, 4, 6.1 triṣu triṣūttarādiṣu //
PārGS, 1, 4, 8.1 tisro brāhmaṇasya varṇānupūrvyeṇa //
PārGS, 1, 8, 1.1 athainām udīcīṃ saptapadāni prakrāmayati ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri māyobhavāya pañca paśubhyaḥ ṣaḍ ṛtubhyaḥ sakhe saptapadā bhava sā mām anuvratā bhava //
PārGS, 1, 8, 6.1 āpo hi ṣṭheti ca tisṛbhiḥ //
PārGS, 1, 8, 21.1 trirātram akṣārālavaṇāśinau syātām adhaḥ śayīyātāṃ saṃvatsaraṃ na mithunam upeyātāṃ dvādaśarātraṃ ṣaḍrātraṃ trirātram antataḥ //
PārGS, 1, 8, 21.1 trirātram akṣārālavaṇāśinau syātām adhaḥ śayīyātāṃ saṃvatsaraṃ na mithunam upeyātāṃ dvādaśarātraṃ ṣaḍrātraṃ trirātram antataḥ //
PārGS, 1, 15, 4.0 tilamudgamiśraṃ sthālīpākaṃ śrapayitvā prajāpater hutvā paścād agner bhadrapīṭha upaviṣṭāyā yugmena saṭālugrapsenaudumbareṇa tribhiśca darbhapiñjūlais tryeṇyā śalalyā vīrataraśaṅkunā pūrṇacātreṇa ca sīmantam ūrdhvaṃ vinayati bhūrbhuvaḥ svariti //
PārGS, 1, 16, 7.0 tris tris tryāyuṣamiti ca //
PārGS, 2, 1, 10.0 tryeṇyā śalalyā vinīya trīṇi kuśataruṇānyantardadhātyoṣadha iti //
PārGS, 2, 1, 15.0 atha paścāt tryāyuṣamiti //
PārGS, 2, 1, 24.0 saṃvatsaraṃ brahmacaryam avapanaṃ ca keśānte dvādaśarātraṃ ṣaḍrātraṃ trirātram antataḥ //
PārGS, 2, 2, 14.0 athāsyādbhir añjalināñjaliṃ pūrayati āpo hi ṣṭheti tisṛbhiḥ //
PārGS, 2, 3, 6.0 saṃvatsare ṣaṇmāsye caturviṃśatyahe dvādaśāhe ṣaḍahe tryahe vā //
PārGS, 2, 5, 5.0 tisro 'pratyākhyāyinyaḥ //
PārGS, 2, 5, 31.0 trayaḥ snātakā bhavanti vidyāsnātako vratasnātako vidyāvratasnātaka iti //
PārGS, 2, 6, 14.0 tribhistūṣṇīm itaraiḥ //
PārGS, 2, 8, 1.0 tisro rātrīrvrataṃ caret //
PārGS, 2, 9, 3.0 bhūtagṛhyebhyo maṇike trīn parjanyāyādbhyaḥ pṛthivyai //
PārGS, 2, 9, 6.0 madhye trīn brahmaṇe 'ntarikṣāya sūryāya //
PārGS, 2, 10, 13.0 hutvā hutvaudumbaryas tisras tisraḥ samidha ādadhyur ārdrāḥ sapalāśā ghṛtāktāḥ sāvitryā //
PārGS, 2, 10, 13.0 hutvā hutvaudumbaryas tisras tisraḥ samidha ādadhyur ārdrāḥ sapalāśā ghṛtāktāḥ sāvitryā //
PārGS, 2, 10, 23.0 trirātraṃ nādhīyīran //
PārGS, 2, 11, 3.0 utsṛṣṭeṣvabhradarśane sarvarūpe ca trirātraṃ trisandhyaṃ vā //
PārGS, 2, 11, 3.0 utsṛṣṭeṣvabhradarśane sarvarūpe ca trirātraṃ trisandhyaṃ vā //
PārGS, 2, 11, 8.0 satānūnaptriṇi sabrahmacāriṇi ca trirātram //
PārGS, 2, 11, 13.0 trirātraṃ sahoṣya vipratiṣṭheran //
PārGS, 2, 14, 18.0 saktuśeṣaṃ sthaṇḍile nyupyodapātreṇopaninīyopatiṣṭhate namo 'stu sarpebhya iti tisṛbhiḥ //
PārGS, 2, 14, 21.0 dvāradeśe mārjayanta āpo hi ṣṭheti tisṛbhiḥ //
PārGS, 3, 2, 9.0 daivīṃ nāvamiti tisṛbhiḥ srastaramārohanti //
PārGS, 3, 3, 1.0 ūrdhvam āgrahāyaṇyās tisro 'ṣṭakāḥ //
PārGS, 3, 5, 4.0 āpo hi ṣṭheti ca tisṛbhiḥ //
PārGS, 3, 10, 4.0 ekarātraṃ trirātraṃ vā //
PārGS, 3, 10, 25.0 trirātraṃ brahmacāriṇo 'dhaḥśāyino na kiṃcana karma kurvanti na prakurvanti //
PārGS, 3, 10, 29.0 trirātraṃ śāvamāśaucam //
PārGS, 3, 10, 45.0 atītaścedekarātraṃ trirātraṃ vā //
PārGS, 3, 11, 7.0 sarvāṇi trīṇi pañca vā //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 1.1 athātas trīn kṛcchrānvyākhyāsyāmaḥ //
SVidhB, 1, 2, 2.1 haviṣyān prātarāśān bhuktvā tisro rātrīr nāśnīyāt //
SVidhB, 1, 2, 3.1 athāparaṃ tryahaṃ naktaṃ bhuñjīta //
SVidhB, 1, 2, 4.1 athāparaṃ tryahaṃ na kaṃcana yācet //
SVidhB, 1, 2, 5.1 athāparaṃ tryaham upavaset //
SVidhB, 1, 2, 13.1 athaitāṃstrīn kṛcchrāṃś caritvā sarveṣu vedeṣu snāto bhavati /
SVidhB, 1, 3, 2.2 trīn kṛcchrāṃś caritvā pūto bhavati /
SVidhB, 1, 4, 4.1 payovrata etena kalpena tisro vāca udīrata iti vargeṇa vājapeyam //
SVidhB, 1, 4, 13.1 prathamas trivargaḥ sāvitryaṃ gāyatraṃ mahānāmnyaś caiṣāmṛtā nāma saṃhitaitayā vai devā amṛtatvam āyan //
SVidhB, 1, 4, 21.1 yad vā u viśpatiḥ sanād agne 'kṣannamīmadanta hy abhi tripṛṣṭham krānt samudraḥ kanikrantīti dve eṣā pitryā nāma saṃhitaitāṃ prayuñjan pitṝn prīṇāti //
SVidhB, 1, 5, 9.1 upādhyāyaṃ mātaraṃ pitaram ity eteṣu trirātram upavasen netarasyaivāntyam //
SVidhB, 1, 5, 13.1 abhojyabhojane 'medhyaprāśane vā niṣpurīṣībhāvas trirātrāvaraṃ tūpavasan neto nv indraṃ stavāma śuddham iti pūrvaṃ sadā sahasrakṛtva āvartayan //
SVidhB, 1, 5, 14.1 bahūny apy upapatanīyāni kṛtvā tribhir anaśnatpārāyaṇaiḥ pūto bhavati //
SVidhB, 1, 5, 16.1 etena kalpena bhrūṇahā pūrvam etena brahmahā śuddhāśuddhīyam uttaram etena suvarṇasteno 'bhitripṛṣṭham ity abhi tripṛṣṭham iti //
SVidhB, 1, 6, 4.0 brāhmaṇadārān gatvā trīn kṛcchrāṃś caran brahma jajñānam iti pūrvam //
SVidhB, 1, 6, 6.0 śūdrāṃ gatvā trirātram upavasann iḍām agna ity etat //
SVidhB, 1, 6, 7.0 akāle dārān upetya trīn prāṇāyāmān āyamya kayānīyādvitīyam āvartayet //
SVidhB, 1, 6, 8.0 brāhmaṇād vārdhuṣiṃ hṛtvā trīn kṛcchrāṃś caran brahma jajñānam ity uttaram //
SVidhB, 1, 7, 9.0 avakīrṇī trīn kṛcchrāṃś caran parīto ṣiñcatā sutam iti caturtham āvartayet //
SVidhB, 1, 7, 12.0 śūdrajīvikāyāṃ sevitvoparamya trīn kṛcchrāṃś caraṃś cakram ity etad gāyet //
SVidhB, 2, 1, 2.0 anādeśe trirātram upavāsaḥ puṣyeṇārambhaḥ //
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
SVidhB, 2, 1, 10.0 trīn vodakāñjalīn sadācāmet pibā somam indra mandatu tvety etābhyāṃ dīrghāyur bhavati dīrghāyur bhavati //
SVidhB, 2, 2, 2.2 agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyendra tridhātu śaraṇam ity etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 5, 6.0 dvirātreṇa rājopajīvinaṃ trirātreṇa rājānaṃ catūrātreṇa grāmaṃ pañcarātreṇa nagaraṃ ṣaḍrātreṇa janapadaṃ saptarātreṇāsurarakṣāṃsy aṣṭarātreṇa pitṛpiśācān navarātreṇa yakṣān daśarātreṇa gandharvāpsaraso 'rdhamāsena vaiśravaṇaṃ māsenendraṃ caturbhiḥ prajāpatiṃ saṃvatsareṇa yat kiṃ ca jagat sarvaṃ hāsya guṇībhavati //
SVidhB, 2, 6, 16.1 trirātropoṣitaḥ kṛṣṇācaturdaśyāṃ śavād aṅgāram āhṛtya catuṣpathe bādhakam idhmam upasamādhāya matsyaṃ kṛkaram ity etau juhuyāt /
SVidhB, 3, 1, 4.1 trīn vodakāñjalīnt sadācāmed ayaṃ sahasramānava ity etābhyāṃ śrīr iti cottarasya nidhanaṃ kuryāt /
SVidhB, 3, 2, 1.1 trirātropoṣito bhadro no agnir āhuta ity etenāhutisahasraṃ juhuyāt /
SVidhB, 3, 3, 4.1 trirātropoṣitaḥ śuklacaturdaśyāṃ śaunaṃ māṃsaṃ pāyasaṃ vopaharet trir asmai sapta dhenavo duduhira ity etena /
SVidhB, 3, 3, 5.1 trirātropoṣitaḥ kṛṣṇacaturdaśyāṃ matsyān upaharen mahārājāya saṃśravasa iti vargeṇāsurān poṣān puṣyati /
SVidhB, 3, 6, 6.1 śīrṣaṃ gatvā trīn iṣūn asyed ut tvā mandantu soma ity etena /
SVidhB, 3, 6, 12.1 trirātropoṣitaḥ kṛṣṇacaturdaśyāṃ śavād aṅgāram āhṛtya catuṣpathe bādhakam idhmam upasamādhāya vaibhītakena sruveṇa sarṣapatailenāhutisahasraṃ juhuyāt saṃmīlyena yatra vṛścaśabdaḥ syāt /
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 9, 1.2 kamaṇḍalum udakopasparśanārtham ādāya trīnt saptarātrān anudaka upavasann ṛcaṃ sāma yajāmaha ity etayoḥ pūrvaṃ sadā sahasrakṛtva āvartayan yadi devatāḥ paśyati siddhaṃ tad iti /
SVidhB, 3, 9, 5.1 māsam upavased ekam ekam ayācitaṃ bhuñjīta mayi varca ity etena kalpena catvāri varṣāṇi prayuñjānas trayāṇāṃ lokānām ādhipatyaṃ gacchati vṛddhāv apy asyaikasya //
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 2.7 tribhir akṣarair gārhapatyam ādadhāti /
TB, 1, 1, 5, 2.8 traya ime lokāḥ /
TB, 1, 1, 5, 3.4 tribhir gārhapatyam ādadhāti /
TB, 1, 1, 5, 7.7 traya ime lokāḥ /
TB, 1, 1, 5, 10.1 trīṇi havīṃṣi nirvapati /
TB, 1, 1, 6, 8.1 yathā trīṇy āvapanāni pūrayet /
TB, 1, 1, 8, 6.5 traya ime lokāḥ /
TB, 1, 1, 9, 4.8 tisra ādadhāti mithunatvāya /
TB, 1, 1, 9, 10.12 tryahe purastād ādadhyāt /
TB, 1, 2, 1, 8.3 tisras trivṛdbhir mithunāḥ prajātyai /
TB, 1, 2, 1, 23.8 triṣu lokeṣu jāgṛhi /
TB, 2, 1, 3, 4.4 tryāvṛddhi yajñaḥ /
TB, 2, 1, 9, 1.1 trayo vai praiyamedhā āsan /
TB, 2, 2, 3, 7.11 traya ime lokāḥ /
TB, 2, 2, 6, 1.6 tisṛbhiḥ stuvanti /
TB, 2, 2, 6, 1.7 traya ime lokāḥ /
TB, 2, 3, 10, 1.2 taṃ trayo vedā anvasṛjyanta /
TB, 2, 3, 10, 3.8 tasyā u ha trīn vedān pradadau /
TB, 3, 1, 5, 7.4 sa etaṃ viṣṇave śroṇāyai puroḍāśaṃ trikapālaṃ niravapat /
Taittirīyasaṃhitā
TS, 1, 8, 8, 9.1 vaiṣṇavaṃ trikapālam //
TS, 1, 8, 17, 19.1 vaiṣṇavaṃ trikapālam //
TS, 2, 1, 2, 5.6 trīṇi vā ādityasya tejāṃsi vasantā prātar grīṣme madhyaṃdine śarady aparāhṇe /
TS, 2, 1, 4, 1.8 vasantā prātas trīṃllalāmān ālabheta grīṣme madhyaṃdine //
TS, 2, 1, 4, 2.1 śitipṛṣṭhāṁ śarady aparāhṇe trīñchitivārān /
TS, 2, 1, 4, 2.2 trīṇi vā ādityasya tejāṃsi vasantā prātar grīṣme madhyaṃdine śarady aparāhṇe /
TS, 2, 1, 4, 2.4 trayastraya ālabhyante /
TS, 2, 1, 4, 2.4 trayastraya ālabhyante /
TS, 2, 1, 11, 3.4 evā triṇāmann ahṛṇīyamānā viśve devāḥ samanaso bhavantu /
TS, 2, 1, 11, 5.2 tisro bhūmīr dhārayan trīṃr uta dyūn trīṇi vratā vidathe antar eṣām /
TS, 2, 1, 11, 5.2 tisro bhūmīr dhārayan trīṃr uta dyūn trīṇi vratā vidathe antar eṣām /
TS, 2, 1, 11, 5.2 tisro bhūmīr dhārayan trīṃr uta dyūn trīṇi vratā vidathe antar eṣām /
TS, 2, 3, 9, 3.5 āmanam asy āmanasya devā iti tisra āhutīr juhoti /
TS, 3, 4, 3, 8.5 sā vā eṣā trayāṇām evāvaruddhā saṃvatsarasadaḥ sahasrayājino gṛhamedhinaḥ /
TS, 5, 1, 3, 43.1 tisṛbhiḥ parilikhati //
TS, 5, 1, 6, 7.1 tisṛbhir upasṛjati //
TS, 5, 1, 6, 41.1 tryuddhiṃ karoti //
TS, 5, 1, 6, 42.1 traya ime lokāḥ //
TS, 5, 1, 8, 15.1 tisṛbhiḥ parigāyati //
TS, 5, 1, 8, 16.1 traya ime lokāḥ //
TS, 5, 1, 9, 60.1 sīda tvam mātur asyā upastha iti tisṛbhir jātam upatiṣṭhate //
TS, 5, 1, 9, 61.1 traya ime lokāḥ //
TS, 5, 1, 10, 31.1 ekaviṃśatir vai devalokā dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśaḥ //
TS, 5, 2, 2, 42.1 tisṛbhiḥ praveśayati //
TS, 5, 2, 3, 57.1 tricitīkaṃ cinvīta dvitīyaṃ cinvānaḥ //
TS, 5, 2, 3, 58.1 traya ime lokāḥ //
TS, 5, 2, 4, 15.1 nairṛtīḥ kṛṣṇās tisras tuṣapakvā bhavanti //
TS, 5, 2, 4, 28.1 tisra upadadhāti //
TS, 5, 2, 8, 18.1 trīn varān dadyāt //
TS, 5, 2, 8, 19.1 trayo vai prāṇāḥ //
TS, 5, 2, 8, 36.1 devalakṣmaṃ vai tryālikhitā //
TS, 5, 2, 8, 43.1 tryālikhitā bhavati //
TS, 5, 2, 8, 44.1 ime vai lokās tryālikhitāḥ //
TS, 5, 2, 11, 2.1 dvipadā yā catuṣpadā tripadā yā ca ṣaṭpadā /
TS, 5, 3, 5, 47.1 tisro madhye pratiṣṭhityai //
TS, 5, 4, 3, 27.0 traya ime lokāḥ //
TS, 5, 4, 3, 30.0 traya ime lokāḥ //
TS, 5, 4, 3, 32.0 tisra uttarā āhutīr juhoti //
TS, 5, 4, 6, 3.0 tisra ādadhāti //
TS, 5, 4, 7, 28.0 tisṛbhiḥ sādayati //
TS, 5, 4, 8, 46.0 ekā ca me tisraś ca ma ity āha //
TS, 5, 4, 8, 47.0 devacchandasaṃ vā ekā ca tisraś ca //
TS, 5, 4, 9, 36.0 trīṇi juhoti //
TS, 5, 4, 9, 37.0 traya ime lokāḥ //
TS, 5, 4, 10, 7.0 tisṛbhiḥ prātaḥsavane 'bhimṛśati //
TS, 5, 5, 1, 42.0 yat trikapālas tena vaiṣṇavaḥ samṛddhyai //
TS, 5, 5, 1, 57.0 trīṇy etāni havīṃṣi bhavanti //
TS, 5, 5, 1, 58.0 traya ime lokā eṣāṃ lokānāṃ rohāya //
TS, 5, 5, 2, 21.0 sapta mā puruṣā upajīvān iti vā agniś cīyate trayaḥ prāñcas trayaḥ pratyañca ātmā saptamaḥ //
TS, 5, 5, 2, 21.0 sapta mā puruṣā upajīvān iti vā agniś cīyate trayaḥ prāñcas trayaḥ pratyañca ātmā saptamaḥ //
TS, 5, 5, 2, 47.0 taṃ trīṇy ahāny abibharuḥ //
TS, 5, 5, 2, 48.0 tena trīṇi ca śatāny asṛjanta trayastriṃśataṃ ca //
TS, 5, 5, 2, 49.0 tasmāt tryaham bhāryaḥ praiva jāyate //
TS, 5, 5, 2, 55.0 tena trīṇi ca śatāny asṛjanta trayastriṃśataṃ ca //
TS, 5, 5, 2, 62.0 tena trīṇi ca śatāny asṛjanta trayastriṃśataṃ ca //
TS, 5, 5, 6, 31.0 janman devānāṃ viśas triṣv ā rocane diva ity āha //
TS, 5, 5, 7, 11.0 tasya tisraḥ śaravyāḥ pratīcī tiraścy anūcī //
TS, 6, 1, 1, 76.0 tribhiḥ pavayati //
TS, 6, 1, 1, 77.0 traya ime lokāḥ //
TS, 6, 1, 2, 58.0 aṣṭākṣarāṇi trīṇi //
TS, 6, 1, 2, 59.0 yāni trīṇi tāny aṣṭāv upayanti //
TS, 6, 1, 6, 42.0 sa tisro rātrīḥ parimuṣito 'vasat //
TS, 6, 1, 6, 43.0 tasmāt tisro rātrīḥ krītaḥ somo vasati //
TS, 6, 2, 1, 37.0 te trayas trikapālās trivṛtā stomena saṃmitāḥ //
TS, 6, 2, 1, 37.0 te trayas trikapālās trivṛtā stomena saṃmitāḥ //
TS, 6, 2, 1, 41.0 te trayas trikapālās trivṛtā prāṇena saṃmitāḥ //
TS, 6, 2, 1, 41.0 te trayas trikapālās trivṛtā prāṇena saṃmitāḥ //
TS, 6, 2, 3, 1.0 teṣām asurāṇāṃ tisraḥ pura āsann ayasmayy avamātha rajatātha hariṇī //
TS, 6, 2, 3, 13.0 sa tisraḥ puro bhittvaibhyo lokebhyo 'surān prāṇudata //
TS, 6, 2, 3, 26.0 tisra upasada upaiti //
TS, 6, 2, 3, 27.0 traya ime lokāḥ //
TS, 6, 2, 3, 39.0 ekam agre 'tha dvāv atha trīn atha catura eṣā vā ārāgrāvāntaradīkṣā //
TS, 6, 2, 3, 42.0 caturo 'gre 'tha trīn atha dvāv athaikam eṣā vai parovarīyasy avāntaradīkṣā //
TS, 6, 2, 5, 2.0 yad dvādaśa sāhnasyopasadaḥ syus tisro 'hīnasya yajñasya viloma kriyeta //
TS, 6, 2, 5, 3.0 tisra eva sāhnasyopasado dvādaśāhīnasya yajñasya savīryatvāya //
TS, 6, 2, 5, 7.0 athaikaṃ stanaṃ vratam upaity atha dvāv atha trīn atha caturaḥ //
TS, 6, 2, 5, 10.0 caturo 'gre stanān vratam upaity atha trīn atha dvāv athaikam //
TS, 6, 2, 5, 26.0 trivrato vai manur āsīd dvivratā asurā ekavratā devāḥ //
TS, 6, 2, 6, 18.0 tryunnate devayajane yājayet suvargakāmam //
TS, 6, 2, 6, 19.0 tryunnatād vai devayajanād aṅgirasaḥ suvargaṃ lokam āyan //
TS, 6, 2, 6, 21.0 etad vai tryunnataṃ devayajanam //
TS, 6, 2, 8, 32.0 agnes trayo jyāyāṃso bhrātara āsan //
TS, 6, 3, 7, 2.3 paridhīnt saṃmārṣṭi punāty evainān tristriḥ saṃmārṣṭi tryāvṛddhi yajño 'tho rakṣasām apahatyai dvādaśa sampadyante dvādaśa //
TS, 6, 3, 8, 1.1 paryagnikaroti sarvahutam evainaṃ karoty askandāyāskannaṃ hi tad yaddhutasya skandati triḥ paryagnikaroti tryāvṛddhi yajño 'tho rakṣasām apahatyai /
TS, 6, 3, 10, 5.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya eṣa vā anṛṇo yaḥ putrī yajvā brahmacārivāsī tad avadānair evāvadayate tad avadānānām avadānatvam /
TS, 6, 4, 5, 69.0 traya ime lokāḥ //
TS, 6, 4, 5, 71.0 brahmavādino vadanti kasmāt satyāt trayaḥ paśūnāṃ hastādānā iti //
TS, 6, 4, 5, 72.0 yat trir upāṃśuṃ hastena vigṛhṇāti tasmāt trayaḥ paśūnāṃ hastādānāḥ puruṣo hastī markaṭaḥ //
TS, 6, 5, 6, 28.0 tisṛbhir ṛgbhir gṛhṇāti //
TS, 6, 5, 10, 8.0 yat trir upāṃśuṃ hastena vigṛhṇāti tasmād dvau trīn ajā janayaty athāvayo bhūyasīḥ //
TS, 6, 6, 2, 10.0 trīṇi yajūṃṣi //
TS, 6, 6, 2, 11.0 traya ime lokāḥ //
TS, 6, 6, 3, 10.0 traya ime lokāḥ //
TS, 6, 6, 4, 8.0 ye trayo madhyamās tānt samān paśukāmasya //
TS, 7, 1, 6, 2.5 sā rohiṇī piṅgalaikahāyanī rūpaṃ kṛtvā trayastriṃśatā ca tribhiś ca śataiḥ sahodait /
TS, 7, 1, 6, 2.7 ya evaṃ vidvān rohiṇyā piṅgalayaikahāyanyā somaṃ krīṇāti trayastriṃśatā caivāsya tribhiś ca //
TS, 7, 1, 6, 3.5 sā rohiṇī lakṣmaṇā paṣṭhauhī vārtraghnī rūpaṃ kṛtvā trayastriṃśatā ca tribhiś ca śataiḥ sahodait /
TS, 7, 1, 6, 3.7 ya evaṃ vidvān rohiṇīṃ lakṣmaṇām paṣṭhauhīṃ vārtraghnīṃ dadāti trayastriṃśac caivāsya trīṇi ca śatāni sā dattā //
TS, 7, 1, 6, 4.4 sā jaratī mūrkhā tajjaghanyā rūpaṃ kṛtvā trayastriṃśatā ca tribhiś ca śataiḥ sahodait /
TS, 7, 1, 6, 4.6 ya evaṃ vidvāñ jaratīm mūrkhāṃ tajjaghanyām anustaraṇīṃ kurute trayastriṃśac caivāsya trīṇi ca śatāni sāmuṣmiṃlloke bhavati /
Taittirīyopaniṣad
TU, 1, 5, 1.1 bhūrbhuvaḥ suvariti vā etāstisro vyāhṛtayaḥ /
Taittirīyāraṇyaka
TĀ, 2, 8, 6.0 māsaṃ dīkṣito bhavati yo māsaḥ sa saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte caturviṃśatiṃ rātrīr dīkṣito bhavati caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte dvādaśa rātrīr dīkṣito bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte ṣaḍrātrīr dīkṣito bhavati ṣaḍ vā ṛtavaḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte tisro rātrīr dīkṣito bhavati tripadā gāyatrī gāyatriyā evātmānaṃ punīte //
TĀ, 2, 8, 6.0 māsaṃ dīkṣito bhavati yo māsaḥ sa saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte caturviṃśatiṃ rātrīr dīkṣito bhavati caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte dvādaśa rātrīr dīkṣito bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte ṣaḍrātrīr dīkṣito bhavati ṣaḍ vā ṛtavaḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte tisro rātrīr dīkṣito bhavati tripadā gāyatrī gāyatriyā evātmānaṃ punīte //
TĀ, 2, 11, 7.0 trīn eva prāyuṅkta bhūr bhuvaḥ svar ity āhaitad vai vācaḥ satyaṃ yad eva vācaḥ satyaṃ tat prāyuṅkta //
TĀ, 2, 16, 2.0 trirātraṃ vā sāvitrīṃ gāyatrīm anvātirecayati //
TĀ, 5, 2, 8.2 traya ime lokāḥ /
TĀ, 5, 3, 3.7 tryuddhiṃ karoti /
TĀ, 5, 3, 3.8 traya ime lokāḥ /
TĀ, 5, 4, 2.4 tryāvṛddhi yajñaḥ /
TĀ, 5, 4, 11.10 tryāvṛddhi yajñaḥ //
TĀ, 5, 6, 1.7 traya ime lokāḥ /
TĀ, 5, 9, 1.1 gharma yā te divi śug iti tisra āhutīr juhoti /
TĀ, 5, 9, 1.5 traya ime lokāḥ /
TĀ, 5, 9, 4.6 traya ime lokāḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 3.0 idaṃ brahma punīmaha iti pavitraṃ gṛhītvā brahma punātvityaṅgulyāṃ nikṣipya śatadhāramiti jalaṃ gṛhītvā payasvatīroṣadhaya ityācamya bhūragnaya ityupasthānamādityasya citpatiriti tribhir anāmikopāntābhyāṃ samṛdodakena triḥ pradakṣiṇam āvartya śiro mārṣṭi //
VaikhGS, 1, 3, 5.0 tato mandaṃ niḥśvasya dhautaṃ paridhāyānupamṛjya vāsaḥ prātaḥ sūryaś cetyādinācamyāpohiṣṭhādibhir ṛgbhis tisṛbhiḥ prokṣya gāyatryāpo 'bhimantryādityābhimukhaṃ vikṣipya pradakṣiṇaṃ karoti //
VaikhGS, 1, 3, 6.0 prāṇāyāmamekāvaraṃ kṛtvāṣṭāvarāṃ sāvitrīmabhyasya mitrasyetyādibhir ṛgbhis tisṛbhis tiṣṭhansaṃdhyām upāsīta //
VaikhGS, 1, 13, 5.0 sruveṇājyaṃ gṛhītvāmṛtamasīti anuttānam antaritam ity uttānaṃ pratyuṣṭam ity anuttānaṃ homyaṃ pradakṣiṇam abhimantryājyaṃ gṛhītvottānaṃ svato dakṣiṇato vāmataḥ praṇītāyāṃ saṃdhāya citpatistvādibhistribhireva tridhāgnau saṃvapati //
VaikhGS, 2, 3, 4.0 dvau māsau yāvakena māsaṃ kṣīreṇāmikṣayārdhamāsamaṣṭarātraṃ ghṛtenāyācitaṃ ṣaḍrātraṃ trirātram udakenopavāsam ahorātraṃ vartata ity etad uddālakam //
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 2, 13, 5.0 annādyāya vyūhadhvamiti dantadhāvanam audumbareṇa kāṣṭhena karoti śītoṣṇābhir adbhir āpo hi ṣṭhetyādibhir ṛgbhis tisṛbhiḥ snāpayitvā hiraṇyapavamānābhyāṃ prokṣayatīti //
VaikhGS, 3, 1, 12.0 yasmāttrīnpūrvāṃstrīnaparān ārṣījātaḥ ṣaṭ pūrvānṣaḍaparānprājāpatyenoḍhāyā jātaḥ sapta pūrvānsaptāparāndaivīsuto daśa pūrvāndaśāparānātmānaṃ caikaviṃśatikaṃ brāhmīputraḥ pāvayediti //
VaikhGS, 3, 1, 12.0 yasmāttrīnpūrvāṃstrīnaparān ārṣījātaḥ ṣaṭ pūrvānṣaḍaparānprājāpatyenoḍhāyā jātaḥ sapta pūrvānsaptāparāndaivīsuto daśa pūrvāndaśāparānātmānaṃ caikaviṃśatikaṃ brāhmīputraḥ pāvayediti //
VaikhGS, 3, 4, 4.0 agner aparasyām āstīryodagagrān sapta barhiṣo vadhvā saha dakṣiṇena pādenaikam iṣe viṣṇuriti dve ūrja iti trīṇi vratāyeti catvārīti pañca paśubhya iti ṣaḍ rāyaspoṣāyeti sapta saptabhya iti tānparyāyeṇākramya gatvā sakheti nivarteta //
VaikhGS, 3, 8, 1.0 tad evaṃ trirātram haviṣyāśinau brahmacāriṇau dhautavastravratacāriṇau syātām //
VaikhGS, 3, 9, 1.0 atha trirātramṛtau malavadvāsāḥ snānāñjanādīni varjayet //
VaikhGS, 3, 9, 11.0 prathamās tisro na gamyāḥ //
VaikhGS, 3, 14, 3.0 tajjñāḥ striyas tisraś catasro vā parigṛhyaināṃ saṃvāhayeyuḥ //
VaikhGS, 3, 17, 3.0 ato devā idaṃ viṣṇus trīṇi padā viṣṇoḥ karmāṇi tadviṣṇoḥ paramaṃ tad viprāsa iti ṣaḍvaiṣṇavā dvāv ādyāv ity eke //
VaikhGS, 3, 17, 7.0 yuvam etāny agnīṣomāv ānyaṃ diva iti trayo 'gnīṣomīyāḥ //
VaikhGS, 3, 17, 11.0 mitrasya carṣaṇīdhṛto mitro janān pra sa mitreti trayo maitrāḥ //
VaikhGS, 3, 23, 10.0 ṛṣikrameṇa svasyaikārṣadvyārṣatryārṣapañcārṣasaptārṣāc cūḍā vibhajed anuditasyaikām //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 7, 12.0 apa tvāgne dive diva iti tisṛbhir gāyatrībhir agne tvaṃ na iti dvipadābhir gārhapatyam upatiṣṭhate //
VaikhŚS, 2, 8, 6.0 mahi trīṇām avo 'stv iti māhitreṇa tṛcenāhavanīyam upatiṣṭhate //
VaikhŚS, 2, 10, 3.0 adhaśśayyas tryupāyī //
VaikhŚS, 3, 2, 1.0 yajamāno 'gniṃ gṛhṇāmi surathaṃ vasūn rudrān imām ūrjam iti trīn āhavanīye 'nvādhīyamāne japati paurṇamāsaṃ havir iti paurṇamāsyām āmāvāsyaṃ havir ity amāvāsyāyām //
VaikhŚS, 3, 3, 5.0 devā va iti tryavarā vatsamātṛgocaram abhi prerayati //
VaikhŚS, 3, 4, 5.0 etayaivāvṛtā pariṣavaṇotsarjanavarjam itarāṃs trīn pañca sapta vā muṣṭīn nidhanāni vā dāti yāvad āptaṃ bhavati //
VaikhŚS, 3, 4, 7.0 sahasravalśā ity ātmānaṃ pratyabhimṛśyādityai rāsnāsīti pradakṣiṇaṃ śulbam āveṣṭyāyupitā yonir iti tridhātu pañcadhātu vā pratidadhāti //
VaikhŚS, 3, 5, 1.0 tūṣṇīṃ tridhātu śulbaṃ kṛtvā yat kṛṣṇo rūpam iti pālāśena khādireṇa yājñikair vā vṛkṣair ekaviṃśatidārum idhmaṃ saṃbhṛtya kṛṣṇo 'sy ākharestha iti saṃnahya pūṣā ta iti pradakṣiṇaṃ granthiṃ kṛtvā barhiḥkalpena barhiṣā saha nidadhāti //
VaikhŚS, 3, 7, 18.0 evaṃ tisro dohayitvā bahu dogdhīndrāya devebhya iti triḥ saṃpreṣyati //
VaikhŚS, 3, 8, 2.0 śītīkṛtya yat pūrvedyur dugdhaṃ dadhy ekasyā dvayos tisṛṇāṃ vā gavāṃ dvyahe tryahe vā saṃtatam abhidugdham aupavasathāddhavir ātañcanam upakᄆptaṃ tena dadhnā somena tvātanacmīty ātanakti //
VaikhŚS, 3, 8, 2.0 śītīkṛtya yat pūrvedyur dugdhaṃ dadhy ekasyā dvayos tisṛṇāṃ vā gavāṃ dvyahe tryahe vā saṃtatam abhidugdham aupavasathāddhavir ātañcanam upakᄆptaṃ tena dadhnā somena tvātanacmīty ātanakti //
VaikhŚS, 10, 2, 6.0 acchinno rāyaḥ suvīra iti pañcāratnāv agraṃ parivṛścati caturaratnau tryaratnau vā //
VaikhŚS, 10, 2, 9.0 yūpasyaivāgrata ādāyāṣṭāśri pṛthamātraṃ madhye saṃnataṃ caṣālaṃ karoti dvyaṅgulaṃ tryaṅgulaṃ vordhvaṃ caṣālād yūpasyātirecayati //
VaikhŚS, 10, 3, 1.0 vedaṃ kṛtvāgreṇāhavanīyaṃ nirūḍhapaśubandhasya ṣaḍbhir aratnibhiḥ prācīṃ caturbhiḥ paścāttiraścīṃ tribhiḥ purastāt tiraścīṃ darśapūrṇamāsavad asaṃnatām vediṃ karoti //
VaikhŚS, 10, 3, 4.0 uttaravedyaṃsam uttareṇa prakrame dvayos triṣu vottaravedivat tūṣṇīṃ cātvālaṃ parilikhati //
VaikhŚS, 10, 3, 5.0 devasya tvety abhrim ādāya parilikhitam iti triḥ pradakṣiṇaṃ parilikhya vider agnir nabho nāmeti trivitastaṃ khanati //
VaikhŚS, 10, 5, 7.0 pautudravān paridhīn ādāya viśvāyur asīti tribhir mantraiḥ pūrvavad uttaravediṃ paridadhāti //
VaikhŚS, 10, 7, 1.0 sruvasvadhitī vedasamavattadhānī dviguṇāṃ dvivyāyāmāṃ triguṇāṃ trivyāyāmāṃ ca raśane dve dviśūlaikaśūlā ca dve kārṣmaryamayyau vapāśrapaṇyau kumbhīṃ hṛdayaśūlaṃ plakṣaśākhāṃ svarum audumbaraṃ maitrāvaruṇadaṇḍam āsyāntaṃ cubukāntaṃ vā prathamaparāpātitaṃ śakalam araṇī suvarṇaśakalāni yena cārthaḥ //
VaikhŚS, 10, 7, 6.0 agnīd yūpāvaṭaṃ khanoparasaṃmitaṃ dvyaṅgulena tryaṅgulena caturaṅgulena voparam atikhanatād iti saṃpreṣyati //
VaikhŚS, 10, 8, 2.0 yavamatīḥ prokṣaṇīr āhṛtya yūpāgre caṣālaṃ saṃdhāya pṛthivyai tveti tribhir mantrair yūpasya mūlamadhyāgrāṇi prokṣati //
VaikhŚS, 10, 11, 9.0 tān yajamāna ādyair anumantraṇaiś caturo 'numantrya caturthasyānumantraṇena duraḥprabhṛtīṃs trīn uttamenetarān //
VaikhŚS, 10, 12, 4.0 ye badhyamānam anubadhyamānā iti tribhir apāvyaiḥ pratiparyāyaṃ juhoti //
VaikhŚS, 10, 14, 12.0 uttānaṃ paśum āvartya dakṣiṇena nābhiṃ dvyaṅgule tryaṅgule vā vivarte 'vaśiṣṭam upākaraṇabarhiṣor anyatarad oṣadhe trāyasvainam iti prāgagraṃ nidadhāti //
VaikhŚS, 10, 15, 7.0 upa tvāgne dive diva iti tisṛbhir āgnīdhro 'dhvaryur yajamānaś cāhavanīyam upayanti //
VaikhŚS, 10, 16, 11.0 atra varaṃ dadāti yajamānas tisro vā dakṣiṇāḥ //
VaikhŚS, 10, 17, 1.0 āpo hi ṣṭhā mayobhuva iti tisṛbhir idam āpaḥ pravahata nir mā muñcāmīti dvābhyāṃ ca sarve patnī ca cātvāle 'dbhir mārjayante //
VaikhŚS, 10, 22, 1.0 dhruvām āpyāyya yajña yajñaṃ gaccheti trīṇi samiṣṭayajūṃṣi juhoti //
Vaitānasūtra
VaitS, 1, 2, 15.1 pravare pravriyamāṇe vācayed devāḥ pitara iti tisraḥ //
VaitS, 1, 3, 18.1 apo divyā iti tisṛbhiḥ pavitravati mārjayante //
VaitS, 2, 1, 2.4 trīṇi parvāṇīty uktam //
VaitS, 3, 1, 24.1 aṅguṣṭhaprabhṛtayas tisra ucchrayet //
VaitS, 3, 3, 1.1 tisro dīkṣāḥ /
VaitS, 3, 5, 4.1 subrahmaṇyāhvāne sarvatra yasyāṃ sada iti tisro japati //
VaitS, 3, 5, 6.1 evaṃ tisro 'gniṣṭomasya /
VaitS, 3, 5, 10.2 uttarasya trīṇi padeti //
VaitS, 3, 6, 9.1 ambayo yantīti trīṇy aponaptrīyam //
VaitS, 3, 12, 8.1 dve tisraḥ karoti punar ādāyam /
VaitS, 3, 12, 21.1 havirdhāne yathācamasaṃ dakṣiṇataḥ svebhya upāsanebhyas trīṃstrīn puroḍāśasaṃvartān etat te pratatāmaheti nipṛṇanti //
VaitS, 3, 12, 21.1 havirdhāne yathācamasaṃ dakṣiṇataḥ svebhya upāsanebhyas trīṃstrīn puroḍāśasaṃvartān etat te pratatāmaheti nipṛṇanti //
VaitS, 4, 1, 12.2 prajāpatiḥ prajābhiḥ saṃvidānas trīṇi jyotīṃṣi dadhate sa ṣoḍaśīti /
VaitS, 4, 1, 13.5 dvau dvau trayaś chandogāḥ //
VaitS, 4, 2, 6.1 ūrdhvaṃ sarvatra trīṇi sūktāni /
VaitS, 4, 3, 22.1 sāmapragāthād indra tridhātu śaraṇam iti sāmapragāthaḥ //
VaitS, 5, 2, 20.1 agne accheti tisraḥ /
VaitS, 6, 1, 9.1 trayo 'bhiplavāḥ pṛṣṭhyo 'bhijit svarasāmāna iti ṣaṣṭhaḥ //
VaitS, 6, 2, 7.2 tisro 'rdharcaśaḥ //
VaitS, 6, 2, 23.1 bhug ity abhigata ity ājijñāsenyās tisraḥ //
VaitS, 6, 3, 4.1 śeṣam abhiplavasya dvitīyādi tryahavat /
VaitS, 6, 3, 11.1 indra tridhātu śaraṇam iti sāmapragāthaḥ //
VaitS, 7, 1, 20.1 saṃvatsaraṃ sāvitryas tisra iṣṭayaḥ //
VaitS, 7, 2, 1.2 keṣu viṣṇus triṣu padeṣu jiṣṇuḥ keṣv idaṃ viśvaṃ bhuvanam āviveśeti //
VaitS, 7, 2, 23.1 udīratām iti tisṛbhir yūpe badhyamānam anumantrayate /
VaitS, 7, 3, 10.1 dvyaho 'śvamedhasya tryahaḥ puruṣamedhasya /
VaitS, 8, 3, 2.1 cāturmāsyavaiśvadevagargabaidacchandomavatparākāntarvasvaśvamedhatryahāṇāṃ śagdhy ū ṣu śacīpata iti //
VaitS, 8, 3, 7.1 pṛṣṭhyatryahasyaivā hy asi vīrayur ity ukthe //
Vasiṣṭhadharmasūtra
VasDhS, 1, 24.1 tisro brāhmaṇasya bhāryā varṇānupūrveṇa dve rājanyasya ekaikā vaiśyaśūdrayoḥ //
VasDhS, 1, 39.1 trayo varṇā brāhmaṇasya nirdeśena varteran //
VasDhS, 2, 2.1 trayo varṇā dvijātayo brāhmaṇakṣatriyavaiśyāḥ //
VasDhS, 2, 15.1 trīṇi rājanyasya //
VasDhS, 2, 27.3 tryaheṇa śūdro bhavati brāhmaṇaḥ kṣīravikrayād iti //
VasDhS, 3, 7.1 catvāro vā trayo vāpi yaṃ brūyur vedapāragāḥ /
VasDhS, 3, 11.2 yaś ca vipro 'nadhīyānas trayas te nāmadhārakāḥ //
VasDhS, 3, 20.2 āśramasthās trayo mukhyāḥ parṣad eṣāṃ daśāvarā //
VasDhS, 4, 15.1 gṛhān vrajitvā prastare tryaham anaśnanta āsīran //
VasDhS, 4, 19.1 prattānāṃ ca strīṇāṃ tripuruṣaṃ vijñāyate //
VasDhS, 4, 27.1 prabhāte tisṛbhiḥ //
VasDhS, 4, 35.1 ūnadvivarṣe prete garbhapatane vā sapiṇḍānāṃ trirātram āśaucam //
VasDhS, 5, 6.1 trirātraṃ rajasvalāśucir bhavati //
VasDhS, 5, 8.2 indras triśīrṣāṇaṃ tvāṣṭraṃ hatvā pāpmagṛhīto mahattamādharmasambaddho 'ham ity evam ātmānam amanyata /
VasDhS, 6, 18.1 ekā liṅge kare tisra ubhayor mṛddvayaṃ smṛtam /
VasDhS, 6, 21.1 āhitāgnir anaḍvāṃśca brahmacārī ca te trayaḥ /
VasDhS, 11, 27.1 dvau daive pitṛkṛtye trīn ekaikam ubhayatra vā /
VasDhS, 11, 35.1 trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapas tilāḥ /
VasDhS, 11, 35.2 trīṇi cātra praśaṃsanti śaucam akrodham atvarām //
VasDhS, 11, 48.2 tribhir ṛṇair ṛṇavān brāhmaṇo jāyata iti /
VasDhS, 11, 77.1 dvau māsau yāvakena vartayen māsaṃ payasārdhamāsam āmikṣayāṣṭarātraṃ ghṛtena ṣaḍrātram ayācitena trirātram abbhakṣo 'horātram upavaset //
VasDhS, 13, 36.1 ulkāvidyutsamāse trirātram //
VasDhS, 13, 39.1 ācārye prete trirātram //
VasDhS, 14, 24.2 trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan /
VasDhS, 16, 12.1 taruṇagṛheṣv arthāntareṣu tripādamātram //
VasDhS, 17, 48.1 tryaṃśaṃ brāhmaṇyāḥ putro haret //
VasDhS, 17, 67.1 kumāry ṛtumatī trīṇi varṣāṇy upāsīta //
VasDhS, 17, 68.1 tribhyo varṣebhyaḥ patiṃ vindet tulyam //
VasDhS, 17, 78.1 evaṃ brāhmaṇī pañca prajātāprajātā catvāri rājanyā prajātā pañcāprajātā trīṇi vaiśyā prajātā catvāry aprajātā dve śūdrā prajātā trīṇy aprajātaikam //
VasDhS, 17, 78.1 evaṃ brāhmaṇī pañca prajātāprajātā catvāri rājanyā prajātā pañcāprajātā trīṇi vaiśyā prajātā catvāry aprajātā dve śūdrā prajātā trīṇy aprajātaikam //
VasDhS, 18, 8.1 ekāntarādvyantarātryantarāsu jātā brāhmaṇakṣatriyavaiśyair ambaṣṭhograniṣādā bhavanti //
VasDhS, 19, 41.1 trirātraṃ purohitaḥ //
VasDhS, 19, 43.1 trirātraṃ rājā //
VasDhS, 20, 21.1 madyabhāṇḍe sthitā āpo yadi kaścid dvijaḥ pibet padmodumbarabilvapalāśānām udakaṃ pītvā trirātreṇaiva śudhyati //
VasDhS, 20, 33.1 trīṇi śūdram //
VasDhS, 21, 6.1 manasā bhartur aticāre trirātraṃ yāvakaṃ kṣīrodanaṃ vā bhuñjānādhaḥ śayītordhvaṃ trirātrād apsu nimagnāyāḥ sāvitryāṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 21, 6.1 manasā bhartur aticāre trirātraṃ yāvakaṃ kṣīrodanaṃ vā bhuñjānādhaḥ śayītordhvaṃ trirātrād apsu nimagnāyāḥ sāvitryāṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 21, 20.1 tryahaṃ divā bhuṅkte naktam aśnāti vai tryaham api /
VasDhS, 21, 20.1 tryahaṃ divā bhuṅkte naktam aśnāti vai tryaham api /
VasDhS, 21, 20.2 tryaham ayācitavratas tryahaṃ na bhug iti kṛcchraḥ //
VasDhS, 21, 20.2 tryaham ayācitavratas tryahaṃ na bhug iti kṛcchraḥ //
VasDhS, 21, 21.1 tryaham uṣṇāḥ pibed āpas tryaham uṣṇaṃ payaḥ pibet /
VasDhS, 21, 21.1 tryaham uṣṇāḥ pibed āpas tryaham uṣṇaṃ payaḥ pibet /
VasDhS, 21, 21.2 tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣaḥ paraṃ tryaham //
VasDhS, 21, 21.2 tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣaḥ paraṃ tryaham //
VasDhS, 21, 24.2 traya eva purā rogā īrṣyā anaśanaṃ jarā /
VasDhS, 22, 13.1 saṃvatsaro māsaś caturviṃśatyahar dvādaśāhaḥ ṣaḍahas tryahar ahorātrā iti kālāḥ //
VasDhS, 23, 10.1 guruprayuktaś cen mriyeta trīn kṛcchrāṃścared guruḥ //
VasDhS, 23, 18.1 ātmahananādhyavasāye trirātram //
VasDhS, 23, 19.1 jīvann ātmatyāgī kṛcchraṃ dvādaśarātraṃ caret trirātraṃ hy upavasen nityaṃ snigdhena vāsasā prāṇān ātmani cāyamya triḥ paṭhed aghamarṣaṇam iti //
VasDhS, 23, 24.1 mānuṣāsthi snigdhaṃ spṛṣṭvā trirātram āśaucam //
VasDhS, 23, 28.1 trirātram abhiṣeko vivāsaś cānyonyena //
VasDhS, 23, 34.1 patitacāṇḍālārāvaśravaṇe trirātraṃ vāgyatā anaśnanta āsīran //
VasDhS, 24, 2.0 tryahaṃ prātas tathā sāyam ayācitaṃ parāka iti kṛcchro yāvat sakṛd ādadīta tāvad aśnīyāt pūrvavat so 'tikṛcchraḥ //
VasDhS, 25, 6.2 tāpenāpo 'tha jāyante tato 'ntaḥ śudhyate tribhiḥ //
VasDhS, 25, 9.2 tripadāyāṃ ca gāyatryāṃ na bhayaṃ vidyate kvacit //
VasDhS, 26, 1.1 prāṇāyāmān dhārayet trīn yo yathāvidhy atandritaḥ /
VasDhS, 27, 11.2 trirātraṃ śaṅkhapuṣpīṃ ca brāhmaṇaḥ payasā saha //
VasDhS, 27, 12.2 kvāthayitvā pibed āpas trirātreṇaiva śudhyati //
VasDhS, 27, 16.1 haviṣyān prātar āśāṃstrīn sāyam āśāṃstathaiva ca /
VasDhS, 28, 7.1 trīṇi striyaḥ pātakāni loke dharmavido viduḥ /
VasDhS, 28, 15.1 trīṇy ājyadohāni rathantaraṃ ca agner vrataṃ vāmadevyaṃ bṛhacca /
VasDhS, 29, 19.1 trīṇy āhur atidānāni gāvaḥ pṛthvī sarasvatī /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 31.1 mahi trīṇām avo 'stu dyukṣaṃ mitrasyāryamṇaḥ /
VSM, 3, 62.1 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
VSM, 3, 62.1 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
VSM, 3, 62.2 yad deveṣu tryāyuṣaṃ tan no astu tryāyuṣam //
VSM, 3, 62.2 yad deveṣu tryāyuṣaṃ tan no astu tryāyuṣam //
VSM, 5, 20.2 yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā //
VSM, 8, 36.2 prajāpatiḥ prajayā saṃrarāṇas trīṇi jyotīṃṣi sacate sa ṣoḍaśī //
VSM, 9, 31.3 viṣṇus tryakṣareṇa trīṃllokān udajayat tān ujjeṣam /
VSM, 9, 31.3 viṣṇus tryakṣareṇa trīṃllokān udajayat tān ujjeṣam /
VSM, 12, 55.2 janman devānāṃ viśas triṣv ā rocane divaḥ //
VSM, 12, 75.1 yā oṣadhīḥ pūrvā jātā devebhyas triyugaṃ purā /
VSM, 13, 31.1 trīntsamudrāntsamasṛpat svargān apāṃ patir vṛṣabha iṣṭakānām /
VSM, 13, 58.14 janman devānāṃ viśas triṣv ā rocane divaḥ /
VSM, 14, 10.11 janman devānāṃ viśas triṣv ā rocane divaḥ /
VSM, 14, 22.6 janman devānāṃ viśas triṣv ā rocane divaḥ /
VSM, 14, 28.2 tisṛbhir astuvata brahmāsṛjyata brahmaṇaspatir adhipatir āsīt /
VSM, 14, 31.7 janman devānāṃ viśas triṣv ā rocane divaḥ /
VSM, 15, 1.2 adhi no brūhi sumanā aheḍaṃs tava syāma śarmaṃs trivarūtha udbhau //
Vārāhagṛhyasūtra
VārGS, 1, 7.4 madhye dve tisro vā prācīḥ /
VārGS, 4, 20.1 tryāyuṣaṃ kaśyapasya jamadagnes tryāyuṣam agastyasya tryāyuṣam /
VārGS, 4, 20.1 tryāyuṣaṃ kaśyapasya jamadagnes tryāyuṣam agastyasya tryāyuṣam /
VārGS, 4, 20.1 tryāyuṣaṃ kaśyapasya jamadagnes tryāyuṣam agastyasya tryāyuṣam /
VārGS, 4, 20.2 yad devānāṃ tryāyuṣaṃ tan me astu śatāyuṣam /
VārGS, 5, 7.5 iti mauñjīṃ triguṇāṃ triḥ parivītāṃ mekhalām ābadhnīte /
VārGS, 6, 29.2 caturviṃśati dvayoḥ ṣaṭtriṃśati trayāṇām aṣṭācatvāriṃśati sarveṣām /
VārGS, 7, 6.0 triṣavaṇam udakam āharet trīṃs trīn kumbhān //
VārGS, 7, 6.0 triṣavaṇam udakam āharet trīṃs trīn kumbhān //
VārGS, 7, 7.0 trīṃśca samitpulān //
VārGS, 8, 5.1 oṃ bhūr bhuvaḥ svar iti darbhapāṇis triḥ sāvitrīm adhītyāditaś ca trīn anuvākāṃs tathāṅgānām ekaikam /
VārGS, 9, 9.0 āpo hi ṣṭheti tisṛbhiḥ hiraṇyavarṇāḥ śucaya iti catasṛbhiḥ snātvāhate vāsasī paridadhīta vasvasi vasumantaṃ māṃ kuru sauvarcasāya vāṃ tejase brahmavarcasāya paridadhānīti //
VārGS, 11, 16.0 sāvitreṇobhayato viṣṭaraṃ madhuparkaṃ pratigṛhya adityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpyāvasāyya suparṇasya tvā garutmataś cakṣuṣāvekṣa ityavekṣya namo rudrāya pātrasada iti prādeśena pratidiśaṃ vyuddiśyāṅguṣṭhenopamadhyamayā ca madhu vātā ṛtāyata iti tisṛbhiḥ saṃsṛjati //
VārGS, 14, 23.4 trīṇi rāyaspoṣāya /
VārGS, 15, 24.2 dvādaśarātraṃ trirātram ekarātraṃ vā //
VārGS, 15, 28.2 dvādaśarātraṃ trirātram ekarātraṃ vā //
VārGS, 16, 10.4 iti triśvetayā sīmantaṃ karoti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 22.1 dakṣiṇata āhavanīyam upasthāya viṣṇuḥ pṛthivyāṃ vyakraṃsteti paryāyair yajamānas trīn krāmati /
VārŚS, 1, 1, 4, 27.1 agnā āyūṃṣi pavasa iti tisṛbhir gārhapatyam /
VārŚS, 1, 1, 4, 29.1 jyotiṣe tantave tvety antarvedy upaviśya ye devā yajñahana iti yajamānas trīn atimokṣān japati //
VārŚS, 1, 2, 1, 21.1 apaḥ spṛṣṭvāyupitā yonir iti śulbaṃ pratidhāyādityā rāsnāsīty āveṣṭayati tridhātu pañcadhātu saptadhātu vā //
VārŚS, 1, 2, 1, 30.1 pālāśaṃ khādiraṃ vāṣṭādaśadārum idhmaṃ saṃnahyati trīṃś ca paridhīn sahaśalkān kārṣmaryamayān bilvapalāśakhadirarohītakodumbarāṇāṃ vā //
VārŚS, 1, 2, 2, 24.1 tisro yajuṣā dohayati tisras tūṣṇīm //
VārŚS, 1, 2, 2, 24.1 tisro yajuṣā dohayati tisras tūṣṇīm //
VārŚS, 1, 2, 2, 25.1 tisṛṣu dugdhāsu trir uccair vācaṃ visṛjate //
VārŚS, 1, 2, 3, 12.1 yajñopavītī mekṣaṇena tisra āhutīr juhoti /
VārŚS, 1, 2, 3, 15.1 trīn udakāñjalīn ninayati ācāmantu pitara iti //
VārŚS, 1, 2, 3, 16.1 barhiṣi trīn piṇḍān nidadhāti dakṣiṇaṃ dakṣiṇam etat te mama pitar asāv iti pitur nāma gṛhītvaitat te mama pitāmahāsāv iti pitāmahasyaitat te prapitāmahāsāv iti prapitāmahasya //
VārŚS, 1, 2, 3, 29.1 tena dharmeṇa pariṣicya mārjayantāṃ pitaro mārjayantāṃ pitāmahā mārjayantāṃ prapitāmahā iti barhiṣi trīn udakāñjalīn ninīya nihnute 'ñjaliṃ kṛtvā namo vaḥ pitaro manyave /
VārŚS, 1, 2, 3, 33.1 ubhau manasvatīr mano nvāhuvāmaha iti tisraḥ //
VārŚS, 1, 3, 1, 29.1 antarvedi prāgudīcīḥ sphyena tisro lekhāḥ kṛtvā tāsu lepaṃ ninayaty asaṃsārayan ekatāya svāhā dvitāya svāhā tritāya svāheti paryāyair āhavanīyād ulmukenābhitāpya //
VārŚS, 1, 3, 1, 32.1 indrasya bāhur asīti darbheṇa saṃmṛjya pṛthivyā varmāsīti pūrvasmin veditṛtīye darbhaṃ nidhāya sphyena tiryak chinatti tricaturthaṃ pṛthivi devayajanīti //
VārŚS, 1, 3, 4, 24.1 trīn iṣṭvopabhṛto 'rdhaṃ juhvām ānīyottarau yajati //
VārŚS, 1, 3, 5, 18.1 aupabhṛtaṃ juhvām ānīya trīn anuyājān yajati devān yajeti prathame yaja yajety uttarau //
VārŚS, 1, 4, 1, 6.1 devayajanasya trīn udīco vaṃśān kṛtvāgreṇa madhyamaṃ vaṃśam aparāhṇe prācīnapravaṇa aupāsanam ādhāyābhijuhoti /
VārŚS, 1, 4, 1, 10.1 śeṣe tisraḥ samidhaḥ prādeśamātrīr udgṛhyādadhāti caitryasyāśvatthasya hariṇīḥ sahapalāśāḥ stibigavatīḥ pra vo vājā abhidyava iti gāyatrībhir brāhmaṇasya /
VārŚS, 1, 4, 1, 11.2 dvādaśarātraṃ trirātram ekarātraṃ vā //
VārŚS, 1, 4, 2, 7.1 adṛṃhathāḥ śarkarābhis triviṣṭapy ajayo lokān pradiśaś catasraḥ /
VārŚS, 1, 4, 3, 3.1 jvalantam ādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāgnā āyūṃṣi pavasa iti tisṛbhis tisra āśvatthīḥ samidha ādadhāti //
VārŚS, 1, 4, 3, 3.1 jvalantam ādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāgnā āyūṃṣi pavasa iti tisṛbhis tisra āśvatthīḥ samidha ādadhāti //
VārŚS, 1, 4, 4, 3.3 yā te agne sūrye śuciḥ priyā tanūr yā divi yā bṛhati yā stanayitnau yā jāgate chandasīdaṃ te tām avarunddhe tasyai te svāheti tisra āhutīḥ //
VārŚS, 1, 4, 4, 4.1 samudrād ūrmir iti tisṛbhis tisraḥ śamīmayīr ghṛtāktāḥ samidha ādadhāti //
VārŚS, 1, 4, 4, 4.1 samudrād ūrmir iti tisṛbhis tisraḥ śamīmayīr ghṛtāktāḥ samidha ādadhāti //
VārŚS, 1, 4, 4, 28.1 āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped viṣṇave ca śipiviṣṭāya tryuddhau ghṛte carum adityai ghṛte carum agnīṣomīyam ekādaśakapālam //
VārŚS, 1, 4, 4, 30.1 somenāyakṣyamāṇasyottarāsāṃ tisṝṇāṃ vikalpaḥ //
VārŚS, 1, 6, 2, 11.10 darbhāṇāṃ raśane dviguṇāṃ dvivyāyāmāṃ triguṇāṃ trivyāyāmāṃ saṃsādya prokṣya pātrāṇy ājyaṃ nirvapati dadhi ca //
VārŚS, 1, 6, 7, 32.1 yajñaṃ gaccha svāheti paryāyais trīṇi samiṣṭayajūṃṣi juhoti //
VārŚS, 1, 7, 3, 9.0 trīn odanān uddhṛtyotpūtān karoti //
VārŚS, 1, 7, 4, 48.1 brahmāgnīdhro yajamāna ity avaghreṇa bhakṣayitveḍāṃ haviḥśeṣāṃś ca trīn piṇḍān kṛtvā sraktiṣu prasavyaṃ nidadhāti yathā piṇḍapitṛyajña uttarāṃ śroṇīṃ parihāpya //
VārŚS, 1, 7, 5, 9.1 atra pañca saṃvatsarāṇyetena dharmeṇa phālgunārambhaṇān phālgunīsamāpanāṃs trīn saṃvatsarān iṣṭvā caitryārambhaṇau caitrīsamāpanau dvau yajeta //
VārŚS, 2, 1, 1, 36.1 makhasya śiro 'sīti piṇḍam abhimantrya vasavas tvā kṛṇvantv iti tryuddhiṃ caturaśrāṃ karoti //
VārŚS, 2, 1, 1, 40.1 śeṣasyāṣāḍhāṃ tryālikhitām iṣṭakāṃ karoti //
VārŚS, 2, 1, 2, 7.1 ekādaśa nityā upem asṛkṣīti tisraḥ samās tvāgna iti daśa //
VārŚS, 2, 1, 2, 31.1 ukhye bhriyamāṇe vṛṣṭikāmasya yāḥ saurī raśmivatīs tāsāṃ tisṛbhis tisra āśvatthīḥ samidha ādadhyād bhrājasvatībhiḥ saurībhir avṛṣṭikāmasya //
VārŚS, 2, 1, 2, 31.1 ukhye bhriyamāṇe vṛṣṭikāmasya yāḥ saurī raśmivatīs tāsāṃ tisṛbhis tisra āśvatthīḥ samidha ādadhyād bhrājasvatībhiḥ saurībhir avṛṣṭikāmasya //
VārŚS, 2, 1, 4, 3.1 mṛnmayīs tryālikhitāś caturaśrā dakṣiṇāvṛtaḥ savyāvṛta ṛjulekhāś ca nirmanthyena lohinīḥ pacanty anvāhāryapacanena vā //
VārŚS, 2, 1, 4, 17.1 pañcacitikaṃ prathamaṃ tricitikaṃ dvitīyam ekacitikaṃ tṛtīyam /
VārŚS, 2, 1, 4, 23.1 tisras tuṣapakvāḥ kṛṣṇā iṣṭakāḥ svakṛta iriṇe 'sunvantam iti tisṛbhiḥ parāṃ parām upadadhāti //
VārŚS, 2, 1, 4, 23.1 tisras tuṣapakvāḥ kṛṣṇā iṣṭakāḥ svakṛta iriṇe 'sunvantam iti tisṛbhiḥ parāṃ parām upadadhāti //
VārŚS, 2, 1, 4, 32.1 pūrvāhṇikīm upasadaṃ kṛtvā yūpaṃ chittvā vediṃ kṛtvāgniṃ vidadhāti saptapuruṣaṃ trīn prācaś caturas tiryak //
VārŚS, 2, 1, 5, 4.1 pucchād adhi śiraḥ śirastaḥ pucchaṃ pucchataḥ śiras tisraḥ sītāḥ sampādayati //
VārŚS, 2, 1, 5, 20.3 pari triviṣṭapadhvaraṃ yāty agnī rathīr iva /
VārŚS, 2, 1, 6, 15.0 drapsaś caskandety abhimantrya namo 'stu sarpebhya iti tisṛbhir anudiśati vyāghārayati ca yathā rukmam //
VārŚS, 2, 1, 6, 36.0 kūrmaṃ kacchapaṃ matsyaṃ dadhnā madhunā ghṛtena madhu vātā ṛtāyata iti tisṛbhiḥ samājyāpāṃ tvā gahmant sādayāmīty abhimantrya mahī dyaur iti purastāt pratyañcaṃ sādayati //
VārŚS, 2, 1, 7, 9.1 teṣāṃ tisras tisra ekaikena //
VārŚS, 2, 1, 7, 9.1 teṣāṃ tisras tisra ekaikena //
VārŚS, 2, 1, 7, 11.1 vātasya jūtim iti pūrvārdhe 'śvaśira uttarābhis tisṛbhir yathāsamāmnātam itarāṇi paścārdhe gośiro dakṣiṇārdhe 'viśira uttarārdhe bastaśiraḥ //
VārŚS, 2, 1, 7, 15.1 sarpaśira uttarasminn aṃsa upadhāya namo 'stu sarpebhya iti tisṛbhir anudiśati //
VārŚS, 2, 1, 8, 4.1 tisro gāyatrīḥ purastād āyāhi suṣumā hi ta iti //
VārŚS, 2, 1, 8, 5.1 rathantaraṃ dve dve tisraḥ kṛtvopadadhāti /
VārŚS, 2, 2, 1, 26.1 yenā ṛṣaya iti tribhir anuvākair ekatriṃśatam amṛtam //
VārŚS, 2, 2, 1, 29.1 chandaścitim upadadhāty ayam agniḥ sahasriṇa iti tisro gāyatrīḥ purastāt //
VārŚS, 2, 2, 1, 30.1 tisras tisro 'bhita upadadhāti /
VārŚS, 2, 2, 1, 30.1 tisras tisro 'bhita upadadhāti /
VārŚS, 2, 2, 2, 22.1 sāhasraṃ prathamaṃ dvisāhasraṃ dvitīyaṃ trisāhasraṃ tṛtīyam //
VārŚS, 2, 2, 3, 6.1 namo astu rudrebhyo ye divīti trīn pratyavarohān //
VārŚS, 2, 2, 4, 5.1 ekā ca tisraś cā trayastriṃśataś catasraś cāṣṭau ceti caturabhyāsenāṣṭācatvāriṃśataḥ /
VārŚS, 2, 2, 4, 20.1 trīn vātahomān añjalinā parigrāhaṃ juhoti samudro 'si nabhasvān iti paryāyaiḥ //
VārŚS, 3, 1, 1, 3.0 saptadaśa dīkṣās tisra upasadaḥ //
VārŚS, 3, 1, 1, 39.0 viṣṇoḥ krāntam asi viṣṇor vikrāntam asi viṣṇor vikramaṇam asīti paryāyair yajamānas trīn kramān kramate rathāya vrajan //
VārŚS, 3, 2, 1, 3.1 ekaprabhṛtīnāṃ traya saṃsṛtohinodaṃkitā yājayanti //
VārŚS, 3, 2, 1, 30.7 ṛtasya tvā vyomana ṛtasya tvā vibhūmana ṛtasya tvā vidharmaṇa ṛtasya tvā jyotiṣa iti daśa sapta trayaḥ //
VārŚS, 3, 2, 2, 10.1 trīṇy ukthyāni //
VārŚS, 3, 2, 3, 11.1 trayo 'bhiplavāḥ pṛṣṭhyo 'bhijitsvarasāmāna ukthyā vāgniṣṭomā vā //
VārŚS, 3, 2, 3, 29.1 viśvajitaṃ pṛṣṭhyaṃ trīn abhiplavān //
VārŚS, 3, 2, 3, 31.1 trīn abhiplavān āyurgaur daśāho mahāvratam iti dvisaṃbhāryatām //
VārŚS, 3, 2, 3, 33.1 vibhajitaṃ pṛṣṭhyaṃ trīn abhiplavāṃś caturo māsān upetyaindravāyavaḥ śukra āgrāyaṇa iti grahāgrāṇi naikam āvartaṃ ṣaṇmāsān //
VārŚS, 3, 2, 4, 1.0 yady utsargiṇām ayanaṃ kuryur dvitīyasya māsasya prathamam ahar utsṛjerann api cottareṣāṃ māsānāṃ prathamāny ābhiplavikāny ardhamāsebhyas trayo 'bhiplavās teṣāṃ madhyamasya prathamam ekasaṃbhārye dvayor abhiplavayoḥ //
VārŚS, 3, 2, 5, 4.1 trīn aṃśūn pravṛhya nigrābhyāṇām apatyānām aṃśūn catur ādhūnoti reśīnāṃ tvā patmann ādhūnomīti dvābhyāṃ paryāyābhyām //
VārŚS, 3, 2, 6, 26.0 trīn madhyataḥ samān paśukāmasya //
VārŚS, 3, 2, 7, 6.1 tisro rātrīḥ saṃhitā vasati //
VārŚS, 3, 2, 7, 7.1 tisṝṇāṃ pāre paśubandhaḥ //
VārŚS, 3, 2, 7, 40.1 yad devā devaheḍanam iti tisṛbhir avabhṛtham eṣyann āhutiṃ juhoti //
VārŚS, 3, 2, 7, 49.1 yad atra śiṣṭam iti surāgrahān samavanīya dakṣiṇasmād agner dakṣiṇā trīn aṅgārān udūhya sucaryābhijuhoti /
VārŚS, 3, 2, 7, 77.1 ye bhakṣayanta iti tisṛbhis tisra āhutīr juhoti //
VārŚS, 3, 2, 7, 77.1 ye bhakṣayanta iti tisṛbhis tisra āhutīr juhoti //
VārŚS, 3, 2, 7, 79.1 tvaṃ soma pracikita iti tāsāṃ tisṛbhis tisṛbhir ekaiko 'numantrayate purastād adhvaryur dakṣiṇato brahmā paścāddhotottarata āgnīdhraḥ //
VārŚS, 3, 2, 7, 79.1 tvaṃ soma pracikita iti tāsāṃ tisṛbhis tisṛbhir ekaiko 'numantrayate purastād adhvaryur dakṣiṇato brahmā paścāddhotottarata āgnīdhraḥ //
VārŚS, 3, 2, 8, 1.1 kaukilyāṃ te kāmā ye pūrvasyām anye ca tejaskāmasya vīryakāmasya balakāmasya naryāṇi trīṇi //
VārŚS, 3, 2, 8, 11.1 caturthasya tisro vapāyās tisraḥ paśupuroḍāśānām //
VārŚS, 3, 2, 8, 11.1 caturthasya tisro vapāyās tisraḥ paśupuroḍāśānām //
VārŚS, 3, 2, 8, 14.1 grahāṇām anuvākyā uttaraḥ praiṣā uttarā yājyottarās tisro 'vadānānām uttamaḥ sviṣṭakṛtaḥ pañcamo 'nuyājapraiṣā vāyodhasasya kavādvāyo vasāṃ praiṣān adhīmahi //
VārŚS, 3, 3, 1, 28.0 antarāṇi trīṇi saha havīṃṣi pūrvaṃ triṣaṃyuktam //
VārŚS, 3, 3, 1, 29.0 antarāṇi trīṇi dvitīyam //
VārŚS, 3, 3, 4, 27.1 tisra upasadaḥ //
VārŚS, 3, 3, 4, 45.1 savitre prasavitra iti satyadūtās trīṇi havīṃṣi //
VārŚS, 3, 4, 1, 37.1 paridhānīyāṃ sampādya brāhmaṇo vīṇāgāthī gāyatīty adadā ity ayajathā ity adaḥ kalpam akarod iti miśrās tisro gāthāḥ //
VārŚS, 3, 4, 1, 39.2 ado vīryam akarod iti miśrās tisro gāthāḥ //
VārŚS, 3, 4, 1, 43.1 tamāsamāpyati jyotsnasya yad rātraṃ tribhiḥ sāvitram iti juhoti //
VārŚS, 3, 4, 2, 6.1 ekasmai svāhā dvābhyāṃ svāhety aikonaśatād dvābhyāṃ svāhā tribhyaḥ svāhety aikaśatād ayugbhir ājyaṃ juhvati yugmair annāni //
VārŚS, 3, 4, 3, 18.1 tryavaya ity ardhahāyanā dityavāha iti dvihāyanā nyaṃ vāhayati bhrāparāgnyavyaya iti trihāyanāḥ //
VārŚS, 3, 4, 3, 45.1 trisahasraṃ maṇīn lomasv avayaveṣu grathnanti //
VārŚS, 3, 4, 5, 8.3 samiddho añjann iti tribhir anuvākair āhutīr juhoti //
VārŚS, 3, 4, 5, 18.1 triśākho yūpo 'ṣṭāśrayaḥ śākhāpṛthukapālāni tantraṃ svarur apaharati //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 15.0 tribhir vā //
ĀpDhS, 1, 10, 2.0 vairamaṇo guruṣv aṣṭākya aupākaraṇa iti tryahāḥ //
ĀpDhS, 1, 10, 10.0 ācārye trīn ahorātrān ity eke //
ĀpDhS, 1, 11, 27.0 vidyutstanayitnur vṛṣṭiś cāpartau yatra saṃnipateyus tryaham anadhyāyaḥ //
ĀpDhS, 1, 14, 13.2 trivarṣapūrvaḥ śrotriyaḥ abhivādanam arhati //
ĀpDhS, 1, 18, 9.0 trayāṇāṃ varṇānāṃ kṣatriyaprabhṛtīnāṃ samāvṛttena na bhoktavyam //
ĀpDhS, 1, 25, 10.2 sthānāsanābhyāṃ viharanta ete tribhir varṣair apa pāpaṃ nundate //
ĀpDhS, 1, 26, 3.0 anākrośyam ākruśyānṛtaṃ voktvā trirātram akṣīrākṣārālavaṇabhojanaṃ //
ĀpDhS, 1, 27, 7.0 tryaham anaktāśy adivāśī tatas tryahaṃ tryaham ayācitavratas tryahaṃ nāśnāti kiṃcaneti kṛcchradvādaśarātrasya vidhiḥ //
ĀpDhS, 1, 27, 7.0 tryaham anaktāśy adivāśī tatas tryahaṃ tryaham ayācitavratas tryahaṃ nāśnāti kiṃcaneti kṛcchradvādaśarātrasya vidhiḥ //
ĀpDhS, 1, 27, 7.0 tryaham anaktāśy adivāśī tatas tryahaṃ tryaham ayācitavratas tryahaṃ nāśnāti kiṃcaneti kṛcchradvādaśarātrasya vidhiḥ //
ĀpDhS, 1, 27, 7.0 tryaham anaktāśy adivāśī tatas tryahaṃ tryaham ayācitavratas tryahaṃ nāśnāti kiṃcaneti kṛcchradvādaśarātrasya vidhiḥ //
ĀpDhS, 1, 27, 9.2 bahūny apy apatanīyāni kṛtvā tribhir anaśnat pārāyaṇaiḥ kṛtaprāyaścitto bhavati //
ĀpDhS, 1, 27, 11.2 caturthakāla udakābhyavāyī tribhir varṣais tad apahanti pāpam //
ĀpDhS, 1, 29, 17.0 patanīyavṛttis tv aśucikarāṇāṃ dvādaśa māsān dvādaśārdhamāsān dvādaśa dvādaśāhān dvādaśa saptāhān dvādaśa tryahān dvādaśāhaṃ saptāhaṃ tryaham ekāham //
ĀpDhS, 1, 29, 17.0 patanīyavṛttis tv aśucikarāṇāṃ dvādaśa māsān dvādaśārdhamāsān dvādaśa dvādaśāhān dvādaśa saptāhān dvādaśa tryahān dvādaśāhaṃ saptāhaṃ tryaham ekāham //
ĀpDhS, 2, 1, 13.0 yatra kva cāgnim upasamādhāsyan syāt tatra prācīr udīcīś ca tisras tisro lekhā likhitvādbhir avokṣyāgnim upasamindhyāt //
ĀpDhS, 2, 1, 13.0 yatra kva cāgnim upasamādhāsyan syāt tatra prācīr udīcīś ca tisras tisro lekhā likhitvādbhir avokṣyāgnim upasamindhyāt //
ĀpDhS, 2, 9, 14.1 āhitāgnir anaḍvāṃś ca brahmacārī ca te trayaḥ /
ĀpDhS, 2, 12, 3.0 teṣāṃ traya ādyāḥ praśastāḥ pūrvaḥ pūrvaḥ śreyān //
ĀpDhS, 2, 20, 6.0 trīṃs tṛtīye //
Āpastambagṛhyasūtra
ĀpGS, 5, 6.1 uttarābhis tisṛbhiḥ pradakṣiṇam agniṃ kṛtvāśmānam āsthāpayati yathā purastāt //
ĀpGS, 8, 8.1 trirātram ubhayor adhaḥśayyā brahmacaryaṃ kṣāralavaṇavarjanaṃ ca //
ĀpGS, 8, 10.1 taṃ caturthyāpararātra uttarābhyām utthāpya prakṣālya nidhāyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīm upaveśya tasyāḥ śirasy ājyaśeṣād vyāhṛtibhir oṅkāracaturthābhir ānīyottarābhyāṃ yathāliṅgaṃ mithas samīkṣyottarayājyaśeṣeṇa hṛdayadeśau saṃmṛjyottarās tisro japitvā śeṣaṃ samāveśane japet //
ĀpGS, 9, 4.1 ubhayor hṛdayasaṃsarge 'psus trirātrāvaraṃ brahmacaryaṃ caritvā sthālīpākaṃ śrapayitvāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāṃ sthālīpākād uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvā tena sarpiṣmatā yugmān dvyavarān brāhmaṇān bhojayitvā siddhiṃ vācayīta //
ĀpGS, 9, 6.1 śvobhūte uttarayotthāpyottarābhis tisṛbhir abhimantryottarayā praticchannāṃ hastayor ābadhya śayyākāle bāhubhyāṃ bhartāraṃ parigṛhṇīyād upadhānaliṅgayā //
ĀpGS, 10, 6.1 trīṃs trīn darbhān antardhāyottarābhiś catasṛbhiḥ pratimantraṃ pratidiśaṃ pravapati //
ĀpGS, 10, 6.1 trīṃs trīn darbhān antardhāyottarābhiś catasṛbhiḥ pratimantraṃ pratidiśaṃ pravapati //
ĀpGS, 10, 10.1 vāsaḥ sadyaḥkṛttotam uttarābhyām abhimantryottarābhis tisṛbhiḥ paridhāpya parihitam uttarayānumantrayate //
ĀpGS, 11, 19.1 tryaham etam agniṃ dhārayanti //
ĀpGS, 14, 3.0 pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīm upaveśya treṇyā śalalyā tribhir darbhapuñjīlaiḥ śalāluglapsenety ūrdhvaṃ sīmantamunnayati vyāhṛtībhir uttarābhyāṃ ca //
ĀpGS, 16, 6.1 apareṇāgniṃ prāñcam upaveśya treṇyā śalalyā tribhir darbhapuñjīlaiḥ śalāluglapseneti tūṣṇīṃ keśān vinīya yatharṣi śikhā nidadhāti //
ĀpGS, 16, 10.1 tena tryahaṃ karmanivṛttiḥ //
ĀpGS, 18, 7.1 uttarābhis tisṛbhir āragvadhamayyaḥ samidhaḥ //
ĀpGS, 18, 10.1 pariṣecanāntaṃ kṛtvā vāgyataḥ saṃbhārān ādāya prācīm udīcīṃ vā diśam upaniṣkramyasthaṇḍilaṃ kalpayitvā tatra prācīr udīcīś ca tisras tisro lekhā likhitvādbhir upaninīya tāsūttarayā saktūn nivapati //
ĀpGS, 18, 10.1 pariṣecanāntaṃ kṛtvā vāgyataḥ saṃbhārān ādāya prācīm udīcīṃ vā diśam upaniṣkramyasthaṇḍilaṃ kalpayitvā tatra prācīr udīcīś ca tisras tisro lekhā likhitvādbhir upaninīya tāsūttarayā saktūn nivapati //
ĀpGS, 20, 4.1 yathoḍham udakāni pradāya trīn odanān kalpayitvāgnim abhy ānīyottarair upasparśayitvā uttarair yathāsvam odanebhyo hutvā sarvataḥ samavadāyottareṇa yajuṣāgniṃ sviṣṭakṛtam /
ĀpGS, 21, 2.1 śucīn mantravato yonigotramantrāsambandhān ayugmāṃs tryavarān anarthāvekṣo bhojayet //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 5.1 tisṛbhistisṛbhir vā //
ĀpŚS, 1, 1, 5.1 tisṛbhistisṛbhir vā //
ĀpŚS, 1, 3, 9.1 atisṛṣṭo gavāṃ bhāga iti vaikāṃ dve tisro vā nāḍīr utsṛjati //
ĀpŚS, 1, 4, 10.1 adityai rāsnāsīti tridhātu pañcadhātu vā śulbaṃ karoti //
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā //
ĀpŚS, 6, 9, 3.1 vidyud asi vidya me pāpmānam ṛtāt satyam upaimīti hoṣyann apa upaspṛśya pālāśīṃ samidham ādadhāty ekāṃ dve tisro vā //
ĀpŚS, 6, 12, 4.0 adbhiḥ srucaṃ pūrayitvā sarpebhyas tvā sarpāñ jinveti pratidiśaṃ vyutsicya sarpān pipīlikā jinva sarpetarajanāñ jinva sarpadevajanāñ jinveti tisraḥ sruca utsicya caturthīṃ pūrayitvā pṛthivyām amṛtaṃ juhomi svāhety apareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gṛhebhyas tvā gṛhāñ jinveti //
ĀpŚS, 6, 13, 1.1 agne gṛhapate pariṣadya juṣasva svāheti sruveṇa gārhapatye juhoty ekāṃ dve tisraś catasro vā //
ĀpŚS, 6, 13, 4.1 agne 'dābhya pariṣadya juṣasva svāheti sruveṇānvāhāryapacane juhoty ekāṃ dve tisraś catasro vā //
ĀpŚS, 6, 17, 7.1 upa tvāgne dive diva iti tisṛbhir gāyatrībhir gārhapatyam upatiṣṭhate 'gne tvaṃ no antama iti catasṛbhiś ca dvipadābhiḥ //
ĀpŚS, 6, 17, 10.1 mahi trīṇām avo 'stu dyukṣaṃ mitrasyāryamṇaḥ /
ĀpŚS, 7, 2, 17.0 tryaratniś caturaratnir vā pālāśo nirūḍhapaśubandhasyāto 'nyaḥ saumyasyādhvarasyeti vājasaneyakam //
ĀpŚS, 7, 3, 6.0 yāvad uttamam aṅgulikāṇḍaṃ tāvad ūrdhvaṃ caṣālād yūpasyātiriktaṃ dvyaṅgulaṃ tryaṅgulaṃ caturaṅgulaṃ vā //
ĀpŚS, 7, 3, 9.0 aratnibhir vā caturbhiḥ paścāt ṣaḍbhiḥ prācī tribhiḥ purastāt //
ĀpŚS, 7, 4, 2.0 tam uttaravedivat tūṣṇīṃ śamyayā parimitya devasya tvā savituḥ prasava ity abhrim ādāya parilikhitaṃ rakṣaḥ parilikhitā arātaya iti triḥ pradakṣiṇaṃ parilikhya tūṣṇīṃ jānudaghnaṃ trivitastaṃ vā khātvottaravedyarthān pāṃsūn harati vider iti //
ĀpŚS, 7, 11, 2.2 dviguṇā dvivyāyāmā paśuraśanā triguṇā trivyāyāmā yūpasya //
ĀpŚS, 7, 14, 9.0 tān yajamānaḥ prākṛtair āditaś caturbhiś caturo 'numantrya caturthasyānumantraṇena duraḥprabhṛtīṃs trīn uttamena śeṣam //
ĀpŚS, 7, 15, 4.0 prajānantaḥ pratigṛhṇanti pūrva iti paryagnau kriyamāṇe 'pāvyāni juhoty ekaṃ dve trīṇi catvāri vā //
ĀpŚS, 7, 21, 5.0 atra yajamāno varaṃ dadāty anaḍvāhaṃ tisro vā dhenūs tisro vā dakṣiṇāḥ //
ĀpŚS, 7, 21, 5.0 atra yajamāno varaṃ dadāty anaḍvāhaṃ tisro vā dhenūs tisro vā dakṣiṇāḥ //
ĀpŚS, 7, 21, 6.2 āpo hi ṣṭhā mayobhuva iti tisraḥ /
ĀpŚS, 7, 27, 15.0 yajña yajñaṃ gaccheti trīṇi samiṣṭayajūṃṣi hutvānupaspṛśan hṛdayaśūlam udaṅ paretyāsaṃcare 'pa upaninīya śuṣkārdrayoḥ saṃdhāv udvāsayati śug asīti dveṣyaṃ manasā dhyāyan //
ĀpŚS, 13, 23, 10.0 tisro 'nūbandhyā eke samāmananti //
ĀpŚS, 13, 23, 15.0 yaḥ kāmayeta sarvo me yajñaḥ syāt sarasa iti sa etās tisro 'nūbandhyā ālabheta //
ĀpŚS, 16, 2, 3.0 yoge yoge tavastaram iti tisṛbhir aśvaprathamā abhipravrajanti yatra mṛdaṃ khaniṣyantaḥ syuḥ //
ĀpŚS, 16, 3, 1.0 jigharmy agnim ā tvā jigharmīti manasvatībhyām ekām āhutiṃ hiraṇye hutvāpādāya hiraṇyaṃ pari vājapatiḥ kavir agnir iti tisṛbhir abhriyā mṛtkhanaṃ parilikhati bāhyāṃ bāhyāṃ varṣīyasīm //
ĀpŚS, 16, 3, 4.0 purīṣyo 'si viśvabharā iti mṛtkhanam abhimantrya tvām agne puṣkarād adhīti kṛṣṇājine puṣkaraparṇe ca saṃbharati catasṛbhis tisṛbhir vā gāyatrībhir brāhmaṇasya triṣṭubbhī rājanyasya jagatībhir vaiśyasya //
ĀpŚS, 16, 3, 12.0 praitu vājī kanikradad iti tisṛbhir atvaramāṇāḥ pratyāyanti //
ĀpŚS, 16, 4, 1.0 vi pājaseti visrasyāpo hi ṣṭhā mayobhuva iti tisṛbhir apa upasṛjya mitraḥ saṃsṛjya pṛthivīm iti dvābhyāṃ saṃsarjanīyaiḥ saṃsṛjati armakapālaiḥ piṣṭair veṇvaṅgārair vrīhituṣaiḥ palāśakaṣāyeṇa śarkarābhiḥ piṣṭābhiḥ kṛṣṇājinalomabhir ajalomabhir iti //
ĀpŚS, 16, 4, 3.0 rudrāḥ saṃbhṛtya pṛthivīm iti mṛdaṃ saṃkṣipya saṃsṛṣṭāṃ vasubhir iti tisṛbhiḥ kartre prayacchati //
ĀpŚS, 16, 4, 7.0 tryuddhiṃ pañcoddhim aparimitoddhiṃ vācaturaśrāṃ parimaṇḍalāṃ vā prādeśamātrīm ūrdhvapramāṇenāratnimātrīṃ tiryakpramāṇena vyāyāmamātrīṃ samantaparimāṇenaaparimitāṃ vā //
ĀpŚS, 16, 5, 4.0 ya ukhāṃ karoti so 'ṣāḍhām etasyā eva mṛdas tūṣṇīṃ caturaśrāṃ tryālikhitām iṣṭakām //
ĀpŚS, 16, 5, 10.0 mitraitām ukhāṃ paceti pacyamānāṃ tisṛbhir maitrībhir upacarati //
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 16, 6, 7.0 pari triviṣṭy adhvaraṃ yāty agnī rathīr iva ā deveṣu prayo dadhat pari vājapatiḥ kavir ity eṣā pari prāgād devo agnī rakṣohāmīvacātanaḥ sedhan viśvā apa dviṣo dahan rakṣāṃsi viśvaheti tisṛbhiḥ paryagnikṛtvā mṛdā pralipya nidadhāti //
ĀpŚS, 16, 7, 4.0 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi sam anyā yantīty eṣā apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvaḥ svayaśā upasthe ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānann iti tisro 'psumatīr yadi caturviṃśatiḥ //
ĀpŚS, 16, 8, 11.1 yat prāg dīkṣaṇīyāyās tat kṛtvā trihaviṣaṃ dīkṣaṇīyāṃ nirvapati //
ĀpŚS, 16, 9, 1.2 tryahaṃ ṣaḍahaṃ dvādaśāhaṃ vā //
ĀpŚS, 16, 9, 14.1 sīda tvaṃ mātur asyā upastha iti tisṛbhir jātamukhyam upatiṣṭhate //
ĀpŚS, 16, 10, 18.1 śarkarāyāṃ vā tisṛbhiḥ sādayati /
ĀpŚS, 16, 11, 11.1 yady ukhye bhriyamāṇe 'yaṃ devaḥ prajā abhimanyetāgneyībhir bhiṣagvatībhis tisṛbhis tisraḥ samidha ādadhyāt /
ĀpŚS, 16, 11, 11.1 yady ukhye bhriyamāṇe 'yaṃ devaḥ prajā abhimanyetāgneyībhir bhiṣagvatībhis tisṛbhis tisraḥ samidha ādadhyāt /
ĀpŚS, 16, 11, 12.1 yadi kāmayeta varṣed iti yāḥ saurī raśmivatīs tābhis tisṛbhis tisraḥ samidha ādadhyāt /
ĀpŚS, 16, 11, 12.1 yadi kāmayeta varṣed iti yāḥ saurī raśmivatīs tābhis tisṛbhis tisraḥ samidha ādadhyāt /
ĀpŚS, 16, 11, 13.1 yadi kāmayeta na varṣed iti yāḥ saurīr bhrājasvatīs tābhis tisṛbhis tisraḥ samidha ādadhyāt //
ĀpŚS, 16, 11, 13.1 yadi kāmayeta na varṣed iti yāḥ saurīr bhrājasvatīs tābhis tisṛbhis tisraḥ samidha ādadhyāt //
ĀpŚS, 16, 12, 5.1 tisṛbhir āsādayati /
ĀpŚS, 16, 12, 11.4 utsaṃ juṣasva madhumantam ūrva samudriyaṃ sadanam āviśasvety etābhyām ukhāyā agnim uddhṛtyānirūhañchikyād ukhām āpo devīḥ prati gṛhṇīta bhasmaitad iti tisṛbhir apsu bhasma praveśayati //
ĀpŚS, 16, 13, 6.1 mṛnmayīr iṣṭakāḥ karoti pādamātryo 'ratnimātrya ūrvasthimātryo 'ṇūkamātrya ṛjulekhā dakṣiṇāvṛtaḥ savyāvṛtas tryālikhitāś ca //
ĀpŚS, 16, 14, 4.2 tisrastisraḥ saṃhitāḥ //
ĀpŚS, 16, 14, 4.2 tisrastisraḥ saṃhitāḥ //
ĀpŚS, 16, 15, 3.2 tricitīkaṃ dvitīyam /
ĀpŚS, 16, 15, 8.1 nairṛtīr iṣṭakāḥ kṛṣṇās tisras tuṣapakvās tāḥ śikyaṃ rukmasūtram āsandīṃ cādāya dakṣiṇam aparam avāntaradeśaṃ gatvā namaḥ su te nirṛta iti svakṛta iriṇe pradare vā śikyaṃ nidhāya tasyeṣṭakābhiḥ pāśam abhyupadadhāti //
ĀpŚS, 16, 15, 9.1 yasyās te asyāḥ krūra āsañ juhomīty etābhis tisṛbhiḥ parācīr asaṃspṛṣṭā dakṣiṇāpavargam //
ĀpŚS, 16, 17, 9.1 trīn prācaś catura udīcaḥ //
ĀpŚS, 16, 19, 5.1 kāmaṃ kāmadughe dhukṣveti pradakṣiṇam āvartayaṃs tisras tisraḥ sītāḥ saṃhitāḥ kṛṣati //
ĀpŚS, 16, 19, 5.1 kāmaṃ kāmadughe dhukṣveti pradakṣiṇam āvartayaṃs tisras tisraḥ sītāḥ saṃhitāḥ kṛṣati //
ĀpŚS, 16, 19, 10.2 dvādaśa kṛṣṭe trīn akṛṣṭe //
ĀpŚS, 16, 21, 2.2 api vā tisraḥ svayamātṛṇṇās tisraś ca viśvajyotiṣaḥ //
ĀpŚS, 16, 21, 2.2 api vā tisraḥ svayamātṛṇṇās tisraś ca viśvajyotiṣaḥ //
ĀpŚS, 16, 22, 4.1 drapsaś caskandeti puruṣam abhimṛśya namo astu sarpebhya iti tisṛbhir abhimantrya kṛṇuṣva pāja iti pañcabhir uttaravedivat puruṣaṃ vyāghārya srucāv upadadhātīty uktam //
ĀpŚS, 16, 23, 3.1 avidvān brāhmaṇo varaṃ dadāty ekaṃ dvau trīn vā //
ĀpŚS, 16, 24, 3.1 virāḍ jyotir iti tisro retaḥsicaḥ //
ĀpŚS, 16, 25, 1.1 madhu vātā ṛtāyata iti tisṛbhir dadhnā madhumiśreṇa kūrmam abhyajya mahī dyauḥ pṛthivī ca na iti purastāt svayamātṛṇṇāyāḥ pratyañcaṃ jīvantaṃ prāṅmukha upadadhāti //
ĀpŚS, 16, 25, 2.3 saṃsarpa trīn samudrān svargāṃllokān apāṃpatir vṛṣabha iṣṭakānām /
ĀpŚS, 16, 34, 2.4 tryālikhitā madhye //
ĀpŚS, 16, 35, 10.1 trīṇi catustanāni vratāni /
ĀpŚS, 16, 35, 10.2 trīṇi tristanāni /
ĀpŚS, 16, 35, 10.2 trīṇi tristanāni /
ĀpŚS, 16, 35, 10.3 trīṇi dvistanāni /
ĀpŚS, 18, 1, 6.2 tisra upasadaḥ /
ĀpŚS, 18, 1, 7.2 tisra upasadaḥ /
ĀpŚS, 18, 2, 12.1 paśukāle trīn kratupaśūn upākṛtya mārutīṃ vaśām upākaroti /
ĀpŚS, 18, 8, 7.1 ṣaṣṭitrīṇi śatāni sahasrāṇāṃ dadātīti bahvṛcabrāhmaṇaṃ bhavati //
ĀpŚS, 18, 10, 5.1 āgnāvaiṣṇavam ekādaśakapālam iti trīṇi havīṃṣi //
ĀpŚS, 18, 10, 17.1 vaiṣṇavaṃ trikapālaṃ trayodaśaṃ takṣarathakārayor gṛhe //
ĀpŚS, 18, 10, 27.1 trayaś carmamayā bāṇavanto dakṣiṇā /
ĀpŚS, 18, 12, 10.1 viṣṇoḥ kramo 'sīti trīn viṣṇukramān prācaḥ krāmati //
ĀpŚS, 18, 14, 3.1 trīṇy eke pāṇḍaratārpyoṣṇīṣāṇi //
ĀpŚS, 18, 14, 11.1 śatrubādhanā stheti trīn bāṇavataḥ //
ĀpŚS, 18, 20, 18.1 ekā dīkṣā tisra upasadaḥ //
ĀpŚS, 18, 20, 19.3 upariṣṭād vaiṣṇavaṃ trikapālam //
ĀpŚS, 18, 21, 16.1 śvo bhūte sātyadūtānāṃ trihaviṣam iṣṭiṃ nirvapati /
ĀpŚS, 19, 1, 1.1 tryahe purastāt sīsena klībācchaṣpāṇi krītvā kṣaume vāsasy upanahya nidhāya sautrāmaṇyās tantraṃ prakramayati //
ĀpŚS, 19, 1, 10.1 tisro rātrīḥ saṃsṛṣṭā vasati //
ĀpŚS, 19, 1, 17.1 pātrasaṃsādanakāle 'śvibhyāṃ sarasvatyā indrāya sutrāmṇe trīṇi pātrāṇi prayunakti /
ĀpŚS, 19, 2, 16.1 trīṃs tān āsādya grahaiḥ pracaranti //
ĀpŚS, 19, 3, 10.1 sravantīṃ saumībhiḥ pitṛmatībhis tisṛbhistisṛbhir uttarottarābhir upatiṣṭhante //
ĀpŚS, 19, 3, 10.1 sravantīṃ saumībhiḥ pitṛmatībhis tisṛbhistisṛbhir uttarottarābhir upatiṣṭhante //
ĀpŚS, 19, 5, 11.1 śyāmākān saktūn kṛtvā surāyāḥ saṃdhānakāle tokmair māsareṇa nagnahunā ca surāṃ saṃsṛjya saktūnāṃ tṛtīyena parikīrya parīto ṣiñcatā sutam ity ekasyā gor dugdhena pariṣicyāpareṇa tṛtīyena parikīryaitayaiva dvayor dugdhenāpareṇa tṛtīyena parikīryaitayaiva tisṛṇāṃ dugdhena tisro rātrīḥ saṃsṛṣṭā vasati //
ĀpŚS, 19, 5, 11.1 śyāmākān saktūn kṛtvā surāyāḥ saṃdhānakāle tokmair māsareṇa nagnahunā ca surāṃ saṃsṛjya saktūnāṃ tṛtīyena parikīrya parīto ṣiñcatā sutam ity ekasyā gor dugdhena pariṣicyāpareṇa tṛtīyena parikīryaitayaiva dvayor dugdhenāpareṇa tṛtīyena parikīryaitayaiva tisṛṇāṃ dugdhena tisro rātrīḥ saṃsṛṣṭā vasati //
ĀpŚS, 19, 6, 6.1 pātrasaṃsādanakāle 'śvibhyāṃ sarasvatyā indrāya sutrāmṇe trīṇi pātrāṇi prayunakti //
ĀpŚS, 19, 12, 14.1 athāntarasyāṃ ṣaḍ yajñakratūṃs trīṇi caturnāmāny upadadhāty agniṣṭoma ukthyo agnir ṛtur iti //
ĀpŚS, 19, 14, 10.2 sapta purastāt tisro dakṣiṇataḥ sapta paścāt tisra uttarata ekāṃ madhye //
ĀpŚS, 19, 14, 10.2 sapta purastāt tisro dakṣiṇataḥ sapta paścāt tisra uttarata ekāṃ madhye //
ĀpŚS, 19, 15, 3.1 upadhānakāle 'greṇottaranābhiṃ yac cāmṛtaṃ yac ca martyam ity etais tribhir anuvākair abhidakṣiṇam agniṃ paricinoti //
ĀpŚS, 19, 15, 4.1 tisro vā citayas tribhir anuvākaiḥ //
ĀpŚS, 19, 15, 4.1 tisro vā citayas tribhir anuvākaiḥ //
ĀpŚS, 19, 15, 7.1 rātrisattreṣu śatarātrānteṣu samahāvrateṣu triṣu ca sārasvateṣu sattreṣu kāṭhakacāturmāsyeṣu sādhyānāṃ ṣaḍahavarjiteṣu viśvasṛjāmayane prajāpateḥ sahasrasaṃvatsarayoś ca vaiśvasṛjo 'gnir niyataḥ //
ĀpŚS, 19, 17, 15.1 sā vā eṣā trayāṇām evāvaruddhety uktam //
ĀpŚS, 19, 20, 15.2 trīn prācaś catura udīcaḥ //
ĀpŚS, 19, 21, 13.1 agnaye dātre puroḍāśam aṣṭākapālam iti trīṇi //
ĀpŚS, 19, 21, 22.1 athaitaṃ tridhātum ekādaśasūttāneṣu kapāleṣv adhiśrayati //
ĀpŚS, 19, 22, 4.1 prācyāṃ diśi tvam indreti tisra ṛco vyatyāsam anvāha //
ĀpŚS, 19, 23, 4.1 caturdhākaraṇakāle sauryāṃs trīn piṇḍān uddhṛtyod u tyaṃ jātavedasaṃ sapta tvā harito rathe citraṃ devānām udagād anīkam iti piṇḍān yajamānāya prayacchati //
ĀpŚS, 19, 26, 1.0 purovāto varṣann ity aṣṭau vātanāmāni hutvāntarvedi kṛṣṇājinaṃ prācīnagrīvam uttaralomāstīrya tasmin kharjūrasaktūn karīrasaktūn vā māndā vāśā iti kṛṣṇamadhuṣā saṃyutya tisraḥ piṇḍīḥ kṛtvā puṣkarapalāśaiḥ saṃveṣṭya samudyamya kṛṣṇājinasyāntān vṛṣṇo aśvasya saṃdānam asīti kṛṣṇena dāmnopanahyati //
ĀpŚS, 19, 26, 2.0 utkare prāgīṣaṃ trigadham ano 'vasthitaṃ bhavati //
ĀpŚS, 19, 26, 13.0 yadi na varṣec chvo bhūte dhāmacchadādīni trīṇi havīṃṣi nirvapati kṛṣṇānāṃ vrīhīṇām //
ĀpŚS, 19, 27, 15.1 pūrvavat tridhātum adhiśrayati /
ĀpŚS, 19, 27, 18.1 agne trī te vājinā trī ṣadhastheti trivatyā paridadhāti //
ĀpŚS, 19, 27, 18.1 agne trī te vājinā trī ṣadhastheti trivatyā paridadhāti //
ĀpŚS, 20, 2, 2.3 devā deveṣu parākramadhvam iti tisraḥ //
ĀpŚS, 20, 4, 5.1 atraitam aiṣīkam apaplāvyān udakam aśvam ākramayyāntarā sthānam ākramaṇaṃ cedaṃ viṣṇuḥ pra tad viṣṇur divo vā viṣṇav ity aśvasya pade tisro vaiṣṇavīr hutvāśvasya stokān anumantrayate 'gnaye svāhā somāya svāheti //
ĀpŚS, 20, 6, 5.1 atra brāhmaṇo vīṇāgāthī gāyatīty adadā ity ayajathā ity apaca iti tisraḥ //
ĀpŚS, 20, 6, 14.1 sāyaṃ dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī gāyatīty ajinā ity ayudhyathā ity amuṃ saṃgrāmam ahann iti tisraḥ //
ĀpŚS, 20, 8, 6.1 svāhādhim ādhītāya svāheti trīṇi vaiśvadevāni //
ĀpŚS, 20, 8, 11.1 saptamyām āgnikyā trihaviṣeti vājasaneyakam //
ĀpŚS, 20, 9, 7.2 trayo bailvā dakṣiṇataḥ /
ĀpŚS, 20, 9, 7.3 traya uttarataḥ /
ĀpŚS, 20, 9, 7.4 trayaḥ khādirā dakṣiṇataḥ /
ĀpŚS, 20, 9, 7.5 traya uttarataḥ /
ĀpŚS, 20, 9, 7.6 trayaḥ pālāśā dakṣiṇataḥ /
ĀpŚS, 20, 9, 7.7 traya uttarataḥ //
ĀpŚS, 20, 9, 14.1 dakṣiṇākāle yad abrāhmaṇānāṃ dikṣu vittaṃ tat tryahe samaśaḥ prativibhajyānvahaṃ dadāti //
ĀpŚS, 20, 16, 11.0 svāduṣaṃsadaḥ pitaro vayodhā iti tisṛbhiḥ pitṝn upatiṣṭhate //
ĀpŚS, 20, 21, 11.1 yad akrandaḥ prathamaṃ jāyamāna ity etais tribhir anuvākaiḥ ṣaṭtriṃśatam aśvastomīyāñ juhoti //
ĀpŚS, 20, 22, 6.1 avabhṛthena pracaryātreyaṃ śipiviṣṭaṃ khalatiṃ viklidhaṃ śuklaṃ piṅgākṣaṃ tilakāvalam avabhṛtham abhyavanīya tasya mūrdhañ juhoti mṛtyave svāhā bhrūṇahatyāyai svāhā jumbakāya svāheti tisraḥ //
ĀpŚS, 20, 22, 13.1 chagalaḥ kalmāṣaḥ kikidīvir vidīgaya iti te trayas tvāṣṭrāḥ //
ĀpŚS, 20, 23, 10.1 piśaṅgās trayo vāsantā ity ṛtupaśubhiḥ saṃvatsaraṃ yajate //
ĀpŚS, 20, 24, 6.3 viśvāni deva savitar iti tisraḥ sāvitrīr hutvā madhyame 'han paśūn upākaroti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 2.1 trayaḥ pākayajñā hutā agnau hūyamānā anagnau prahutā brāhmaṇabhojane brahmaṇi hutāḥ //
ĀśvGS, 1, 3, 1.1 atha khalu yatra kva ca hoṣyantsyād iṣumātrāvaraṃ sarvataḥ sthaṇḍilam upalipyollikhya ṣaṭ lekhā udagāyatāṃ paścātprāgāyate nānāntayostisro madhye tadabhyukṣyāgniṃ pratiṣṭhāpyānvādhāya parisamuhya paristīrya purastāddakṣiṇataḥ paścād uttarata ityudaksaṃsthaṃ tūṣṇīṃ paryukṣaṇam //
ĀśvGS, 1, 4, 4.1 agna āyūṃsi pavasa iti tisṛbhiḥ prajāpate na tvadetānyanya iti ca //
ĀśvGS, 1, 8, 10.1 ata ūrdhvam akṣārālavaṇāśinau brahmacāriṇāvalaṃkurvāṇāvadhaḥśāyinau syātām trirātraṃ dvādaśarātram //
ĀśvGS, 1, 13, 4.0 evaṃ trīn prasṛtān //
ĀśvGS, 1, 14, 4.1 athāsyai yugmena śalāṭugrapsena treṇyā ca śalalyā tribhiś ca kuśapiñjūlair ūrdhvaṃ sīmantaṃ vyūhati bhūr bhuvaḥ svar om iti triḥ //
ĀśvGS, 1, 17, 8.1 dakṣiṇe keśapakṣe trīṇi trīṇi kuśapiñjūlāny abhyātmāgrāṇi nidadhāty oṣadhe trāyasva enam iti //
ĀśvGS, 1, 17, 8.1 dakṣiṇe keśapakṣe trīṇi trīṇi kuśapiñjūlāny abhyātmāgrāṇi nidadhāty oṣadhe trāyasva enam iti //
ĀśvGS, 1, 22, 19.1 ata ūrdhvam akṣārālavaṇāśī brahmacāry adhaḥśāyī trirātraṃ dvādaśarātraṃ saṃvatsaraṃ vā //
ĀśvGS, 3, 10, 7.1 samāpya oṃ prāk svastīti japitvā mahi trīṇām ity anumantrya //
ĀśvGS, 4, 4, 16.0 trirātram akṣārālavaṇāśinaḥ syuḥ //
ĀśvGS, 4, 4, 21.0 trirātram itareṣvācāryeṣu //
ĀśvGS, 4, 7, 2.1 brāhmaṇāñ śrutaśīlavṛttasampannān ekena vā kāle jñāpitān snātān kṛtapacchaucān ācāntān udaṅmukhān pitṛvad upaveśyaikaikam ekaikasya dvau dvau trīṃs trīn vā //
ĀśvGS, 4, 7, 2.1 brāhmaṇāñ śrutaśīlavṛttasampannān ekena vā kāle jñāpitān snātān kṛtapacchaucān ācāntān udaṅmukhān pitṛvad upaveśyaikaikam ekaikasya dvau dvau trīṃs trīn vā //
ĀśvGS, 4, 7, 10.1 taijasāśmamayamṛnmayeṣu triṣu pātreṣv ekadravyeṣu vā darbhāntarhiteṣv apa āsicya //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 4.1 catvāras tripuruṣāḥ //
ĀśvŚS, 4, 1, 5.1 tasya tasyottare trayaḥ //
ĀśvŚS, 4, 2, 17.1 ekā tisro vā dīkṣās tisra upasadaḥ sutyam ahar uttamam //
ĀśvŚS, 4, 2, 17.1 ekā tisro vā dīkṣās tisra upasadaḥ sutyam ahar uttamam //
ĀśvŚS, 4, 4, 2.1 tam pravakṣyatsu paścād anasas tripadamātre 'ntareṇa vartmanī avasthāya preṣito 'gne abhihiṃkārāt tvaṃ vipras tvaṃ kavis tvaṃ viśvāni dhārayan /
ĀśvŚS, 4, 4, 4.1 soma yās te mayobhuva iti tisraḥ sarve nandanti yaśasāgatenāgan deva ṛtubhir vardhatu kṣayam ity ardharca ārabhet /
ĀśvŚS, 4, 8, 5.1 upasadyāya mīḍhuṣa iti tisra ekaikāṃ trir anavānam /
ĀśvŚS, 4, 8, 8.1 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vicakrame trīṇi padā vicakrama iti sviṣṭakṛdādi lupyate /
ĀśvŚS, 4, 8, 13.1 rājakrayādyahaḥsaṃkhyānenaikāhānāṃ tisraḥ //
ĀśvŚS, 4, 13, 7.3 arcantas tveti sūkte agne pāvaka dūtaṃ va iti sūkte agnir hotā no adhvara iti tisro agnir hotāgna iḍeti catasraḥ /
ĀśvŚS, 4, 13, 7.4 pra vo vājā upasadyāya tam agne yajñānām iti tisra uttamā uddhared agne haṃsy agniṃ hinvantu naḥ prāgnaye vācam iti sūkte imāṃ me agne samidham imām iti trayāṇām uttamām uddhared iti gāyatram /
ĀśvŚS, 4, 13, 7.4 pra vo vājā upasadyāya tam agne yajñānām iti tisra uttamā uddhared agne haṃsy agniṃ hinvantu naḥ prāgnaye vācam iti sūkte imāṃ me agne samidham imām iti trayāṇām uttamām uddhared iti gāyatram /
ĀśvŚS, 4, 13, 7.6 sakhāyaḥ saṃ vas tvām agne haviṣmanta iti sūkte bṛhadvaya iti daśānāṃ caturthanavame uddhared uttamām uttamāṃ cāditas trayāṇām ity ānuṣṭubham /
ĀśvŚS, 4, 13, 7.8 ūrdhva ū ṣu ṇaḥ sasasya yad viyuteti pañca bhadraṃ te agna iti sūkte somasya mā tavasaṃ praty agnir uṣasa iti trīṇy ā hoteti daśānāṃ tṛtīyāṣṭame uddharet /
ĀśvŚS, 4, 13, 7.10 taṃ supratīkam iti ṣaḍḍhuve vaḥ sudyotmānaṃ ni hotā hotṛṣadana iti sūkte trir mūrdhānam iti trīṇi vahniṃ yaśasam upaprajinvann iti trīṇi /
ĀśvŚS, 4, 13, 7.10 taṃ supratīkam iti ṣaḍḍhuve vaḥ sudyotmānaṃ ni hotā hotṛṣadana iti sūkte trir mūrdhānam iti trīṇi vahniṃ yaśasam upaprajinvann iti trīṇi /
ĀśvŚS, 4, 13, 7.11 kā ta upetir iti sūkte hiraṇyakeśa iti tisro 'paśyam asya mahata iti sūkte dve virūpe iti sūkte agne nayāgre bṛhann ity aṣṭānām uttamād uttamās tisra uddharet /
ĀśvŚS, 4, 13, 7.11 kā ta upetir iti sūkte hiraṇyakeśa iti tisro 'paśyam asya mahata iti sūkte dve virūpe iti sūkte agne nayāgre bṛhann ity aṣṭānām uttamād uttamās tisra uddharet /
ĀśvŚS, 4, 13, 7.15 agne vājasyeti tisraḥ puru tvā tvām agna īḍiṣvā hīty auṣṇiham /
ĀśvŚS, 4, 14, 2.1 prati ṣyā sūnarī kas ta uṣa iti tisra iti gāyatram /
ĀśvŚS, 4, 14, 2.5 uṣas tac citram ābhareti tisra auṣṇiham /
ĀśvŚS, 4, 15, 2.2 dūrād iha eva iti tisra uttamā uddhared vāhiṣṭho vāṃ havānām iti catasra udīrāthām ā me havam iti gāyatram /
ĀśvŚS, 4, 15, 2.4 ābhāty agnir iti sūkte grāvāṇeva nāsatyābhyām iti trīṇi dhenuḥ pratnasya ka u śravad iti sūkte /
ĀśvŚS, 4, 15, 2.10 abodhy agnir jma eṣa sya bhānur āvāṃ ratham abhūd idaṃ yo vāṃ parijmeti trīṇi triś cin no adyeḍe dyāvāpṛthivī iti jāgataṃ /
ĀśvŚS, 7, 3, 19.0 indra tridhātu śaraṇaṃ tvam indra pratūrtiṣu mo ṣu tvā vāghataś caneti sadvipada upasamasyed dvipadām indram id devatātaya itītareṣām //
ĀśvŚS, 7, 4, 12.1 ud u ṣya devaḥ savitā hiraṇyayeti tisras te hi dyāvāpṛthivī yajñasya vo rathyam iti vaiśvadevam //
ĀśvŚS, 7, 5, 9.2 pra vo mitrāyeti caturṇāṃ dvitīyam uddharet pra mitrayor varuṇayor iti ṣaṭ kāvyebhir adābhyeti tisro mitrasya carṣaṇīdhṛta iti catasro maitryo yac ciddhi te viśa iti vāruṇam //
ĀśvŚS, 7, 5, 21.1 ekaikasya trayas trayaḥ //
ĀśvŚS, 7, 5, 21.1 ekaikasya trayas trayaḥ //
ĀśvŚS, 7, 7, 1.0 tṛtīyasya tryaryamā yo jāta eva iti madhyaṃdinaḥ //
ĀśvŚS, 7, 7, 2.0 tad devasya ghṛtena dyāvāpṛthivī iti tisro 'naśvo jātaḥ parāvato ya iti vaiśvadevaṃ vaiśvānarāya dhiṣaṇāṃ dhārāvarā marutas tvam agne prathamo aṅgirā ity āgnimārutaṃ caturthasya ugro jajña iti niṣkevalyam //
ĀśvŚS, 7, 7, 3.0 hvayāmy agnim asya me dyāvāpṛthivī iti tisras tataṃ me apa iti vaiśvadevam //
ĀśvŚS, 7, 7, 4.0 vaiśvānaraṃ manaseti tisraḥ pra ye śumbhante janasya gopā ity āgnimārutam //
ĀśvŚS, 7, 9, 2.0 imā u vāṃ bhṛmayo manyamānā iti tisra indrā ko vām iti sūkte śruṣṭī vāṃ yajño yuvāṃ narā punīṣe vām imāni vāṃ bhāgadheyānīty etasya yathārthaṃ maitrāvaruṇaḥ //
ĀśvŚS, 9, 1, 5.1 tryahāṇāṃ pṛṣṭhyāhaḥ pūrvaḥ /
ĀśvŚS, 9, 1, 8.0 dvyahās tryahāś ca //
ĀśvŚS, 9, 1, 9.0 ye bhūyāṃsas tryahād ahīnāḥ sahasraṃ teṣāṃ tryahe prasaṃkhyāyānvahaṃ tataḥ sahasrāṇi //
ĀśvŚS, 9, 1, 9.0 ye bhūyāṃsas tryahād ahīnāḥ sahasraṃ teṣāṃ tryahe prasaṃkhyāyānvahaṃ tataḥ sahasrāṇi //
ĀśvŚS, 9, 2, 13.0 sākamedhasya sthāne tryaho atirātrāntaḥ //
ĀśvŚS, 9, 4, 19.0 vatsatary unnetus trivarṣaḥ sāṇḍo grāvastutaḥ //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 8, 9.0 eteṣāṃ trayāṇāṃ kayā śubhā tad id āseti madhyaṃdina ubhayasāmānau pūrvau //
ĀśvŚS, 9, 11, 15.0 yad adya kac ca vṛtrahann ud ghed abhi śrutāmagham ā no viśvābhiḥ prātaryāvāṇā kṣetrasya pate madhumantam ūrmim iti paridhānīyā yuvāṃ devās traya ekādaśāsa iti yājyā //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 3.1 atho api trīṇi syuḥ /
ŚBM, 1, 2, 3, 2.2 yathedam brāhmaṇo rājānamanucarati sa yatra triśīrṣāṇaṃ tvāṣṭraṃ viśvarūpaṃ jaghāna tasya haite 'pi vadhyasya vidāṃcakruḥ śaśvaddhainaṃ trita eva jaghānāty aha tadindro 'mucyata devo hi saḥ //
ŚBM, 1, 2, 4, 20.2 trayo vā ime lokā ebhir evainam etallokair abhinidadhāty addhā vai tad yad ime lokā addho tad yad yajus tasmāt triryajuṣā harati //
ŚBM, 1, 2, 5, 9.2 kva nu viṣṇurabhūt kva nu yajño 'bhūditi te hocuś chandobhir abhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam asty atraivānvicchateti taṃ khananta ivānvīṣus taṃ tryaṅgule 'nvavindaṃs tasmāt tryaṅgulā vediḥ syāt tad u hāpi pāñcistryaṅgulāmeva saumyasyādhvarasya vediṃ cakre //
ŚBM, 1, 2, 5, 9.2 kva nu viṣṇurabhūt kva nu yajño 'bhūditi te hocuś chandobhir abhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam asty atraivānvicchateti taṃ khananta ivānvīṣus taṃ tryaṅgule 'nvavindaṃs tasmāt tryaṅgulā vediḥ syāt tad u hāpi pāñcistryaṅgulāmeva saumyasyādhvarasya vediṃ cakre //
ŚBM, 1, 2, 5, 9.2 kva nu viṣṇurabhūt kva nu yajño 'bhūditi te hocuś chandobhir abhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam asty atraivānvicchateti taṃ khananta ivānvīṣus taṃ tryaṅgule 'nvavindaṃs tasmāt tryaṅgulā vediḥ syāt tad u hāpi pāñcistryaṅgulāmeva saumyasyādhvarasya vediṃ cakre //
ŚBM, 1, 2, 5, 14.2 etāvān vai puruṣaḥ puruṣasaṃmitā hi tryaratniḥ prācī trivṛddhi yajño nātra mātrāsti yāvatīm eva svayam manasā manyeta tāvatīṃ kuryāt //
ŚBM, 1, 3, 3, 13.2 tad yat paridhīn paridadhāti yatra vai devā agre 'gniṃ hotrāya prāvṛṇata taddhovāca na vā ahamidamutsahe yad vo hotā syāṃ yadvo havyaṃ vaheyaṃ trīn pūrvān prāvṛḍhvaṃ te prādhanviṣus tān nu me 'vakalpayatātha vā aham etad utsākṣye yadvo hotā syāṃ yadvo havyaṃ vaheyamiti tatheti tān asmā etān avākalpayaṃs ta ete paridhayaḥ //
ŚBM, 1, 3, 5, 9.2 trīṇi ca śatāni ṣaṣṭiścākṣarāṇi trīṇi ca vai śatāni ṣaṣṭiśca saṃvatsarasyāhāni tadahānyāpnoti tad v eva saṃvatsaramāpnoti //
ŚBM, 1, 3, 5, 9.2 trīṇi ca śatāni ṣaṣṭiścākṣarāṇi trīṇi ca vai śatāni ṣaṣṭiśca saṃvatsarasyāhāni tadahānyāpnoti tad v eva saṃvatsaramāpnoti //
ŚBM, 1, 3, 5, 11.2 api darśapūrṇamāsayor anubrūyād ity āhur dvādaśa vai māsāḥ saṃvatsarasya pañcartavas trayo lokās tad viṃśatir eṣa evaikaviṃśo ya eṣa tapati saiṣā gatireṣā pratiṣṭhā tadetāṃ gatim etām pratiṣṭhāṃ gacchati tasmādekaviṃśatimanubrūyāt //
ŚBM, 1, 3, 5, 13.2 trayo vā ime lokās tad imān evaitallokāṃt saṃtanotīmāṃl lokāṃt spṛṇute traya ime puruṣe prāṇā etam evāsminnetat saṃtatam avyavacchinnaṃ dadhāty etadanuvacanam //
ŚBM, 1, 3, 5, 13.2 trayo vā ime lokās tad imān evaitallokāṃt saṃtanotīmāṃl lokāṃt spṛṇute traya ime puruṣe prāṇā etam evāsminnetat saṃtatam avyavacchinnaṃ dadhāty etadanuvacanam //
ŚBM, 1, 4, 1, 23.2 kathaṃ nu na ime lokā vitarāṃ syuḥ kathaṃ na idaṃ varīya iva syāditi tānetaireva tribhir akṣarairvyanayan vītaya iti ta ime vidūraṃ lokās tato devebhyo varīyo 'bhavad varīyo ha vā asya bhavati yasyaivaṃ viduṣa etāmanvāhurvītaya iti //
ŚBM, 1, 5, 4, 9.1 trayo mametīndro 'bravīt /
ŚBM, 1, 5, 4, 9.2 athāsmākaṃ tisra itītare 'bruvaṃs tad u tan mithunamevāvindan mithunaṃ hi trayaśca tisraśca //
ŚBM, 1, 5, 4, 9.2 athāsmākaṃ tisra itītare 'bruvaṃs tad u tan mithunamevāvindan mithunaṃ hi trayaśca tisraśca //
ŚBM, 1, 5, 4, 9.2 athāsmākaṃ tisra itītare 'bruvaṃs tad u tan mithunamevāvindan mithunaṃ hi trayaśca tisraśca //
ŚBM, 1, 5, 4, 14.1 trayo mameti tṛtīye prayāje /
ŚBM, 1, 5, 4, 14.2 tisrastasya yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma iti //
ŚBM, 2, 1, 2, 2.1 ekaṃ dve trīṇi catvārīti vā anyāni nakṣatrāṇi /
ŚBM, 2, 1, 2, 9.3 yatra vā enaṃ tad avidhyaṃs tad iṣuṇā trikāṇḍenety āhuḥ sa etaccharīram ajahāt /
ŚBM, 2, 1, 4, 5.1 tasya sarpirāsecanaṃ kṛtvā sarpir āsicyāśvatthīs tisraḥ samidho ghṛtenānvajya samidvatībhir ghṛtavatībhir ṛgbhir abhyādadhati śamīgarbham etad āpnuma iti vadantaḥ /
ŚBM, 2, 1, 4, 25.5 trayo vā ime lokāḥ /
ŚBM, 2, 2, 1, 14.1 sa etās tisras tanūr eṣu lokeṣu vinyadhatta /
ŚBM, 3, 1, 3, 6.2 upāṃśu devate yajati pañca prayājā bhavanti trayo 'nuyājāḥ saṃyājayanti patnīḥ sarvatvāyaiva samiṣṭayajureva na juhoti nedidaṃ dīkṣitavasanam paridhāya purā yajñasya saṃsthāyā antaṃ gacchānīty anto hi yajñasya samiṣṭayajuḥ //
ŚBM, 3, 1, 3, 20.1 atho api trīṇi syuḥ /
ŚBM, 3, 1, 3, 20.2 eko hyevāyam pavate so 'yam puruṣe 'ntaḥ praviṣṭastredhāvihitaḥ prāṇa udāno vyāna iti tadetasyaivānu mātrāṃ tasmāttrīṇi syuḥ //
ŚBM, 3, 1, 4, 2.1 tato yāni trīṇi sruveṇa juhoti /
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 8, 3, 29.2 anyatarām evāhutim ahauṣur anyatarām paryaśiṣanniti sa yām paryaśiṃṣaṃs tānīmānyavadānāni tato devāḥ sviṣṭakṛte tryaṅgāṇy apābhajaṃs tasmāt tryaṅgāṇy athāsurā avādyañchīrṣṇo 'ṃsayor anūkasyāparasakthayos tasmāt teṣāṃ nāvadyed yan nveva tvaṣṭānūkam abhyavamat tasmād anūkasya nāvadyed athāhāgnīṣomābhyāṃ chāgasya haviṣo 'nubrūhīty āśrāvyāhāgnīṣomābhyāṃ chāgasya haviḥ preṣyeti na prasthitam ityāha prasute prasthitam iti //
ŚBM, 3, 8, 4, 1.1 trīṇi ha vai paśorekādaśāni /
ŚBM, 4, 1, 3, 17.2 catvāri vākparimitā padāni tāni vidurbrāhmaṇā ye manīṣiṇaḥ guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadantīti //
ŚBM, 4, 5, 3, 6.2 trayo vā ime lokāḥ /
ŚBM, 4, 5, 3, 6.3 tad imān eva lokāṃs tisṛbhiḥ sraktibhir āpnoti /
ŚBM, 4, 5, 4, 1.2 teṣāṃ sarveṣāṃ sadṛśānāṃ sarveṣāṃ puṇyānāṃ trayo 'kāmayantātiṣṭhāvānaḥ syāmety agnir indraḥ sūryaḥ //
ŚBM, 4, 5, 4, 13.1 tān vai pṛṣṭhye ṣaḍahe gṛhṇīyāt pūrve tryaha āgneyam eva prathame 'hann aindraṃ dvitīye sauryaṃ tṛtīye /
ŚBM, 4, 5, 4, 14.1 tān u haika uttare tryahe gṛhṇanti /
ŚBM, 4, 5, 4, 14.3 pūrva evaināṃs tryahe gṛhṇīyāt /
ŚBM, 4, 5, 4, 14.4 yady uttare tryahe grahīṣyant syāt pūrva evaināṃs tryahe gṛhītvāthottare tryahe gṛhṇīyāt /
ŚBM, 4, 5, 4, 14.4 yady uttare tryahe grahīṣyant syāt pūrva evaināṃs tryahe gṛhītvāthottare tryahe gṛhṇīyāt /
ŚBM, 4, 5, 4, 14.4 yady uttare tryahe grahīṣyant syāt pūrva evaināṃs tryahe gṛhītvāthottare tryahe gṛhṇīyāt /
ŚBM, 4, 5, 5, 6.3 tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayanti //
ŚBM, 4, 5, 5, 9.1 atha yad ajāḥ kaniṣṭhāni pātrāṇy anu prajāyante tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayantyaḥ kaniṣṭhāḥ /
ŚBM, 4, 5, 8, 1.2 sa prathame 'haṃs trīṇi ca śatāni nayati trayastriṃśatam ca /
ŚBM, 4, 5, 8, 1.3 evam eva dvitīye 'haṃs trīṇi caiva śatāni nayati trayastriṃśataṃ ca /
ŚBM, 4, 5, 8, 1.4 evam eva tṛtīye 'haṃs trīṇi caiva śatāni nayati trayastriṃśataṃ ca /
ŚBM, 4, 5, 8, 2.1 sā vai trirūpā syād ity āhuḥ /
ŚBM, 4, 5, 8, 12.1 tad yā etās tisras tisras triṃśaty adhi bhavanti tāsv etām upasamākurvanti /
ŚBM, 4, 5, 8, 12.1 tad yā etās tisras tisras triṃśaty adhi bhavanti tāsv etām upasamākurvanti /
ŚBM, 4, 5, 8, 16.4 yasmai tisro dāsyant syāt tribhyas tebhyo daśatam upāvartayet /
ŚBM, 4, 5, 8, 16.4 yasmai tisro dāsyant syāt tribhyas tebhyo daśatam upāvartayet /
ŚBM, 4, 5, 9, 1.3 sa eṣa prajñāta eva pūrvas tryaho bhavati samūḍhachandāḥ /
ŚBM, 4, 6, 1, 4.2 trayo vā ime lokāḥ /
ŚBM, 4, 6, 1, 4.3 tad imān eva lokāṃs tisṛbhir āpnoti /
ŚBM, 4, 6, 3, 3.13 etāni trīṇy ayanāni /
ŚBM, 5, 1, 4, 11.1 te vā eta eva trayo yuktā bhavanti /
ŚBM, 5, 1, 4, 11.2 trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturthamupayujya dadāti tasmād apītarasmin yajña eta eva trayo yuktā bhavanti trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturtham upayujya dadāti //
ŚBM, 5, 1, 5, 21.2 juhoti vānu vā mantrayate dvayaṃ tad yasmājjuhoti vānu vā mantrayate yadi juhoti yadyanumantrayate samāna eva bandhur etān evaitad aśvān dhāvata upavājayaty eteṣu vīryaṃ dadhāti tisro vā imāḥ pṛthivya iyam ahaikā dve asyāḥ pare tā evaitadujjayati //
ŚBM, 5, 2, 1, 24.2 prajāpatirvā eṣa yad ajarṣabha etā vai prajāpateḥ pratyakṣatamāṃ yad ajās tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayanti tat prajāpatim evaitat karoti tasmād ajarṣabhasyājinam āstṛṇāti //
ŚBM, 5, 2, 4, 9.2 trayo 'śvā dvau savyaṣṭhṛsārathī te pañca prāṇā yo vai prāṇaḥ sa vātas tad yad etasya karmaṇa eṣā dakṣiṇā tasmāt pañcavātīyaṃ nāma //
ŚBM, 5, 2, 4, 12.2 trayo mama bhāgāḥ santv ekas taveti tatheti tāvetena haviṣā dikṣu nāṣṭrā rakṣāṃsy avāhatāṃ tau vyajayetāṃ yainayor iyaṃ vijitis tāṃ tatho evaiṣa etena haviṣā dikṣu nāṣṭrā rakṣāṃsyavahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 5, 1.2 aindrāvaiṣṇavaṃ caruṃ vaiṣṇavaṃ trikapālaṃ vā puroḍāśaṃ caruṃ vā tena triṣaṃyuktena yajate puruṣān etad devā upāyaṃs tatho evaiṣa etat puruṣān evopaiti //
ŚBM, 5, 2, 5, 4.2 trikapālo vā puroḍāśo bhavati carur vā yān evāsmā agnirdātā puruṣāndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai puruṣavān karma cikīrṣati śaknoti vai tat kartuṃ tat puruṣān evaitad upaiti puruṣavānt sūyā iti tasya vāmano gaur dakṣiṇā sa hi vaiṣṇavo yad vāmanaḥ //
ŚBM, 5, 3, 5, 29.1 athāsmai tisra iṣūḥ prayacchati /
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
ŚBM, 5, 4, 5, 4.2 daśa pitāmahāntsomapāntsakhyāya prasarpet tatho hāsya somapīthamaśnute daśapeyo hīti tadvai jyā dvau trīnityeva pitāmahāntsomapān vindanti tasmādetā eva devatāḥ saṃkhyāya prasarpet //
ŚBM, 5, 4, 5, 16.2 āgneyamaṣṭākapālam puroḍāśaṃ saumyaṃ caruṃ vaiṣṇavaṃ trikapālaṃ vā puroḍāśaṃ caruṃ vā tena yatheṣṭyaivaṃ yajate //
ŚBM, 5, 5, 4, 2.2 triśīrṣā ṣaḍakṣa āsa tasya trīṇyeva mukhānyāsustadyadevaṃrūpa āsa tasmādviśvarūpo nāma //
ŚBM, 5, 5, 4, 2.2 triśīrṣā ṣaḍakṣa āsa tasya trīṇyeva mukhānyāsustadyadevaṃrūpa āsa tasmādviśvarūpo nāma //
ŚBM, 5, 5, 4, 23.2 ekaṃ vā trīnvaikastveva grahītavya ekā hi purorug bhavaty ekānuvākyaikā yājyā tasmād eka eva grahītavyaḥ //
ŚBM, 5, 5, 4, 24.2 kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇa iti yady u trīn gṛhṇīyād etayaiva gṛhṇīyād upayāmais tu tarhi nānā gṛhṇīyād athāhāśvibhyām sarasvatyā indrāya sutrāmṇe 'nubrūhīti //
ŚBM, 5, 5, 4, 26.3 yatsurāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavannabhiṣṇagiti dvirhotā vaṣaṭkaroti dvir adhvaryurjuhoty āharati bhakṣaṃ yady u trīn gṛhṇīyādetasyaivānu homamitarau hūyete //
ŚBM, 5, 5, 4, 28.2 uparyuparyāhavanīyaṃ dhārayanti sā yā pariśiṣṭā parisrudbhavati tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇām agniṣvāttānāṃ tisṛbhir ṛgbhis tad yad evam upatiṣṭhate yatra vai soma indramatyapavata sa yat pitṝn agacchat trayā vai pitaras tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād evamupatiṣṭhate //
ŚBM, 5, 5, 4, 28.2 uparyuparyāhavanīyaṃ dhārayanti sā yā pariśiṣṭā parisrudbhavati tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇām agniṣvāttānāṃ tisṛbhir ṛgbhis tad yad evam upatiṣṭhate yatra vai soma indramatyapavata sa yat pitṝn agacchat trayā vai pitaras tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād evamupatiṣṭhate //
ŚBM, 5, 5, 4, 28.2 uparyuparyāhavanīyaṃ dhārayanti sā yā pariśiṣṭā parisrudbhavati tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇām agniṣvāttānāṃ tisṛbhir ṛgbhis tad yad evam upatiṣṭhate yatra vai soma indramatyapavata sa yat pitṝn agacchat trayā vai pitaras tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād evamupatiṣṭhate //
ŚBM, 5, 5, 5, 6.2 tam anuparāmṛśya saṃlupyāchinat saiṣeṣṭir abhavat tad yad etasminnāśaye tridhāturivaiṣā vidyāśeta tasmāttraidhātavī nāma //
ŚBM, 5, 5, 5, 16.1 tasyai trīṇi śatamānāni hiraṇyāni dakṣiṇā /
ŚBM, 5, 5, 5, 16.2 tāni brahmaṇe dadāti na vai brahmā pracarati na stute na śaṃsaty atha sa yaśo na vai hiraṇyena kiṃcana kurvanty atha tad yaśas tasmāttrīṇi śatamānāni brahmaṇe dadāti //
ŚBM, 5, 5, 5, 17.1 tisro dhenūrhotre /
ŚBM, 5, 5, 5, 17.2 bhūmā vai tisro dhenavo bhūmā hotā tasmāttisro dhenūrhotre //
ŚBM, 5, 5, 5, 17.2 bhūmā vai tisro dhenavo bhūmā hotā tasmāttisro dhenūrhotre //
ŚBM, 5, 5, 5, 18.1 trīṇi vāsāṃsyadhvaryave /
ŚBM, 5, 5, 5, 18.2 tanute vā adhvaryuryajñaṃ tanvate vāsāṃsi tasmāttrīṇi vāsāṃsyadhvaryave gām agnīdhe //
ŚBM, 6, 1, 1, 6.2 saptapuruṣo hyayam puruṣo yaccatvāra ātmā trayaḥ pakṣapucchāni catvāro hi tasya puruṣasyātmā trayaḥ pakṣapucchāny atha yadekena puruṣeṇātmānaṃ vardhayati tena vīryeṇāyamātmā pakṣapucchānyudyacchati //
ŚBM, 6, 1, 1, 6.2 saptapuruṣo hyayam puruṣo yaccatvāra ātmā trayaḥ pakṣapucchāni catvāro hi tasya puruṣasyātmā trayaḥ pakṣapucchāny atha yadekena puruṣeṇātmānaṃ vardhayati tena vīryeṇāyamātmā pakṣapucchānyudyacchati //
ŚBM, 6, 2, 2, 3.2 dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśa eṣa prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 3, 1, 11.1 tadyāni trīṇi prathamāni /
ŚBM, 6, 3, 1, 25.1 tribhiranvicchati /
ŚBM, 6, 3, 1, 40.1 tribhirādatte /
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 6, 3, 2, 5.1 tribhirabhimantrayate /
ŚBM, 6, 3, 2, 10.1 tribhiranvicchati /
ŚBM, 6, 3, 2, 10.2 trivṛdagniryāvānagniryāvatyasya mātrā tāvataivainam etadanvicchati tribhiḥ purastād abhimantrayate tatṣaṭ ṣaḍṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 4, 2, 5.2 prāṇo gāyatrī prāṇamevāsminnetaddadhāti tisṛbhis trayo vai prāṇāḥ prāṇa udāno vyānas tān evāsminnetaddadhāti tāsāṃ nava padāni nava vai prāṇāḥ sapta śīrṣannavāñcau dvau tānevāsminnetaddadhāti //
ŚBM, 6, 4, 2, 5.2 prāṇo gāyatrī prāṇamevāsminnetaddadhāti tisṛbhis trayo vai prāṇāḥ prāṇa udāno vyānas tān evāsminnetaddadhāti tāsāṃ nava padāni nava vai prāṇāḥ sapta śīrṣannavāñcau dvau tānevāsminnetaddadhāti //
ŚBM, 6, 4, 4, 5.1 tribhirabhimantrayate /
ŚBM, 6, 4, 4, 11.1 tribhiḥ saṃbharati /
ŚBM, 6, 4, 4, 11.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivainametatsaṃbharati tribhiḥ purastādabhimantrayate tatṣaṭ tasyokto bandhuḥ //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 5, 1, 12.1 tribhiḥ prayauti /
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 2, 22.1 tā haike tisraḥ kurvanti /
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 3, 2.2 pratiṣṭhā vai pāda iyam u vai pratiṣṭhā tryālikhitā bhavati trivṛddhīyam //
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
ŚBM, 6, 7, 3, 16.1 tribhir upatiṣṭhate /
ŚBM, 6, 7, 3, 16.2 traya ime lokāḥ /
ŚBM, 6, 8, 2, 5.1 tribhir abhyavaharati /
ŚBM, 6, 8, 2, 7.5 tribhir abhyavaharati /
ŚBM, 10, 1, 2, 9.2 teṣāṃ tisraś cāśītayo 'kṣarāṇi pañcacatvāriṃśac ca /
ŚBM, 10, 2, 1, 11.6 tribhiḥ sahasraiḥ /
ŚBM, 10, 2, 2, 5.2 saptapuruṣo hy ayam puruṣo yac catvāra ātmā trayaḥ pakṣapucchāni /
ŚBM, 10, 2, 2, 5.3 catvāro hi tasya puruṣasyātmā trayaḥ pakṣapucchāni //
ŚBM, 10, 2, 3, 1.6 pūrvārdhād vyāmasya trīn prācaḥ prakramān prakrāmati /
ŚBM, 10, 2, 3, 8.3 tasyai trīn bhāgān prāca upadadhāti niḥsṛjati caturaḥ //
ŚBM, 10, 2, 3, 9.3 tasyai trīn bhāgān paścād upadadhāti niḥsṛjati caturaḥ //
ŚBM, 10, 2, 3, 10.3 tasyai trīn bhāgān purastād upadadhāti niḥsṛjati caturaḥ /
ŚBM, 10, 2, 3, 12.1 atha tripuruṣāṃ rajjum mimīte /
ŚBM, 10, 2, 3, 12.3 tasyai caturo bhāgān ātmann upadadhāti trīn pakṣapuccheṣu //
ŚBM, 10, 2, 3, 13.3 tasyai trīn bhāgān dakṣiṇe pakṣa upadadhāti trīn evottare niḥsṛjati caturaḥ //
ŚBM, 10, 2, 3, 13.3 tasyai trīn bhāgān dakṣiṇe pakṣa upadadhāti trīn evottare niḥsṛjati caturaḥ //
ŚBM, 10, 2, 3, 14.3 tasyai trīn bhāgān puccha upadadhāti niḥsṛjati caturaḥ /
ŚBM, 10, 2, 4, 4.3 sapta vai devalokāś catasro diśas traya ime lokāḥ /
ŚBM, 10, 2, 5, 8.1 atha yadi tisraḥ /
ŚBM, 10, 2, 5, 8.2 trayo vā ime lokāḥ /
ŚBM, 10, 2, 5, 15.1 atha trīṇy ahāny upātiyanti yad ahaḥ śatarudriyaṃ juhoti yad ahar upavasatho yad ahaḥ prasutaḥ /
ŚBM, 10, 2, 6, 1.7 traya ṛtavaḥ /
ŚBM, 10, 2, 6, 16.1 trīṇi vā imāni pañcavidhāni saṃvatsaro 'gniḥ puruṣaḥ /
ŚBM, 10, 4, 2, 2.1 tasya vā etasya saṃvatsarasya prajāpateḥ sapta ca śatāni viṃśatiś cāhorātrāṇi jyotīṃṣi tā iṣṭakāḥ ṣaṣṭiś ca trīṇi ca śatāṇi pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ /
ŚBM, 10, 4, 2, 2.1 tasya vā etasya saṃvatsarasya prajāpateḥ sapta ca śatāni viṃśatiś cāhorātrāṇi jyotīṃṣi tā iṣṭakāḥ ṣaṣṭiś ca trīṇi ca śatāṇi pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ /
ŚBM, 10, 4, 2, 4.2 ṣaṣṭiś ca trīṇi ca śatāny anyatarasyeṣṭakā abhavann evam anyatarasya /
ŚBM, 10, 4, 2, 5.1 trīn ātmano 'kuruta /
ŚBM, 10, 4, 2, 5.2 tisras tisro'śītaya ekaikasyeṣṭakā abhavan /
ŚBM, 10, 4, 2, 5.2 tisras tisro'śītaya ekaikasyeṣṭakā abhavan /
ŚBM, 10, 4, 2, 25.1 te sarve trayo vedāḥ daśa ca sahasrāṇy aṣṭau ca śatāny aśītīnām abhavan /
ŚBM, 10, 4, 2, 26.1 sa eṣu triṣu lokeṣūkhāyām yonau reto bhūtam ātmānam asiñcac chandomayaṃ stomamayam prāṇamayaṃ devatāmayam /
ŚBM, 10, 4, 2, 29.1 sa yad agniṃ ceṣyamāṇo dīkṣate yathaiva tat prajāpatir eṣu triṣu lokeṣūkhāyāṃ yonau reto bhūtam ātmānam asiñcad evam evaiṣa etad ātmānam ukhāyāṃ yonau reto bhūtaṃ siñcati chandomayaṃ stomamayam prāṇamayaṃ devatāmayam /
ŚBM, 10, 4, 3, 8.1 sa hovāca ṣaṣṭiṃ ca trīṇi ca śatāni pariśrita upadhatta ṣaṣṭiṃ ca trīṇi ca śatāni yajuṣmatīḥ /
ŚBM, 10, 4, 3, 8.1 sa hovāca ṣaṣṭiṃ ca trīṇi ca śatāni pariśrita upadhatta ṣaṣṭiṃ ca trīṇi ca śatāni yajuṣmatīḥ /
ŚBM, 10, 4, 3, 13.2 tāḥ ṣaṣṭiś ca trīṇi ca śatāni bhavanti /
ŚBM, 10, 4, 3, 13.3 ṣaṣṭiś ca ha vai trīṇi ca śatāni saṃvatsarasya rātrayaḥ /
ŚBM, 10, 4, 3, 19.2 tato yāḥ ṣaṣṭiś ca trīṇi ca śatāny aharlokās tā ahnām eva sāptiḥ kriyate 'hnām pratimā /
ŚBM, 10, 4, 3, 19.3 tāḥ ṣaṣṭiś ca trīṇi ca śatāni bhavanti /
ŚBM, 10, 4, 3, 19.4 ṣaṣṭiś ca ha vai trīṇi ca śatāni saṃvatsarasyāhāni /
ŚBM, 10, 4, 5, 3.1 chelaka u ha smāha śāṇḍilyāyana ima eva lokās tisraḥ svayamātṛṇṇavatyaś citayaḥ /
ŚBM, 10, 5, 2, 21.1 sa eṣa trīṣṭako 'gnir ṛg ekā yajur ekā sāmaikā /
ŚBM, 10, 5, 2, 21.5 evaṃ trīṣṭakaḥ //
ŚBM, 10, 5, 4, 4.3 tāḥ ṣaṣṭiś ca trīṇi ca śatāni bhavanti /
ŚBM, 10, 5, 4, 4.4 ṣaṣṭiś ca ha vai trīṇi ca śatāny ādityaṃ diśaḥ samantam pariyanti /
ŚBM, 10, 5, 4, 4.6 tāḥ ṣaṣṭiś caiva trīṇi ca śatāni bhavanti /
ŚBM, 10, 5, 4, 4.7 ṣaṣṭiś ca ha vai trīṇi ca śatāny ādityasya raśmayaḥ /
ŚBM, 10, 5, 4, 5.5 tato yāni sapta ca śatāni viṃśatiś ceṣṭakā eva tāḥ ṣaṣṭiś ca trīṇi ca śatāni pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ /
ŚBM, 10, 5, 4, 5.5 tato yāni sapta ca śatāni viṃśatiś ceṣṭakā eva tāḥ ṣaṣṭiś ca trīṇi ca śatāni pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ /
ŚBM, 10, 5, 4, 7.4 tato yāni sapta ca śatāni viṃśatiś ceṣṭakā eva tāḥ ṣaṣṭiś ca trīṇi ca śatāni pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ /
ŚBM, 10, 5, 4, 7.4 tato yāni sapta ca śatāni viṃśatiś ceṣṭakā eva tāḥ ṣaṣṭiś ca trīṇi ca śatāni pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ /
ŚBM, 10, 5, 4, 8.8 iṣṭaketi trīṇy akṣarāṇi tripadā gāyatrī /
ŚBM, 10, 5, 4, 8.10 mṛd āpa iti trīṇy akṣarāṇi tripadā gāyatrī /
ŚBM, 10, 5, 4, 10.3 tāḥ ṣaṣṭiśca trīṇi ca śatāni bhavanti /
ŚBM, 10, 5, 4, 10.4 ṣaṣṭiś ca ha vai trīṇi ca śatāni saṃvatsarasya rātrayaḥ /
ŚBM, 10, 5, 4, 10.6 tāḥ ṣaṣṭiś caiva trīṇi ca śatāni bhavanti /
ŚBM, 10, 5, 4, 10.7 ṣaṣṭiś ca ha vai trīṇi ca śatāni saṃvatsarasyāhāni /
ŚBM, 10, 5, 4, 12.3 tāḥ ṣaṣṭiś ca trīṇi ca śatāni bhavanti /
ŚBM, 10, 5, 4, 12.4 ṣaṣṭiś ca ha vai trīṇi ca śatāni puruṣasyāsthīni /
ŚBM, 10, 5, 4, 12.6 tāḥ ṣaṣṭiś caiva trīṇi ca śatāni bhavanti /
ŚBM, 10, 5, 4, 12.7 ṣaṣṭiś ca ha vai trīṇi ca śatāni puruṣasya majjānaḥ /
ŚBM, 10, 5, 4, 14.5 tāḥ ṣaṣṭiś ca trīṇi ca śatāni bhavanti /
ŚBM, 10, 5, 4, 14.6 ṣaṣṭiś ca ha vai trīṇi ca śatāny ādityaṃ nāvyāḥ samantam pariyanti /
ŚBM, 10, 5, 4, 14.8 tāḥ ṣaṣṭiś caiva trīṇi ca śatāni bhavanti /
ŚBM, 10, 5, 4, 14.9 ṣaṣṭiś ca ha vai trīṇi ca śatāny ādityaṃ nāvyā abhikṣaranti /
ŚBM, 10, 5, 4, 15.5 tisro viśvajyotiṣa etā devatā agnir vāyur ādityaḥ /
ŚBM, 13, 1, 5, 6.0 ayajatetyadadāditi brāhmaṇo gāyatīṣṭāpūrtaṃ vai brāhmaṇasyeṣṭāpūrtenaivainaṃ sa samardhayatīty ayudhyatety amuṃ saṃgrāmamajayaditi rājanyo yuddhaṃ vai rājanyasya vīryaṃ vīryeṇaivainaṃ sa samardhayati tisro 'nyo gāthā gāyati tisro 'nyaḥ ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati tābhyāṃ śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 1, 5, 6.0 ayajatetyadadāditi brāhmaṇo gāyatīṣṭāpūrtaṃ vai brāhmaṇasyeṣṭāpūrtenaivainaṃ sa samardhayatīty ayudhyatety amuṃ saṃgrāmamajayaditi rājanyo yuddhaṃ vai rājanyasya vīryaṃ vīryeṇaivainaṃ sa samardhayati tisro 'nyo gāthā gāyati tisro 'nyaḥ ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati tābhyāṃ śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 1, 7, 2.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye dīkṣām atirecayanti saptāham pracaranti sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇairevāsmai prāṇāndīkṣāmavarunddhe tredhā vibhajya devatāṃ juhoti tryāvṛto vai devās tryāvṛta ime lokā ṛddhyām eva vīrya eṣu lokeṣu pratitiṣṭhati //
ŚBM, 13, 1, 7, 2.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye dīkṣām atirecayanti saptāham pracaranti sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇairevāsmai prāṇāndīkṣāmavarunddhe tredhā vibhajya devatāṃ juhoti tryāvṛto vai devās tryāvṛta ime lokā ṛddhyām eva vīrya eṣu lokeṣu pratitiṣṭhati //
ŚBM, 13, 1, 7, 3.0 ekaviṃśatiḥ sampadyante dvādaśa māsāḥ pañcartavastraya ime lokā asāvāditya ekaviṃśas tad daivaṃ kṣatraṃ sā śrīs tad ādhipatyaṃ tadbradhnasya viṣṭapaṃ tatsvārājyamaśnute //
ŚBM, 13, 1, 7, 4.0 triṃśatamaudgrabhaṇāni juhoti triṃśadakṣarā virāḍ virāḍ u kṛtsnamannaṃ kṛtsnasyaivānnādyasyāvaruddhyai catvāry audgrabhaṇāni juhoti trīṇi vaiśvadevāni sapta sampadyante sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇair evāsmai prāṇāndīkṣāmavarunddhe pūrṇāhutimuttamāṃ juhoti pratyuttabdhyai sayuktvāya //
ŚBM, 13, 2, 7, 6.0 paḍbhiścaturbhir ed aganniti tasmādaśvastribhistiṣṭhaṃstiṣṭhatyatha yuktaḥ sarvaiḥ padbhiḥ samam āyute //
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 3, 3, 1.0 yattisro 'nuṣṭubho bhavanti tasmādaśvastribhistiṣṭhaṃstiṣṭhati yaccatasro gāyatryastasmādaśvaḥ sarvaiḥ padbhiḥ pratidadhatpalāyate paramaṃ vā etacchando yad anuṣṭup paramo'śvaḥ paśūnām paramaś catuṣṭoma stomānām parameṇaivainam paramatāṃ gamayati //
ŚBM, 13, 3, 3, 1.0 yattisro 'nuṣṭubho bhavanti tasmādaśvastribhistiṣṭhaṃstiṣṭhati yaccatasro gāyatryastasmādaśvaḥ sarvaiḥ padbhiḥ pratidadhatpalāyate paramaṃ vā etacchando yad anuṣṭup paramo'śvaḥ paśūnām paramaś catuṣṭoma stomānām parameṇaivainam paramatāṃ gamayati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 4, 1, 1.0 prajāpatir akāmayata sarvānkāmānāpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti sa etam aśvamedhaṃ trirātraṃ yajñakratum apaśyat tam āharat tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīrvyāśnuta sarvān ha vai kāmānāpnoti sarvā vyaṣṭīr vyaśnute yo'śvamedhena yajate //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 8.0 tasyai prayājeṣu tāyamāneṣu brāhmaṇo vīṇāgāthī dakṣiṇata uttaramandrām udāghnaṃs tisraḥ svayaṃsambhṛtā gāthā gāyatīty ayajatety adadād iti tasyoktam brāhmaṇam //
ŚBM, 13, 4, 3, 5.0 sāvitryā eveṣṭeḥ purastād anudrutya sakṛd eva rūpāṇyāhavanīye juhoty atha sāyaṃ dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī dakṣiṇata uttaramandrām udāghnaṃs tisraḥ svayaṃsambhṛtā gāthā gāyatīty ayudhyatety amuṃ saṃgrāmam ajayad iti tasyoktam brāhmaṇam //
ŚBM, 13, 4, 4, 1.0 saṃvatsare paryavete dīkṣā prājāpatyam ālabhyotsīdantīṣṭayaḥ purohitasyāgniṣu yajetety u haika āhuḥ kim u dīkṣito yajeta dvādaśa dīkṣā dvādaśopasadas tisraḥ sutyās tat triṇavam abhisaṃpadyate vajro vai triṇavaḥ kṣatram aśvaḥ kṣatraṃ rājanyo vajreṇa khalu vai kṣatraṃ spṛtaṃ tad vajreṇaiva kṣatraṃ spṛṇoti //
ŚBM, 13, 4, 4, 5.0 ekaviṃśatir yūpāḥ sarva ekaviṃśatyaratnayo rājjudālo 'gniṣṭho bhavati paitudāravāvabhitaḥ ṣaḍbailvāstraya itthāt traya itthāt ṣaṭ khādirās traya evetthāt traya itthāt ṣaṭ pālāśās traya evetthāttraya itthāt //
ŚBM, 13, 4, 4, 5.0 ekaviṃśatir yūpāḥ sarva ekaviṃśatyaratnayo rājjudālo 'gniṣṭho bhavati paitudāravāvabhitaḥ ṣaḍbailvāstraya itthāt traya itthāt ṣaṭ khādirās traya evetthāt traya itthāt ṣaṭ pālāśās traya evetthāttraya itthāt //
ŚBM, 13, 4, 4, 5.0 ekaviṃśatir yūpāḥ sarva ekaviṃśatyaratnayo rājjudālo 'gniṣṭho bhavati paitudāravāvabhitaḥ ṣaḍbailvāstraya itthāt traya itthāt ṣaṭ khādirās traya evetthāt traya itthāt ṣaṭ pālāśās traya evetthāttraya itthāt //
ŚBM, 13, 4, 4, 5.0 ekaviṃśatir yūpāḥ sarva ekaviṃśatyaratnayo rājjudālo 'gniṣṭho bhavati paitudāravāvabhitaḥ ṣaḍbailvāstraya itthāt traya itthāt ṣaṭ khādirās traya evetthāt traya itthāt ṣaṭ pālāśās traya evetthāttraya itthāt //
ŚBM, 13, 4, 4, 5.0 ekaviṃśatir yūpāḥ sarva ekaviṃśatyaratnayo rājjudālo 'gniṣṭho bhavati paitudāravāvabhitaḥ ṣaḍbailvāstraya itthāt traya itthāt ṣaṭ khādirās traya evetthāt traya itthāt ṣaṭ pālāśās traya evetthāttraya itthāt //
ŚBM, 13, 4, 4, 5.0 ekaviṃśatir yūpāḥ sarva ekaviṃśatyaratnayo rājjudālo 'gniṣṭho bhavati paitudāravāvabhitaḥ ṣaḍbailvāstraya itthāt traya itthāt ṣaṭ khādirās traya evetthāt traya itthāt ṣaṭ pālāśās traya evetthāttraya itthāt //
ŚBM, 13, 4, 4, 11.0 atha yad ekaviṃśatir bhavanti ekaviṃśatyaratnaya ekaviṃśo vā eṣa tapati dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśaḥ so 'śvamedha eṣa prajāpatir evam etam prajāpatiṃ yajñaṃ kṛtsnaṃ saṃskṛtya tasminn ekaviṃśatim agnīṣomīyān paśūn ālabhate teṣāṃ samānaṃ karmety etat pūrvedyuḥ karma //
ŚBM, 13, 5, 2, 14.0 atha brahmodgātāram pṛcchati pṛcchāmi tvā citaye devasakheti tam pratyāhāpi teṣu triṣu padeṣvasmīti //
ŚBM, 13, 5, 3, 10.0 tasya trivṛdbahiṣpavamānam pañcadaśānyājyāni saptadaśo mādhyandinaḥ pavamāna ekaviṃśāni pṛṣṭhāni trinavas tṛtīyaḥ pavamānas trayastriṃśam agniṣṭomasāmaikaviṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir yad dvitīyasyāhnaḥ pṛṣṭhyasya ṣaḍahasya tacchastram atirātro yajñas tenāmuṃ lokam ṛdhnoti //
ŚBM, 13, 5, 4, 26.0 atha yadekaviṃśatirbhavanti ekaviṃśo vā eṣa ya eṣa tapati dvādaśa māsāḥ pañcartavastraya ime lokā asāvāditya ekaviṃśa etām abhisampadam //
ŚBM, 13, 6, 2, 9.0 sa vai paśūn upākariṣyan etās tisraḥ sāvitrīr āhutīr juhoti deva savitas tat savitur vareṇyam viśvāni deva savitar iti savitāram prīṇāti so 'smai prīta etān puruṣān prasauti tena prasūtān ālabhate //
ŚBM, 13, 8, 3, 9.3 tisraḥ purastān mūrdhasaṃhitās tacchiraḥ /
ŚBM, 13, 8, 3, 9.4 tisro dakṣiṇataḥ sa dakṣiṇaḥ pakṣaḥ /
ŚBM, 13, 8, 3, 9.5 tisra uttarataḥ sa uttaraḥ pakṣaḥ /
ŚBM, 13, 8, 3, 9.6 tisraḥ paścāt tat puccham /
ŚBM, 13, 8, 4, 3.1 aśmanas trīṃs trīn prakiranti /
ŚBM, 13, 8, 4, 3.1 aśmanas trīṃs trīn prakiranti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 8, 15.1 dve trīṇi vā bhavanti //
ŚāṅkhGS, 1, 9, 16.1 tisraḥ samidho 'bhyādhāya //
ŚāṅkhGS, 1, 12, 8.0 raktakṛṣṇam āvikaṃ kṣaumaṃ vā trimaṇiṃ pratisaraṃ jñātayo 'syā badhnanti nīlalohitam iti //
ŚāṅkhGS, 1, 12, 11.1 paścād agneḥ kanyām upaveśyānvārabdhāyāṃ mahāvyāhṛtibhis tisro juhoti //
ŚāṅkhGS, 1, 14, 8.0 āpohiṣṭhīyābhis tisṛbhiḥ stheyābhir adbhir mārjayitvā //
ŚāṅkhGS, 1, 16, 6.0 kayā naś citra iti tisṛbhiḥ keśāntān abhimṛśya //
ŚāṅkhGS, 1, 17, 5.0 trirātraṃ brahmacaryaṃ careyātām //
ŚāṅkhGS, 1, 18, 2.0 trirātre nivṛtte sthālīpākasya juhoti //
ŚāṅkhGS, 1, 22, 7.4 dhātā putraṃ yajamānāya dātā tasmā u havyaṃ ghṛtavaj juhoteti nejameṣa parāpateti tisraḥ prajāpata iti ṣaṣṭhī //
ŚāṅkhGS, 1, 25, 5.0 janmatithiṃ hutvā trīṇi ca bhāni sadaivatāni //
ŚāṅkhGS, 1, 28, 9.0 āpa undantu jīvase dīrghāyutvāya varcase tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣaṃ yad devānāṃ tryāyuṣaṃ tat te karomi tryāyuṣam ity asāv iti śītoṣṇābhir adbhir dakṣiṇaṃ keśapakṣaṃ trir abhyanakti //
ŚāṅkhGS, 1, 28, 9.0 āpa undantu jīvase dīrghāyutvāya varcase tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣaṃ yad devānāṃ tryāyuṣaṃ tat te karomi tryāyuṣam ity asāv iti śītoṣṇābhir adbhir dakṣiṇaṃ keśapakṣaṃ trir abhyanakti //
ŚāṅkhGS, 1, 28, 9.0 āpa undantu jīvase dīrghāyutvāya varcase tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣaṃ yad devānāṃ tryāyuṣaṃ tat te karomi tryāyuṣam ity asāv iti śītoṣṇābhir adbhir dakṣiṇaṃ keśapakṣaṃ trir abhyanakti //
ŚāṅkhGS, 1, 28, 9.0 āpa undantu jīvase dīrghāyutvāya varcase tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣaṃ yad devānāṃ tryāyuṣaṃ tat te karomi tryāyuṣam ity asāv iti śītoṣṇābhir adbhir dakṣiṇaṃ keśapakṣaṃ trir abhyanakti //
ŚāṅkhGS, 1, 28, 9.0 āpa undantu jīvase dīrghāyutvāya varcase tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣaṃ yad devānāṃ tryāyuṣaṃ tat te karomi tryāyuṣam ity asāv iti śītoṣṇābhir adbhir dakṣiṇaṃ keśapakṣaṃ trir abhyanakti //
ŚāṅkhGS, 2, 2, 2.0 granthir ekas trayo 'pi vāpi vā pañca //
ŚāṅkhGS, 2, 2, 10.0 bhūr bhuvaḥ svar ity asyāñjalāv añjalīṃs trīn āsicya //
ŚāṅkhGS, 2, 5, 2.0 trirātre //
ŚāṅkhGS, 2, 10, 7.0 sauparṇavratabhāṣitaṃ dṛṣṭaṃ vṛddhasaṃpradāyānuṣṭhitaṃ tryāyuṣaṃ pañcabhir mantraiḥ pratimantraṃ lalāṭe hṛdaye dakṣiṇaskandhe vāme ca tataḥ pṛṣṭhe ca pañcasu bhasmanā tripuṇḍraṃ karoti //
ŚāṅkhGS, 2, 10, 8.0 sa eteṣāṃ vedānām ekaṃ dvau trīn sarvān vādhīte ya evaṃ hutvāgnim upatiṣṭhate //
ŚāṅkhGS, 2, 11, 10.0 trirātraṃ brahmacaryaṃ cared dvādaśarātraṃ saṃvatsaraṃ vā yāvad vā gurur manyeta //
ŚāṅkhGS, 2, 12, 6.0 trirātraṃ samidādhānaṃ bhikṣācaraṇam adhaḥśayyāṃ guruśuśrūṣāṃ cākurvan vāgyato 'pramatto 'raṇye devakule 'gnihotre vopavasasveti //
ŚāṅkhGS, 2, 12, 9.0 trirātre nirvṛtte rātryāṃ vā grāmān niṣkrāman naitān īkṣetānadhyāyān //
ŚāṅkhGS, 2, 16, 5.1 anaḍvān agnihotraṃ ca brahmacārī ca te trayaḥ /
ŚāṅkhGS, 3, 4, 5.0 rathantarasya stotriyeṇa punarādāyaṃ kakupkāraṃ tisraḥ pūrvāhṇe juhoti //
ŚāṅkhGS, 3, 4, 8.0 mahāvyāhṛtayaś catasro vāstoṣpata iti tisro 'mīvahā vāstoṣpate vāstoṣpate dhruvā sthūṇā sauviṣṭakṛtī daśamī sthālīpākasya rātrau //
ŚāṅkhGS, 3, 11, 7.0 ekavarṇaṃ dvivarṇaṃ trivarṇaṃ vā //
ŚāṅkhGS, 3, 12, 1.0 ūrdhvam āgrahāyaṇyās tisro 'ṣṭakā aparapakṣeṣu //
ŚāṅkhGS, 3, 12, 3.2 vadhūr jajāna navakṛj janitrī traya enāṃ mahimānaḥ sacantāṃ svāheti //
ŚāṅkhGS, 4, 3, 2.0 saṃvatsare pūrṇe tripakṣe vā //
ŚāṅkhGS, 4, 3, 5.0 trīṇi pitṝṇām ekaṃ pretasya //
ŚāṅkhGS, 4, 5, 17.1 upākarmaṇi cotsarge trirātraṃ kṣapaṇaṃ bhavet /
ŚāṅkhGS, 4, 7, 10.0 śrutvā trirātram //
ŚāṅkhGS, 4, 8, 20.0 yadi ced doṣaḥ syāt trirātram upoṣyāhorātraṃ vā sāvitrīm abhyāvartayed yāvacchaknuyād brāhmaṇebhyaḥ kiṃcid dadyād ahorātram uparamya prādhyayanam //
ŚāṅkhGS, 4, 14, 2.0 udakāñjalīṃs trīn apsu juhoti samudrāya vaiṇave namo varuṇāya dharmapataye namo namaḥ sarvābhyo nadībhyaḥ //
ŚāṅkhGS, 5, 9, 4.5 samāno mantra iti dvābhyām ādyaṃ piṇḍaṃ triṣu vibhajet //
ŚāṅkhGS, 5, 10, 6.0 madhyāvarṣe 'ṣṭake tisro vā bhavanti pitṛyajñavaddhomaḥ //
ŚāṅkhGS, 5, 11, 2.0 atha trirātram upoṣya mahāśāntiṃ kuryān mahāśāntiṃ kuryāt //
ŚāṅkhGS, 6, 1, 9.0 trirātro 'navakᄆptaḥ //
ŚāṅkhGS, 6, 4, 2.0 yuvaṃ surāmam ity ekā svasti naḥ pathyāsv iti ca tisra iti mahāvratasya //
ŚāṅkhGS, 6, 4, 4.0 praty asmai pipīṣate yo rayivo rayintamas tyam u vo aprahaṇam iti trayas tṛcā asmā asmā id andhasa ity evā hy asi vīrayur ity abhitaḥ śakvarīṇām //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 2, 2.0 tāni vai trīṇi tṛcāni bhavanti //
ŚāṅkhĀ, 2, 2, 3.0 trīṇi vā asya śīrṣṇaḥ kapālāni bhavanti //
ŚāṅkhĀ, 2, 2, 5.0 tāni trīṇi punar ekaikaṃ tredhā tredhā tā navarco bhavanti //
ŚāṅkhĀ, 2, 3, 2.0 tā vai tisra ṛco bhavanti //
ŚāṅkhĀ, 2, 3, 3.0 trīṇi vā āsāṃ grīvāṇāṃ parvāṇi bhavanti //
ŚāṅkhĀ, 2, 5, 2.0 tā vai tisra ṛco bhavanti //
ŚāṅkhĀ, 2, 5, 3.0 trīṇi vā asya pāṇeḥ parvāṇi bhavanti //
ŚāṅkhĀ, 2, 17, 14.0 trayo vā ime lokāḥ //
ŚāṅkhĀ, 4, 7, 1.0 athātaḥ sarvajitaḥ kauṣītakes trīṇyupāsanāni bhavanti //
ŚāṅkhĀ, 4, 8, 4.2 āpyāyasva sametu te saṃ te payāṃsi sam u yantu vājāḥ yam ādityā aṃśum āpyāyayantītyetās tisra ṛco japitvā māsmākaṃ prāṇena prajayā paśubhir āpyāyayiṣṭhāḥ /
ŚāṅkhĀ, 5, 1, 11.0 triśīrṣāṇaṃ tvāṣṭram ahanam arurmukhān yatīn sālāvṛkebhyaḥ prāyaccham //
ŚāṅkhĀ, 7, 4, 11.0 yathāmūni trīṇi jyotīṃṣyevam imāni puruṣe trīṇi jyotīṃṣi //
ŚāṅkhĀ, 7, 4, 11.0 yathāmūni trīṇi jyotīṃṣyevam imāni puruṣe trīṇi jyotīṃṣi //
ŚāṅkhĀ, 8, 1, 5.0 tasyaitasya trayasya trīṇītaḥ ṣaṣṭiśatāni bhavanti saṃdhīnāṃ trīṇītas tāni saptaviṃśatiśatāni bhavanti //
ŚāṅkhĀ, 8, 1, 5.0 tasyaitasya trayasya trīṇītaḥ ṣaṣṭiśatāni bhavanti saṃdhīnāṃ trīṇītas tāni saptaviṃśatiśatāni bhavanti //
ŚāṅkhĀ, 8, 2, 2.0 trīṇi ṣaṣṭiśatānyakṣarāṇām //
ŚāṅkhĀ, 8, 2, 3.0 trīṇi ṣaṣṭiśatānyūṣmaṇām //
ŚāṅkhĀ, 8, 2, 4.0 trīṇi ṣaṣṭiśatāni saṃdhīnām //
ŚāṅkhĀ, 12, 8, 2.0 bhūtikāmaḥ puṣpeṇa trirātropoṣito jīvato hastino dantān mātrām uddhṛtyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse maṇiṃ kṛtvā hutvā homān maṇau saṃpātam ānayet //
ŚāṅkhĀ, 12, 8, 3.0 hastivarcasam ity etābhiḥ pratyṛcam aṣṭābhiḥ saptarātraṃ madhusarpiṣor vāsayitvā trirātram ekāṃ vā badhnīyād ghṛtād ullupta ity etayarcā //
ŚāṅkhĀ, 12, 8, 4.0 ata evottaraṃ ṣaḍbhir hṛdayaśūlāgramaṇiṃ pratodāgramaṇiṃ vā muśalāgramaṇiṃ vā khadirasāramaṇiṃ vā māṃsaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
ŚāṅkhĀ, 12, 8, 5.0 ata evottaraṃ catasṛbhir vṛṣabhaśṛṅgāgramaṇiṃ ghṛtaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
ŚāṅkhĀ, 12, 8, 6.0 ata evottaraṃ ekayairaṇḍamaṇiṃ tilaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
ŚāṅkhĀ, 12, 8, 7.0 ata evottaraṃ ṣoḍaśabhir bailvaṃ saptarātraṃ madhusarpiṣor vāsayitvā trirātram ekāṃ vā badhnīyād ghṛtād ullupta ity etayarcā //
ŚāṅkhĀ, 12, 8, 8.0 ata evottaraṃ pañcabhir mahāvarāsyodohaṃ mudgaudane vāsayitvā trirātram ekāṃ vā badhnīyācchaktau sati prathamaṃ hastichāyāyāṃ vaiyāghre vāpi carmaṇy āsīno vāpi juhuyād āsīno vāpi juhuyāt //
Ṛgveda
ṚV, 1, 13, 9.1 iḍā sarasvatī mahī tisro devīr mayobhuvaḥ /
ṚV, 1, 15, 4.1 agne devāṁ ihā vaha sādayā yoniṣu triṣu /
ṚV, 1, 22, 18.1 trīṇi padā vi cakrame viṣṇur gopā adābhyaḥ /
ṚV, 1, 24, 13.1 śunaḥśepo hy ahvad gṛbhītas triṣv ādityaṃ drupadeṣu baddhaḥ /
ṚV, 1, 34, 2.1 trayaḥ pavayo madhuvāhane rathe somasya venām anu viśva id viduḥ /
ṚV, 1, 34, 2.2 traya skambhāsa skabhitāsa ārabhe trir naktaṃ yāthas trir v aśvinā divā //
ṚV, 1, 34, 6.2 omānaṃ śaṃ yor mamakāya sūnave tridhātu śarma vahataṃ śubhas patī //
ṚV, 1, 34, 7.1 trir no aśvinā yajatā dive dive pari tridhātu pṛthivīm aśāyatam /
ṚV, 1, 34, 7.2 tisro nāsatyā rathyā parāvata ātmeva vātaḥ svasarāṇi gacchatam //
ṚV, 1, 34, 8.1 trir aśvinā sindhubhiḥ saptamātṛbhis traya āhāvās tredhā haviṣ kṛtam /
ṚV, 1, 34, 8.2 tisraḥ pṛthivīr upari pravā divo nākaṃ rakṣethe dyubhir aktubhir hitam //
ṚV, 1, 34, 9.1 kva trī cakrā trivṛto rathasya kva trayo vandhuro ye sanīḍāḥ /
ṚV, 1, 34, 9.1 kva trī cakrā trivṛto rathasya kva trayo vandhuro ye sanīḍāḥ /
ṚV, 1, 34, 11.1 ā nāsatyā tribhir ekādaśair iha devebhir yātam madhupeyam aśvinā /
ṚV, 1, 35, 6.1 tisro dyāvaḥ savitur dvā upasthāṁ ekā yamasya bhuvane virāṣāṭ /
ṚV, 1, 35, 8.1 aṣṭau vy akhyat kakubhaḥ pṛthivyās trī dhanva yojanā sapta sindhūn /
ṚV, 1, 47, 2.1 trivandhureṇa trivṛtā supeśasā rathenā yātam aśvinā /
ṚV, 1, 72, 3.1 tisro yad agne śaradas tvām icchuciṃ ghṛtena śucayaḥ saparyān /
ṚV, 1, 85, 12.1 yā vaḥ śarma śaśamānāya santi tridhātūni dāśuṣe yacchatādhi /
ṚV, 1, 95, 3.1 trīṇi jānā pari bhūṣanty asya samudra ekaṃ divy ekam apsu /
ṚV, 1, 102, 8.1 triviṣṭidhātu pratimānam ojasas tisro bhūmīr nṛpate trīṇi rocanā /
ṚV, 1, 102, 8.1 triviṣṭidhātu pratimānam ojasas tisro bhūmīr nṛpate trīṇi rocanā /
ṚV, 1, 105, 5.1 amī ye devā sthana triṣv ā rocane divaḥ /
ṚV, 1, 116, 4.1 tisraḥ kṣapas trir ahātivrajadbhir nāsatyā bhujyum ūhathuḥ pataṅgaiḥ /
ṚV, 1, 116, 4.2 samudrasya dhanvann ārdrasya pāre tribhī rathaiḥ śatapadbhiḥ ṣaᄆaśvaiḥ //
ṚV, 1, 118, 1.2 yo martyasya manaso javīyān trivandhuro vṛṣaṇā vātaraṃhāḥ //
ṚV, 1, 118, 2.1 trivandhureṇa trivṛtā rathena tricakreṇa suvṛtā yātam arvāk /
ṚV, 1, 118, 2.1 trivandhureṇa trivṛtā rathena tricakreṇa suvṛtā yātam arvāk /
ṚV, 1, 122, 15.1 catvāro mā maśarśārasya śiśvas trayo rājña āyavasasya jiṣṇoḥ /
ṚV, 1, 126, 5.1 pūrvām anu prayatim ā dade vas trīn yuktāṁ aṣṭāv aridhāyaso gāḥ /
ṚV, 1, 133, 4.1 yāsāṃ tisraḥ pañcāśato 'bhivlaṅgair apāvapaḥ /
ṚV, 1, 146, 1.1 trimūrdhānaṃ saptaraśmiṃ gṛṇīṣe 'nūnam agnim pitror upasthe /
ṚV, 1, 149, 4.1 abhi dvijanmā trī rocanāni viśvā rajāṃsi śuśucāno asthāt /
ṚV, 1, 154, 2.2 yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā //
ṚV, 1, 154, 3.2 ya idaṃ dīrgham prayataṃ sadhastham eko vimame tribhir it padebhiḥ //
ṚV, 1, 154, 4.1 yasya trī pūrṇā madhunā padāny akṣīyamāṇā svadhayā madanti /
ṚV, 1, 155, 4.2 yaḥ pārthivāni tribhir id vigāmabhir uru kramiṣṭorugāyāya jīvase //
ṚV, 1, 157, 3.1 arvāṅ tricakro madhuvāhano ratho jīrāśvo aśvinor yātu suṣṭutaḥ /
ṚV, 1, 157, 3.2 trivandhuro maghavā viśvasaubhagaḥ śaṃ na ā vakṣad dvipade catuṣpade //
ṚV, 1, 163, 3.2 asi somena samayā vipṛkta āhus te trīṇi divi bandhanāni //
ṚV, 1, 163, 4.1 trīṇi ta āhur divi bandhanāni trīṇy apsu trīṇy antaḥ samudre /
ṚV, 1, 163, 4.1 trīṇi ta āhur divi bandhanāni trīṇy apsu trīṇy antaḥ samudre /
ṚV, 1, 163, 4.1 trīṇi ta āhur divi bandhanāni trīṇy apsu trīṇy antaḥ samudre /
ṚV, 1, 164, 2.2 trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhi tasthuḥ //
ṚV, 1, 164, 9.2 amīmed vatso anu gām apaśyad viśvarūpyaṃ triṣu yojaneṣu //
ṚV, 1, 164, 10.1 tisro mātṝs trīn pitṝn bibhrad eka ūrdhvas tasthau nem ava glāpayanti /
ṚV, 1, 164, 10.1 tisro mātṝs trīn pitṝn bibhrad eka ūrdhvas tasthau nem ava glāpayanti /
ṚV, 1, 164, 25.2 gāyatrasya samidhas tisra āhus tato mahnā pra ririce mahitvā //
ṚV, 1, 164, 44.1 trayaḥ keśina ṛtuthā vi cakṣate saṃvatsare vapata eka eṣām /
ṚV, 1, 164, 45.2 guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadanti //
ṚV, 1, 164, 48.1 dvādaśa pradhayaś cakram ekaṃ trīṇi nabhyāni ka u tac ciketa /
ṚV, 1, 164, 48.2 tasmin sākaṃ triśatā na śaṅkavo 'rpitāḥ ṣaṣṭir na calācalāsaḥ //
ṚV, 1, 174, 7.2 karat tisro maghavā dānucitrā ni duryoṇe kuyavācam mṛdhi śret //
ṚV, 1, 181, 8.1 uta syā vāṃ ruśato vapsaso gīs tribarhiṣi sadasi pinvate nṝn /
ṚV, 1, 183, 1.1 taṃ yuñjāthām manaso yo javīyān trivandhuro vṛṣaṇā yas tricakraḥ /
ṚV, 1, 183, 1.1 taṃ yuñjāthām manaso yo javīyān trivandhuro vṛṣaṇā yas tricakraḥ /
ṚV, 1, 183, 1.2 yenopayāthaḥ sukṛto duroṇaṃ tridhātunā patatho vir na parṇaiḥ //
ṚV, 2, 3, 2.1 narāśaṃsaḥ prati dhāmāny añjan tisro divaḥ prati mahnā svarciḥ /
ṚV, 2, 3, 7.2 devān yajantāv ṛtuthā sam añjato nābhā pṛthivyā adhi sānuṣu triṣu //
ṚV, 2, 3, 8.2 tisro devīḥ svadhayā barhir edam acchidram pāntu śaraṇaṃ niṣadya //
ṚV, 2, 5, 5.2 kuvit tisṛbhya ā varaṃ svasāro yā idaṃ yayuḥ //
ṚV, 2, 18, 1.1 prātā ratho navo yoji sasniś caturyugas trikaśaḥ saptaraśmiḥ /
ṚV, 2, 27, 8.1 tisro bhūmīr dhārayan trīṃr uta dyūn trīṇi vratā vidathe antar eṣām /
ṚV, 2, 27, 8.1 tisro bhūmīr dhārayan trīṃr uta dyūn trīṇi vratā vidathe antar eṣām /
ṚV, 2, 27, 8.1 tisro bhūmīr dhārayan trīṃr uta dyūn trīṇi vratā vidathe antar eṣām /
ṚV, 2, 27, 9.1 trī rocanā divyā dhārayanta hiraṇyayāḥ śucayo dhārapūtāḥ /
ṚV, 2, 35, 5.1 asmai tisro avyathyāya nārīr devāya devīr didhiṣanty annam /
ṚV, 2, 36, 4.1 ā vakṣi devāṁ iha vipra yakṣi cośan hotar ni ṣadā yoniṣu triṣu /
ṚV, 3, 2, 9.1 tisro yahvasya samidhaḥ parijmano 'gner apunann uśijo amṛtyavaḥ /
ṚV, 3, 4, 8.2 sarasvatī sārasvatebhir arvāk tisro devīr barhir edaṃ sadantu //
ṚV, 3, 6, 9.2 patnīvatas triṃśataṃ trīṃś ca devān anuṣvadham ā vaha mādayasva //
ṚV, 3, 9, 9.1 trīṇi śatā trī sahasrāṇy agniṃ triṃśac ca devā nava cāsaparyan /
ṚV, 3, 9, 9.1 trīṇi śatā trī sahasrāṇy agniṃ triṃśac ca devā nava cāsaparyan /
ṚV, 3, 17, 3.1 trīṇy āyūṃṣi tava jātavedas tisra ājānīr uṣasas te agne /
ṚV, 3, 17, 3.1 trīṇy āyūṃṣi tava jātavedas tisra ājānīr uṣasas te agne /
ṚV, 3, 20, 2.1 agne trī te vājinā trī ṣadhasthā tisras te jihvā ṛtajāta pūrvīḥ /
ṚV, 3, 20, 2.1 agne trī te vājinā trī ṣadhasthā tisras te jihvā ṛtajāta pūrvīḥ /
ṚV, 3, 20, 2.1 agne trī te vājinā trī ṣadhasthā tisras te jihvā ṛtajāta pūrvīḥ /
ṚV, 3, 20, 2.2 tisra u te tanvo devavātās tābhir naḥ pāhi giro aprayucchan //
ṚV, 3, 26, 7.2 arkas tridhātū rajaso vimāno 'jasro gharmo havir asmi nāma //
ṚV, 3, 26, 8.1 tribhiḥ pavitrair apupoddhy arkaṃ hṛdā matiṃ jyotir anu prajānan /
ṚV, 3, 38, 6.1 trīṇi rājānā vidathe purūṇi pari viśvāni bhūṣathaḥ sadāṃsi /
ṚV, 3, 56, 2.2 tisro mahīr uparās tasthur atyā guhā dve nihite darśy ekā //
ṚV, 3, 56, 3.1 tripājasyo vṛṣabho viśvarūpa uta tryudhā purudha prajāvān /
ṚV, 3, 56, 3.1 tripājasyo vṛṣabho viśvarūpa uta tryudhā purudha prajāvān /
ṚV, 3, 56, 3.2 tryanīkaḥ patyate māhināvān sa retodhā vṛṣabhaḥ śaśvatīnām //
ṚV, 3, 56, 5.1 trī ṣadhasthā sindhavas triḥ kavīnām uta trimātā vidatheṣu samrāṭ /
ṚV, 3, 56, 5.1 trī ṣadhasthā sindhavas triḥ kavīnām uta trimātā vidatheṣu samrāṭ /
ṚV, 3, 56, 5.2 ṛtāvarīr yoṣaṇās tisro apyās trir ā divo vidathe patyamānāḥ //
ṚV, 3, 56, 6.2 tridhātu rāya ā suvā vasūni bhaga trātar dhiṣaṇe sātaye dhāḥ //
ṚV, 3, 56, 8.1 trir uttamā dūṇaśā rocanāni trayo rājanty asurasya vīrāḥ /
ṚV, 4, 15, 2.1 pari triviṣṭy adhvaraṃ yāty agnī rathīr iva /
ṚV, 4, 33, 5.1 jyeṣṭha āha camasā dvā kareti kanīyān trīn kṛṇavāmety āha /
ṚV, 4, 36, 1.1 anaśvo jāto anabhīśur ukthyo rathas tricakraḥ pari vartate rajaḥ /
ṚV, 4, 37, 3.1 tryudāyaṃ devahitaṃ yathā va stomo vājā ṛbhukṣaṇo dade vaḥ /
ṚV, 4, 45, 1.2 pṛkṣāso asmin mithunā adhi trayo dṛtis turīyo madhuno vi rapśate //
ṚV, 4, 53, 5.1 trir antarikṣaṃ savitā mahitvanā trī rajāṃsi paribhus trīṇi rocanā /
ṚV, 4, 53, 5.1 trir antarikṣaṃ savitā mahitvanā trī rajāṃsi paribhus trīṇi rocanā /
ṚV, 4, 53, 5.2 tisro divaḥ pṛthivīs tisra invati tribhir vratair abhi no rakṣati tmanā //
ṚV, 4, 53, 5.2 tisro divaḥ pṛthivīs tisra invati tribhir vratair abhi no rakṣati tmanā //
ṚV, 4, 53, 5.2 tisro divaḥ pṛthivīs tisra invati tribhir vratair abhi no rakṣati tmanā //
ṚV, 4, 53, 6.2 sa no devaḥ savitā śarma yacchatv asme kṣayāya trivarūtham aṃhasaḥ //
ṚV, 4, 58, 3.1 catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya /
ṚV, 5, 4, 8.2 vayaṃ deveṣu sukṛtaḥ syāma śarmaṇā nas trivarūthena pāhi //
ṚV, 5, 5, 8.1 iᄆā sarasvatī mahī tisro devīr mayobhuvaḥ /
ṚV, 5, 27, 5.2 aśvamedhasya dānāḥ somā iva tryāśiraḥ //
ṚV, 5, 29, 1.1 try aryamā manuṣo devatātā trī rocanā divyā dhārayanta /
ṚV, 5, 29, 1.1 try aryamā manuṣo devatātā trī rocanā divyā dhārayanta /
ṚV, 5, 29, 7.1 sakhā sakhye apacat tūyam agnir asya kratvā mahiṣā trī śatāni /
ṚV, 5, 29, 7.2 trī sākam indro manuṣaḥ sarāṃsi sutam pibad vṛtrahatyāya somam //
ṚV, 5, 29, 8.1 trī yacchatā mahiṣāṇām agho mās trī sarāṃsi maghavā somyāpāḥ /
ṚV, 5, 29, 8.1 trī yacchatā mahiṣāṇām agho mās trī sarāṃsi maghavā somyāpāḥ /
ṚV, 5, 35, 2.1 yad indra te catasro yac chūra santi tisraḥ /
ṚV, 5, 36, 6.1 yo rohitau vājinau vājinīvān tribhiḥ śataiḥ sacamānāv adiṣṭa /
ṚV, 5, 43, 13.2 gnā vasāna oṣadhīr amṛdhras tridhātuśṛṅgo vṛṣabho vayodhāḥ //
ṚV, 5, 47, 4.2 tridhātavaḥ paramā asya gāvo divaś caranti pari sadyo antān //
ṚV, 5, 69, 1.1 trī rocanā varuṇa trīṃr uta dyūn trīṇi mitra dhārayatho rajāṃsi /
ṚV, 5, 69, 1.1 trī rocanā varuṇa trīṃr uta dyūn trīṇi mitra dhārayatho rajāṃsi /
ṚV, 5, 69, 1.1 trī rocanā varuṇa trīṃr uta dyūn trīṇi mitra dhārayatho rajāṃsi /
ṚV, 5, 69, 2.2 trayas tasthur vṛṣabhāsas tisṛṇāṃ dhiṣaṇānāṃ retodhā vi dyumantaḥ //
ṚV, 5, 69, 2.2 trayas tasthur vṛṣabhāsas tisṛṇāṃ dhiṣaṇānāṃ retodhā vi dyumantaḥ //
ṚV, 5, 81, 4.1 uta yāsi savitas trīṇi rocanota sūryasya raśmibhiḥ sam ucyasi /
ṚV, 6, 15, 9.2 yat te dhītiṃ sumatim āvṛṇīmahe 'dha smā nas trivarūthaḥ śivo bhava //
ṚV, 6, 17, 11.2 pūṣā viṣṇus trīṇi sarāṃsi dhāvan vṛtrahaṇam madiram aṃśum asmai //
ṚV, 6, 26, 7.2 tvayā yat stavante sadhavīra vīrās trivarūthena nahuṣā śaviṣṭha //
ṚV, 6, 35, 2.2 tridhātu gā adhi jayāsi goṣv indra dyumnaṃ svarvad dhehy asme //
ṚV, 6, 44, 23.2 ayaṃ tridhātu divi rocaneṣu triteṣu vindad amṛtaṃ nigūᄆham //
ṚV, 6, 46, 9.1 indra tridhātu śaraṇaṃ trivarūthaṃ svastimat /
ṚV, 6, 46, 9.1 indra tridhātu śaraṇaṃ trivarūthaṃ svastimat /
ṚV, 6, 47, 4.2 ayam pīyūṣaṃ tisṛṣu pravatsu somo dādhārorv antarikṣam //
ṚV, 6, 51, 2.1 veda yas trīṇi vidathāny eṣāṃ devānāṃ janma sanutar ā ca vipraḥ /
ṚV, 7, 2, 8.2 sarasvatī sārasvatebhir arvāk tisro devīr barhir edaṃ sadantu //
ṚV, 7, 5, 4.1 tava tridhātu pṛthivī uta dyaur vaiśvānara vratam agne sacanta /
ṚV, 7, 33, 7.1 trayaḥ kṛṇvanti bhuvaneṣu retas tisraḥ prajā āryā jyotiragrāḥ /
ṚV, 7, 33, 7.1 trayaḥ kṛṇvanti bhuvaneṣu retas tisraḥ prajā āryā jyotiragrāḥ /
ṚV, 7, 33, 7.2 trayo gharmāsa uṣasaṃ sacante sarvāṁ it tāṁ anu vidur vasiṣṭhāḥ //
ṚV, 7, 37, 1.2 abhi tripṛṣṭhaiḥ savaneṣu somair made suśiprā mahabhiḥ pṛṇadhvam //
ṚV, 7, 66, 10.2 trīṇi ye yemur vidathāni dhītibhir viśvāni paribhūtibhiḥ //
ṚV, 7, 69, 2.1 sa paprathāno abhi pañca bhūmā trivandhuro manasā yātu yuktaḥ /
ṚV, 7, 71, 4.1 yo vāṃ ratho nṛpatī asti voᄆhā trivandhuro vasumāṁ usrayāmā /
ṚV, 7, 87, 5.1 tisro dyāvo nihitā antar asmin tisro bhūmīr uparāḥ ṣaḍvidhānāḥ /
ṚV, 7, 87, 5.1 tisro dyāvo nihitā antar asmin tisro bhūmīr uparāḥ ṣaḍvidhānāḥ /
ṚV, 7, 101, 1.1 tisro vācaḥ pra vada jyotiragrā yā etad duhre madhudogham ūdhaḥ /
ṚV, 7, 101, 2.2 sa tridhātu śaraṇaṃ śarma yaṃsat trivartu jyotiḥ svabhiṣṭy asme //
ṚV, 7, 101, 4.1 yasmin viśvāni bhuvanāni tasthus tisro dyāvas tredhā sasrur āpaḥ /
ṚV, 7, 101, 4.2 trayaḥ kośāsa upasecanāso madhva ścotanty abhito virapśam //
ṚV, 7, 104, 11.1 paraḥ so astu tanvā tanā ca tisraḥ pṛthivīr adho astu viśvāḥ /
ṚV, 8, 2, 7.1 traya indrasya somāḥ sutāsaḥ santu devasya /
ṚV, 8, 2, 8.1 trayaḥ kośāsa ścotanti tisraś camvaḥ supūrṇāḥ /
ṚV, 8, 2, 8.1 trayaḥ kośāsa ścotanti tisraś camvaḥ supūrṇāḥ /
ṚV, 8, 2, 21.2 triṣu jātasya manāṃsi //
ṚV, 8, 5, 8.1 yebhis tisraḥ parāvato divo viśvāni rocanā /
ṚV, 8, 5, 8.2 trīṃr aktūn paridīyathaḥ //
ṚV, 8, 6, 47.1 trīṇi śatāny arvatāṃ sahasrā daśa gonām /
ṚV, 8, 7, 10.1 trīṇi sarāṃsi pṛśnayo duduhre vajriṇe madhu /
ṚV, 8, 8, 23.1 trīṇi padāny aśvinor āviḥ sānti guhā paraḥ /
ṚV, 8, 12, 27.1 yadā te viṣṇur ojasā trīṇi padā vicakrame /
ṚV, 8, 18, 21.2 trivarūtham maruto yanta naś chardiḥ //
ṚV, 8, 19, 37.2 tisṝṇāṃ saptatīnāṃ śyāvaḥ praṇetā bhuvad vasur diyānām patiḥ //
ṚV, 8, 22, 5.1 ratho yo vāṃ trivandhuro hiraṇyābhīśur aśvinā /
ṚV, 8, 28, 1.1 ye triṃśati trayas paro devāso barhir āsadan /
ṚV, 8, 29, 7.1 trīṇy eka urugāyo vi cakrame yatra devāso madanti //
ṚV, 8, 30, 2.1 iti stutāso asathā riśādaso ye stha trayaś ca triṃśac ca /
ṚV, 8, 32, 22.1 ihi tisraḥ parāvata ihi pañca janāṃ ati /
ṚV, 8, 35, 3.1 viśvair devais tribhir ekādaśair ihādbhir marudbhir bhṛgubhiḥ sacābhuvā /
ṚV, 8, 39, 8.2 tam āganma tripastyam mandhātur dasyuhantamam agniṃ yajñeṣu pūrvyaṃ nabhantām anyake same //
ṚV, 8, 39, 9.1 agnis trīṇi tridhātūny ā kṣeti vidathā kaviḥ /
ṚV, 8, 39, 9.1 agnis trīṇi tridhātūny ā kṣeti vidathā kaviḥ /
ṚV, 8, 39, 9.2 sa trīṃr ekādaśāṁ iha yakṣac ca piprayac ca no vipro dūtaḥ pariṣkṛto nabhantām anyake same //
ṚV, 8, 40, 12.2 tridhātunā śarmaṇā pātam asmān vayaṃ syāma patayo rayīṇām //
ṚV, 8, 41, 3.2 tasya venīr anu vratam uṣas tisro avardhayan nabhantām anyake same //
ṚV, 8, 41, 9.1 yasya śvetā vicakṣaṇā tisro bhūmīr adhikṣitaḥ /
ṚV, 8, 42, 2.2 sa naḥ śarma trivarūthaṃ vi yaṃsat pātaṃ no dyāvāpṛthivī upasthe //
ṚV, 8, 45, 34.1 mā na ekasminn āgasi mā dvayor uta triṣu /
ṚV, 8, 46, 22.2 daśa śyāvīnāṃ śatā daśa tryaruṣīṇāṃ daśa gavāṃ sahasrā //
ṚV, 8, 47, 10.2 tridhātu yad varūthyaṃ tad asmāsu vi yantanānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 51, 4.1 yasmā arkaṃ saptaśīrṣāṇam ānṛcus tridhātum uttame pade /
ṚV, 8, 52, 3.2 yasmai viṣṇus trīṇi padā vicakrama upa mitrasya dharmabhiḥ //
ṚV, 8, 57, 2.1 yuvāṃ devās traya ekādaśāsaḥ satyāḥ satyasya dadṛśe purastāt /
ṚV, 8, 58, 3.1 jyotiṣmantaṃ ketumantaṃ tricakraṃ sukhaṃ rathaṃ suṣadam bhūrivāram /
ṚV, 8, 59, 5.2 asmān sv indrāvaruṇā ghṛtaścutas tribhiḥ sāptebhir avataṃ śubhas patī //
ṚV, 8, 60, 9.2 pāhi gīrbhis tisṛbhir ūrjām pate pāhi catasṛbhir vaso //
ṚV, 8, 69, 3.2 janman devānāṃ viśas triṣv ā rocane divaḥ //
ṚV, 8, 70, 15.1 karṇagṛhyā maghavā śauradevyo vatsaṃ nas tribhya ānayat /
ṚV, 8, 72, 9.1 pari tridhātur adhvaraṃ jūrṇir eti navīyasī /
ṚV, 8, 85, 8.1 trivandhureṇa trivṛtā rathenā yātam aśvinā /
ṚV, 8, 91, 5.1 imāni trīṇi viṣṭapā tānīndra vi rohaya /
ṚV, 8, 101, 6.1 te hinvire aruṇaṃ jenyaṃ vasv ekam putraṃ tisṝṇām /
ṚV, 8, 101, 14.1 prajā ha tisro atyāyam īyur ny anyā arkam abhito viviśre /
ṚV, 8, 102, 14.1 yasya tridhātv avṛtam barhis tasthāv asaṃdinam /
ṚV, 9, 1, 8.2 tridhātu vāraṇam madhu //
ṚV, 9, 5, 8.2 imaṃ no yajñam ā gaman tisro devīḥ supeśasaḥ //
ṚV, 9, 17, 5.1 ati trī soma rocanā rohan na bhrājase divam /
ṚV, 9, 33, 4.1 tisro vāca ud īrate gāvo mimanti dhenavaḥ /
ṚV, 9, 50, 2.1 prasave ta ud īrate tisro vāco makhasyuvaḥ /
ṚV, 9, 62, 17.1 taṃ tripṛṣṭhe trivandhure rathe yuñjanti yātave /
ṚV, 9, 62, 17.1 taṃ tripṛṣṭhe trivandhure rathe yuñjanti yātave /
ṚV, 9, 67, 26.1 tribhiṣ ṭvaṃ deva savitar varṣiṣṭhaiḥ soma dhāmabhiḥ /
ṚV, 9, 70, 8.2 juṣṭo mitrāya varuṇāya vāyave tridhātu madhu kriyate sukarmabhiḥ //
ṚV, 9, 71, 7.1 parā vyakto aruṣo divaḥ kavir vṛṣā tripṛṣṭho anaviṣṭa gā abhi /
ṚV, 9, 73, 1.2 trīn sa mūrdhno asuraś cakra ārabhe satyasya nāvaḥ sukṛtam apīparan //
ṚV, 9, 73, 8.1 ṛtasya gopā na dabhāya sukratus trī ṣa pavitrā hṛdy antar ā dadhe /
ṚV, 9, 75, 3.2 abhīm ṛtasya dohanā anūṣatādhi tripṛṣṭha uṣaso vi rājati //
ṚV, 9, 86, 46.1 asarji skambho diva udyato madaḥ pari tridhātur bhuvanāny arṣati /
ṚV, 9, 90, 2.1 abhi tripṛṣṭhaṃ vṛṣaṇaṃ vayodhām āṅgūṣāṇām avāvaśanta vāṇīḥ /
ṚV, 9, 92, 4.1 tava tye soma pavamāna niṇye viśve devās traya ekādaśāsaḥ /
ṚV, 9, 97, 34.1 tisro vāca īrayati pra vahnir ṛtasya dhītim brahmaṇo manīṣām /
ṚV, 9, 97, 47.2 vasānaḥ śarma trivarūtham apsu hoteva yāti samaneṣu rebhan //
ṚV, 9, 97, 55.1 saṃ trī pavitrā vitatāny eṣy anv ekaṃ dhāvasi pūyamānaḥ /
ṚV, 9, 102, 3.1 trīṇi tritasya dhārayā pṛṣṭheṣv erayā rayim /
ṚV, 9, 103, 2.2 trī ṣadhasthā punānaḥ kṛṇute hariḥ //
ṚV, 9, 106, 11.2 abhi tripṛṣṭham matayaḥ sam asvaran //
ṚV, 9, 108, 12.2 sa suṣṭutaḥ kavibhir nirṇijaṃ dadhe tridhātv asya daṃsasā //
ṚV, 9, 111, 2.3 tridhātubhir aruṣībhir vayo dadhe rocamāno vayo dadhe //
ṚV, 10, 8, 8.2 triśīrṣāṇaṃ saptaraśmiṃ jaghanvān tvāṣṭrasya cin niḥ sasṛje trito gāḥ //
ṚV, 10, 8, 9.2 tvāṣṭrasya cid viśvarūpasya gonām ā cakrāṇas trīṇi śīrṣā parā vark //
ṚV, 10, 27, 23.2 trayas tapanti pṛthivīm anūpā dvā bṛbūkaṃ vahataḥ purīṣam //
ṚV, 10, 30, 9.2 madacyutam auśānaṃ nabhojām pari tritantuṃ vicarantam utsam //
ṚV, 10, 33, 5.1 yasya mā harito rathe tisro vahanti sādhuyā /
ṚV, 10, 41, 1.1 samānam u tyam puruhūtam ukthyaṃ rathaṃ tricakraṃ savanā ganigmatam /
ṚV, 10, 48, 7.1 abhīdam ekam eko asmi niṣṣāḍ abhī dvā kim u trayaḥ karanti /
ṚV, 10, 52, 6.1 trīṇi śatā trī sahasrāṇy agniṃ triṃśac ca devā nava cāsaparyan /
ṚV, 10, 52, 6.1 trīṇi śatā trī sahasrāṇy agniṃ triṃśac ca devā nava cāsaparyan /
ṚV, 10, 66, 5.2 brahmakṛto amṛtā viśvavedasaḥ śarma no yaṃsan trivarūtham aṃhasaḥ //
ṚV, 10, 66, 7.2 yāv ījire vṛṣaṇo devayajyayā tā naḥ śarma trivarūthaṃ vi yaṃsataḥ //
ṚV, 10, 67, 4.2 bṛhaspatis tamasi jyotir icchann ud usrā ākar vi hi tisra āvaḥ //
ṚV, 10, 67, 5.1 vibhidyā puraṃ śayathem apācīṃ nis trīṇi sākam udadher akṛntat /
ṚV, 10, 70, 8.1 tisro devīr barhir idaṃ varīya ā sīdata cakṛmā vaḥ syonam /
ṚV, 10, 85, 14.1 yad aśvinā pṛcchamānāv ayātaṃ tricakreṇa vahatuṃ sūryāyāḥ /
ṚV, 10, 87, 10.1 nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi prati śṛṇīhy agrā /
ṚV, 10, 90, 3.2 pādo 'sya viśvā bhūtāni tripād asyāmṛtaṃ divi //
ṚV, 10, 90, 4.1 tripād ūrdhva ud ait puruṣaḥ pādo 'syehābhavat punaḥ /
ṚV, 10, 97, 1.1 yā oṣadhīḥ pūrvā jātā devebhyas triyugam purā /
ṚV, 10, 99, 6.1 sa id dāsaṃ tuvīravam patir dan ṣaḍakṣaṃ triśīrṣāṇaṃ damanyat /
ṚV, 10, 107, 6.2 sa śukrasya tanvo veda tisro yaḥ prathamo dakṣiṇayā rarādha //
ṚV, 10, 110, 8.2 tisro devīr barhir edaṃ syonaṃ sarasvatī svapasaḥ sadantu //
ṚV, 10, 114, 2.1 tisro deṣṭrāya nirṛtīr upāsate dīrghaśruto vi hi jānanti vahnayaḥ /
ṚV, 10, 142, 1.2 bhadraṃ hi śarma trivarūtham asti ta āre hiṃsānām apa didyum ā kṛdhi //
ṚV, 10, 185, 1.1 mahi trīṇām avo 'stu dyukṣam mitrasyāryamṇaḥ /
Ṛgvedakhilāni
ṚVKh, 1, 2, 8.2 haryaśvaṃ haritaḥ saptāśvaṃ yuktanemiṃ trinābhiṃ varuṇaṃ svastaye //
ṚVKh, 1, 2, 12.2 aṣṭakaiḥ ṣaḍbhir viśvarūpaikapāśaṃ trimārgabhedaṃ dvinimittaikamoham //
ṚVKh, 1, 3, 5.2 tad asyai dattaṃ triṣu puṃsu vadhvai yenāvindatu nayaṃ sā suhastyam //
ṚVKh, 1, 4, 1.1 jyotiṣmantaṃ ketumantaṃ tricakraṃ sukhaṃ rathaṃ suṣadaṃ bhūrimāyam /
ṚVKh, 1, 4, 3.1 yuvāṃ devās traya ekādaśāsaḥ satyā satyasya dadhire purastāt /
ṚVKh, 1, 6, 5.2 asmān sv indrāvaruṇā ghṛtaścutā tribhiḥ saptebhir avataṃ śubhaspatī //
ṚVKh, 1, 12, 5.1 yo vāṃ tricakraḥ supaviḥ suṣaptis trivandhuraḥ ketumān vātaraṃhāḥ /
ṚVKh, 1, 12, 5.1 yo vāṃ tricakraḥ supaviḥ suṣaptis trivandhuraḥ ketumān vātaraṃhāḥ /
ṚVKh, 2, 1, 3.1 garuᄆasya jātamātreṇa trayo lokāḥ prakampitāḥ /
ṚVKh, 3, 3, 4.1 yasmā arkaṃ saptaśīrṣāṇam ānṛcus tridhātum uttame pade /
ṚVKh, 3, 4, 3.2 yasmai viṣṇus trīṇi padā vicakrama upa mitrasya dharmabhiḥ //
ṚVKh, 4, 10, 2.2 trīṇi padāni nihitā guhāsya yas tāni veda sa pituṣ pitāsat //
ṚVKh, 4, 11, 7.1 yad atra ṣaṣṭhaṃ triśataṃ śarīraṃ yajñasya ...hyaṃ navanābham ādyam /
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 12.1 tryaṃśo bhaśeṣo divasāṃśabhāgaś caturdaśaś cāpy anīya bhinnam /
Ṛgvidhāna
ṚgVidh, 1, 4, 2.1 oṃkāraṃ vyāhṛtīs tisraḥ sāvitrīm athavāyutam /
ṚgVidh, 1, 6, 3.1 tribhiḥ sidhyanti mantrāś ca mucyate ca upapātakaiḥ /
ṚgVidh, 1, 6, 5.2 tribhiś cāndrāyaṇaiḥ pūto brahmalokaṃ samaśnute //
ṚgVidh, 1, 7, 2.1 tryahaṃ prātas tryahaṃ sāyaṃ tryaham adyād ayācitam /
ṚgVidh, 1, 7, 2.1 tryahaṃ prātas tryahaṃ sāyaṃ tryaham adyād ayācitam /
ṚgVidh, 1, 7, 2.1 tryahaṃ prātas tryahaṃ sāyaṃ tryaham adyād ayācitam /
ṚgVidh, 1, 7, 2.2 tryahaṃ paraṃ canāśnīyāt prājāpatyaṃ caran dvijaḥ //
ṚgVidh, 1, 7, 3.1 ekaikaṃ grāsam aśnīyāt tryahāṇi trīṇi pūrvavat /
ṚgVidh, 1, 7, 3.1 ekaikaṃ grāsam aśnīyāt tryahāṇi trīṇi pūrvavat /
ṚgVidh, 1, 7, 3.2 tryahaṃ copavased antyam atikṛcchraṃ caran dvijaḥ //
ṚgVidh, 1, 7, 5.1 etam eva tryahair yuktaṃ mahāsāṃtapanaṃ viduḥ /
ṚgVidh, 1, 9, 3.1 yathākathaṃcit piṇḍānāṃ tisro 'śītīḥ samāhitaḥ /
ṚgVidh, 1, 9, 5.2 sthānāsanatrisavanair japatā pāvanāni ca //
ṚgVidh, 1, 10, 5.1 trirātram evopavased āditaḥ sarvakarmaṇām /
ṚgVidh, 1, 10, 5.2 trīṇi naktāni vā kuryāt tataḥ karma samārabhet //
ṚgVidh, 1, 11, 1.1 nityaprayogināṃ caiva prayogādau vrataṃ tryaham /
ṚgVidh, 1, 11, 5.2 trīn ṣaḍ aṣṭau dvādaśa vā ṣoḍaśāṣṭādaśāpi vā //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 2.1 tricchandā mādhyaṃdinaḥ pavamānaḥ /
ṢB, 1, 3, 2.2 tasmāt trayo 'dhaḥprāṇāḥ //
ṢB, 1, 5, 7.1 prajāpatir vā imāṃs trīn vedān asṛjata /
ṢB, 2, 1, 3.1 traya ime lokā eṣāṃ lokānām avaruddhyai tribhyaś ca retaḥ sicyate //
ṢB, 2, 1, 3.1 traya ime lokā eṣāṃ lokānām avaruddhyai tribhyaś ca retaḥ sicyate //
Arthaśāstra
ArthaŚ, 1, 3, 1.1 sāmaṛgyajurvedās trayas trayī //
ArthaŚ, 1, 5, 1.1 tasmād daṇḍamūlāstisro vidyāḥ //
ArthaŚ, 1, 12, 15.1 trayāṇām ekavākye sampratyayaḥ //
ArthaŚ, 1, 15, 33.1 mantribhistribhiścaturbhir vā saha mantrayeta //
ArthaŚ, 1, 15, 37.1 tat triṣu caturṣu vā kṛcchreṇopapadyate //
ArthaŚ, 1, 19, 6.1 tripauruṣī pauruṣī caturaṅgulā naṣṭacchāyo madhyāhneti catvāraḥ pūrve divasasyāṣṭabhāgāḥ //
ArthaŚ, 2, 3, 4.1 tasya parikhāstisro daṇḍāntarāḥ kārayet caturdaśa dvādaśa daśeti daṇḍān vistīrṇāḥ vistārād avagāḍhāḥ pādonam ardhaṃ vā tribhāgamūlāḥ mūlacaturaśrā vā pāṣāṇopahitāḥ pāṣāṇeṣṭakābaddhapārśvā vā toyāntikīr āgantutoyapūrṇā vā saparivāhāḥ padmagrāhavatīśca //
ArthaŚ, 2, 3, 4.1 tasya parikhāstisro daṇḍāntarāḥ kārayet caturdaśa dvādaśa daśeti daṇḍān vistīrṇāḥ vistārād avagāḍhāḥ pādonam ardhaṃ vā tribhāgamūlāḥ mūlacaturaśrā vā pāṣāṇopahitāḥ pāṣāṇeṣṭakābaddhapārśvā vā toyāntikīr āgantutoyapūrṇā vā saparivāhāḥ padmagrāhavatīśca //
ArthaŚ, 2, 3, 12.1 aṭṭālakapratolīmadhye tridhānuṣkādhiṣṭhānaṃ sāpidhānacchidraphalakasaṃhatam indrakośaṃ kārayet //
ArthaŚ, 2, 3, 22.1 ardhavāstukam uttamāgāram tribhāgāntaraṃ vā iṣṭakāvabaddhapārśvam vāmataḥ pradakṣiṇasopānaṃ gūḍhabhittisopānam itarataḥ //
ArthaŚ, 2, 3, 24.1 tripañcabhāgikau dvau kapāṭayogau //
ArthaŚ, 2, 3, 31.1 prākārasamaṃ mukham avasthāpya tribhāgagodhāmukhaṃ gopuraṃ kārayet //
ArthaŚ, 2, 3, 33.1 tribhāgādhikāyāmā bhāṇḍavāhinīḥ kulyāḥ kārayet //
ArthaŚ, 2, 4, 1.1 trayaḥ prācīnā rājamārgāstraya udīcīnā iti vāstuvibhāgaḥ //
ArthaŚ, 2, 4, 1.1 trayaḥ prācīnā rājamārgāstraya udīcīnā iti vāstuvibhāgaḥ //
ArthaŚ, 2, 5, 2.1 caturaśrāṃ vāpīm anudakopasnehāṃ khānayitvā pṛthuśilābhir ubhayataḥ pārśvaṃ mūlaṃ ca pracitya sāradārupañjaraṃ bhūmisamaṃ tritalam anekavidhānaṃ kuṭṭimadeśasthānatalam ekadvāraṃ yantrayuktasopānaṃ bhūmigṛhaṃ kārayet //
ArthaŚ, 2, 7, 6.1 triśataṃ catuḥpañcāśaccāhorātrāṇāṃ karmasaṃvatsaraḥ //
ArthaŚ, 2, 10, 21.1 ekapadāvaras tripadaparaḥ parapadārthānuparodhena vargaḥ kāryaḥ //
ArthaŚ, 2, 11, 20.1 triphalakaḥ phalakahāraḥ pañcaphalako vā //
ArthaŚ, 2, 11, 87.1 kadalītribhāgā śākulā koṭhamaṇḍalacitrā kṛtakarṇikājinacitrā vā /
ArthaŚ, 2, 11, 105.1 eteṣām ekāṃśukam adhyardhadvitricaturaṃśukam iti //
ArthaŚ, 2, 12, 10.2 yad api śatasahasradhā vibhinnaṃ bhavati mṛdu tribhir eva tanniṣekaiḥ //
ArthaŚ, 2, 13, 43.1 pṛṣatakācakarmaṇaḥ trayo hi bhāgāḥ paribhāṇḍaṃ dvau vāstukaṃ catvāro vā vāstukaṃ trayaḥ paribhāṇḍam //
ArthaŚ, 2, 13, 43.1 pṛṣatakācakarmaṇaḥ trayo hi bhāgāḥ paribhāṇḍaṃ dvau vāstukaṃ catvāro vā vāstukaṃ trayaḥ paribhāṇḍam //
ArthaŚ, 2, 13, 51.0 trayo 'ṃśāstapanīyasya dvātriṃśadbhāgaśvetatāramūrchitās tat śvetalohitakaṃ bhavati //
ArthaŚ, 2, 13, 53.1 tapanīyam ujjvālya rāgatribhāgaṃ dadyāt pītarāgaṃ bhavati //
ArthaŚ, 2, 15, 25.1 kodravavrīhīṇām ardhaṃ sāraḥ śālīnām ardhabhāgonaḥ tribhāgono varakāṇām //
ArthaŚ, 2, 15, 31.1 śaumbyānām ardhaṃ sāraḥ tribhāgono masūrāṇām //
ArthaŚ, 2, 25, 17.1 udakadroṇaṃ taṇḍulānām ardhāḍhakaṃ trayaḥ prasthāḥ kiṇvasyeti medakayogaḥ //
ArthaŚ, 2, 25, 26.1 māṣakalanīdroṇamāmaṃ siddhaṃ vā tribhāgādhikataṇḍulaṃ moraṭādīnāṃ kārṣikabhāgayuktaṃ kiṇvabandhaḥ //
ArthaŚ, 4, 1, 1.1 pradeṣṭārastrayastrayo 'mātyāḥ kaṇṭakaśodhanaṃ kuryuḥ //
ArthaŚ, 4, 1, 1.1 pradeṣṭārastrayastrayo 'mātyāḥ kaṇṭakaśodhanaṃ kuryuḥ //
ArthaŚ, 4, 1, 16.1 mudgarāṅkād anyad vāsaḥ paridadhānāstripaṇaṃ daṇḍaṃ dadyuḥ //
ArthaŚ, 4, 1, 49.1 carakapāṃsudhāvakāḥ sāratribhāgaṃ labheran dvau rājā ratnaṃ ca //
ArthaŚ, 4, 2, 10.1 karṣahīnātirikte tripaṇo daṇḍaḥ //
ArthaŚ, 4, 8, 5.1 trirātrād ūrdhvam agrāhyaḥ śaṅkitakaḥ pṛcchābhāvād anyatropakaraṇadarśanāt //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 21.1 dharmasthīye cārake bandhanāgāre vā śayyāsanabhojanoccārasaṃcārarodhabandhaneṣu tripaṇottarā daṇḍāḥ kartuḥ kārayituśca //
ArthaŚ, 4, 10, 8.1 cakrayuktaṃ nāvaṃ kṣudrapaśuṃ vāpaharata ekapādavadhaḥ triśato vā daṇḍaḥ //
ArthaŚ, 4, 12, 10.1 trivarṣaprajātārtavāyāstulyo gantum adoṣas tataḥ param atulyo 'pyanalaṃkṛtāyāḥ //
ArthaŚ, 4, 13, 30.1 mātāpitror bhaginīṃ mātulānīm ācāryāṇīṃ snuṣāṃ duhitaraṃ bhaginīṃ vādhicaratastriliṅgacchedanaṃ vadhaśca //
ArthaŚ, 14, 1, 33.1 raktaśvetasarṣapair godhātripakṣamuṣṭikāyāṃ bhūmau nikhātāyāṃ nihitā vadhyenoddhṛtā yāvat paśyati tāvan mārayati kṛṣṇasarpo vā //
ArthaŚ, 14, 3, 4.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya vā puṃsaḥ śiraḥkapāle mṛttikāyāṃ yavān āvāsyāvikṣīreṇa secayet //
ArthaŚ, 14, 3, 6.1 trirātropoṣitaḥ puṣyeṇa śvamārjārolūkavāgulīnāṃ dakṣiṇāni vāmāni cākṣīṇi dvidhā cūrṇaṃ kārayet //
ArthaŚ, 14, 3, 8.1 trirātropoṣitaḥ puṣyeṇa puruṣaghātinaḥ kāṇḍakasya śalākām añjanīṃ ca kārayet //
ArthaŚ, 14, 3, 10.1 trirātropoṣitaḥ puṣyeṇa kālāyasīm añjanīṃ śalākāṃ ca kārayet //
ArthaŚ, 14, 3, 14.1 yatra brāhmaṇam āhitāgniṃ dagdhaṃ dahyamānaṃ vā paśyet tatra trirātropoṣitaḥ puṣyeṇa svayaṃmṛtasya vāsasā prasevaṃ kṛtvā citābhasmanā pūrayitvā tam ābadhya naṣṭacchāyārūpaścarati //
ArthaŚ, 14, 3, 28.1 trirātropoṣitaḥ kṛṣṇacaturdaśyāṃ puṣyayoginyāṃ śvapākīhastād vilekhāvalekhanaṃ krīṇīyāt //
ArthaŚ, 14, 3, 32.1 etenaiva kalpena śvāvidhaḥ śalyakaṃ trikālaṃ triśvetam asaṃkīrṇa ādahane nikhānayet //
ArthaŚ, 14, 3, 32.1 etenaiva kalpena śvāvidhaḥ śalyakaṃ trikālaṃ triśvetam asaṃkīrṇa ādahane nikhānayet //
ArthaŚ, 14, 3, 37.2 śvāvidhaḥ śalyakaṃ caitat triśvetaṃ brahmanirmitam //
ArthaŚ, 14, 3, 41.1 śvāvidhaḥ śalyakāni triśvetāni saptarātropoṣitaḥ kṛṣṇacaturdaśyāṃ khādirābhiḥ samidhābhir agnim etena mantreṇāṣṭaśatasampātaṃ kṛtvā madhughṛtābhyām abhijuhuyāt //
ArthaŚ, 14, 3, 54.1 trirātropoṣitaḥ puṣyeṇa śarkarā ekaviṃśatisampātaṃ kṛtvā madhughṛtābhyām abhijuhuyāt //
ArthaŚ, 14, 3, 64.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya vā puṃsaḥ śiraḥkapāle mṛttikāyāṃ tuvarīrāvāsyodakena secayet //
ArthaŚ, 14, 3, 74.2 saputradāraḥ sadhanastrīn pakṣān nātivartate //
ArthaŚ, 14, 3, 76.2 saputradāraḥ sadhanastrīn pakṣān nātivartate //
ArthaŚ, 14, 3, 79.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya vā puṃsaḥ śiraḥkapāle mṛttikāyāṃ guñjā āvāsyodakena secayet //
Avadānaśataka
AvŚat, 1, 7.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 1, 12.4 anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya pūrṇabhadro nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 1, 12.4 anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya pūrṇabhadro nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 2, 8.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 2, 13.5 eṣā ānanda yaśomatī dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnamatir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 2, 13.5 eṣā ānanda yaśomatī dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnamatir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 3, 3.4 api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca /
AvŚat, 3, 3.5 katameṣāṃ trayāṇām /
AvŚat, 3, 3.9 eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca /
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 3, 11.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 3, 16.5 eṣa ānanda kusīdo dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭpāramitāḥ paripūrya atibalavīryaparākramo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 3, 16.5 eṣa ānanda kusīdo dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭpāramitāḥ paripūrya atibalavīryaparākramo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 4, 9.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 4, 14.5 eṣa ānanda sārthavāho 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 4, 14.5 eṣa ānanda sārthavāho 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 9.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 6, 14.5 eṣa ānanda vaḍiko gṛhapatiputro 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya śākyamunir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 6, 14.5 eṣa ānanda vaḍiko gṛhapatiputro 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya śākyamunir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 7, 10.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 7, 15.5 eṣa ārāmiko 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya padmottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 7, 15.5 eṣa ārāmiko 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya padmottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 8, 7.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 8, 12.5 eṣa ānanda pañcālarājo 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya vijayo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 8, 12.5 eṣa ānanda pañcālarājo 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya vijayo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 9, 6.4 tisra imā brāhmaṇagṛhapatayo 'graprajñaptayaḥ /
AvŚat, 9, 6.5 katamās tisraḥ buddhe agraprajñaptiḥ dharme saṃghe agraprajñaptiḥ /
AvŚat, 9, 9.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 9, 14.5 eṣa ānanda tīrthopāsako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya acalo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 9, 14.5 eṣa ānanda tīrthopāsako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya acalo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 10, 8.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 10, 13.5 eṣa ānanda śreṣṭhī 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya abhayaprado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 10, 13.5 eṣa ānanda śreṣṭhī 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya abhayaprado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 8.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 20, 4.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 20, 9.5 eṣa ānanda gṛhapatir anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya divyānnado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 20, 9.5 eṣa ānanda gṛhapatir anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya divyānnado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 21, 2.8 api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca /
AvŚat, 21, 2.9 katameṣāṃ trayāṇām /
AvŚat, 21, 2.11 eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca /
AvŚat, 22, 4.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 23, 6.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
Aṣṭasāhasrikā
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 16.18 ye 'pi kecitkauśika etarhi aprameyeṣvasaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu buddhā bhagavanto 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyante te 'pi kauśika imāmeva vidyāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yaduta prajñāpāramitām /
ASāh, 3, 27.32 api tu khalu punaḥ kauśika yāvantastrisāhasramahāsāhasre lokadhātau kāmāvacarā rūpāvacarāś ca devaputrā anuttarāṃ samyaksaṃbodhim abhisaṃprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 4, 1.29 ayameva bhagavaṃstrisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ eko bhāgaḥ kṛtvā sthāpyeta iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta /
ASāh, 4, 2.13 tasmāttarhi bhagavan tiṣṭhatu trisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ ye 'pi bhagavan gaṅgānadīvālukopamā lokadhātavaḥ te 'pi sarve tathāgataśarīrāṇāṃ paripūrṇāścūlikābaddhā eko bhāgaḥ sthāpyeta iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta /
ASāh, 5, 3.9 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.10 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ etena kauśika paryāyeṇa yāvanto gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.10 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ etena kauśika paryāyeṇa yāvanto gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 6.7 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.8 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ etena kauśika paryāyeṇa yāvanto gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.8 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ etena kauśika paryāyeṇa yāvanto gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 8.7 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.8 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi kecitkauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.8 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi kecitkauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 17.1 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 18.1 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet /
ASāh, 5, 18.1 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet /
ASāh, 5, 20.12 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.13 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.13 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 11.2 tatkasya hetoḥ tryadhvatraidhātukāparyāpannatvāt /
ASāh, 6, 12.6 atra yaḥ puṇyaskandho yaś ca gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet tasya yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya dharmadhātupariṇāmajaḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 12.7 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāṃ dhyānānāṃ lābhino bhaveyuḥ teṣāṃ ca yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya pariṇāmanāsahagataḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 12.7 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāṃ dhyānānāṃ lābhino bhaveyuḥ teṣāṃ ca yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya pariṇāmanāsahagataḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 12.8 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ caturdhyānaniṣpādanasambhūtaḥ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāmapramāṇānāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.8 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ caturdhyānaniṣpādanasambhūtaḥ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāmapramāṇānāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.9 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturapramāṇalābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve catasṛṇāmārūpyasamāpattīnāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.9 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturapramāṇalābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve catasṛṇāmārūpyasamāpattīnāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.10 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturārūpyasamāpattilābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve pañcānāmabhijñānāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.10 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturārūpyasamāpattilābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve pañcānāmabhijñānāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.11 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu pañcābhijñānāṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu srotaāpannā bhaveyuḥ /
ASāh, 6, 12.11 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu pañcābhijñānāṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu srotaāpannā bhaveyuḥ /
ASāh, 6, 12.12 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ srotaāpannānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve sakṛdāgāmino bhaveyuḥ /
ASāh, 6, 12.12 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ srotaāpannānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve sakṛdāgāmino bhaveyuḥ /
ASāh, 6, 12.13 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ sakṛdāgāmināṃ puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anāgāmino bhaveyuḥ /
ASāh, 6, 12.13 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ sakṛdāgāmināṃ puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anāgāmino bhaveyuḥ /
ASāh, 6, 12.14 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānām anāgāmināṃ puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve arhanto bhaveyuḥ /
ASāh, 6, 12.14 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānām anāgāmināṃ puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve arhanto bhaveyuḥ /
ASāh, 6, 12.15 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmarhatāṃ puṇyaskandhaḥ /
ASāh, 6, 12.16 ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve pratyekabuddhā bhaveyuḥ /
ASāh, 6, 12.17 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ pratyekabuddhānāṃ puṇyaskandhaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāyāṃ samyaksaṃbodhau samprasthitā bhaveyuḥ /
ASāh, 6, 12.17 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ pratyekabuddhānāṃ puṇyaskandhaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāyāṃ samyaksaṃbodhau samprasthitā bhaveyuḥ /
ASāh, 6, 12.18 ye sarve anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvānekaiko bodhisattvaś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair gaṅgānadīvālukopamān kalpānupatiṣṭhet sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihāraiḥ tacca dānamupalambhasaṃjñino dadyuḥ /
ASāh, 6, 12.24 sacedbhagavan rūpī bhavet sa puṇyaskandho gaṅgānadīvālukopameṣv api trisāhasramahāsāhasreṣu lokadhātuṣu na māyet //
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 17.5 tiṣṭhantu khalu punaḥ subhūte te 'pi ye 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ bodhāya cittamutpādya sarve 'pyekaiko bodhisattvaḥ ekaikasmai bodhisattvāya gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyādupalambhasaṃjñī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvasukhasparśavihārair upatiṣṭhan anena paryāyeṇa sarve 'pi te sarvebhya upatiṣṭhantaḥ upalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 17.5 tiṣṭhantu khalu punaḥ subhūte te 'pi ye 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ bodhāya cittamutpādya sarve 'pyekaiko bodhisattvaḥ ekaikasmai bodhisattvāya gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyādupalambhasaṃjñī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvasukhasparśavihārair upatiṣṭhan anena paryāyeṇa sarve 'pi te sarvebhya upatiṣṭhantaḥ upalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 17.6 ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve 'nuttarāṃ samyaksaṃbodhim abhisaṃpratiṣṭheran /
ASāh, 6, 17.15 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritaṃ śīlaṃ samādāya vartamānā upalambhasaṃjñinaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāṃ samyaksaṃbodhim abhisaṃpratiṣṭheran /
ASāh, 6, 17.15 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritaṃ śīlaṃ samādāya vartamānā upalambhasaṃjñinaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāṃ samyaksaṃbodhim abhisaṃpratiṣṭheran /
ASāh, 6, 17.16 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhanto 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairekaiko bodhisattva ākruṣṭo 'bhihataḥ paribhāṣitaḥ samāna eva sarve 'pi te upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran yāvatsarve te bodhisattvāḥ kṣāntiṃ samādāya vartamānāḥ etena paryāyeṇa sarve te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpānanyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭo 'bhihataḥ paribhāṣitaḥ samānaḥ upalambhasaṃjñī kṣāntiṃ samādāya varteta /
ASāh, 6, 17.16 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhanto 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairekaiko bodhisattva ākruṣṭo 'bhihataḥ paribhāṣitaḥ samāna eva sarve 'pi te upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran yāvatsarve te bodhisattvāḥ kṣāntiṃ samādāya vartamānāḥ etena paryāyeṇa sarve te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpānanyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭo 'bhihataḥ paribhāṣitaḥ samānaḥ upalambhasaṃjñī kṣāntiṃ samādāya varteta /
ASāh, 6, 17.23 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ /
ASāh, 6, 17.24 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭā abhihatāḥ paribhāṣitāḥ samānāḥ upalambhasaṃjñino gaṅgānadīvālukopamān kalpān kṣāntiṃ samādāya vartamānāḥ /
ASāh, 6, 17.25 ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve 'nuttarāyāṃ samyaksaṃbodhau samprasthitā bhaveyuḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhantaścaṃkramābhirūḍhā gaṅgānadīvālukopamān kalpān aviṣīdanto 'nabhībhūtāḥ styānamiddhenopalambhasaṃjñino vīryaṃ samādāya varteran /
ASāh, 6, 17.31 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhantaścaṃkramābhirūḍhā gaṅgānadīvālukopamān kalpān aviṣīdanto 'nabhibhūtāḥ styānamiddhenopalambhasaṃjñino vīryaṃ samādāya vartamānāḥ /
ASāh, 6, 17.32 ye 'pi te subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve 'nuttarāyāṃ samyaksaṃbodhau samprasthitā bhaveyuḥ /
ASāh, 7, 1.31 paripūrṇatriparivartadvādaśākāradharmacakrapravartanī bhagavan buddhānāṃ bhagavatāṃ prajñāpāramitā /
ASāh, 8, 8.6 yā nātītā nānāgatā na pratyutpannā sā tryadhvanirmuktā /
ASāh, 8, 8.7 yā tryadhvanirmuktā na sā śakyā pariṇāmayituṃ na nimittīkartuṃ nārambaṇīkartum /
ASāh, 8, 19.1 atha khalu buddhānubhāvena ye trisāhasramahāsāhasre lokadhātau catvāro mahārājānaḥ sarve ca śakrā devendrāḥ sarve ca mahābrahmāṇaḥ sahāpatiś ca mahābrahmā te sarve yena bhagavāṃstenopasaṃkrāntāḥ /
ASāh, 9, 7.44 śūnyatānimittāpraṇihitapāramiteyaṃ bhagavan trivimokṣamukhānupalabdhitāmupādāya /
ASāh, 10, 7.6 sa bodhisattvo mahāsattvo naikaṃ vā dvau vā trīn vā tathāgatānarhataḥ samyaksaṃbuddhānatikramiṣyati tato vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau /
ASāh, 10, 10.12 tadyathāpi nāma bhagavan puruṣo yojanaśatikādaṭavīkāntārād dviyojanaśatikādvā triyojanaśatikādvā caturyojanaśatikādvā pañcayojanaśatikādvā daśayojanaśatikādvā aṭavīkāntārānniṣkrāmet /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 101.0 tiṅas trīṇi trīṇi prathamamadhyamottamāḥ //
Aṣṭādhyāyī, 1, 4, 101.0 tiṅas trīṇi trīṇi prathamamadhyamottamāḥ //
Aṣṭādhyāyī, 5, 1, 30.0 dvitripūrvān niṣkāt //
Aṣṭādhyāyī, 5, 1, 36.0 dvitripūrvād aṇ ca //
Aṣṭādhyāyī, 5, 4, 18.0 dvitricaturbhyaḥ suc //
Aṣṭādhyāyī, 6, 1, 166.0 tisṛbhyo jasaḥ //
Aṣṭādhyāyī, 6, 1, 179.0 ṣaṭtricaturbhyo halādiḥ //
Aṣṭādhyāyī, 6, 2, 90.0 arme ca avarṇam dvyac tryac //
Aṣṭādhyāyī, 7, 4, 75.0 nijāṃ trayāṇāṃ guṇaḥ ślau //
Aṣṭādhyāyī, 8, 3, 97.0 ambāmbagobhūmisavyāpadvitrikuśekuśaṅkvaṅgumañjipuñjiparamebarhirdivyagnibhyaḥ sthaḥ //
Aṣṭādhyāyī, 8, 4, 50.0 triprabhṛtiṣu śākaṭāyanasya //
Buddhacarita
BCar, 8, 32.2 upāgate ca tvayi kanthake ca me samaṃ gateṣu triṣu kampate manaḥ //
BCar, 9, 65.2 utpadyate sārdhamṛṇaistribhistairyasyāsti mokṣaḥ kila tasya mokṣaḥ //
BCar, 10, 31.2 māndhātṛvaj jetum imau hi yogyau lokānapi trīniha kiṃ punargām //
BCar, 13, 3.1 tasyātmajā vibhramaharṣadarpāstisro 'ratiprītitṛṣaśca kanyāḥ /
BCar, 13, 19.2 ekekṣaṇā naikamukhās triśīrṣā lambodarāścaiva pṛṣodarāśca //
Carakasaṃhitā
Ca, Sū., 1, 24.2 trisūtraṃ śāśvataṃ puṇyaṃ bubudhe yaṃ pitāmahaḥ //
Ca, Sū., 1, 25.1 so 'nantapāraṃ triskandhamāyurvedaṃ mahāmatiḥ /
Ca, Sū., 1, 37.1 aho sādhviti nirghoṣo lokāṃs trīn anvavādayat /
Ca, Sū., 1, 64.2 nirvṛttau ca viśeṣe ca pratyayāḥ khādayastrayaḥ //
Ca, Sū., 1, 114.1 athāpare trayo vṛkṣāḥ pṛthagye phalamūlibhiḥ /
Ca, Sū., 1, 116.1 imāṃstrīnaparān vṛkṣānāhuryeṣāṃ hitāstvacaḥ /
Ca, Sū., 1, 125.1 auṣadhaṃ hyanabhijñātaṃ nāmarūpaguṇaistribhiḥ /
Ca, Sū., 5, 7.1 na ca nāpekṣate dravyaṃ dravyāpekṣayā ca tribhāgasauhityamardhasauhityaṃ vā gurūṇāmupadiśyate laghūnāmapi ca nātisauhityamagneryuktyartham //
Ca, Sū., 5, 36.1 rogāstasya tu peyāḥ syur āpānās tristrayastrayaḥ /
Ca, Sū., 5, 36.1 rogāstasya tu peyāḥ syur āpānās tristrayastrayaḥ /
Ca, Sū., 5, 37.1 prayoge snaihike tvekaṃ vairecyaṃ tricatuḥ pibet /
Ca, Sū., 5, 48.2 ṛjvaṅgacakṣustaccetāḥ sūpaviṣṭastriparyayam //
Ca, Sū., 5, 50.2 ṛju trikoṣāphalitaṃ kolāsthyagrapramāṇitam //
Ca, Sū., 5, 56.2 varṣe varṣe 'ṇutailaṃ ca kāleṣu triṣu nā caret //
Ca, Sū., 5, 69.1 snigdhasvinnottamāṅgasya picunā nāvanaistribhiḥ /
Ca, Sū., 5, 69.2 tryahāt tryahācca saptāham etat karma samācaret //
Ca, Sū., 5, 69.2 tryahāt tryahācca saptāham etat karma samācaret //
Ca, Sū., 6, 4.2 tatrādityasyodagayanamādānaṃ ca trīnṛtūñchiśirādīngrīṣmāntān vyavasyet varṣādīn punar hemantāntān dakṣiṇāyanaṃ visargaṃ ca //
Ca, Sū., 7, 37.2 ekāntaraṃ tataścordhvaṃ dvyantaraṃ tryantaraṃ tathā //
Ca, Sū., 9, 25.1 cikitsite trayaḥ pādā yasmādvaidyavyapāśrayaḥ /
Ca, Sū., 11, 3.1 iha khalu puruṣeṇānupahatasattvabuddhipauruṣaparākrameṇa hitamiha cāmuṣmiṃśca loke samanupaśyatā tisra eṣaṇāḥ paryeṣṭavyā bhavanti /
Ca, Sū., 11, 18.2 yeṣāṃ trikālamamalaṃ jñānamavyāhataṃ sadā //
Ca, Sū., 11, 25.2 yuktistrikālā sā jñeyā trivargaḥ sādhyate yayā //
Ca, Sū., 11, 34.0 atha khalu traya upastambhāḥ trividhaṃ balaṃ trīṇyāyatanāni trayo rogāḥ trayo rogamārgāḥ trividhā bhiṣajaḥ trividhamauṣadhamiti //
Ca, Sū., 11, 34.0 atha khalu traya upastambhāḥ trividhaṃ balaṃ trīṇyāyatanāni trayo rogāḥ trayo rogamārgāḥ trividhā bhiṣajaḥ trividhamauṣadhamiti //
Ca, Sū., 11, 34.0 atha khalu traya upastambhāḥ trividhaṃ balaṃ trīṇyāyatanāni trayo rogāḥ trayo rogamārgāḥ trividhā bhiṣajaḥ trividhamauṣadhamiti //
Ca, Sū., 11, 34.0 atha khalu traya upastambhāḥ trividhaṃ balaṃ trīṇyāyatanāni trayo rogāḥ trayo rogamārgāḥ trividhā bhiṣajaḥ trividhamauṣadhamiti //
Ca, Sū., 11, 35.0 traya upastambhā iti āhāraḥ svapno brahmacaryamiti ebhis tribhir yuktiyuktair upastabdham upastambhaiḥ śarīraṃ balavarṇopacayopacitam anuvartate yāvadāyuḥsaṃskārāt saṃskāram ahitam anupasevamānasya ya ihaivopadekṣyate //
Ca, Sū., 11, 35.0 traya upastambhā iti āhāraḥ svapno brahmacaryamiti ebhis tribhir yuktiyuktair upastabdham upastambhaiḥ śarīraṃ balavarṇopacayopacitam anuvartate yāvadāyuḥsaṃskārāt saṃskāram ahitam anupasevamānasya ya ihaivopadekṣyate //
Ca, Sū., 11, 37.1 trīṇyāyatanāni arthānāṃ karmaṇaḥ kālasya cātiyogāyogamithyāyogāḥ /
Ca, Sū., 11, 43.0 ityasātmyendriyārthasaṃyogaḥ prajñāparādhaḥ pariṇāmaśceti trayastrividhavikalpā hetavo vikārāṇāṃ samayogayuktāstu prakṛtihetavo bhavanti //
Ca, Sū., 11, 45.1 trayo rogā iti nijāgantumānasāḥ /
Ca, Sū., 11, 48.1 trayo rogamārgā iti śākhā marmāsthisandhayaḥ koṣṭhaśca /
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 13, 30.1 iti tisraḥ samuddiṣṭā mātrāḥ snehasya mānataḥ /
Ca, Sū., 13, 51.2 snehanasya prakarṣau tu saptarātratrirātrakau //
Ca, Sū., 13, 65.1 mṛdukoṣṭhas trirātreṇa snihyatyacchopasevayā /
Ca, Sū., 13, 80.1 snehāt praskandanaṃ jantustrirātroparataḥ pibet /
Ca, Sū., 13, 80.2 snehavaddravamuṣṇaṃ ca tryahaṃ bhuktvā rasaudanam //
Ca, Sū., 14, 56.2 ardhabhāgaṃ tribhāgaṃ vā śayanaṃ tatra copari //
Ca, Sū., 17, 42.1 saṃsarge nava ṣaṭ tebhya ekavṛddhyā samaistrayaḥ /
Ca, Sū., 17, 42.2 pṛthak trayaśca tairvṛddhairvyādhayaḥ pañcaviṃśatiḥ //
Ca, Sū., 18, 3.1 trayaḥ śothā bhavanti vātapittaśleṣmanimittāḥ te punardvividhā nijāgantubhedena //
Ca, Sū., 18, 7.4 yathāsvakāraṇākṛtisaṃsargāddvidoṣajāstrayaḥ śothā bhavanti yathāsvakāraṇākṛtisannipātāt sānnipātika ekaḥ evaṃ saptavidho bhedaḥ //
Ca, Sū., 18, 34.1 vātapittakaphā yasya yugapat kupitāstrayaḥ /
Ca, Sū., 18, 36.1 trirātraṃ paramaṃ tasya jantorbhavati jīvitam /
Ca, Sū., 18, 48.1 nityāḥ prāṇabhṛtāṃ dehe vātapittakaphāstrayaḥ /
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 4.7 trayaḥ śothā iti vātapittaśleṣmanimittāḥ trīṇi kilāsānīti raktatāmraśuklāni trividhaṃ lohitapittamiti ūrdhvabhāgam adhobhāgam ubhayabhāgaṃ ca /
Ca, Sū., 19, 4.7 trayaḥ śothā iti vātapittaśleṣmanimittāḥ trīṇi kilāsānīti raktatāmraśuklāni trividhaṃ lohitapittamiti ūrdhvabhāgam adhobhāgam ubhayabhāgaṃ ca /
Ca, Sū., 19, 8.2 viṃśakāścaikakāścaiva trikāścoktāstrayastrayaḥ /
Ca, Sū., 19, 8.2 viṃśakāścaikakāścaiva trikāścoktāstrayastrayaḥ /
Ca, Sū., 19, 9.1 catvāraścāṣṭakā vargāḥ ṣaṭkau dvau saptakāstrayaḥ /
Ca, Sū., 20, 8.0 teṣāṃ trayāṇāmapi doṣāṇāṃ śarīre sthānavibhāga upadekṣyate tadyathā vastiḥ purīṣādhānaṃ kaṭiḥ sakthinī pādāvasthīni pakvāśayaśca vātasthānāni tatrāpi pakvāśayo viśeṣeṇa vātasthānaṃ svedo raso lasīkā rudhiram āmāśayaśca pittasthānāni tatrāpyāmāśayo viśeṣeṇa pittasthānam uraḥ śiro grīvā parvāṇyāmāśayo medaśca śleṣmasthānāni tatrāpyuro viśeṣeṇa śleṣmasthānam //
Ca, Sū., 22, 43.3 ṣaṭtvaṃ tu nātivartante tritvaṃ vātādayo yathā //
Ca, Sū., 24, 21.2 saṃsṛṣṭaliṅgaṃ saṃsargāttriliṅgaṃ sānnipātikam //
Ca, Sū., 26, 8.3 trayo rasā iti pūrṇākṣo maudgalyaḥ chedanīyopaśamanīyasādhāraṇā iti /
Ca, Sū., 26, 17.1 trirasāni yathāsaṃkhyaṃ dravyāṇyuktāni viṃśatiḥ /
Ca, Sū., 26, 24.1 saṃyogāḥ saptapañcāśat kalpanā tu triṣaṣṭidhā /
Ca, Sū., 26, 59.1 madhuro lavaṇāmlau ca snigdhabhāvāt trayo rasāḥ /
Ca, Sū., 26, 60.1 kaṭutiktakaṣāyāstu rūkṣabhāvāt trayo rasāḥ /
Ca, Sū., 27, 11.1 raktaśālirvarasteṣāṃ tṛṣṇāghnas trimalāpahaḥ /
Ca, Sū., 27, 15.2 bahupurīṣoṣmā tridoṣas tv eva pāṭalaḥ //
Ca, Sū., 27, 68.1 tittiriḥ saṃjayecchīghraṃ trīn doṣānanilolbaṇān /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 30, 25.0 pramāṇam āyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇair upalabhyate'nimittaiḥ ayam asmāt kṣaṇānmuhūrtād divasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarād vā svabhāvamāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo maraṇam anityatā nirodha ityeko'rthaḥ ityāyuṣaḥ pramāṇam ato viparītam apramāṇam ariṣṭādhikāre dehaprakṛtilakṣaṇam adhikṛtya copadiṣṭamāyuṣaḥ pramāṇamāyurvede //
Ca, Nid., 1, 12.4 tatra dvayos taraḥ triṣu tama iti /
Ca, Nid., 1, 28.0 viṣamāśanād anaśanād annaparivartād ṛtuvyāpatter asātmyagandhopaghrāṇād viṣopahatasya codakasyopayogād garebhyo girīṇāṃ copaśleṣāt snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogāt mithyāsaṃsarjanādvā strīṇāṃ ca viṣamaprajananāt prajātānāṃ ca mithyopacārād yathoktānāṃ ca hetūnāṃ miśrībhāvād yathānidānaṃ dvandvānām anyatamaḥ sarve vā trayo doṣā yugapat prakopam āpadyante te prakupitās tayaivānupūrvyā jvaram abhinirvartayanti //
Ca, Nid., 4, 4.2 yadā hyete trayo nidānādiviśeṣāḥ parasparaṃ nānubadhnantyathavā kālaprakarṣād abalīyāṃso 'thavānubadhnanti na tadā vikārābhinirvṛttiḥ cirādvāpyabhinirvartante tanavo vā bhavantyayathoktasarvaliṅgā vā viparyaye viparītāḥ iti sarvavikāravighātabhāvābhāvaprativiśeṣābhinirvṛttihetur bhavatyuktaḥ //
Ca, Nid., 4, 5.1 tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvabhinirvṛttikarā bhavanti tad yathā hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇena copayogaḥ tathā sarpiṣmatāṃ navahareṇumāṣasūpyānāṃ grāmyānūpaudakānāṃ ca māṃsānāṃ śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṃ kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṃ copayogaḥ mṛjāvyāyāmavarjanaṃ svapnaśayanāsanaprasaṅgaḥ yaśca kaścidvidhiranyo 'pi śleṣmamedomūtrasaṃjananaḥ sa sarvo nidānaviśeṣaḥ //
Ca, Nid., 4, 47.1 trayastu khalu doṣāḥ prakupitāḥ pramehānabhinirvartayiṣyanta imāni pūrvarūpāṇi darśayanti tadyathājaṭilībhāvaṃ keśeṣu mādhuryamāsyasya karapādayoḥ suptatādāhau mukhatālukaṇṭhaśoṣaṃ pipāsām ālasyaṃ malaṃ kāye kāyacchidreṣūpadehaṃ paridāhaṃ suptatāṃ cāṅgeṣu ṣaṭpadapipīlikābhiśca śarīramūtrābhisaraṇaṃ mūtre ca mūtradoṣān visraṃ śarīragandhaṃ nidrāṃ tandrāṃ ca sarvakālamiti //
Ca, Nid., 5, 3.2 tadyathātrayo doṣā vātapittaśleṣmāṇaḥ prakopaṇavikṛtāḥ dūṣyāśca śarīradhātavas tvaṅmāṃsaśoṇitalasīkāś caturdhā doṣopaghātavikṛtā iti /
Ca, Nid., 5, 5.1 iha vātādiṣu triṣu prakupiteṣu tvagādīṃścaturaḥ pradūṣayatsu vāte 'dhikatare kapālakuṣṭhamabhinirvartate pitte tvaudumbaraṃ śleṣmaṇi maṇḍalakuṣṭhaṃ vātapittayorṛṣyajihvaṃ pittaśleṣmaṇoḥ puṇḍarīkaṃ śleṣmamārutayoḥ sidhmakuṣṭhaṃ sarvadoṣābhivṛddhau kākaṇakamabhinirvartate evameṣa saptavidhaḥ kuṣṭhaviśeṣo bhavati /
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Nid., 6, 10.3 evamete viṣamāśanopacitāstrayo doṣā rājayakṣmāṇam abhinirvartayanti /
Ca, Nid., 7, 8.1 sādhyānāṃ tu trayāṇāṃ sādhanāni snehasvedavamanavirecanāsthāpanānuvāsanopaśamanastaḥkarmadhūmadhūpanāñjanāvapīḍapradhamanābhyaṅgapradehapariṣekānulepanavadhabandhanāvarodhanavitrāsanavismāpanavismāraṇāpatarpaṇasirāvyadhanāni bhojanavidhānaṃ ca yathāsvaṃ yuktyā yac cānyad api kiṃcin nidānaviparītam auṣadhaṃ kāryaṃ tad api syād iti //
Ca, Vim., 1, 5.1 doṣāḥ punas trayo vātapittaśleṣmāṇaḥ /
Ca, Vim., 1, 6.1 tatra doṣamekaikaṃ trayastrayo rasā janayanti trayas trayaś copaśamayanti /
Ca, Vim., 1, 6.1 tatra doṣamekaikaṃ trayastrayo rasā janayanti trayas trayaś copaśamayanti /
Ca, Vim., 1, 6.1 tatra doṣamekaikaṃ trayastrayo rasā janayanti trayas trayaś copaśamayanti /
Ca, Vim., 1, 15.0 atha khalu trīṇi dravyāṇi nātyupayuñjītādhikam anyebhyo dravyebhyaḥ tadyathāpippalī kṣāraḥ lavaṇamiti //
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 8, 38.2 tatra dṛṣṭārtho nāma tribhir hetubhirdoṣāḥ prakupyanti ṣaḍbhirupakramaiśca praśāmyanti sati śrotrādisadbhāve śabdādigrahaṇamiti /
Ca, Vim., 8, 78.1 upāyaḥ punastrayāṇāṃ kāraṇādīnāṃ sauṣṭhavam abhividhānaṃ ca samyak kāryakāryaphalānubandhavarjyānāṃ kāryāṇām abhinirvartaka ityatastūpāyaḥ kṛte nopāyārtho 'sti na ca vidyate tadātve kṛtāccottarakālaṃ phalaṃ phalāccānubandha iti //
Ca, Vim., 8, 125.3 atra khalu tāvat ṣoḍhā pravibhajya kāryam upadekṣyate hemanto grīṣmo varṣāśceti śītoṣṇavarṣalakṣaṇāstraya ṛtavo bhavanti teṣāmantareṣvitare sādhāraṇalakṣaṇāstraya ṛtavaḥ prāvṛṭśaradvasantā iti /
Ca, Vim., 8, 125.3 atra khalu tāvat ṣoḍhā pravibhajya kāryam upadekṣyate hemanto grīṣmo varṣāśceti śītoṣṇavarṣalakṣaṇāstraya ṛtavo bhavanti teṣāmantareṣvitare sādhāraṇalakṣaṇāstraya ṛtavaḥ prāvṛṭśaradvasantā iti /
Ca, Śār., 1, 11.1 atha cārtasya bhagavaṃs tisṛṇāṃ kāṃ cikitsati /
Ca, Śār., 1, 86.1 cikitsati bhiṣak sarvāstrikālā vedanā iti /
Ca, Śār., 1, 94.1 yuktimetāṃ puraskṛtya trikālāṃ vedanāṃ bhiṣak /
Ca, Śār., 1, 112.1 pūrvamadhyāparāhṇāśca rātryā yāmāstrayaśca ye /
Ca, Śār., 3, 11.3 yāvat khalvasātmyasevināṃ strīpuruṣāṇāṃ trayo doṣāḥ prakupitāḥ śarīramupasarpanto na śukraśoṇitagarbhāśayopaghātāyopapadyante tāvat samarthā garbhajananāya bhavanti /
Ca, Śār., 4, 34.1 tatra trayaḥ śarīradoṣā vātapittaśleṣmāṇaḥ te śarīraṃ dūṣayanti dvau punaḥ sattvadoṣau rajastamaśca tau sattvaṃ dūṣayataḥ /
Ca, Śār., 4, 36.3 teṣāṃ tu trayāṇāmapi sattvānāmekaikasya bhedāgram aparisaṃkhyeyaṃ taratamayogāccharīrayoniviśeṣebhyaś cānyonyānuvidhānatvācca /
Ca, Śār., 4, 40.1 ityaparisaṃkhyeyabhedānāṃ trayāṇāmapi sattvānāṃ bhedaikadeśo vyākhyātaḥ śuddhasya sattvasya saptavidho brahmarṣiśakrayamavaruṇakuberagandharvasattvānukāreṇa rājasasya ṣaḍvidho daityapiśācarākṣasasarpapretaśakunisattvānukāreṇa tāmasasya trividhaḥ paśumatsyavanaspatisattvānukāreṇa kathaṃca yathāsattvamupacāraḥ syāditi //
Ca, Śār., 4, 43.2 imāṃstrīnaśubhān bhāvānāhurgarbhavighātakān //
Ca, Śār., 7, 6.1 trīṇi saṣaṣṭīni śatānyasthnāṃ saha dantolūkhalanakhena /
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 8, 5.1 tataḥ puṣpāt prabhṛti trirātramāsīta brahmacāriṇyadhaḥśāyinī pāṇibhyāmannam ajarjarapātrād bhuñjānā na ca kāṃcin mṛjāmāpadyeta /
Ca, Śār., 8, 23.0 sā cedapacārād dvayostriṣu vā māseṣu puṣpaṃ paśyennāsyā garbhaḥ sthāsyatīti vidyāt ajātasāro hi tasmin kāle bhavati garbhaḥ //
Ca, Śār., 8, 50.2 tatrābhiprāyikaṃ ghoṣavadādyantasthāntam ūṣmāntaṃ vāvṛddhaṃ tripuruṣānūkam anavapratiṣṭhitaṃ nākṣatrikaṃ tu nakṣatradevatāsamānākhyaṃ dvyakṣaraṃ caturakṣaraṃ vā //
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 56.1 teṣāṃ tu trayāṇāmapi kṣīradoṣāṇāṃ prativiśeṣam abhisamīkṣya yathāsvaṃ yathādoṣaṃ ca vamanavirecanāsthāpanānuvāsanāni vibhajya kṛtāni praśamanāya bhavanti /
Ca, Indr., 5, 41.1 manovahānāṃ pūrṇatvād doṣair atibalais tribhiḥ /
Ca, Indr., 6, 17.1 trayaḥ prakupitā yasya doṣāḥ kaṣṭābhilakṣitāḥ /
Ca, Indr., 8, 7.1 tryahametena jīvanti lakṣaṇenāturā narāḥ /
Ca, Indr., 9, 20.2 sa rogaḥ śaṅkhako nāmnā trirātrāddhanti jīvitam //
Ca, Indr., 9, 22.2 yasyāturasya lakṣyante trīn pakṣānna sa jīvati //
Ca, Indr., 12, 16.2 trīn vyākṛtīṃśca ṣaṇḍhāṃśca dūtān vidyānmumūrṣatām //
Ca, Cik., 1, 19.1 vistārotsedhasampannāṃ trigarbhāṃ sūkṣmalocanām /
Ca, Cik., 1, 27.1 trirātraṃ yāvakaṃ dadyāt pañcāhaṃ vāpi sarpiṣā /
Ca, Cik., 1, 50.2 tailasya hy āḍhakaṃ tatra dadyāt trīṇi ca sarpiṣaḥ //
Ca, Cik., 1, 77.0 harītakyāmalakavibhītakaharidrāsthirābalāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca saṃnīyāmalakasvarasaśataparipītam āmalakacūrṇam ayaścūrṇacaturbhāgasamprayuktaṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā vā sasarpiṣkaṃ śāliṣaṣṭikānnam aśnīyāt trivarṣaprayogādasya varṣaśatam ajaraṃ vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṃ bhavati gātre gātram aśmavat sthirībhavati adhṛṣyo bhūtānāṃ bhavati //
Ca, Cik., 3, 23.2 bhiyā bhasmapraharaṇas triśirā navalocanaḥ //
Ca, Cik., 3, 95.2 mūrcchā ceti tridoṣe syālliṅgaṃ pitte garīyasi //
Ca, Cik., 3, 115.2 kāmaśokabhayādvāyuḥ krodhāt pittaṃ trayo malāḥ //
Ca, Cik., 3, 172.1 sraṃsanaṃ trīnmalān bastirharet pakvāśayasthitān /
Ca, Cik., 4, 13.1 saṃsṛṣṭaliṅgaṃ saṃsargāttriliṅgaṃ sānnipātikam /
Ca, Cik., 4, 14.1 yattridoṣamasādhyaṃ tanmandāgner ativegavat /
Ca, Cik., 5, 16.2 vyāmiśraliṅgānaparāṃstu gulmāṃstrīnādiśedauṣadhakalpanārtham //
Ca, Cik., 5, 57.2 ekāntaraṃ dvyantaraṃ vā tryahaṃ viśramya vā punaḥ //
Ca, Cik., 23, 124.2 trayo yathākramaṃ vātapittaśleṣmaprakopaṇāḥ //
Ca, Cik., 23, 139.1 ekadvitricaturvṛddhaviṣabhāgottarottarāḥ /
Ca, Si., 12, 38.1 saṃskṛtaṃ tattvasampūrṇaṃ tribhāgenopalakṣyate /
Ca, Cik., 1, 3, 25.1 eṣāṃ triyavakān bhāgān hemasarpirviṣair vinā /
Ca, Cik., 1, 3, 33.1 tisrastisrastu pūrvāhṇaṃ bhuktvāgre bhojanasya ca /
Ca, Cik., 1, 3, 33.1 tisrastisrastu pūrvāhṇaṃ bhuktvāgre bhojanasya ca /
Ca, Cik., 1, 3, 39.2 prayogo yas triparyantaḥ sa kanīyān sa cābalaiḥ //
Ca, Cik., 1, 3, 54.1 prayogaḥ saptasaptāhās trayaś caikaśca saptakaḥ /
Ca, Cik., 1, 3, 61.1 yathākramaṃ vātapitte śleṣmapitte kaphe triṣu /
Ca, Cik., 2, 1, 26.2 eṣāṃ tripalikān bhāgān māṣāṇām āḍhakaṃ navam //
Ca, Cik., 2, 2, 15.2 śuddhena vāsasā pūtaṃ yojayet prasṛtais tribhiḥ //
Garbhopaniṣat
GarbhOp, 1, 1.2 taṃ saptadhātuṃ trimalaṃ dviyoniṃ caturvidhāhāramayaṃ śarīram //
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Lalitavistara
LalVis, 1, 47.1 tena khalu punaḥ samayena bhagavān śrāvastīṃ mahānagarīmupaniśritya viharati sma satkṛto gurukṛto mānitaḥ pūjitaśca tisṛṇāṃ pariṣadāṃ rājñāṃ rājakumārāṇāṃ rājamantriṇāṃ rājamahāmātrāṇāṃ rājapādamūlikānāṃ kṣatriyabrāhmaṇagṛhapatyamātyapārṣadyānāṃ paurajānapadānām anyatīrthikaśramaṇabrāhmaṇacarakaparivrājakānām //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 4.1 smara vipulanirmalamanas trimalamalaprahīṇaśāntamadadoṣam /
LalVis, 2, 16.2 trivimokṣāgadayogairnirvāṇasukhe sthapaya śīghram //
LalVis, 4, 4.29 triśaraṇagamanaṃ dharmālokamukhaṃ tryapāyasamatikramāya saṃvartate /
LalVis, 4, 4.29 triśaraṇagamanaṃ dharmālokamukhaṃ tryapāyasamatikramāya saṃvartate /
LalVis, 5, 76.2 pracalatā ca bhikṣavo bodhisattvena tathārūpā kāyāt prabhā muktābhūd yayā prabhayā ayaṃ trisāhasramahāsāhasro lokadhāturevaṃ vipulavistīrṇo mahatodāreṇa supracalitapūrveṇa divyaprabhāsamatikrāntenāvabhāsena parisphuṭo 'bhūt /
LalVis, 5, 77.1 ayaṃ ca trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāram aṣṭādaśamahānimittamabhūt /
LalVis, 6, 40.2 sa bhagavataḥ pādau śirasābhivandya bhagavantaṃ tripradakṣiṇīkṛtyaikānte 'sthāt prāñjalībhūto bhagavantaṃ namasyan /
LalVis, 6, 44.1 atha khalu brahmā sahāpatiścaturaśītyā devakoṭyā nayutaśatasahasraḥ sārdhaṃ taṃ ratnavyūhaṃ bodhisattvaparibhogaṃ parigṛhya mahati brāhme vimāne triyojanaśatike pratiṣṭhāpyānekair daivakoṭīnayutaśatasahasraiḥ samantato 'nuparivārya jambūdvīpamavatārayati sma //
LalVis, 6, 49.3 yacceha trisāhasramahāsāhasralokadhātāvojo vā maṇḍo vā raso vā tatsarvaṃ tasmin mahāpadme madhubinduḥ saṃtiṣṭhate sma //
LalVis, 6, 55.11 te bodhisattvaṃ bodhisattvamātaraṃ ca tripradakṣiṇīkṛtya prakrāmanti sma /
LalVis, 6, 58.7 te bodhisattvaṃ bodhisattvamātaraṃ ca tripradakṣiṇīkṛtya prakrāmanti sma //
LalVis, 6, 59.15 te bodhisattvaṃ bodhisattvamātaraṃ ca tripradakṣiṇīkṛtya punareva prakrāmanti sma /
LalVis, 6, 64.1 tatra khalu bhagavān punarapi bhikṣūnāmantrayate sma iti hi bhikṣavo daśamāsakukṣigatena bodhisattvena ṣaṭtriṃśannayutāni devamanuṣyāṇāṃ triṣu yāneṣu paripācitānyabhūvan /
LalVis, 7, 32.1 tasmin khalu punaḥ samaye bodhisattvaḥ pūrvakuśalamūlavipākajenāpratihatena divyacakṣuprādurbhūtena divyena cakṣuṣā sarvāvantaṃ trisāhasraṃ mahāsāhasraṃ lokadhātuṃ sanagaranigamajanapadarāṣṭrarājadhānīṃ sadevamānuṣaṃ paśyati sma /
LalVis, 7, 32.4 yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṃcitsattvamātmatulyaṃ paśyati sma atha tasminsamaye bodhisattvaḥ siṃha iva vigatabhayabhairavo 'saṃtrastaḥ astambhī sucintitaṃ smṛtvā cintayitvā sarvasattvānāṃ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ pūrvaṃgamo bhaviṣyāmi sarveṣāṃ kuśalamūlānāṃ dharmāṇām /
LalVis, 7, 32.16 atha tasmin samaye ayaṃ trisāhasramahāsāhasralokadhātuḥ svareṇābhivijñāpto 'bhūt /
LalVis, 7, 33.4 sarvartukālikāśca vṛkṣāstasmin samaye trisāhasramahāsāhasralokadhātau saṃkusumitāḥ phalitāśca /
LalVis, 7, 33.11 paramasukhasaṃsparśayā ca sarvasattvakāyacittasukhasaṃjananyā lokottarayā anekaśatasahasravarṇaprabhayā sarvatrisāhasramahāsāhasralokadhātuḥ parisphuṭo 'bhūt /
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 11, 20.1 atha khalu te ṛṣayo bodhisattvamābhirgāthābhir abhistutvā tripradakṣiṇīkṛtya vihāyasā prakrāntāḥ /
LalVis, 12, 53.5 bodhisattvasyaiko dvau trayaścatvāraḥ pañcadaśa viṃśattriṃśaccatvāriṃśatpañcāśacchataṃ yāvatpañcāpi śākyakumāraśatāni yugapatkāle nikṣipanti sma na ca pariprāpayanti sma /
LalVis, 12, 53.8 dvāvapi trayo 'pi pañcāpi daśāpi viṃśatyapi triṃśadapi catvāriṃśadapi pañcāśadapi yāvatpañcāpi śākyakumāraśatāni yugapaduddiśanti sma /
LalVis, 12, 60.24 ayamucyate trisāhasramahāsāhasralokadhāturvipulaśca vistīrṇaśca /
LalVis, 12, 60.25 sa yāvanti yojanaśatāni paramāṇurajāṃsi trisāhasramahāsāhasralokadhātau yāvanti yojanasahasrāṇi yāvanti yojanakoṭayaḥ yāvanti yojananayutāni ........ peyālaṃ ............. yāvadyāvanto yojanāgrasārā gaṇanāḥ /
LalVis, 12, 60.28 ato 'saṃkhyeyatamāni paramāṇurajāṃsi yāni trisāhasramahāsāhasralokadhātau bhavanti //
LalVis, 13, 3.2 evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan kadā ca nāma tadbhaviṣyati yadvayaṃ varapravaraṃ śuddhasattvamabhiniṣkrāmantaṃ paśyema abhiniṣkramya ca tasmin mahādrumarājamūle 'bhiniṣadya sabalaṃ māraṃ dharṣayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ daśabhistathāgatabalaiḥ samanvāgataṃ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṃ triparivartaṃ dvādaśākāramanuttaraṃ dharmacakraṃ pravartayantaṃ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṃ yathādhimuktyā subhāṣitena saṃtoṣayantamiti //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 14, 4.1 tato rājñā śuddhodanena kumārasya paribhogārthaṃ trayo yathartukāḥ prāsādāḥ kāritā abhūvan graiṣmiko vārṣiko haimantikaśca /
Mahābhārata
MBh, 1, 1, 26.1 idaṃ tu triṣu lokeṣu mahajjñānaṃ pratiṣṭhitam /
MBh, 1, 1, 43.1 subhrājas tu trayaḥ putrāḥ prajāvanto bahuśrutāḥ /
MBh, 1, 1, 55.2 trīn agnīn iva kauravyāñjanayāmāsa vīryavān //
MBh, 1, 1, 63.39 viśeṣaṇe gṛhasthasya śeṣās traya ivāśramāḥ /
MBh, 1, 1, 124.2 trīṇyugravīryāṇi samāgatāni tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 160.1 kaṣṭaṃ yuddhe daśa śeṣāḥ śrutā me trayo 'smākaṃ pāṇḍavānāṃ ca sapta /
MBh, 1, 1, 195.2 bhārataṃ bhānumān indur yadi na syur amī trayaḥ /
MBh, 1, 1, 214.25 bhārataṃ bhānumān indur yadi na syur amī trayaḥ /
MBh, 1, 2, 12.2 yathā deśaḥ sa vikhyātas triṣu lokeṣu viśrutaḥ //
MBh, 1, 2, 15.3 trayaśca turagāstajjñaiḥ pattir ityabhidhīyate //
MBh, 1, 2, 16.2 trīṇi senāmukhānyeko gulma ityabhidhīyate //
MBh, 1, 2, 17.1 trayo gulmā gaṇo nāma vāhinī tu gaṇās trayaḥ /
MBh, 1, 2, 17.1 trayo gulmā gaṇo nāma vāhinī tu gaṇās trayaḥ /
MBh, 1, 2, 17.2 smṛtāstisrastu vāhinyaḥ pṛtaneti vicakṣaṇaiḥ //
MBh, 1, 2, 18.1 camūstu pṛtanās tisras tisraś camvas tvanīkinī /
MBh, 1, 2, 18.1 camūstu pṛtanās tisras tisraś camvas tvanīkinī /
MBh, 1, 2, 21.2 narāṇām api pañcāśacchatāni trīṇi cānaghāḥ //
MBh, 1, 2, 74.3 ślokāgraṃ ca sahasraṃ ca triśataṃ cottaraṃ tathā /
MBh, 1, 2, 177.2 trīṇi ślokasahasrāṇi dve śate viṃśatistathā /
MBh, 1, 2, 179.1 vyapayāteṣu pārtheṣu trayaste 'bhyāyayū rathāḥ /
MBh, 1, 2, 180.4 yatraivam uktvā rājānam apakramya trayo rathāḥ /
MBh, 1, 2, 210.2 atrādhyāyaśataṃ triṃśat trayo 'dhyāyāśca śabditāḥ //
MBh, 1, 2, 211.1 trīṇi ślokasahasrāṇi tāvantyeva śatāni ca /
MBh, 1, 2, 231.1 atrādhyāyās trayaḥ proktāḥ ślokānāṃ ca śataṃ tathā /
MBh, 1, 2, 233.40 ślokānāṃ ca sahasrāṇi daśa trīṇi śatāni ca /
MBh, 1, 2, 236.10 tribhir varṣair mahābhāgaḥ kṛṣṇadvaipāyanaḥ śubhaḥ /
MBh, 1, 2, 236.21 viśeṣaṇe gṛhasthasya traya evāśramā yathā /
MBh, 1, 2, 237.2 pañcabhya iva bhūtebhyo lokasaṃvidhayas trayaḥ //
MBh, 1, 2, 241.4 sādhor iva gṛhasthasya śeṣās traya ivāśramāḥ /
MBh, 1, 3, 1.3 tasya bhrātaras trayaḥ śrutasena ugraseno bhīmasena iti //
MBh, 1, 3, 19.2 tasya śiṣyās trayo babhūvur upamanyur āruṇir vedaś ceti //
MBh, 1, 3, 63.1 ṣaṣṭiś ca gāvas triśatāś ca dhenava ekaṃ vatsaṃ suvate taṃ duhanti /
MBh, 1, 3, 83.2 tasyāpi svagṛhe vasatas trayaḥ śiṣyā babhūvuḥ //
MBh, 1, 7, 14.2 agnināśāt kriyābhraṃśād bhrāntā lokās trayo 'naghāḥ /
MBh, 1, 7, 18.2 tvaṃ dhārayasi lokāṃs trīn kriyāṇāṃ ca pravartakaḥ /
MBh, 1, 13, 30.2 cukrośa kanyābhikṣārthī tisro vācaḥ śanair iva //
MBh, 1, 25, 24.2 kūrmastriyojanotsedho daśayojanamaṇḍalaḥ //
MBh, 1, 29, 20.3 mūle ca śatrur nakulaḥ phaṇīnāṃ te vai trayaḥ sarpaviṣāpahāḥ smṛtāḥ /
MBh, 1, 30, 6.3 aṣṭau bhūmīr nava divas trīn samudrāñśacīpate /
MBh, 1, 39, 15.1 tato yaśaḥ pradīptaṃ te triṣu lokeṣu viśrutam /
MBh, 1, 42, 10.4 uvāca kanyāṃ yācāmi tisro vācaḥ śanair imāḥ //
MBh, 1, 53, 5.3 āstīkastiṣṭha tiṣṭheti vācas tisro 'bhyudairayat //
MBh, 1, 56, 31.5 tribhir varṣair labdhakāmaḥ kṛṣṇadvaipāyano muniḥ /
MBh, 1, 56, 32.1 tribhir varṣaiḥ sadotthāyī kṛṣṇadvaipāyano muniḥ /
MBh, 1, 56, 32.44 tribhir varṣair mahābhāgaḥ kṛṣṇadvaipāyano 'bravīt /
MBh, 1, 57, 12.2 na te 'styaviditaṃ kiṃcit triṣu lokeṣu yad bhavet //
MBh, 1, 57, 68.19 trivarṇetarajātīnāṃ gāndharvāsurarākṣasāḥ /
MBh, 1, 57, 70.8 vedān adhijage sāṅgān oṃkāreṇa trimātrayā /
MBh, 1, 59, 19.1 prahrādasya trayaḥ putrāḥ khyātāḥ sarvatra bhārata /
MBh, 1, 60, 5.1 trayastvaṅgirasaḥ putrā loke sarvatra viśrutāḥ /
MBh, 1, 60, 8.2 viśrutās triṣu lokeṣu satyavrataparāyaṇāḥ //
MBh, 1, 60, 31.1 trayastasya varāḥ putrāḥ sarvabhūtamanoharāḥ /
MBh, 1, 60, 53.2 ghorāstasyās trayaḥ putrāḥ pāpakarmaratāḥ sadā /
MBh, 1, 60, 66.2 irāyāṃ kanyakā jātās tisraḥ kamalalocanāḥ /
MBh, 1, 66, 13.2 krameṇa te trayo 'pyuktāḥ pitaro dharmaniścaye //
MBh, 1, 67, 11.2 pañcānāṃ tu trayo dharmyā dvāvadharmyau smṛtāviha //
MBh, 1, 68, 1.10 gaṇyamānāni varṣāṇi vyatīyustrīṇi bhārata /
MBh, 1, 68, 1.11 triṣu varṣeṣu pūrṇeṣu ṛṣer vacanagauravāt /
MBh, 1, 68, 2.1 triṣu varṣeṣu pūrṇeṣu dīptānalasamadyutim /
MBh, 1, 68, 41.8 tadā dharmārthakāmānāṃ trayāṇām api saṃgamaḥ /
MBh, 1, 68, 58.1 triṣu varṣeṣu pūrṇeṣu prajātāham ariṃdama /
MBh, 1, 74, 12.2 na hyato duṣkarataraṃ manye lokeṣvapi triṣu /
MBh, 1, 77, 22.1 traya evādhanā rājan bhāryā dāsastathā sutaḥ /
MBh, 1, 77, 22.11 ityuktvā nagare rājaṃstrikālaṃ ghoṣitaṃ tvayā /
MBh, 1, 78, 10.2 druhyuṃ cānuṃ ca pūruṃ ca trīn kumārān ajījanat /
MBh, 1, 78, 28.1 trayo 'syāṃ janitāḥ putrā rājñānena yayātinā /
MBh, 1, 82, 12.1 na hīdṛśaṃ saṃvananaṃ triṣu lokeṣu vidyate /
MBh, 1, 88, 12.43 trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapastilāḥ /
MBh, 1, 88, 12.44 trīṇi cātra praśaṃsanti śaucam akrodham atvarām /
MBh, 1, 89, 5.1 pravīreśvararaudrāśvāstrayaḥ putrā mahārathāḥ /
MBh, 1, 89, 7.1 subhrūḥ saṃhanano vāgmī sauvīrītanayās trayaḥ /
MBh, 1, 89, 17.1 bharatas tisṛṣu strīṣu nava putrān ajījanat /
MBh, 1, 89, 27.3 ṣaṭ putrān so 'pyajanayat tisṛṣu strīṣu bhārata //
MBh, 1, 89, 52.1 pratīpasya trayaḥ putrā jajñire bharatarṣabha /
MBh, 1, 90, 4.2 viṣṭabhya lokāṃstrīn eṣāṃ yaśaḥ sphītam avasthitam //
MBh, 1, 90, 10.3 yastrīn aśvamedhān ājahāra /
MBh, 1, 94, 60.1 agnihotraṃ trayo vedā yajñāśca sahadakṣiṇāḥ /
MBh, 1, 94, 61.5 apatyaṃ karma vidyā ca trīṇi jyotīṃṣi bhārata /
MBh, 1, 95, 8.2 nadyāstīre hiraṇvatyāḥ samās tisro 'bhavad raṇaḥ //
MBh, 1, 96, 3.1 atha kāśipater bhīṣmaḥ kanyāstisro 'psaraḥsamāḥ /
MBh, 1, 96, 22.2 tataḥ sarvān mahīpālān pratyavidhyat tribhistribhiḥ /
MBh, 1, 96, 22.2 tataḥ sarvān mahīpālān pratyavidhyat tribhistribhiḥ /
MBh, 1, 97, 11.3 agnihotraṃ trayo vedāḥ saṃtānam api cākṣayam /
MBh, 1, 97, 20.2 icchan sṛjethāstrīṃllokān anyāṃstvaṃ svena tejasā //
MBh, 1, 99, 3.36 icchaṃstvam iha lokāṃstrīn sṛjer anyān ariṃdama /
MBh, 1, 99, 18.5 dharmam arthaṃ ca kāmaṃ ca trīn etān yo 'nupaśyati //
MBh, 1, 100, 30.3 teṣu triṣu kumāreṣu jāteṣu kurujāṅgalam /
MBh, 1, 102, 1.3 teṣu triṣu kumāreṣu jāteṣu kurujāṅgalam /
MBh, 1, 102, 15.19 te trayaḥ kālayogena kumārā janamejaya /
MBh, 1, 102, 20.1 triṣu lokeṣu na tvāsīt kaścid vidurasaṃmitaḥ /
MBh, 1, 105, 4.2 viśrutā triṣu lokeṣu mādrī madrapateḥ sutā //
MBh, 1, 108, 12.3 abhayo raudrakarmā ca tathā dṛḍharathastrayaḥ //
MBh, 1, 111, 15.2 trayāṇām itareṣāṃ tu nāśa ātmani naśyati /
MBh, 1, 111, 35.2 tatra trīñ janayāmāsa durjayādīn mahārathān //
MBh, 1, 112, 33.2 trīñ śālvāṃścaturo madrān sutān bharatasattama //
MBh, 1, 113, 40.15 śatāni trīṇi śāstrāṇām āha tantrāṇi saptatiḥ /
MBh, 1, 114, 7.1 bhavitā prathito rājā triṣu lokeṣu viśrutaḥ /
MBh, 1, 114, 11.16 nirbibheda śaraiḥ pāṇḍustribhistridaśavikramaḥ /
MBh, 1, 114, 22.2 putraṃ tava pradāsyāmi triṣu lokeṣu viśrutam //
MBh, 1, 114, 33.2 bhrātṛbhiḥ sahito vīrastrīn medhān āhariṣyati //
MBh, 1, 115, 28.58 indraprasthe 'vasaṃstatra trīṇi varṣāṇi viṃśatim /
MBh, 1, 115, 28.64 arjunāt keśavo jyeṣṭhastribhir māsair mahābhujaḥ /
MBh, 1, 115, 28.65 kṛṣṇāt saṃkarṣaṇo jyeṣṭhastribhir māsair mahābalaḥ //
MBh, 1, 124, 2.3 trayāṇām iva lokānāṃ prajāpatim iva sthitam //
MBh, 1, 125, 17.3 pṛthāraṇisamudbhūtaistribhiḥ pāṇḍavavahnibhiḥ //
MBh, 1, 130, 18.1 kṛpaḥ śāradvataścaiva yata ete trayastataḥ /
MBh, 1, 137, 16.48 khyāpitaṃ yena śūreṇa triṣu lokeṣu pauruṣam /
MBh, 1, 138, 21.1 triṣu lokeṣu yad rājyaṃ dharmavidyo 'rhate nṛpaḥ /
MBh, 1, 147, 19.2 pitā mātā ca sā caiva kanyā prarurudustrayaḥ //
MBh, 1, 149, 7.2 prayoktā cānumantā ca hantā ceti trayaḥ samāḥ /
MBh, 1, 151, 4.4 triśikhāṃ bhṛkuṭiṃ kṛtvā saṃdaśya daśanacchadam //
MBh, 1, 151, 13.20 triśikhāṃ bhṛkuṭiṃ kṛtvā daṣṭvā ca daśanacchadam /
MBh, 1, 158, 42.1 yaccakṣuṣā draṣṭum icchet triṣu lokeṣu kiṃcana /
MBh, 1, 159, 3.5 ko hi vastriṣu lokeṣu na veda bharatarṣabha /
MBh, 1, 159, 6.2 viśrutaṃ triṣu lokeṣu bhāradvājaṃ yaśasvinam /
MBh, 1, 160, 3.3 viśrutāṃ triṣu lokeṣu śrāvayāmāsa vai kathām //
MBh, 1, 160, 7.2 viśrutā triṣu lokeṣu tapatī tapasā yutā //
MBh, 1, 160, 10.1 na tasyāḥ sadṛśaṃ kaṃcit triṣu lokeṣu bhārata /
MBh, 1, 165, 13.1 ṣaḍāyatāṃ supārśvoruṃ tripṛthuṃ pañcasaṃvṛtām /
MBh, 1, 165, 40.1 viśvāmitrasya sainyaṃ tu kālyamānaṃ triyojanam /
MBh, 1, 172, 5.1 trayāṇāṃ pāvakānāṃ sa satre tasmin mahāmuniḥ /
MBh, 1, 177, 14.2 samavetāstrayaḥ śūrā bhūrir bhūriśravāḥ śalaḥ //
MBh, 1, 177, 15.4 pāṇḍyakeralacolendrāstrayastretāgnayo yathā /
MBh, 1, 179, 11.2 brāhmaṇānām asādhyaṃ ca triṣu saṃsthānacāriṣu //
MBh, 1, 181, 9.1 tato 'rjunaḥ pratyavidhyad āpatantaṃ tribhiḥ śaraiḥ /
MBh, 1, 182, 1.4 prāg eva sampraviṣṭeṣu bhavanaṃ bhrātṛṣu triṣu /
MBh, 1, 185, 7.2 tathāvidhair eva narapravīrair upopaviṣṭaistribhir agnikalpaiḥ //
MBh, 1, 190, 14.4 madhyameṣu ca pāñcālyāḥ tritayaṃ tritayaṃ triṣu //
MBh, 1, 192, 7.149 trīn hayāñ jaghnatustatra phalgunasya nararṣabhau /
MBh, 1, 192, 7.175 trīñ śarān saṃdadhe kruddho vadhe karṇasya pāṇḍavaḥ /
MBh, 1, 194, 17.2 vikrameṇa ca lokāṃstrīñ jitavān pākaśāsanaḥ //
MBh, 1, 200, 18.2 āstām avadhyāvanyeṣāṃ triṣu lokeṣu viśrutau //
MBh, 1, 201, 23.2 triṣu lokeṣu yad bhūtaṃ kiṃcit sthāvarajaṅgamam /
MBh, 1, 203, 12.1 triṣu lokeṣu yat kiṃcid bhūtaṃ sthāvarajaṅgamam /
MBh, 1, 203, 14.2 triṣu lokeṣu nārīṇāṃ rūpeṇāpratimābhavat //
MBh, 1, 207, 23.3 uvāsa nagare tasmin kaunteyastrihimāḥ samāḥ /
MBh, 1, 214, 3.2 trīn ivātmasamān bandhūn bandhumān iva mānayan //
MBh, 1, 216, 28.3 triṣu lokeṣu tan nāsti yan na jīyājjanārdanaḥ //
MBh, 1, 223, 14.1 sṛṣṭvā lokāṃstrīn imān havyavāha prāpte kāle pacasi punaḥ samiddhaḥ /
MBh, 1, 225, 19.1 parikramya tataḥ sarve trayo 'pi bharatarṣabha /
MBh, 2, 3, 3.3 viśrutāṃ triṣu lokeṣu pārtha divyāṃ sabhāṃ tava /
MBh, 2, 3, 17.2 viśrutāṃ triṣu lokeṣu divyāṃ maṇimayīṃ śubhām //
MBh, 2, 5, 27.2 tribhistribhir avijñātair vetsi tīrthāni cārakaiḥ //
MBh, 2, 5, 27.2 tribhistribhir avijñātair vetsi tīrthāni cārakaiḥ //
MBh, 2, 5, 60.2 pādabhāgaistribhir vāpi vyayaḥ saṃśodhyate tava //
MBh, 2, 11, 30.4 catvāro mūrtimanto vai trayaścāpyaśarīriṇaḥ /
MBh, 2, 13, 35.2 na hanyāma vayaṃ tasya tribhir varṣaśatair balam //
MBh, 2, 13, 37.2 trayastrayāṇāṃ lokānāṃ paryāptā iti me matiḥ //
MBh, 2, 13, 37.2 trayastrayāṇāṃ lokānāṃ paryāptā iti me matiḥ //
MBh, 2, 13, 54.1 triyojanāyataṃ sadma triskandhaṃ yojanād adhi /
MBh, 2, 13, 54.1 triyojanāyataṃ sadma triskandhaṃ yojanād adhi /
MBh, 2, 13, 55.2 āhukasya śataṃ putrā ekaikastriśatāvaraḥ //
MBh, 2, 14, 9.2 māgadhaṃ sādhayiṣyāmo vayaṃ traya ivāgnayaḥ /
MBh, 2, 16, 8.4 ṣaḍ unnatair daśa bṛhat tribhir vyāptoti pārthivaḥ //
MBh, 2, 16, 12.1 akṣauhiṇīnāṃ tisṛṇām āsīt samaradarpitaḥ /
MBh, 2, 17, 26.2 trayastrayāṇāṃ lokānāṃ paryāptā iti me matiḥ //
MBh, 2, 17, 26.2 trayastrayāṇāṃ lokānāṃ paryāptā iti me matiḥ //
MBh, 2, 18, 3.2 sādhayiṣyāma taṃ rājan vayaṃ traya ivāgnayaḥ //
MBh, 2, 18, 4.1 tribhir āsādito 'smābhir vijane sa narādhipaḥ /
MBh, 2, 18, 13.1 tribhir bhavadbhir hi vinā nāhaṃ jīvitum utsahe /
MBh, 2, 18, 29.1 uttīrya gaṅgāṃ śoṇaṃ ca sarve te prāṅmukhāstrayaḥ /
MBh, 2, 19, 15.2 taṃ hatvā māṣanālāśca tisro bherīr akārayat //
MBh, 2, 19, 28.1 te tvatītya janākīrṇāstisraḥ kakṣyā nararṣabhāḥ /
MBh, 2, 19, 36.1 athopaviviśuḥ sarve trayaste puruṣarṣabhāḥ /
MBh, 2, 19, 36.2 saṃpradīptāstrayo lakṣmyā mahādhvara ivāgnayaḥ //
MBh, 2, 20, 6.3 vahate tanniyogād vai vayam abhyutthitāstrayaḥ //
MBh, 2, 20, 28.2 dvābhyāṃ tribhir vā yotsye 'haṃ yugapat pṛthag eva vā //
MBh, 2, 21, 2.1 trayāṇāṃ kena te rājan yoddhuṃ vitarate manaḥ /
MBh, 2, 35, 9.2 trayāṇām api lokānām arcanīyo janārdanaḥ //
MBh, 2, 37, 14.1 caturvidhānāṃ bhūtānāṃ triṣu lokeṣu mādhavaḥ /
MBh, 2, 39, 11.1 triśikhāṃ bhrukuṭīṃ cāsya dadṛśuḥ sarvapārthivāḥ /
MBh, 2, 40, 1.2 cedirājakule jātastryakṣa eṣa caturbhujaḥ /
MBh, 2, 44, 19.2 triṣu lokeṣu kaunteyaṃ taṃ tvaṃ dyūte samāhvaya //
MBh, 2, 47, 4.1 aśvāṃstittirikalmāṣāṃstriśataṃ śukanāsikān /
MBh, 2, 47, 4.2 uṣṭravāmīstriśataṃ ca puṣṭāḥ pīluśamīṅgudaiḥ //
MBh, 2, 47, 15.1 dvyakṣāṃstryakṣāṃl lalāṭākṣānnānādigbhyaḥ samāgatān /
MBh, 2, 48, 36.1 ayutaṃ trīṇi padmāni gajārohāḥ sasādinaḥ /
MBh, 2, 63, 1.2 trayaḥ kileme adhanā bhavanti dāsaḥ śiṣyaścāsvatantrā ca nārī /
MBh, 2, 63, 35.2 trayastu rājño rājendra brāhmaṇasya śataṃ varāḥ //
MBh, 2, 64, 5.1 trīṇi jyotīṃṣi puruṣa iti vai devalo 'bravīt /
MBh, 3, 1, 25.1 yeṣāṃ trīṇyavadātāni yonir vidyā ca karma ca /
MBh, 3, 12, 3.2 jagmus tribhir ahorātraiḥ kāmyakaṃ nāma tad vanam //
MBh, 3, 13, 24.2 tribhir vikramaṇaiḥ kṛṣṇa krāntavān asi tejasā //
MBh, 3, 20, 12.2 yantāram asya sahasā tribhir bāṇaiḥ samarpayat //
MBh, 3, 33, 36.1 tridvārām arthasiddhiṃ tu nānupaśyanti ye narāḥ /
MBh, 3, 39, 21.2 pūrṇe pūrṇe trirātre tu māsam ekaṃ phalāśanaḥ /
MBh, 3, 42, 11.1 trīṃllokān guhyakāṃś caiva gandharvāṃś ca sapannagān /
MBh, 3, 50, 8.2 kanyāratnaṃ kumārāṃś ca trīn udārān mahāyaśāḥ //
MBh, 3, 58, 7.2 sa tayā bāhyataḥ sārdhaṃ trirātraṃ naiṣadho 'vasat //
MBh, 3, 58, 10.2 trirātram uṣito rājā jalamātreṇa vartayan //
MBh, 3, 61, 57.1 sā gatvā trīn ahorātrān dadarśa paramāṅganā /
MBh, 3, 75, 10.1 ete devās trayaḥ kṛtsnaṃ trailokyaṃ dhārayanti vai /
MBh, 3, 75, 12.2 sākṣiṇo rakṣiṇaś cāsyā vayaṃ trīn parivatsarān //
MBh, 3, 80, 39.1 anupoṣya trirātrāṇi tīrthāny anabhigamya ca /
MBh, 3, 80, 63.2 trirātropoṣito rājann agniṣṭomaphalaṃ labhet //
MBh, 3, 80, 69.2 nāmnā bhadravaṭaṃ nāma triṣu lokeṣu viśrutam //
MBh, 3, 80, 75.1 tatrāśramo vasiṣṭhasya triṣu lokeṣu viśrutaḥ /
MBh, 3, 80, 80.1 trirātram uṣitas tatra tarpayet pitṛdevatāḥ /
MBh, 3, 80, 84.1 triśūlāṅkāni padmāni dṛśyante kurunandana /
MBh, 3, 80, 88.2 tīrthaṃ kuruvaraśreṣṭha triṣu lokeṣu viśrutam /
MBh, 3, 80, 102.1 girimuñjaṃ samāsādya triṣu lokeṣu viśrutam /
MBh, 3, 80, 105.1 tato gaccheta maladāṃ triṣu lokeṣu viśrutām /
MBh, 3, 80, 111.1 triśūlapāṇeḥ sthānaṃ ca triṣu lokeṣu viśrutam /
MBh, 3, 80, 111.1 triśūlapāṇeḥ sthānaṃ ca triṣu lokeṣu viśrutam /
MBh, 3, 81, 63.1 tisraḥ koṭyas tu tīrthānāṃ sarake kurunandana /
MBh, 3, 81, 70.1 tatas triviṣṭapaṃ gacchet triṣu lokeṣu viśrutam /
MBh, 3, 81, 85.1 mṛgadhūmaṃ tato gacchet triṣu lokeṣu viśrutam /
MBh, 3, 81, 86.2 atha vāmanakaṃ gacchet triṣu lokeṣu viśrutam //
MBh, 3, 81, 115.1 tatas tvauśanasaṃ gacchet triṣu lokeṣu viśrutam /
MBh, 3, 81, 131.1 trirātropoṣitaḥ snātvā mucyate brahmahatyayā /
MBh, 3, 81, 152.2 tisraḥ koṭyas tu tīrthānāṃ tasmin kūpe mahīpate /
MBh, 3, 81, 154.1 tataḥ sthāṇuvaṭaṃ gacchet triṣu lokeṣu viśrutam /
MBh, 3, 81, 155.2 badaraṃ bhakṣayet tatra trirātropoṣito naraḥ //
MBh, 3, 81, 156.2 trirātropoṣitaś caiva bhavet tulyo narādhipa //
MBh, 3, 81, 164.2 trirātropoṣito rājann upavāsaparāyaṇaḥ /
MBh, 3, 81, 172.2 trayāṇām api lokānāṃ kurukṣetraṃ viśiṣyate //
MBh, 3, 82, 11.2 śākambharīti vikhyātā triṣu lokeṣu viśrutā //
MBh, 3, 82, 14.2 trirātram uṣitaḥ śākaṃ bhakṣayen niyataḥ śuciḥ //
MBh, 3, 82, 16.1 tato gacchet suvarṇākṣaṃ triṣu lokeṣu viśrutam /
MBh, 3, 82, 20.1 dhūmāvatīṃ tato gacchet trirātropoṣito naraḥ /
MBh, 3, 82, 26.1 tataḥ kanakhale snātvā trirātropoṣito naraḥ /
MBh, 3, 82, 37.2 sāmudrakam upaspṛśya trirātropoṣito naraḥ /
MBh, 3, 82, 58.1 gaṅgodbhedaṃ samāsādya trirātropoṣito naraḥ /
MBh, 3, 82, 72.1 tatrākṣayavaṭo nāma triṣu lokeṣu viśrutaḥ /
MBh, 3, 82, 94.1 tatrodapāno dharmajña triṣu lokeṣu viśrutaḥ /
MBh, 3, 82, 119.1 niścīrāṃ ca samāsādya triṣu lokeṣu viśrutām /
MBh, 3, 82, 121.1 tatrāśramo vasiṣṭhasya triṣu lokeṣu viśrutaḥ /
MBh, 3, 82, 127.1 agnidhārāṃ samāsādya triṣu lokeṣu viśrutām /
MBh, 3, 82, 129.2 kumāradhārā tatraiva triṣu lokeṣu viśrutā //
MBh, 3, 82, 135.2 trirātropoṣito vidvān sarvapāpaiḥ pramucyate //
MBh, 3, 83, 3.1 karatoyāṃ samāsādya trirātropoṣito naraḥ /
MBh, 3, 83, 5.2 trirātropoṣito rājan sarvakāmān avāpnuyāt //
MBh, 3, 83, 10.2 vājapeyam avāpnoti trirātropoṣito naraḥ //
MBh, 3, 83, 12.1 puṣpavatyām upaspṛśya trirātropoṣito naraḥ /
MBh, 3, 83, 22.1 atha gokarṇam āsādya triṣu lokeṣu viśrutam /
MBh, 3, 83, 25.1 tatreśānaṃ samabhyarcya trirātropoṣito naraḥ /
MBh, 3, 83, 26.2 trirātram uṣitas tatra gosahasraphalaṃ labhet //
MBh, 3, 83, 32.1 brahmasthānaṃ samāsādya trirātram uṣito naraḥ /
MBh, 3, 83, 33.2 trirātram uṣitaḥ snātvā aśvamedhaphalaṃ labhet //
MBh, 3, 83, 69.1 tatra trīṇyagnikuṇḍāni yeṣāṃ madhye ca jāhnavī /
MBh, 3, 83, 70.1 tapanasya sutā tatra triṣu lokeṣu viśrutā /
MBh, 3, 83, 74.1 tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata /
MBh, 3, 84, 4.3 triyugau puṇḍarīkākṣau vāsudevadhanaṃjayau //
MBh, 3, 85, 23.1 tisṛṣvanyāsu puṇyāni dikṣu tīrthāni me śṛṇu /
MBh, 3, 86, 12.2 gokarṇam iti vikhyātaṃ triṣu lokeṣu bhārata //
MBh, 3, 88, 22.2 āśramaḥ khyāyate puṇyas triṣu lokeṣu viśrutaḥ //
MBh, 3, 90, 24.2 lomaśena ca suprītas trirātraṃ kāmyake 'vasat //
MBh, 3, 107, 22.1 na śaktas triṣu lokeṣu kaścid dhārayituṃ nṛpa /
MBh, 3, 111, 11.2 mamāśramaḥ kāśyapaputra ramyas triyojanaṃ śailam imaṃ pareṇa /
MBh, 3, 113, 5.3 nāsādayāmāsa yadā tryaheṇa tadā sa paryāvavṛta āśramāya //
MBh, 3, 114, 16.2 triśataṃ vai sahasrāṇi yojanānāṃ yudhiṣṭhira /
MBh, 3, 125, 15.1 śṛṅgāṇi trīṇi puṇyāṇi trīṇi prasravaṇāni ca /
MBh, 3, 125, 15.1 śṛṅgāṇi trīṇi puṇyāṇi trīṇi prasravaṇāni ca /
MBh, 3, 126, 1.2 māndhātā rājaśārdūlas triṣu lokeṣu viśrutaḥ /
MBh, 3, 126, 2.1 yasya lokās trayo vaśyā viṣṇor iva mahātmanaḥ /
MBh, 3, 126, 32.2 dharmeṇa vyajayallokāṃs trīn viṣṇur iva vikramaiḥ //
MBh, 3, 133, 21.3 yas triṣaṣṭiśatārasya vedārthaṃ sa paraḥ kaviḥ //
MBh, 3, 133, 22.3 tat triṣaṣṭiśatāraṃ vai cakraṃ pātu sadāgati //
MBh, 3, 134, 9.2 triḥ sūyate karmaṇā vai prajeyaṃ trayo yuktā vājapeyaṃ vahanti /
MBh, 3, 134, 9.3 adhvaryavastriṣavaṇāni tanvate trayo lokās trīṇi jyotīṃṣi cāhuḥ //
MBh, 3, 134, 9.3 adhvaryavastriṣavaṇāni tanvate trayo lokās trīṇi jyotīṃṣi cāhuḥ //
MBh, 3, 141, 6.1 trayo vayaṃ gamiṣyāmo laghvāhārā yatavratāḥ /
MBh, 3, 142, 18.2 sarvaratnamayī khyātā triṣu lokeṣu pāṇḍava //
MBh, 3, 148, 27.1 tato 'nye ca caturvedās trivedāś ca tathāpare /
MBh, 3, 149, 31.1 trayī vārttā daṇḍanītis tisro vidyā vijānatām /
MBh, 3, 149, 33.2 supravṛttais tribhir hyetair dharmaiḥ sūyanti vai prajāḥ //
MBh, 3, 149, 34.2 yajñādhyayanadānāni trayaḥ sādhāraṇāḥ smṛtāḥ //
MBh, 3, 154, 6.2 prātiṣṭhata sa duṣṭātmā trīn gṛhītvā ca pāṇḍavān //
MBh, 3, 157, 56.2 vatsadantais tribhiḥ pārśve bhīmasenaḥ samarpayat //
MBh, 3, 158, 51.3 vṛtas tatrāham agamaṃ mahāpadmaśatais tribhiḥ /
MBh, 3, 162, 13.2 kṛtapriyaś cāsmi dhanaṃjayena jetuṃ na śakyas tribhir eṣa lokaiḥ //
MBh, 3, 165, 9.2 nāviṣahyaṃ tavādyāsti triṣu lokeṣu kiṃcana //
MBh, 3, 165, 11.1 tisraḥ koṭyaḥ samākhyātās tulyarūpabalaprabhāḥ /
MBh, 3, 170, 39.1 tato 'paśyaṃ triśirasaṃ puruṣaṃ navalocanam /
MBh, 3, 170, 39.2 trimukhaṃ ṣaḍbhujaṃ dīptam arkajvalanamūrdhajam /
MBh, 3, 178, 9.2 tisro vai gatayo rājan paridṛṣṭāḥ svakarmabhiḥ /
MBh, 3, 178, 48.1 tacchrutvā te dvijāḥ sarve bhrātaraścāsya te trayaḥ /
MBh, 3, 186, 19.1 trīṇi varṣasahasrāṇi tretāyugam ihocyate /
MBh, 3, 187, 32.1 trayo bhāgā hyadharmasya tasmin kāle bhavantyuta /
MBh, 3, 187, 33.1 ahaṃ trivartmā sarvātmā sarvalokasukhāvahaḥ /
MBh, 3, 188, 11.1 adharmapādaviddhas tu tribhir aṃśaiḥ pratiṣṭhitaḥ /
MBh, 3, 188, 12.1 tribhir aṃśair adharmas tu lokān ākramya tiṣṭhati /
MBh, 3, 190, 43.1 atha kasyacit kālasya tasyāṃ kumārāstrayastasya rājñaḥ saṃbabhūvuḥ śalo dalo balaśceti /
MBh, 3, 192, 17.2 tribhir vikramaṇair deva trayo lokās tvayāhṛtāḥ /
MBh, 3, 192, 17.2 tribhir vikramaṇair deva trayo lokās tvayāhṛtāḥ /
MBh, 3, 192, 26.1 trayāṇām api lokānāṃ mahat kāryaṃ kariṣyasi //
MBh, 3, 195, 34.1 tasya putrās trayaḥ śiṣṭā yudhiṣṭhira tadābhavan /
MBh, 3, 198, 89.1 trīṇyeva tu padānyāhuḥ satāṃ vṛttam anuttamam /
MBh, 3, 201, 17.2 pūrvapūrvaguṇāḥ sarve kramaśo guṇiṣu triṣu //
MBh, 3, 202, 4.2 guṇās trayas tejasi ca trayaś cākāśavātayoḥ //
MBh, 3, 202, 4.2 guṇās trayas tejasi ca trayaś cākāśavātayoḥ //
MBh, 3, 202, 7.1 śabdaḥ sparśaś ca rūpaṃ ca tejaso 'tha guṇās trayaḥ /
MBh, 3, 203, 19.1 prayatne karmaṇi bale ya ekas triṣu vartate /
MBh, 3, 207, 12.3 vijñātaścāsi lokeṣu triṣu saṃsthānacāriṣu //
MBh, 3, 209, 4.2 agnis tasya suto dīptas tisraḥ kanyāś ca suvratāḥ //
MBh, 3, 209, 7.1 tisraḥ kanyā bhavantyanyā yāsāṃ sa bharataḥ patiḥ /
MBh, 3, 209, 25.1 uktho nāma mahābhāga tribhir ukthair abhiṣṭutaḥ /
MBh, 3, 211, 29.1 ārto na juhuyād agniṃ trirātraṃ yas tu brāhmaṇaḥ /
MBh, 3, 212, 14.1 yakṛt kṛṣṇāyasaṃ tasya tribhir eva babhuḥ prajāḥ /
MBh, 3, 212, 22.2 tāmrāvatī vetravatī nadyas tisro 'tha kauśikī //
MBh, 3, 214, 21.2 saṃmohayann ivemān sa trīṃllokān sacarācarān //
MBh, 3, 214, 26.2 krīḍan bhāti mahāsenas trīṃllokān vadanaiḥ piban /
MBh, 3, 221, 10.1 yamasya pṛṣṭhataś caiva ghoras triśikharaḥ śitaḥ /
MBh, 3, 221, 76.2 triṣu lokeṣu kīrtiś ca tavākṣayyā bhaviṣyati /
MBh, 3, 228, 26.1 aṣṭau rathasahasrāṇi trīṇi nāgāyutāni ca /
MBh, 3, 229, 6.1 atha sa smāraṇaṃ kṛtvā lakṣayitvā trihāyanān /
MBh, 3, 232, 12.2 śatroś ca mokṣaṇaṃ kleśāt trīṇi caikaṃ ca tat samam //
MBh, 3, 259, 3.2 rākṣasīḥ pradadau tisraḥ pitur vai paricārikāḥ //
MBh, 3, 264, 44.1 dvyakṣīṃ tryakṣīṃ lalāṭākṣīṃ dīrghajihvām ajihvikām /
MBh, 3, 266, 22.2 diśas tisro vicityātha na tu ye dakṣiṇāṃ gatāḥ //
MBh, 3, 269, 14.2 vivyathuḥ sakalā yena trayo lokāścarācarāḥ //
MBh, 3, 273, 21.1 tasyāsūn pāvakasparśaiḥ saumitriḥ pattribhis tribhiḥ /
MBh, 3, 278, 25.3 sakṛd āha dadānīti trīṇyetāni sakṛt sakṛt //
MBh, 3, 280, 3.2 vrataṃ trirātram uddiśya divārātraṃ sthitābhavat //
MBh, 3, 280, 5.2 tisṛṇāṃ vasatīnāṃ hi sthānaṃ paramaduṣkaram //
MBh, 3, 282, 23.2 cakṣuṣaś cātmano lābhāt tribhir diṣṭyā vivardhase //
MBh, 3, 284, 27.2 na me kīrtiḥ praṇaśyeta triṣu lokeṣu viśrutā //
MBh, 3, 298, 17.2 na vo vijñāsyate kaścit triṣu lokeṣu bhārata //
MBh, 4, 1, 1.13 bhārataṃ bhānumāindur yadi na syur amī trayaḥ /
MBh, 4, 8, 10.1 gūḍhagulphā saṃhatorustrigambhīrā ṣaḍunnatā /
MBh, 4, 16, 6.2 sarvaśveteva māheyī vane jātā trihāyanī /
MBh, 4, 18, 31.1 yastribhir nityasampanno rūpeṇāstreṇa medhayā /
MBh, 4, 32, 25.1 śatāni trīṇi śūrāṇāṃ sahadevaḥ pratāpavān /
MBh, 4, 38, 23.1 sūryā yatra ca sauvarṇāstrayo bhāsanti daṃśitāḥ /
MBh, 4, 38, 40.2 trīṇi pañcaśataṃ caiva śakro 'śīti ca pañca ca //
MBh, 4, 38, 53.2 hemapuṅkhāstriparvāṇo rājña ete mahāśarāḥ //
MBh, 4, 40, 5.2 tridaṇḍatūṇasaṃbādham anekadhvajasaṃkulam //
MBh, 4, 43, 8.1 eṣa caiva maheṣvāsastriṣu lokeṣu viśrutaḥ /
MBh, 4, 52, 22.1 tribhistriveṇuṃ samare dvābhyām akṣau mahābalaḥ /
MBh, 4, 57, 14.2 avaruddhaścaran pārtho daśavarṣāṇi trīṇi ca /
MBh, 5, 9, 4.2 taistribhir vadanair ghoraiḥ sūryendujvalanopamaiḥ //
MBh, 5, 10, 6.2 tvayā lokāstrayaḥ krāntāstribhir vikramaṇaiḥ prabho //
MBh, 5, 10, 6.2 tvayā lokāstrayaḥ krāntāstribhir vikramaṇaiḥ prabho //
MBh, 5, 10, 16.1 grasantam iva lokāṃstrīn sūryācandramasau yathā /
MBh, 5, 13, 1.3 trayāṇām api lokānām aham indraḥ śucismite /
MBh, 5, 14, 13.1 indratvaṃ triṣu lokeṣu prāpya vīryamadānvitaḥ /
MBh, 5, 16, 5.1 sṛṣṭvā lokāṃstrīn imān havyavāha prāpte kāle pacasi punaḥ samiddhaḥ /
MBh, 5, 16, 7.2 na te 'styaviditaṃ kiṃcit triṣu lokeṣu pāvaka //
MBh, 5, 19, 26.2 tisro 'nyāḥ samavartanta vāhinyo bharatarṣabha //
MBh, 5, 21, 7.2 trayāṇām api lokānāṃ samartha iti me matiḥ //
MBh, 5, 33, 43.1 ekayā dve viniścitya trīṃścaturbhir vaśe kuru /
MBh, 5, 33, 55.1 trayo nyāyā manuṣyāṇāṃ śrūyante bharatarṣabha /
MBh, 5, 33, 57.1 traya evādhanā rājan bhāryā dāsastathā sutaḥ /
MBh, 5, 33, 81.1 navadvāram idaṃ veśma tristhūṇaṃ pañcasākṣikam /
MBh, 5, 35, 63.1 suvarṇapuṣpāṃ pṛthivīṃ cinvanti puruṣāstrayaḥ /
MBh, 5, 40, 4.2 aśuśrūṣā tvarā ślāghā vidyāyāḥ śatravastrayaḥ //
MBh, 5, 43, 13.2 tribhir dvābhyām ekato vā viśiṣṭo nāsya svam astīti sa veditavyaḥ //
MBh, 5, 43, 23.3 tathaivānye caturvedāstrivedāśca tathāpare //
MBh, 5, 48, 27.1 trayāṇām eva ca mataṃ tattvam eko 'numanyase /
MBh, 5, 48, 45.2 na hyasya triṣu lokeṣu sadṛśo 'sti dhanurdharaḥ //
MBh, 5, 50, 50.2 tasyāpacitim āryatvāt kartāraḥ sthavirāstrayaḥ //
MBh, 5, 51, 11.2 yugapat trīṇi tejāṃsi sametānyanuśuśrumaḥ //
MBh, 5, 57, 15.2 ete vayaṃ haniṣyāmaḥ pāṇḍavān samare trayaḥ //
MBh, 5, 63, 8.1 yaḥ punaḥ pratimānena trīṃl lokān atiricyate /
MBh, 5, 67, 3.1 vidyayā tāta jānāmi triyugaṃ madhusūdanam /
MBh, 5, 67, 4.3 yayā tvam abhijānāsi triyugaṃ madhusūdanam //
MBh, 5, 74, 10.2 mayābhipannaṃ trāyeran balam āsthāya na trayaḥ //
MBh, 5, 81, 62.2 brāhmaṇānāṃ trayo varṇāḥ kaccit tiṣṭhanti śāsane //
MBh, 5, 84, 3.2 trayāṇām api lokānāṃ bhagavān prapitāmahaḥ //
MBh, 5, 86, 5.2 trayāṇām api lokānāṃ viditaṃ mama sarvathā //
MBh, 5, 87, 12.1 tisraḥ kakṣyā vyatikramya keśavo rājaveśmanaḥ /
MBh, 5, 88, 65.2 bhrātṛbhiḥ saha kaunteyastrīnmedhān āhariṣyati //
MBh, 5, 89, 2.2 tasya kakṣyā vyatikramya tisro dvāḥsthair avāritaḥ //
MBh, 5, 101, 6.2 śataśīrṣāstathā kecit kecit triśiraso 'pi ca //
MBh, 5, 112, 2.2 tad etat triṣu lokeṣu dhanaṃ tiṣṭhati śāśvatam //
MBh, 5, 114, 2.2 gambhīrā triṣu gambhīreṣviyaṃ raktā ca pañcasu //
MBh, 5, 117, 12.1 asyāṃ rājarṣibhiḥ putrā jātā vai dhārmikāstrayaḥ /
MBh, 5, 122, 40.1 tyaktātmānaṃ na bādheta triṣu lokeṣu bhārata /
MBh, 5, 124, 16.1 arjunena yamābhyāṃ ca tribhistair abhivāditaḥ /
MBh, 5, 126, 23.1 vaikartanaṃ tvāṃ ca māṃ ca trīn etānmanujarṣabha /
MBh, 5, 135, 5.2 bhrātṛbhiḥ sahitaḥ śrīmāṃstrīnmedhān āhariṣyati //
MBh, 5, 141, 37.2 traya ete mahāmātrāḥ pāṇḍuracchatravāsasaḥ //
MBh, 5, 141, 38.1 śvetoṣṇīṣāśca dṛśyante traya eva janārdana /
MBh, 5, 145, 35.3 trīn sa putrān ajanayat tadā bharatasattama //
MBh, 5, 147, 14.2 pratīpaḥ pṛthivīpālastriṣu lokeṣu viśrutaḥ //
MBh, 5, 147, 15.2 trayaḥ prajajñire putrā devakalpā yaśasvinaḥ //
MBh, 5, 152, 24.2 senāmukhaṃ ca tisrastā gulma ityabhisaṃjñitaḥ //
MBh, 5, 153, 5.2 ekatastu trayo varṇā ekataḥ kṣatriyarṣabhāḥ //
MBh, 5, 153, 6.1 te sma yuddheṣvabhajyanta trayo varṇāḥ punaḥ punaḥ /
MBh, 5, 155, 5.1 trīṇyevaitāni divyāni dhanūṃṣi divicāriṇām /
MBh, 5, 159, 11.1 yadyutpatasi lokāṃstrīn yadyāviśasi bhūtalam /
MBh, 5, 164, 5.2 nirdahed api lokāṃstrīn icchann eṣa mahāyaśāḥ //
MBh, 5, 170, 9.1 tathāśrauṣaṃ mahābāho tisraḥ kanyāḥ svayaṃvare /
MBh, 5, 170, 11.2 apaśyaṃ tā mahābāho tisraḥ kanyāḥ svalaṃkṛtāḥ /
MBh, 5, 175, 18.2 avākṣipya mahātejāstisraḥ kanyā jahāra tāḥ //
MBh, 5, 180, 12.1 tato 'haṃ bāṇapāteṣu triṣu vāhānnigṛhya vai /
MBh, 5, 181, 20.2 bāṇair evāchinat tūrṇam ekaikaṃ tribhir āhave //
MBh, 5, 183, 27.2 kālyaṃ kālyaṃ viṃśatiṃ vai dināni tathaiva cānyāni dināni trīṇi //
MBh, 5, 186, 20.1 savyasācīti vikhyātastriṣu lokeṣu vīryavān /
MBh, 5, 195, 11.1 sāmarān api lokāṃstrīn sahasthāvarajaṅgamān /
MBh, 6, 2, 21.2 trivarṇāḥ parighāḥ saṃdhau bhānum āvārayantyuta //
MBh, 6, 3, 3.1 triviṣāṇāścaturnetrāḥ pañcapādā dvimehanāḥ /
MBh, 6, 3, 4.2 tripadāḥ śikhinastārkṣyāścaturdaṃṣṭrā viṣāṇinaḥ //
MBh, 6, 3, 27.1 triṣu pūrveṣu sarveṣu nakṣatreṣu viśāṃ pate /
MBh, 6, 6, 6.2 śabdaḥ sparśaśca rūpaṃ ca tejaso 'tha guṇāstrayaḥ /
MBh, 6, 7, 24.2 tribhir netraiḥ kṛtoddyotastribhiḥ sūryair ivoditaiḥ //
MBh, 6, 7, 24.2 tribhir netraiḥ kṛtoddyotastribhiḥ sūryair ivoditaiḥ //
MBh, 6, 7, 47.2 etā divyāḥ sapta gaṅgāstriṣu lokeṣu viśrutāḥ //
MBh, 6, 9, 8.1 śṛṅgāṇi vai śṛṅgavatastrīṇyeva manujādhipa /
MBh, 6, 11, 6.1 tathā trīṇi sahasrāṇi tretāyāṃ manujādhipa /
MBh, 6, BhaGī 3, 22.1 na me pārthāsti kartavyaṃ triṣu lokeṣu kiṃcana /
MBh, 6, BhaGī 7, 13.1 tribhirguṇamayairbhāvairebhiḥ sarvamidaṃ jagat /
MBh, 6, BhaGī 14, 20.1 guṇānetānatītya trīndehī dehasamudbhavān /
MBh, 6, BhaGī 14, 21.2 kairliṅgaistrīnguṇānetānatīto bhavati prabho /
MBh, 6, BhaGī 14, 21.3 kimācāraḥ kathaṃ caitāṃstrīnguṇānativartate //
MBh, 6, BhaGī 16, 22.1 etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ /
MBh, 6, BhaGī 18, 40.2 sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ //
MBh, 6, 43, 53.1 tataḥ saindhavako rājā drupadaṃ viśikhaistribhiḥ /
MBh, 6, 45, 18.1 dhvajaṃ cāsya tribhir bhallaiścicheda paramaujasaḥ /
MBh, 6, 45, 18.2 sārathiṃ ca tribhir bāṇair ājaghāna yatavrataḥ //
MBh, 6, 45, 31.2 pāñcālyaṃ tribhir ānarchat sātyakiṃ niśitaiḥ śaraiḥ //
MBh, 6, 45, 34.1 bhīmasenastribhir viddhvā bhīṣmaṃ śāṃtanavaṃ raṇe /
MBh, 6, 46, 54.2 kāśirājaśca śaibyaśca rathānām ayutaistribhiḥ //
MBh, 6, 48, 27.2 droṇaṃ ṣaṣṭyā naravyāghro vikarṇaṃ ca tribhiḥ śaraiḥ //
MBh, 6, 48, 28.1 ārtāyaniṃ tribhir bāṇai rājānaṃ cāpi pañcabhiḥ /
MBh, 6, 48, 49.2 vāsudevaṃ tribhir bāṇair ājaghāna stanāntare //
MBh, 6, 48, 51.2 gāṅgeyasārathiṃ saṃkhye nirbibheda tribhiḥ śaraiḥ //
MBh, 6, 50, 70.1 tataḥ punar ameyātmā nārācair niśitaistribhiḥ /
MBh, 6, 50, 99.2 tribhistribhiḥ śarair ghorair bhīṣmam ānarchur añjasā //
MBh, 6, 50, 99.2 tribhistribhiḥ śarair ghorair bhīṣmam ānarchur añjasā //
MBh, 6, 50, 100.2 yatamānānmaheṣvāsāṃstribhistribhir ajihmagaiḥ //
MBh, 6, 50, 100.2 yatamānānmaheṣvāsāṃstribhistribhir ajihmagaiḥ //
MBh, 6, 51, 2.2 samasajjata pāñcālyastribhir etair mahārathaiḥ //
MBh, 6, 51, 7.2 śalyo dvādaśabhiścaiva kṛpaśca niśitaistribhiḥ //
MBh, 6, 55, 30.1 dvau trīn api gajārohān piṇḍitān varmitān api /
MBh, 6, 55, 52.2 pātayāmāsa bhīṣmasya dhanuśchittvā tribhiḥ śaraiḥ //
MBh, 6, 55, 95.2 saṃbhāvito 'smyandhakavṛṣṇinātha lokaistribhir vīra tavābhiyānāt //
MBh, 6, 57, 18.2 tribhiḥ śāradvataṃ bāṇair jatrudeśe samarpayat //
MBh, 6, 57, 35.2 ājaghāna tribhir bāṇaistottrair iva mahādvipam //
MBh, 6, 58, 14.2 ārtāyanim ameyātmā vivyādha viśikhaistribhiḥ //
MBh, 6, 58, 24.3 viviṃśatiḥ pañcabhiśca tribhir duḥśāsanastathā //
MBh, 6, 60, 7.2 ājaghānorasi kruddho mārgaṇair niśitaistribhiḥ //
MBh, 6, 60, 11.3 nandakaṃ ca tribhir bāṇaiḥ pratyavidhyat stanāntare //
MBh, 6, 60, 12.2 tribhir anyaiḥ suniśitair viśokaṃ pratyavidhyata //
MBh, 6, 60, 13.2 muṣṭideśe śaraistīkṣṇaistribhī rājā hasann iva //
MBh, 6, 60, 22.2 duryodhanaṃ tribhir viddhvā punar vivyādha pañcabhiḥ //
MBh, 6, 60, 51.2 traya ete mahānāgā rākṣasaiḥ samadhiṣṭhitāḥ //
MBh, 6, 61, 28.1 trayāṇām api lokānāṃ paryāptā iti me matiḥ /
MBh, 6, 62, 33.1 lokān dhārayate yastrīṃścarācaraguruḥ prabhuḥ /
MBh, 6, 64, 7.2 jaṭharaṃ te trayo lokāḥ puruṣo 'si sanātanaḥ //
MBh, 6, 69, 1.2 virāṭo 'tha tribhir bāṇair bhīṣmam ārchanmahāratham /
MBh, 6, 69, 1.3 vivyādha turagāṃścāsya tribhir bāṇair mahārathaḥ //
MBh, 6, 69, 31.2 vivyādha viśikhaiḥ ṣaḍbhiḥ sārathiṃ ca tribhiḥ śaraiḥ //
MBh, 6, 73, 44.2 drupadaṃ tribhir āsādya śarair vivyādha dāruṇaiḥ //
MBh, 6, 74, 7.1 duryodhanaṃ tribhir bāṇair bāhvor urasi cārpayat /
MBh, 6, 74, 26.2 ekaikastribhir ānarchat putraṃ tava viśāṃ pate //
MBh, 6, 75, 13.1 tribhiśca tasya cicheda jvalantaṃ dhvajam uttamam /
MBh, 6, 77, 42.2 dvābhyāṃ tribhiḥ śaraiścānyān pārtho vivyādha māriṣa //
MBh, 6, 78, 16.1 droṇaṃ tribhiḥ pravivyādha caturbhiścāsya vājinaḥ /
MBh, 6, 78, 25.2 ājaghāna bhruvor madhye nārācaistribhir āśugaiḥ //
MBh, 6, 78, 26.1 sa babhau naraśārdūlo lalāṭe saṃsthitaistribhiḥ /
MBh, 6, 78, 26.2 śikharaiḥ kāñcanamayair merustribhir ivocchritaiḥ //
MBh, 6, 80, 10.2 trīṃl lokān adya saṃkruddho nṛpo 'yaṃ dhakṣyatīti vai //
MBh, 6, 80, 39.2 śarīrasya yathā rājan vātapittakaphaistribhiḥ //
MBh, 6, 84, 19.1 raṇe paṇḍitakaścainaṃ tribhir bāṇaiḥ samardayat /
MBh, 6, 84, 25.2 tribhiḥ śarair adīnātmā smaran kleśaṃ purātanam //
MBh, 6, 88, 31.1 bāhlikaṃ ca tribhir bāṇair abhyavidhyat stanāntare /
MBh, 6, 88, 31.2 kṛpam ekena vivyādha citrasenaṃ tribhiḥ śaraiḥ //
MBh, 6, 91, 67.2 abhimanyuṃ tribhiścaiva kekayān pañcabhistathā //
MBh, 6, 91, 70.1 dhvajaṃ kesariṇaṃ cāsya cicheda viśikhaistribhiḥ /
MBh, 6, 91, 70.2 nirbibheda tribhiścānyaiḥ sārathiṃ cāsya patribhiḥ //
MBh, 6, 96, 44.1 ekaikaṃ ca tribhir bāṇair ājaghāna smayann iva /
MBh, 6, 97, 11.1 tataḥ kārṣṇir mahārāja niśitaiḥ sāyakaistribhiḥ /
MBh, 6, 98, 6.1 raṇe bhārata pārthena droṇo viddhastribhiḥ śaraiḥ /
MBh, 6, 99, 5.1 dhṛṣṭadyumnaṃ tato viddhvā virāṭaṃ ca tribhiḥ śaraiḥ /
MBh, 6, 99, 8.2 pitāmahaṃ tribhir bāṇair bāhvor urasi cārpayat //
MBh, 6, 99, 11.1 tān pratyavidhyad gāṅgeyastribhistribhir ajihmagaiḥ /
MBh, 6, 99, 11.1 tān pratyavidhyad gāṅgeyastribhistribhir ajihmagaiḥ /
MBh, 6, 99, 12.2 sārathiṃ ca tribhir bāṇaiḥ suśitai raṇamūrdhani //
MBh, 6, 100, 19.2 citrasenaṃ tribhir bāṇair vivyādha hṛdaye bhṛśam //
MBh, 6, 101, 30.3 nakulaḥ sahadevaśca tribhistribhir ajihmagaiḥ //
MBh, 6, 101, 30.3 nakulaḥ sahadevaśca tribhistribhir ajihmagaiḥ //
MBh, 6, 101, 31.1 madrarājo 'pi tān sarvān ājaghāna tribhistribhiḥ /
MBh, 6, 101, 31.1 madrarājo 'pi tān sarvān ājaghāna tribhistribhiḥ /
MBh, 6, 102, 2.2 nakulaṃ ca tribhir bāṇaiḥ sahadevaṃ ca saptabhiḥ //
MBh, 6, 102, 4.1 taṃ dvādaśārdhair nakulo mādhavaśca tribhiḥ śaraiḥ /
MBh, 6, 102, 6.1 tau ca taṃ pratyavidhyetāṃ tribhistribhir ajihmagaiḥ /
MBh, 6, 102, 6.1 tau ca taṃ pratyavidhyetāṃ tribhistribhir ajihmagaiḥ /
MBh, 6, 104, 39.1 taṃ śikhaṇḍī tribhir bāṇair abhyavidhyat stanāntare /
MBh, 6, 106, 30.1 duḥśāsano mahārāja pāṇḍavaṃ viśikhaistribhiḥ /
MBh, 6, 107, 24.1 drupadaśca tribhir bāṇair vivyādha niśitaistathā /
MBh, 6, 109, 4.2 kṛtavarmā tribhir bāṇaiḥ kṛpaśca navabhiḥ śaraiḥ //
MBh, 6, 109, 6.1 saindhavaśca tribhir bāṇair jatrudeśe 'bhyatāḍayat /
MBh, 6, 109, 9.1 vindānuvindau ca tathā tribhistribhir atāḍayat /
MBh, 6, 109, 9.1 vindānuvindau ca tathā tribhistribhir atāḍayat /
MBh, 6, 109, 10.2 viddhvā bhīmo 'nadad dhṛṣṭaḥ saindhavaṃ ca punastribhiḥ //
MBh, 6, 109, 13.1 saindhavasya tathāśvāṃśca sārathiṃ ca tribhiḥ śaraiḥ /
MBh, 6, 109, 23.2 madrarājaṃ tribhir bāṇair bāhvor urasi cārpayat //
MBh, 6, 109, 24.1 tathetarānmaheṣvāsāṃstribhistribhir ajihmagaiḥ /
MBh, 6, 109, 24.1 tathetarānmaheṣvāsāṃstribhistribhir ajihmagaiḥ /
MBh, 6, 109, 25.2 tribhistribhir akuṇṭhāgrair bhṛśaṃ marmasvatāḍayan //
MBh, 6, 109, 25.2 tribhistribhir akuṇṭhāgrair bhṛśaṃ marmasvatāḍayan //
MBh, 6, 109, 30.2 bhagadattaṃ tribhiścaiva kṛtavarmāṇam aṣṭabhiḥ //
MBh, 6, 109, 37.2 paṭṭiśaṃ ca tribhir bāṇaiścicheda tilakāṇḍavat //
MBh, 6, 109, 40.2 tāṃśca sarvānmaheṣvāsāṃstribhistribhir atāḍayat //
MBh, 6, 109, 40.2 tāṃśca sarvānmaheṣvāsāṃstribhistribhir atāḍayat //
MBh, 6, 110, 2.1 suśarmāṇaṃ kṛpaṃ caiva tribhistribhir avidhyata /
MBh, 6, 110, 2.1 suśarmāṇaṃ kṛpaṃ caiva tribhistribhir avidhyata /
MBh, 6, 110, 4.1 ekaikaṃ tribhir ānarchat kaṅkabarhiṇavājitaiḥ /
MBh, 6, 110, 28.1 tribhiḥ śarair mahārāja vāsudevaṃ ca pañcabhiḥ /
MBh, 6, 112, 2.2 ājaghāna raṇe kruddhaḥ punaścainaṃ tribhiḥ śaraiḥ //
MBh, 6, 112, 5.2 duryodhanaṃ tribhir bāṇair bāhvor urasi cārpayat //
MBh, 6, 112, 12.2 droṇaputraṃ tribhir bāṇair ājaghāna mahāyaśāḥ //
MBh, 6, 114, 24.2 tad apyasya śitair bhallaistribhiścicheda phalgunaḥ //
MBh, 6, 114, 48.2 tad apyasya śitair bhallaistridhā tribhir upānudat /
MBh, 6, 114, 63.1 tām asya viśikhaiśchittvā tridhā tribhir apātayat /
MBh, 6, 115, 42.2 tribhistīkṣṇair mahāvegair udagṛhṇācchiraḥ śaraiḥ //
MBh, 7, 9, 64.1 paśyāmastriṣu lokeṣu na taṃ saṃsthāsnucāriṣu /
MBh, 7, 10, 2.2 vikhyāpitaṃ balaṃ bāhvostriṣu lokeṣu saṃjaya //
MBh, 7, 13, 31.2 kṛpaṃ vivyādha saptatyā lakṣma cāsyāharat tribhiḥ //
MBh, 7, 15, 28.1 yudhiṣṭhiraṃ dvādaśabhir draupadeyāṃstribhistribhiḥ /
MBh, 7, 15, 28.1 yudhiṣṭhiraṃ dvādaśabhir draupadeyāṃstribhistribhiḥ /
MBh, 7, 16, 19.1 mālavāstuṇḍikerāśca rathānām ayutaistribhiḥ /
MBh, 7, 17, 13.2 pratyavidhyaṃstataḥ pārthastān avidhyat tribhistribhiḥ //
MBh, 7, 17, 13.2 pratyavidhyaṃstataḥ pārthastān avidhyat tribhistribhiḥ //
MBh, 7, 24, 23.1 tato nakuladāyādastribhir bhallaiḥ susaṃśitaiḥ /
MBh, 7, 24, 43.2 nīlaṃ kāśyaṃ jayaṃ śūrāstrayastrīn pratyavārayan //
MBh, 7, 24, 43.2 nīlaṃ kāśyaṃ jayaṃ śūrāstrayastrīn pratyavārayan //
MBh, 7, 25, 51.2 tribhistribhir draupadeyā dhṛṣṭaketuśca vivyadhuḥ //
MBh, 7, 25, 51.2 tribhistribhir draupadeyā dhṛṣṭaketuśca vivyadhuḥ //
MBh, 7, 27, 10.1 śaktiṃ tribhiḥ śaraiśchittvā tomaraṃ tribhir arjunaḥ /
MBh, 7, 27, 10.1 śaktiṃ tribhiḥ śaraiśchittvā tomaraṃ tribhir arjunaḥ /
MBh, 7, 30, 23.1 tenātividdhaḥ sahasā drauṇir bhallaiḥ śitaistribhiḥ /
MBh, 7, 31, 53.2 vivyadhuḥ karṇam āsādya tribhistribhir ajihmagaiḥ //
MBh, 7, 31, 53.2 vivyadhuḥ karṇam āsādya tribhistribhir ajihmagaiḥ //
MBh, 7, 31, 54.2 teṣāṃ trayāṇāṃ cāpāni cicheda viśikhaistribhiḥ //
MBh, 7, 31, 54.2 teṣāṃ trayāṇāṃ cāpāni cicheda viśikhaistribhiḥ //
MBh, 7, 31, 57.1 tā nikṛtya śitair bāṇaistribhistribhir ajihmagaiḥ /
MBh, 7, 31, 57.1 tā nikṛtya śitair bāṇaistribhistribhir ajihmagaiḥ /
MBh, 7, 31, 58.2 karṇād avarajaṃ bāṇair jaghāna niśitaistribhiḥ //
MBh, 7, 31, 60.2 pramukhe sūtaputrasya sodaryā nihatāstrayaḥ //
MBh, 7, 31, 66.2 punaḥ karṇaṃ tribhir bāṇair bāhvor urasi cārpayat //
MBh, 7, 33, 4.2 raṇastho bhīmasenaśca kathyante sadṛśāstrayaḥ //
MBh, 7, 35, 9.1 tataḥ saṃcodayāmāsa hayān asya trihāyanān /
MBh, 7, 35, 40.2 tathā vimathitaṃ tena tryaṅgaṃ tava balaṃ mahat /
MBh, 7, 36, 16.1 duḥśāsano dvādaśabhiḥ kṛpaḥ śāradvatastribhiḥ /
MBh, 7, 36, 18.1 bhūriśravāstribhir bāṇair madreśaḥ ṣaḍbhir āśugaiḥ /
MBh, 7, 36, 18.2 dvābhyāṃ śarābhyāṃ śakunistribhir duryodhano nṛpaḥ //
MBh, 7, 36, 19.1 sa tu tān prativivyādha tribhistribhir ajihmagaiḥ /
MBh, 7, 36, 19.1 sa tu tān prativivyādha tribhistribhir ajihmagaiḥ /
MBh, 7, 36, 29.2 kuṇḍabhediṃ ca saṃkruddhastribhistrīn avadhīd balī //
MBh, 7, 36, 29.2 kuṇḍabhediṃ ca saṃkruddhastribhistrīn avadhīd balī //
MBh, 7, 41, 2.1 gāhamānam anīkāni sadaśvaistaṃ trihāyanaiḥ /
MBh, 7, 42, 7.1 sa sātyakiṃ tribhir bāṇair aṣṭabhiśca vṛkodaram /
MBh, 7, 42, 8.2 kekayān pañcaviṃśatyā draupadeyāṃstribhistribhiḥ //
MBh, 7, 42, 8.2 kekayān pañcaviṃśatyā draupadeyāṃstribhistribhiḥ //
MBh, 7, 42, 11.2 vivyādha daśabhiḥ pārtha tāṃścaivānyāṃstribhistribhiḥ //
MBh, 7, 42, 11.2 vivyādha daśabhiḥ pārtha tāṃścaivānyāṃstribhistribhiḥ //
MBh, 7, 42, 12.1 tasya tal lāghavaṃ jñātvā bhīmo bhallaistribhiḥ punaḥ /
MBh, 7, 44, 12.1 so 'bhimanyuṃ tribhir bāṇair viddhvā vakṣasyathānadat /
MBh, 7, 44, 12.2 tribhiśca dakṣiṇe bāhau savye ca niśitaistribhiḥ //
MBh, 7, 44, 12.2 tribhiśca dakṣiṇe bāhau savye ca niśitaistribhiḥ //
MBh, 7, 44, 19.1 suvarṇapuṅkhair iṣubhir nānāliṅgaistribhistribhiḥ /
MBh, 7, 44, 19.1 suvarṇapuṅkhair iṣubhir nānāliṅgaistribhistribhiḥ /
MBh, 7, 46, 2.1 ājāneyaiḥ subalibhir yuktam aśvaistrihāyanaiḥ /
MBh, 7, 47, 12.2 nārācaṃ visasarjāsmai taṃ drauṇistribhir ācchinat //
MBh, 7, 47, 13.1 tasyārjunir dhvajaṃ chittvā śalyaṃ tribhir atāḍayat /
MBh, 7, 47, 16.1 taṃ saubalastribhir viddhvā duryodhanam athābravīt /
MBh, 7, 48, 5.2 apākrāmad rathopasthād vikramāṃstrīnnararṣabhaḥ //
MBh, 7, 53, 23.2 sāmarān api lokāṃstrīnnihanyād iti me matiḥ //
MBh, 7, 56, 26.1 śvo nirīkṣantu me vīryaṃ trayo lokā mahāhave /
MBh, 7, 63, 14.2 gavyūtiṣu trimātreṣu mām anāsādya tiṣṭhata //
MBh, 7, 64, 9.2 tribhir aśvasahasraiśca padātīnāṃ śataiḥ śataiḥ //
MBh, 7, 65, 22.2 dvau trayaśca vinirbhinnā nipetur dharaṇītale //
MBh, 7, 66, 24.2 arjunaṃ ca trisaptatyā dhvajaṃ cāsya tribhiḥ śaraiḥ //
MBh, 7, 67, 19.2 punaścānyaistribhir bāṇair mohayann iva sātvatam //
MBh, 7, 67, 21.1 tasyārjuno dhanuśchittvā vivyādhainaṃ trisaptabhiḥ /
MBh, 7, 67, 29.2 tribhir eva yudhāmanyuṃ caturbhiścottamaujasam //
MBh, 7, 67, 36.1 sa pārthaṃ tribhir ānarchat saptatyā ca janārdanam /
MBh, 7, 67, 62.1 vāsudevaṃ tribhir viddhvā punaḥ pārthaṃ ca pañcabhiḥ /
MBh, 7, 67, 63.2 sa tu pārthaṃ tribhir viddhvā siṃhanādam athānadat //
MBh, 7, 69, 36.2 yodhayanti trayo lokāḥ sanarā nāsti te bhayam //
MBh, 7, 70, 36.2 trayāṇāṃ tava putrāṇāṃ traya evānuyāyinaḥ //
MBh, 7, 70, 36.2 trayāṇāṃ tava putrāṇāṃ traya evānuyāyinaḥ //
MBh, 7, 77, 9.1 tvāṃ hi lokāstrayaḥ pārtha sasurāsuramānuṣāḥ /
MBh, 7, 78, 1.2 evam uktvārjunaṃ rājā tribhir marmātigaiḥ śaraiḥ /
MBh, 7, 78, 14.2 yadvṛttaṃ triṣu lokeṣu yacca keśava vartate //
MBh, 7, 79, 22.2 arjunaṃ ca tribhir bhallair dhvajam aśvāṃśca pañcabhiḥ //
MBh, 7, 79, 24.1 karṇaṃ dvādaśabhir viddhvā vṛṣasenaṃ tribhistathā /
MBh, 7, 79, 25.2 bhūriśravāstribhir bāṇair hemapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 79, 29.1 karṇaṃ dvādaśabhir viddhvā vṛṣasenaṃ tribhiḥ śaraiḥ /
MBh, 7, 79, 30.1 saumadattiṃ tribhir viddhvā śalyaṃ ca daśabhiḥ śaraiḥ /
MBh, 7, 81, 40.2 ketum ekena cicheda pāṇḍavaṃ cārdayat tribhiḥ //
MBh, 7, 83, 4.1 tathetare raṇe yattāstribhistribhir ajihmagaiḥ /
MBh, 7, 83, 4.1 tathetare raṇe yattāstribhistribhir ajihmagaiḥ /
MBh, 7, 84, 12.3 yudhiṣṭhiraṃ tribhir viddhvā sahadevaṃ ca saptabhiḥ //
MBh, 7, 84, 14.3 nakulaśca catuḥṣaṣṭyā draupadeyāstribhistribhiḥ //
MBh, 7, 84, 14.3 nakulaśca catuḥṣaṣṭyā draupadeyāstribhistribhiḥ //
MBh, 7, 85, 86.2 sa hi śakto raṇe tāta trīṃl lokān api saṃgatān //
MBh, 7, 87, 5.1 na hi me pāṇḍavāt kaścit triṣu lokeṣu vidyate /
MBh, 7, 87, 12.1 itastriyojanaṃ manye tam adhvānaṃ viśāṃ pate /
MBh, 7, 87, 13.1 triyojanagatasyāpi tasya yāsyāmyahaṃ padam /
MBh, 7, 90, 10.1 tato bhīmastribhir viddhvā kṛtavarmāṇam āyasaiḥ /
MBh, 7, 90, 12.2 dhṛṣṭadyumnastribhiścāpi kṛtavarmāṇam ārdayat /
MBh, 7, 90, 26.1 tataḥ kruddhastribhir bāṇair bhīmasenaṃ hasann iva /
MBh, 7, 90, 27.1 tribhistribhir maheṣvāso yatamānānmahārathān /
MBh, 7, 90, 27.1 tribhistribhir maheṣvāso yatamānānmahārathān /
MBh, 7, 90, 34.1 vivyādha pāṇḍavān yuddhe tribhistribhir ajihmagaiḥ /
MBh, 7, 90, 34.1 vivyādha pāṇḍavān yuddhe tribhistribhir ajihmagaiḥ /
MBh, 7, 90, 34.2 śikhaṇḍinaṃ ca vivyādha tribhiḥ pañcabhir eva ca //
MBh, 7, 91, 36.2 jalasaṃdhasya cicheda vivyādha ca tribhiḥ śaraiḥ //
MBh, 7, 92, 7.1 bhāradvājaṃ tribhir bāṇair duḥsahaṃ navabhistathā /
MBh, 7, 93, 3.2 tribhir āśīviṣākārair lalāṭe samavidhyata //
MBh, 7, 93, 4.2 vyarocata mahārāja triśṛṅga iva parvataḥ //
MBh, 7, 93, 13.2 saptatyā sātyakiṃ viddhvā turagāṃśca tribhistribhiḥ /
MBh, 7, 93, 13.2 saptatyā sātyakiṃ viddhvā turagāṃśca tribhistribhiḥ /
MBh, 7, 94, 11.1 punaḥ sa bāṇaistribhir agnikalpair ākarṇapūrṇair niśitaiḥ supuṅkhaiḥ /
MBh, 7, 96, 20.2 jaghāna triśatān aśvān kuñjarāṃśca catuḥśatān //
MBh, 7, 96, 29.1 tato duryodhano rājā sātvatasya tribhiḥ śaraiḥ /
MBh, 7, 96, 30.1 sātyakiṃ ca tribhir viddhvā punar vivyādha so 'ṣṭabhiḥ /
MBh, 7, 96, 32.2 tān avidhyanmahārāja sarvān eva tribhistribhiḥ //
MBh, 7, 96, 32.2 tān avidhyanmahārāja sarvān eva tribhistribhiḥ //
MBh, 7, 96, 34.2 duryodhanaṃ tribhir bāṇair abhyavidhyat stanāntare //
MBh, 7, 96, 37.1 duḥśāsanaśca daśabhir duḥsahaśca tribhiḥ śaraiḥ /
MBh, 7, 96, 38.2 tato 'sya niśitair bāṇaistribhir vivyādha sārathim //
MBh, 7, 97, 13.1 trīṇi sādisahasrāṇi duryodhanapurogamāḥ /
MBh, 7, 99, 5.2 trigartānāṃ trisāhasrā rathā yuddhaviśāradāḥ //
MBh, 7, 99, 16.2 duḥśāsanastribhir viddhvā punar vivyādha pañcabhiḥ //
MBh, 7, 99, 22.3 tribhir eva mahāvegaiḥ śaraiḥ saṃnataparvabhiḥ //
MBh, 7, 100, 29.1 sa bhīmasenaṃ daśabhir mādrīputrau tribhistribhiḥ /
MBh, 7, 100, 29.1 sa bhīmasenaṃ daśabhir mādrīputrau tribhistribhiḥ /
MBh, 7, 100, 30.2 kekayān daśabhir viddhvā draupadeyāṃstribhistribhiḥ //
MBh, 7, 100, 30.2 kekayān daśabhir viddhvā draupadeyāṃstribhistribhiḥ //
MBh, 7, 101, 34.1 tomaraṃ tu tribhir bāṇair droṇaśchittvā mahāmṛdhe /
MBh, 7, 102, 94.2 suṣeṇaṃ dīrghanetraṃ ca tribhistrīn avadhīd balī //
MBh, 7, 102, 94.2 suṣeṇaṃ dīrghanetraṃ ca tribhistrīn avadhīd balī //
MBh, 7, 102, 96.2 tribhistrīn avadhīd bhīmaḥ punar eva sutāṃstava //
MBh, 7, 102, 96.2 tribhistrīn avadhīd bhīmaḥ punar eva sutāṃstava //
MBh, 7, 104, 2.1 na hi paśyāmyahaṃ taṃ vai triṣu lokeṣu saṃjaya /
MBh, 7, 104, 22.1 tasya bhīmo bhṛśaṃ kruddhastrīñ śarānnataparvaṇaḥ /
MBh, 7, 105, 8.2 yatra tvāṃ puruṣavyāghram atikrāntāstrayo rathāḥ //
MBh, 7, 105, 11.3 trayo hi samatikrāntāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 7, 106, 29.2 sumuktaiścitravarmāṇaṃ nirbibheda trisaptabhiḥ //
MBh, 7, 108, 19.1 tasyāsyato dhanur bhīmaścakarta niśitaistribhiḥ /
MBh, 7, 108, 37.2 ṣaḍbhiḥ sūtaṃ tribhiḥ ketuṃ punas taṃ cāpi saptabhiḥ //
MBh, 7, 109, 32.1 sa bhīmastribhir āyastaḥ sūtaputraṃ patatribhiḥ /
MBh, 7, 114, 1.2 tataḥ karṇo mahārāja bhīmaṃ viddhvā tribhiḥ śaraiḥ /
MBh, 7, 114, 45.1 athāsyāśvān punar hatvā tribhir vivyādha sārathim /
MBh, 7, 115, 15.1 punaḥ sa bāṇaistribhir agnikalpair ākarṇapūrṇair niśitaiḥ supuṅkhaiḥ /
MBh, 7, 120, 52.2 duryodhanaśca viṃśatyā karṇaśalyau tribhistribhiḥ //
MBh, 7, 120, 52.2 duryodhanaśca viṃśatyā karṇaśalyau tribhistribhiḥ //
MBh, 7, 120, 60.1 sātvataśca tribhir bāṇaiḥ karṇaṃ vivyādha māriṣa /
MBh, 7, 120, 60.2 bhīmasenastribhiścaiva punaḥ pārthaśca saptabhiḥ //
MBh, 7, 120, 62.2 yad ekaḥ samare kruddhastrīn rathān paryavārayat //
MBh, 7, 120, 81.1 saindhavaṃ daśabhir bhallair vṛṣasenaṃ tribhiḥ śaraiḥ /
MBh, 7, 121, 12.1 tribhistu viddhvā gāṇḍīvaṃ nārācaiḥ ṣaḍbhir arjunam /
MBh, 7, 121, 29.2 samasteṣvapi lokeṣu triṣu vāsavanandana //
MBh, 7, 124, 5.1 na teṣāṃ duṣkaraṃ kiṃcit triṣu lokeṣu vidyate /
MBh, 7, 126, 9.1 yaṃ puṃsāṃ triṣu lokeṣu sarvaśūram amaṃsmahi /
MBh, 7, 128, 22.1 sa bhīmasenaṃ daśabhir mādrīputrau tribhistribhiḥ /
MBh, 7, 128, 22.1 sa bhīmasenaṃ daśabhir mādrīputrau tribhistribhiḥ /
MBh, 7, 128, 24.1 sātvataṃ pañcabhir viddhvā draupadeyāṃstribhistribhiḥ /
MBh, 7, 128, 24.1 sātvataṃ pañcabhir viddhvā draupadeyāṃstribhistribhiḥ /
MBh, 7, 130, 19.2 viśokaṃ tribhir ājaghne dhvajam ekena patriṇā //
MBh, 7, 131, 47.1 dvābhyāṃ tu rathayantāraṃ tribhiścāsya triveṇukam /
MBh, 7, 131, 111.1 tato rathasahasreṇa dviradānāṃ śataistribhiḥ /
MBh, 7, 131, 128.1 tribhiścānyaiḥ śaraistīkṣṇaiḥ supuṅkhai rukmamālinam /
MBh, 7, 134, 40.2 vivyādha ca susaṃkruddhaḥ śaraistribhir ajihmagaiḥ //
MBh, 7, 135, 49.2 tribhiśca niśitair bāṇair hatvā trīn vai mahārathān //
MBh, 7, 135, 49.2 tribhiśca niśitair bāṇair hatvā trīn vai mahārathān //
MBh, 7, 141, 10.1 sa viddhvā sātvataṃ bāṇaistribhir eva viśāṃ pate /
MBh, 7, 142, 40.1 sārathiṃ ca tribhir bāṇaistribhir eva triveṇukam /
MBh, 7, 142, 40.1 sārathiṃ ca tribhir bāṇaistribhir eva triveṇukam /
MBh, 7, 143, 19.2 viddhvā vivyādha saptatyā punaścānyaistribhiḥ śaraiḥ //
MBh, 7, 143, 31.2 duḥśāsanastribhir bāṇair lalāṭe samavidhyata //
MBh, 7, 145, 16.2 śalyaśca navabhir bāṇaistribhir duḥśāsanastathā //
MBh, 7, 145, 18.2 sarvān asaṃbhramād rājan pratyavidhyat tribhistribhiḥ /
MBh, 7, 145, 18.2 sarvān asaṃbhramād rājan pratyavidhyat tribhistribhiḥ /
MBh, 7, 145, 20.2 tribhiścānyaiḥ śaraistūrṇaṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 7, 145, 21.1 sa tu taṃ prativivyādha tribhistīkṣṇair ajihmagaiḥ /
MBh, 7, 146, 30.1 athetarānmaheṣvāsāṃstribhistribhir avidhyata /
MBh, 7, 146, 30.1 athetarānmaheṣvāsāṃstribhistribhir avidhyata /
MBh, 7, 146, 32.2 ulūkaṃ tribhir ājaghne tribhir eva mahāyasaiḥ //
MBh, 7, 146, 32.2 ulūkaṃ tribhir ājaghne tribhir eva mahāyasaiḥ //
MBh, 7, 146, 42.1 dhṛṣṭadyumno mahārāja droṇaṃ viddhvā tribhiḥ śaraiḥ /
MBh, 7, 155, 15.2 sāmarān api lokāṃstrīn ekaḥ karṇo jayed balī //
MBh, 7, 158, 49.1 tato rathasahasreṇa gajānāṃ ca śataistribhiḥ /
MBh, 7, 158, 49.2 vājibhiḥ pañcasāhasraistrisāhasraiḥ prabhadrakaiḥ /
MBh, 7, 159, 13.1 triyāmā rajanī caiṣā ghorarūpā bhayānakā /
MBh, 7, 160, 33.2 pāṇḍuputrān haniṣyāmaḥ sahitāḥ samare trayaḥ //
MBh, 7, 161, 1.2 tribhāgamātraśeṣāyāṃ rātryāṃ yuddham avartata /
MBh, 7, 161, 30.1 drupadasya tataḥ pautrāstraya eva viśāṃ pate /
MBh, 7, 161, 31.1 teṣāṃ drupadapautrāṇāṃ trayāṇāṃ niśitaiḥ śaraiḥ /
MBh, 7, 161, 31.2 tribhir droṇo 'harat prāṇāṃste hatā nyapatan bhuvi //
MBh, 7, 161, 35.3 hateṣu triṣu vīreṣu drupadasya ca naptṛṣu //
MBh, 7, 163, 10.1 vṛkodarastataḥ karṇaṃ tribhir bhallaiḥ samāhitaiḥ /
MBh, 7, 164, 6.2 sodaryāṇāṃ trayaścaiva ta enaṃ paryavārayan //
MBh, 7, 164, 14.2 caturṇāṃ tava yodhānāṃ taistribhiḥ pāṇḍavaiḥ saha //
MBh, 7, 164, 55.1 āsaṃstu pāṇḍuputrāṇāṃ trayo 'jihmā mahārathāḥ /
MBh, 7, 164, 95.2 trayāṇām api lokānām aiśvaryārthe kathaṃcana //
MBh, 7, 164, 119.2 tasya cāhnastribhāgena kṣayaṃ jagmuḥ patatriṇaḥ //
MBh, 7, 167, 21.2 sendrān apyeṣa lokāṃstrīn bhañjyād iti matir mama //
MBh, 7, 167, 29.2 heṣatā kampitā bhūmir lokāśca sakalāstrayaḥ //
MBh, 7, 168, 4.1 kṣatāt trātā kṣatājjīvan kṣāntastriṣvapi sādhuṣu /
MBh, 7, 171, 58.2 mālavaṃ tribhir ekena pārthaṃ ṣaḍbhir vṛkodaram //
MBh, 7, 171, 60.2 pārthaśca punar aṣṭābhistathā sarve tribhistribhiḥ //
MBh, 7, 171, 60.2 pārthaśca punar aṣṭābhistathā sarve tribhistribhiḥ //
MBh, 7, 171, 63.2 bhujau śiraścendrasamānavīryas tribhiḥ śarair yugapat saṃcakarta //
MBh, 8, 7, 25.3 carācarais tribhir lokair yo 'jayyo rathināṃ varaḥ //
MBh, 8, 10, 12.1 athainaṃ chinnadhanvānaṃ nārācānāṃ tribhiḥ śataiḥ /
MBh, 8, 10, 17.2 sārathiṃ tribhir ānarchad dhvajam ekeṣuṇā tataḥ //
MBh, 8, 11, 7.2 tribhir vivyādha nārācair lalāṭe vismayann iva //
MBh, 8, 12, 26.2 vivyādha keśavaṃ ṣaṣṭyā nārācair arjunaṃ tribhiḥ //
MBh, 8, 12, 27.1 tasyārjunaḥ susaṃkruddhas tribhir bhallaiḥ śarāsanam /
MBh, 8, 12, 28.2 tribhiḥ śarair vāsudevaṃ sahasreṇa ca pāṇḍavam //
MBh, 8, 13, 10.2 sa daṇḍadhāras turagāṃs tribhis tribhis tato nanāda prajahāsa cāsakṛt //
MBh, 8, 13, 10.2 sa daṇḍadhāras turagāṃs tribhis tribhis tato nanāda prajahāsa cāsakṛt //
MBh, 8, 13, 13.1 athāsya bāhū dvipahastasaṃnibhau śiraś ca pūrṇendunibhānanaṃ tribhiḥ /
MBh, 8, 13, 17.1 sa tomarair arkakaraprabhais tribhir janārdanaṃ pañcabhir eva cārjunam /
MBh, 8, 14, 7.1 tam avidhyat tribhir bāṇair dandaśūkair ivāhibhiḥ /
MBh, 8, 15, 40.1 dvipasya pādāgrakarān sa pañcabhir nṛpasya bāhū ca śiro 'tha ca tribhiḥ /
MBh, 8, 17, 13.2 sahadevaḥ prayatnāt tair nārācair vyahanat tribhiḥ //
MBh, 8, 17, 15.2 nārācair yamadaṇḍābhais tribhir nāgaṃ śatena ca //
MBh, 8, 17, 32.2 pāṇḍuputras tribhir bāṇair vakṣasy abhihato balī //
MBh, 8, 17, 33.2 viddhvā vivyādha saptatyā sārathiṃ ca tribhis tribhiḥ //
MBh, 8, 17, 33.2 viddhvā vivyādha saptatyā sārathiṃ ca tribhis tribhiḥ //
MBh, 8, 17, 59.2 karṇaṃ vivyādha viṃśatyā sārathiṃ ca tribhiḥ śaraiḥ //
MBh, 8, 17, 61.1 athainaṃ chinnadhanvānaṃ sāyakānāṃ śatais tribhiḥ /
MBh, 8, 18, 5.2 sārathiṃ tribhir ānarchat taṃ ca bhūyo vyavidhyata //
MBh, 8, 18, 20.2 ājaghāna susaṃkruddhaḥ sutasomaṃ tribhiḥ śaraiḥ //
MBh, 8, 19, 8.1 satyasenas tribhir bāṇair vivyādha yudhi pāṇḍavam /
MBh, 8, 20, 19.1 tato yudhiṣṭhiro rājā tava putraṃ tribhiḥ śaraiḥ /
MBh, 8, 20, 22.2 tribhiś cicheda sahasā taṃ ca vivyādha saptabhiḥ //
MBh, 8, 21, 23.1 atha sātyakim utsṛjya tvaran karṇo 'rjunaṃ tribhiḥ /
MBh, 8, 21, 23.2 viddhvā vivyādha viṃśatyā kṛṣṇaṃ pārthaṃ punas tribhiḥ //
MBh, 8, 23, 19.2 triśikhāṃ bhrukuṭīṃ kṛtvā dhunvan hastau punaḥ punaḥ //
MBh, 8, 24, 4.1 nirjiteṣu ca daityeṣu tārakasya sutās trayaḥ /
MBh, 8, 24, 10.2 vayaṃ purāṇi trīṇy eva samāsthāya mahīm imām /
MBh, 8, 24, 14.2 trīṇi kāñcanam ekaṃ tu raupyaṃ kārṣṇāyasaṃ tathā //
MBh, 8, 24, 19.1 trayas te daityarājānas trīṃl lokān āśu tejasā /
MBh, 8, 24, 19.1 trayas te daityarājānas trīṃl lokān āśu tejasā /
MBh, 8, 26, 56.1 vaiyāghracarmāṇam akūjanākṣaṃ haimatrikośaṃ rajatatriveṇum /
MBh, 8, 27, 100.1 na tad bhūtaṃ prapaśyāmi triṣu lokeṣu madraka /
MBh, 8, 27, 102.2 apavādatitikṣābhis tribhir etair hi jīvasi //
MBh, 8, 32, 52.1 duḥśāsanaṃ tribhir viddhvā śakuniṃ ṣaḍbhir āyasaiḥ /
MBh, 8, 32, 53.2 tam asya karṇaś cicheda tribhiś cainam atāḍayat //
MBh, 8, 32, 60.2 ājaghne sārathiṃ cāsya suṣeṇaṃ ca tatas tribhiḥ /
MBh, 8, 32, 60.3 cicheda cāsya sudṛḍhaṃ dhanur bhallais tribhis tridhā //
MBh, 8, 32, 63.1 sātyakir vṛṣasenasya hatvā sūtaṃ tribhiḥ śaraiḥ /
MBh, 8, 32, 63.3 dhvajam ekeṣuṇonmathya tribhis taṃ hṛdy atāḍayat //
MBh, 8, 32, 68.2 visūtāśvarathaṃ kṛtvā lalāṭe tribhir ārpayat //
MBh, 8, 32, 80.1 sa rathāṃs triśatān hatvā cedīnām anivartinām /
MBh, 8, 33, 17.2 suṣeṇaṃ satyasenaṃ ca tribhis tribhir atāḍayat //
MBh, 8, 33, 17.2 suṣeṇaṃ satyasenaṃ ca tribhis tribhir atāḍayat //
MBh, 8, 33, 18.2 tāṃś cāsya goptṝn vivyādha tribhis tribhir ajihmagaiḥ //
MBh, 8, 33, 18.2 tāṃś cāsya goptṝn vivyādha tribhis tribhir ajihmagaiḥ //
MBh, 8, 33, 34.2 dhvajaṃ cicheda bhallena tribhir vivyādha pāṇḍavam /
MBh, 8, 35, 35.2 trisāhasrā yayur bhīmaṃ śaktyṛṣṭiprāsapāṇayaḥ //
MBh, 8, 35, 38.1 evaṃ subalaputrasya trisāhasrān hayottamān /
MBh, 8, 36, 6.2 nāgāś ca samare tryaṅgaṃ mamṛduḥ śīghragā nṛpa //
MBh, 8, 37, 7.2 janārdanaṃ tribhir bāṇair abhyahan dakṣiṇe bhuje /
MBh, 8, 37, 30.2 arjunaṃ hṛdaye viddhvā vivyādhānyais tribhiḥ śaraiḥ /
MBh, 8, 37, 36.2 rathānām ayutaṃ caiva trisāhasrāś ca dantinaḥ //
MBh, 8, 38, 24.2 viddhvā vivyādha saptatyā punaś cainaṃ tribhiḥ śaraiḥ //
MBh, 8, 39, 12.2 śrutakarmā tribhir bāṇaiḥ śrutakīrtis tu saptabhiḥ //
MBh, 8, 39, 15.2 aṣṭabhiḥ śrutakarmāṇaṃ prativindhyaṃ tribhiḥ śaraiḥ /
MBh, 8, 39, 17.2 drauṇāyaniṃ tribhir viddhvā vivyādhānyaiḥ śitaiḥ śaraiḥ //
MBh, 8, 39, 19.2 drauṇiś cicheda vihasan vivyādha ca śarais tribhiḥ //
MBh, 8, 40, 6.1 te kṣatriyā dahyamānās tribhis taiḥ pāvakopamaiḥ /
MBh, 8, 40, 9.1 nakulas tu tataḥ kruddhas tava putraṃ trisaptabhiḥ /
MBh, 8, 40, 93.1 tato rathasahasreṇa dviradānāṃ tribhiḥ śataiḥ /
MBh, 8, 43, 75.1 akṣauhiṇyas tathā tisro dhārtarāṣṭrasya saṃhatāḥ /
MBh, 8, 44, 17.2 śikhaṇḍinaṃ tribhir bāṇair bhruvor madhye vyatāḍayat //
MBh, 8, 44, 18.2 rājataḥ parvato yadvat tribhiḥ śṛṅgaiḥ samanvitaḥ //
MBh, 8, 44, 20.1 tasya karṇo hayān hatvā sārathiṃ ca tribhiḥ śaraiḥ /
MBh, 8, 44, 22.1 tāṃ chittvā samare karṇas tribhir bhārata sāyakaiḥ /
MBh, 8, 44, 25.2 duḥśāsanaṃ tribhir bāṇair abhyavidhyat stanāntare //
MBh, 8, 44, 28.2 śaraiś cicheda putras te tribhir eva viśāṃ pate //
MBh, 8, 44, 34.2 pituḥ samīpe tiṣṭhantaṃ tribhir anyair avidhyata //
MBh, 8, 44, 44.2 sārathiṃ ca mahārāja tribhir eva samārdayat /
MBh, 8, 45, 8.2 vāsudevaṃ tribhir bāṇair avidhyad dakṣiṇe bhuje //
MBh, 8, 49, 59.1 na hi te triṣu lokeṣu vidyate 'viditaṃ kvacit /
MBh, 8, 51, 8.2 trīṃl lokān samam udyuktān kiṃ punaḥ kauravaṃ balam //
MBh, 8, 52, 4.1 tvatsahāyo hy ahaṃ kṛṣṇa trīṃl lokān vai samāgatān /
MBh, 8, 54, 15.3 nārācānāṃ dve sahasre tu vīra trīṇy eva ca pradarāṇāṃ ca pārtha //
MBh, 8, 56, 21.2 sārathiṃ ca tribhir bāṇair ājaghāna paraṃtapaḥ //
MBh, 8, 57, 56.3 śaraiḥ pracicheda ca pāṇḍavas tvaran parābhinad vakṣasi ca tribhis tribhiḥ //
MBh, 8, 57, 56.3 śaraiḥ pracicheda ca pāṇḍavas tvaran parābhinad vakṣasi ca tribhis tribhiḥ //
MBh, 8, 57, 58.1 athāgryabāṇair daśabhir dhanaṃjayaṃ parābhinad droṇasuto 'cyutaṃ tribhiḥ /
MBh, 8, 57, 59.1 tathā tu tat tat sphurad āttakārmukaṃ tribhiḥ śarair yantṛśiraḥ kṣureṇa /
MBh, 8, 57, 59.2 hayāṃś caturbhiś caturas tribhir dhvajaṃ dhanaṃjayo drauṇirathān nyapātayat //
MBh, 8, 59, 20.1 tatas tryaṅgeṇa mahatā balena bharatarṣabha /
MBh, 8, 60, 5.1 tasyārdhacandrais tribhir uccakarta prasahya bāhū ca śiraś ca karṇaḥ /
MBh, 8, 60, 8.1 sa tasya cicheda śaraṃ śikhaṇḍī tribhis tribhiś ca pratutoda karṇam /
MBh, 8, 60, 8.1 sa tasya cicheda śaraṃ śikhaṇḍī tribhis tribhiś ca pratutoda karṇam /
MBh, 8, 60, 20.2 tribhir yudhāmanyum avidhyad āśugais tribhis tribhiḥ somakapārṣatātmajau //
MBh, 8, 60, 20.2 tribhir yudhāmanyum avidhyad āśugais tribhis tribhiḥ somakapārṣatātmajau //
MBh, 8, 60, 20.2 tribhir yudhāmanyum avidhyad āśugais tribhis tribhiḥ somakapārṣatātmajau //
MBh, 8, 62, 43.1 athāpare drauṇiśarāhatā dvipās trayaḥ sasarvāyudhayodhaketavaḥ /
MBh, 8, 62, 53.1 tataḥ śatānīkam avidhyad āśugais tribhiḥ śitaiḥ karṇasuto 'rjunaṃ tribhiḥ /
MBh, 8, 62, 53.1 tataḥ śatānīkam avidhyad āśugais tribhiḥ śitaiḥ karṇasuto 'rjunaṃ tribhiḥ /
MBh, 8, 62, 53.2 tribhiś ca bhīmaṃ nakulaṃ ca saptabhir janārdanaṃ dvādaśabhiś ca sāyakaiḥ //
MBh, 8, 62, 59.1 tataḥ kirīṭī raṇamūrdhni kopāt kṛtvā triśākhāṃ bhrukuṭiṃ lalāṭe /
MBh, 8, 65, 26.2 tribhis tribhir bhīmabalo nihatya nanāda ghoraṃ mahatā svareṇa //
MBh, 8, 65, 26.2 tribhis tribhir bhīmabalo nihatya nanāda ghoraṃ mahatā svareṇa //
MBh, 8, 65, 28.1 suṣeṇam ekena śareṇa viddhvā śalyaṃ caturbhis tribhir eva karṇam /
MBh, 8, 65, 30.1 punaś ca karṇaṃ tribhir aṣṭabhiś ca dvābhyāṃ caturbhir daśabhiś ca viddhvā /
MBh, 8, 65, 37.1 tatas tribhiś ca tridaśādhipopamaṃ śarair bibhedādhirathir dhanaṃjayam /
MBh, 8, 66, 45.1 tataḥ śarair bhīmatarair avidhyat tribhir āhave /
MBh, 8, 67, 17.2 narāśvanāgāsuharaṃ tryaratniṃ ṣaḍvājam añjogatim ugravegam //
MBh, 9, 1, 13.1 tasmin hate maheṣvāse hataśiṣṭāstrayo rathāḥ /
MBh, 9, 1, 20.1 dhāvataścāpyapaśyacca tatra trīn puruṣarṣabhān /
MBh, 9, 1, 33.2 sapta pāṇḍavataḥ śeṣā dhārtarāṣṭrāstathā trayaḥ //
MBh, 9, 5, 11.1 kāntirūpamukhaiśvaryaistribhiścandramasopamam /
MBh, 9, 7, 38.2 narakoṭyastathā tisro balam etat tavābhavat //
MBh, 9, 8, 31.2 cakracakrāvalījuṣṭā triveṇūdaṇḍakāvṛtā //
MBh, 9, 9, 13.2 tribhiḥ śarair asaṃbhrānto lalāṭe vai samarpayat //
MBh, 9, 9, 14.2 tathā dhvajaṃ sārathiṃ ca tribhistribhir apātayat //
MBh, 9, 9, 14.2 tathā dhvajaṃ sārathiṃ ca tribhistribhir apātayat //
MBh, 9, 9, 15.1 sa śatrubhujanirmuktair lalāṭasthaistribhiḥ śaraiḥ /
MBh, 9, 9, 44.1 suṣeṇastu tataḥ kruddhaḥ pāṇḍavaṃ viśikhaistribhiḥ /
MBh, 9, 10, 33.1 bhīmasenaṃ tribhir viddhvā kṛtavarmā śilīmukhaiḥ /
MBh, 9, 11, 36.1 trisāhasrā rathā rājaṃstava putreṇa coditāḥ /
MBh, 9, 12, 8.2 chittvā bhallena samare vivyādhainaṃ trisaptabhiḥ //
MBh, 9, 12, 10.2 vivyādha bhṛśasaṃkruddhastaṃ ca bhūyastribhiḥ śaraiḥ //
MBh, 9, 12, 18.2 bhīmasenamukhāṃstāṃśca tribhistribhir atāḍayat //
MBh, 9, 12, 18.2 bhīmasenamukhāṃstāṃśca tribhistribhir atāḍayat //
MBh, 9, 12, 25.2 dvābhyāṃ madreśvaraṃ viddhvā sārathiṃ ca tribhiḥ śaraiḥ //
MBh, 9, 13, 1.4 drauṇiṃ vivyādha samare tribhir eva śilīmukhaiḥ //
MBh, 9, 13, 27.2 mṛdupūrvaṃ tataścainaṃ tribhir vivyādha sāyakaiḥ //
MBh, 9, 13, 33.1 tato 'paraistribhir bāṇair drauṇiṃ vivyādha pāṇḍavaḥ /
MBh, 9, 13, 38.1 triśikhāṃ bhrukuṭīṃ kṛtvā sṛkkiṇī parilelihan /
MBh, 9, 14, 18.1 yudhiṣṭhiraṃ tribhir viddhvā bhīmasenaṃ ca saptabhiḥ /
MBh, 9, 14, 18.2 sātyakiṃ ca śatenājau sahadevaṃ tribhiḥ śaraiḥ //
MBh, 9, 15, 62.1 so 'nyat kārmukam ādāya śalyaṃ śaraśataistribhiḥ /
MBh, 9, 16, 3.1 sātyakiṃ daśabhir viddhvā bhīmasenaṃ tribhiḥ śaraiḥ /
MBh, 9, 16, 3.2 sahadevaṃ tribhir viddhvā yudhiṣṭhiram apīḍayat //
MBh, 9, 16, 72.1 sātyakiṃ daśabhir viddhvā hayāṃścāsya tribhiḥ śaraiḥ /
MBh, 9, 18, 64.2 viśrutaṃ triṣu lokeṣu gāṇḍīvaṃ vikṣipan dhanuḥ //
MBh, 9, 19, 13.2 karmāradhautair niśitair jvaladbhir nārācamukhyaistribhir ugravegaiḥ //
MBh, 9, 20, 17.2 sātyakiṃ tribhir āhatya dhanur ekena cicchide //
MBh, 9, 21, 10.2 saptabhir draupadeyāṃśca tribhir vivyādha sātyakim /
MBh, 9, 22, 7.1 tribhiḥ śāradvataṃ viddhvā rukmapuṅkhaiḥ śilāśitaiḥ /
MBh, 9, 22, 35.2 pādātāśca trisāhasrāḥ śakuniṃ saubalaṃ jahi //
MBh, 9, 22, 37.1 pādātāśca trisāhasrā draupadeyāśca sarvaśaḥ /
MBh, 9, 24, 23.1 tato ratheṣu bhagneṣu trisāhasrā mahādvipāḥ /
MBh, 9, 25, 11.2 trīn etāṃstribhir ānarchad viṣāgnipratimaiḥ śaraiḥ //
MBh, 9, 25, 11.2 trīn etāṃstribhir ānarchad viṣāgnipratimaiḥ śaraiḥ //
MBh, 9, 26, 5.1 suyodhanam abhityajya traya ete vyavasthitāḥ /
MBh, 9, 26, 15.3 dantināṃ ca śataṃ sāgraṃ trisāhasrāḥ padātayaḥ //
MBh, 9, 26, 27.1 tad anīkam abhiprekṣya trayaḥ sajjā mahārathāḥ /
MBh, 9, 26, 39.1 taṃ nihatya tataḥ pārthaḥ suśarmāṇaṃ tribhiḥ śaraiḥ /
MBh, 9, 27, 3.1 śakunistu mahārāja bhīmaṃ viddhvā tribhiḥ śaraiḥ /
MBh, 9, 27, 24.2 śakuniṃ daśabhir viddhvā hayāṃścāsya tribhiḥ śaraiḥ /
MBh, 9, 27, 27.2 śakuniṃ ca catuḥṣaṣṭyā pārśvasthāṃśca tribhistribhiḥ //
MBh, 9, 27, 27.2 śakuniṃ ca catuḥṣaṣṭyā pārśvasthāṃśca tribhistribhiḥ //
MBh, 9, 27, 32.2 sahadevaṃ samāsādya tribhir vivyādha sāyakaiḥ //
MBh, 9, 27, 56.2 bhallaistribhir yugapat saṃcakarta nanāda coccaistarasājimadhye //
MBh, 9, 28, 46.1 trayaḥ kila rathāḥ śiṣṭāstāvakānāṃ narādhipa /
MBh, 9, 28, 53.1 tasmin hradaṃ praviṣṭe tu trīn rathāñ śrāntavāhanān /
MBh, 9, 28, 61.2 senāniveśam ājagmur hataśeṣāstrayo rathāḥ //
MBh, 9, 29, 3.3 vidrute śibire śūnye bhṛśodvignāstrayo rathāḥ //
MBh, 9, 30, 1.2 tatasteṣvapayāteṣu ratheṣu triṣu pāṇḍavāḥ /
MBh, 9, 31, 43.1 triśikhāṃ bhrukuṭīṃ kṛtvā saṃdaṣṭadaśanacchadaḥ /
MBh, 9, 32, 18.1 sāmarān api lokāṃstrīnnānāśastradharān yudhi /
MBh, 9, 35, 7.2 āsan pūrvayuge rājanmunayo bhrātarastrayaḥ /
MBh, 9, 35, 16.2 cakruścaiva mahārāja bhrātarastraya eva ha //
MBh, 9, 37, 33.2 maharṣeścaritaṃ yādṛk triṣu lokeṣu viśrutam //
MBh, 9, 39, 6.2 tatra tīrthe varān prādāt trīn eva sumahātapāḥ //
MBh, 9, 43, 51.2 samantapañcake yā vai triṣu lokeṣu viśrutā //
MBh, 9, 44, 33.2 skandāya trīn anucarān dadau viṣṇur mahāyaśāḥ //
MBh, 9, 44, 38.1 sudarśanīyau varadau triṣu lokeṣu viśrutau /
MBh, 9, 44, 90.1 triśikhā dviśikhāścaiva tathā saptaśikhāḥ pare /
MBh, 9, 45, 2.2 yābhir vyāptāstrayo lokāḥ kalyāṇībhiścarācarāḥ //
MBh, 9, 47, 17.3 indratīrthe mahārāja triṣu lokeṣu viśrute //
MBh, 9, 47, 27.3 vikhyātaṃ triṣu lokeṣu brahmarṣibhir abhiplutam //
MBh, 9, 47, 45.1 tathāsmin devadeveśa trirātram uṣitaḥ śuciḥ /
MBh, 9, 49, 41.1 trīṃl lokān aparān vipram utpatantaṃ svatejasā /
MBh, 9, 50, 25.2 śakraḥ praharaṇānveṣī lokāṃstrīn vicacāra ha //
MBh, 9, 63, 39.1 samantapañcake puṇye triṣu lokeṣu viśrute /
MBh, 10, 1, 63.2 vayam eva trayaḥ śiṣṭāstasminmahati vaiśase //
MBh, 10, 5, 37.1 te prayātā vyarocanta parān abhimukhāstrayaḥ /
MBh, 10, 8, 103.2 triṣu deśeṣu dadatuḥ śibirasya hutāśanam //
MBh, 10, 9, 6.2 hataśiṣṭāstrayo vīrāḥ śokārtāḥ paryavārayan /
MBh, 10, 9, 7.1 taistribhiḥ śoṇitādigdhair niḥśvasadbhir mahārathaiḥ /
MBh, 10, 9, 7.2 śuśubhe saṃvṛto rājā vedī tribhir ivāgnibhiḥ //
MBh, 10, 9, 8.2 aviṣahyena duḥkhena tataste rurudustrayaḥ //
MBh, 10, 9, 39.1 vayam eva trayo rājan gacchantaṃ paramāṃ gatim /
MBh, 10, 9, 47.2 sapta pāṇḍavataḥ śeṣā dhārtarāṣṭrāstrayo vayam //
MBh, 10, 13, 20.2 pradhakṣyann iva lokāṃstrīn kālāntakayamopamaḥ //
MBh, 10, 16, 10.2 trīṇi varṣasahasrāṇi cariṣyasi mahīm imām /
MBh, 10, 17, 1.2 hateṣu sarvasainyeṣu sauptike tai rathaistribhiḥ /
MBh, 11, 1, 2.2 kṛpaprabhṛtayaścaiva kim akurvata te trayaḥ //
MBh, 11, 7, 19.2 damastyāgo 'pramādaśca te trayo brahmaṇo hayāḥ //
MBh, 11, 10, 4.1 duryodhanabalānmuktā vayam eva trayo rathāḥ /
MBh, 11, 10, 13.2 prādravāma raṇe sthātuṃ na hi śakyāmahe trayaḥ //
MBh, 11, 23, 19.1 atūlapūrṇaṃ gāṅgeyastribhir bāṇaiḥ samanvitam /
MBh, 11, 23, 38.2 droṇam ādhāya gāyanti trīṇi sāmāni sāmagāḥ //
MBh, 11, 23, 41.1 sāmabhistribhir antaḥsthair anuśaṃsanti cāpare /
MBh, 12, 12, 11.2 ekataste trayo rājan gṛhasthāśrama ekataḥ //
MBh, 12, 13, 4.1 dvyakṣarastu bhavenmṛtyustryakṣaraṃ brahma śāśvatam /
MBh, 12, 14, 19.2 hastyaśvarathasampannaṃ tribhir aṅgair mahattaram //
MBh, 12, 16, 11.1 śītoṣṇe caiva vāyuśca trayaḥ śārīrajā guṇāḥ /
MBh, 12, 16, 13.1 sattvaṃ rajastamaścaiva mānasāḥ syustrayo guṇāḥ /
MBh, 12, 19, 6.2 na tvayā sadṛśaḥ kaścit triṣu lokeṣu vidyate //
MBh, 12, 28, 7.2 ityevaṃ hetubhistasya tribhiścittaṃ prasicyati //
MBh, 12, 29, 72.1 trayaḥ śabdā na jīryante dilīpasya niveśane /
MBh, 12, 29, 89.2 tarpayāmāsa devendraṃ tribhiḥ kāñcanaparvataiḥ //
MBh, 12, 29, 135.1 hairaṇyāṃstrinalotsedhān parvatān ekaviṃśatim /
MBh, 12, 34, 17.1 śālāvṛkā iti khyātāstriṣu lokeṣu bhārata /
MBh, 12, 36, 4.2 māse māse samaśnaṃstu tribhir varṣaiḥ pramucyate //
MBh, 12, 36, 30.2 trirātraṃ vāyubhakṣaḥ syāt karma ca prathayennaraḥ //
MBh, 12, 37, 15.1 daśa vā vedaśāstrajñāstrayo vā dharmapāṭhakāḥ /
MBh, 12, 37, 39.2 brāhmaṇaś cānadhīyānas trayas te nāmadhārakāḥ //
MBh, 12, 43, 7.2 tricakṣuḥ śambhur ekastvaṃ vibhur dāmodaro 'pi ca //
MBh, 12, 45, 15.3 naupamyaṃ vidyate yasya triṣu lokeṣu kiṃcana //
MBh, 12, 45, 19.1 bhavatprasādād bhagavaṃstrilokagativikrama /
MBh, 12, 46, 13.2 ūḍhāstisraḥ purā kanyāstam asmi manasā gataḥ //
MBh, 12, 47, 56.1 namaste triṣu lokeṣu namaste paratastriṣu /
MBh, 12, 47, 56.1 namaste triṣu lokeṣu namaste paratastriṣu /
MBh, 12, 47, 58.1 tena paśyāmi te divyān bhāvān hi triṣu vartmasu /
MBh, 12, 47, 59.2 vikrameṇa trayo lokāḥ puruṣo 'si sanātanaḥ //
MBh, 12, 49, 4.2 putraṃ labheyam ajitaṃ trilokeśvaram ityuta //
MBh, 12, 49, 74.1 maruttasyānvavāye tu kṣatriyāsturvasostrayaḥ /
MBh, 12, 50, 21.1 ṛte śāṃtanavād bhīṣmāt triṣu lokeṣu pārthiva /
MBh, 12, 51, 4.1 namaste triṣu lokeṣu namaste paratastriṣu /
MBh, 12, 51, 4.1 namaste triṣu lokeṣu namaste paratastriṣu /
MBh, 12, 51, 5.2 tena paśyāmi te divyān bhāvān hi triṣu vartmasu //
MBh, 12, 56, 25.2 brahma ca kṣatriyo dveṣṭi tadā sīdanti te trayaḥ //
MBh, 12, 59, 78.2 daṇḍanītir iti proktā trīṃl lokān anuvartate //
MBh, 12, 59, 90.1 adhyāyānāṃ sahasraistu tribhir eva bṛhaspatiḥ /
MBh, 12, 59, 99.2 prakhyātā triṣu lokeṣu yā sā venam ajījanat //
MBh, 12, 60, 29.1 śūdra etān paricaret trīn varṇān anasūyakaḥ /
MBh, 12, 60, 36.1 uktastrayāṇāṃ varṇānāṃ yajñastrayyaiva bhārata /
MBh, 12, 60, 41.1 saṃsṛṣṭā brāhmaṇair eva triṣu varṇeṣu sṛṣṭayaḥ /
MBh, 12, 60, 44.2 ārocitā naḥ sumahān sa dharmaḥ sṛṣṭo brahmaṇā triṣu varṇeṣu dṛṣṭaḥ //
MBh, 12, 60, 51.3 na hi yajñasamaṃ kiṃcit triṣu lokeṣu vidyate //
MBh, 12, 62, 2.3 varṇāstān anuvartante trayo bharatasattama //
MBh, 12, 63, 11.1 yaśca trayāṇāṃ varṇānām icched āśramasevanam /
MBh, 12, 63, 23.1 na caitannaiṣṭhikaṃ karma trayāṇāṃ bharatarṣabha /
MBh, 12, 63, 24.2 sarve dharmāḥ sopadharmāstrayāṇāṃ rājño dharmād iti vedācchṛṇomi //
MBh, 12, 64, 6.2 yathā trayāṇāṃ varṇānāṃ saṃkhyātopaśrutiḥ purā /
MBh, 12, 68, 34.1 yajante ca trayo varṇā mahāyajñaiḥ pṛthagvidhaiḥ /
MBh, 12, 69, 23.1 upāyaistribhir ādānam arthasyāha bṛhaspatiḥ /
MBh, 12, 70, 5.1 some prayatnaṃ kurvanti trayo varṇā yathāvidhi /
MBh, 12, 70, 14.1 daṇḍanītyā yadā rājā trīn aṃśān anuvartate /
MBh, 12, 70, 15.1 aśubhasya caturthāṃśastrīn aṃśān anuvartate /
MBh, 12, 73, 3.2 kutaḥ svid brāhmaṇo jāto varṇāścāpi kutastrayaḥ /
MBh, 12, 73, 5.1 varṇānāṃ paricaryārthaṃ trayāṇāṃ puruṣarṣabha /
MBh, 12, 73, 8.1 vaiśyastu dhanadhānyena trīn varṇān bibhṛyād imān /
MBh, 12, 73, 25.2 na hi prāṇasamaṃ dānaṃ triṣu lokeṣu vidyate //
MBh, 12, 78, 17.1 trīn varṇān anutiṣṭhanti yathāvad anasūyakāḥ /
MBh, 12, 79, 23.2 kṣatraṃ ca brāhmaṇaṃ dveṣṭi tadā śāmyanti te trayaḥ //
MBh, 12, 79, 33.1 brāhmaṇastriṣu kāleṣu śastraṃ gṛhṇanna duṣyati /
MBh, 12, 80, 5.2 akāmadveṣasaṃyuktastribhiḥ śuklaiḥ samanvitaḥ //
MBh, 12, 80, 12.2 avaśyaṃ tāta yaṣṭavyaṃ tribhir varṇair yathāvidhi //
MBh, 12, 81, 25.1 naiva dvau na trayaḥ kāryā na mṛṣyeran parasparam /
MBh, 12, 82, 4.2 kṛtsnāṃ ca buddhiṃ samprekṣya saṃpṛcche tridivaṃgama //
MBh, 12, 84, 44.2 mantriṇaḥ prakṛtijñāḥ syustryavarā mahad īpsavaḥ //
MBh, 12, 84, 50.1 teṣāṃ trayāṇāṃ vividhaṃ vimarśaṃ budhyeta cittaṃ viniveśya tatra /
MBh, 12, 86, 7.2 trīṃśca śūdrān vinītāṃśca śucīn karmaṇi pūrvake //
MBh, 12, 89, 16.2 sarva eva trayo lokā na bhaveyur asaṃśayam //
MBh, 12, 99, 25.3 udgātā tatra saṃgrāme trisāmā dundubhiḥ smṛtaḥ //
MBh, 12, 99, 38.2 sāsya vedī tathā yajñe nityaṃ vedāstrayo 'gnayaḥ //
MBh, 12, 100, 18.1 na hi śauryāt paraṃ kiṃcit triṣu lokeṣu vidyate /
MBh, 12, 109, 6.1 eta eva trayo lokā eta evāśramāstrayaḥ /
MBh, 12, 109, 6.1 eta eva trayo lokā eta evāśramāstrayaḥ /
MBh, 12, 109, 6.2 eta eva trayo vedā eta eva trayo 'gnayaḥ //
MBh, 12, 109, 6.2 eta eva trayo vedā eta eva trayo 'gnayaḥ //
MBh, 12, 109, 8.1 triṣvapramādyann eteṣu trīṃl lokān avajeṣyasi /
MBh, 12, 109, 8.1 triṣvapramādyann eteṣu trīṃl lokān avajeṣyasi /
MBh, 12, 109, 9.1 samyag eteṣu vartasva triṣu lokeṣu bhārata /
MBh, 12, 109, 11.1 sarve tasyādṛtā lokā yasyaite traya ādṛtāḥ /
MBh, 12, 109, 12.2 amānitā nityam eva yasyaite guravastrayaḥ //
MBh, 12, 109, 14.3 tasmānme saṃprakāśante trayo lokā yudhiṣṭhira //
MBh, 12, 121, 53.2 trīn dhārayati lokān vai satyātmā bhūtivardhanaḥ //
MBh, 12, 122, 25.2 asṛjad daṇḍanītiḥ sā triṣu lokeṣu viśrutā //
MBh, 12, 123, 1.3 lokayātrā hi kārtsnyena triṣveteṣu pratiṣṭhitā //
MBh, 12, 123, 2.1 dharmārthakāmāḥ kiṃmūlās trayāṇāṃ prabhavaśca kaḥ /
MBh, 12, 123, 3.3 kālaprabhavasaṃsthāsu sajjante ca trayastadā //
MBh, 12, 124, 15.1 śīlena hi trayo lokāḥ śakyā jetuṃ na saṃśayaḥ /
MBh, 12, 124, 16.1 ekarātreṇa māndhātā tryaheṇa janamejayaḥ /
MBh, 12, 133, 17.2 na tasya triṣu lokeṣu trātā bhavati kaścana //
MBh, 12, 135, 2.1 nātigādhe jalasthāye suhṛdaḥ śakulāstrayaḥ /
MBh, 12, 135, 3.2 dīrghasūtraśca tatraikastrayāṇāṃ jalacāriṇām //
MBh, 12, 136, 41.1 jīvitārthī kathaṃ tvadya prārthitaḥ śatrubhistribhiḥ /
MBh, 12, 138, 57.1 trivarge trividhā pīḍānubandhāstraya eva ca /
MBh, 12, 148, 24.3 trīṇi varṣāṇyupāsyāgniṃ bhrūṇahā vipramucyate //
MBh, 12, 155, 3.2 trīṃl lokāṃstapasā siddhāḥ paśyanti susamāhitāḥ //
MBh, 12, 155, 4.1 auṣadhānyagadādīni tisro vidyāśca saṃskṛtāḥ /
MBh, 12, 159, 27.2 sthānāsanābhyāṃ vicaran vratī saṃs tribhir varṣaiḥ śamayed ātmapāpam //
MBh, 12, 159, 37.2 triṣu tveteṣu pūrveṣu na kurvīta vicāraṇām //
MBh, 12, 159, 40.1 tribhāgaṃ brahmahatyāyāḥ kanyā prāpnoti duṣyatī /
MBh, 12, 159, 51.2 ūrdhvaṃ tribhyo 'tha varṣebhyo yajetāgniṣṭutā param /
MBh, 12, 159, 55.2 trīṇi śrotriyabhāryāyāṃ paradāre tu dve smṛte //
MBh, 12, 159, 62.1 dve tasya trīṇi varṣāṇi catvāri sahasevinaḥ /
MBh, 12, 159, 71.2 apastryahaṃ pibed uṣṇāstryaham uṣṇaṃ payaḥ pibet /
MBh, 12, 159, 71.2 apastryahaṃ pibed uṣṇāstryaham uṣṇaṃ payaḥ pibet /
MBh, 12, 159, 71.3 tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavet tryaham //
MBh, 12, 159, 71.3 tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavet tryaham //
MBh, 12, 160, 30.2 trīn upāyān atikramya daṇḍena rurudhuḥ prajāḥ /
MBh, 12, 160, 49.1 trikūṭaṃ carma codyamya savidyutam ivāmbudam /
MBh, 12, 164, 15.1 itastriyojanaṃ gatvā rākṣasādhipatir mahān /
MBh, 12, 170, 9.2 avekṣamāṇastrīṃl lokānna tulyam upalakṣaye //
MBh, 12, 170, 17.3 ityebhiḥ kāraṇaistasya tribhiścittaṃ prasicyate //
MBh, 12, 178, 7.1 prayatne karmaṇi bale ya ekastriṣu vartate /
MBh, 12, 180, 9.3 tatra trayāṇām ekatvaṃ dvayaṃ bhūmau pratiṣṭhitam //
MBh, 12, 183, 10.4 śrūyate ca bhagavāṃstrilokakṛd brahmā prabhur ekākī tiṣṭhati /
MBh, 12, 187, 9.2 rasaḥ kledaśca jihvā ca trayo jalaguṇāḥ smṛtāḥ //
MBh, 12, 187, 10.1 ghreyaṃ ghrāṇaṃ śarīraṃ ca te tu bhūmiguṇāstrayaḥ /
MBh, 12, 187, 21.1 puruṣādhiṣṭhitā buddhistriṣu bhāveṣu vartate /
MBh, 12, 187, 22.2 evaṃ narāṇāṃ manasi triṣu bhāveṣvavasthitā //
MBh, 12, 187, 23.1 seyaṃ bhāvātmikā bhāvāṃstrīn etānnātivartate /
MBh, 12, 187, 25.2 prītiḥ sattvaṃ rajaḥ śokastamo mohaśca te trayaḥ //
MBh, 12, 187, 26.1 ye ye ca bhāvā loke 'smin sarveṣveteṣu te triṣu /
MBh, 12, 191, 7.2 dvābhyāṃ muktaṃ tribhir muktam aṣṭābhistribhir eva ca //
MBh, 12, 191, 7.2 dvābhyāṃ muktaṃ tribhir muktam aṣṭābhistribhir eva ca //
MBh, 12, 200, 20.1 tasya pūrvam ajāyanta daśa tisraśca bhārata /
MBh, 12, 205, 21.2 prītiduḥkhanibaddhāṃśca samastāṃstrīn atho guṇān /
MBh, 12, 207, 23.2 tribījam indradaivatyaṃ tasmād indriyam ucyate //
MBh, 12, 208, 24.1 jñānādhiṣṭhānam ajñānaṃ trīṃl lokān adhitiṣṭhati /
MBh, 12, 210, 12.1 uṣṇīṣavān yathā vastraistribhir bhavati saṃvṛtaḥ /
MBh, 12, 212, 23.1 karṇau śabdaśca cittaṃ ca trayaḥ śravaṇasaṃgrahe /
MBh, 12, 212, 25.1 sāttviko rājasaścaiva tāmasaścaiva te trayaḥ /
MBh, 12, 212, 36.2 cintayannānuparyeti tribhir evānvito guṇaiḥ //
MBh, 12, 221, 5.2 vicacāra yathākāmaṃ triṣu lokeṣu nāradaḥ //
MBh, 12, 221, 19.2 puṇyeṣu triṣu lokeṣu sarve sthāvarajaṅgamāḥ /
MBh, 12, 224, 20.1 itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu /
MBh, 12, 224, 51.2 traya ete 'pṛthagbhūtā navivekaṃ tu kecana //
MBh, 12, 226, 7.1 prajāvāñ śrotriyo yajvā mukto divyaistribhir ṛṇaiḥ /
MBh, 12, 227, 22.1 tryavadāte kule jātastrisaṃdehastrikarmakṛt /
MBh, 12, 227, 22.1 tryavadāte kule jātastrisaṃdehastrikarmakṛt /
MBh, 12, 227, 22.1 tryavadāte kule jātastrisaṃdehastrikarmakṛt /
MBh, 12, 228, 34.2 vāgdaṇḍakarmamanasāṃ trayāṇāṃ ca nivartakaḥ //
MBh, 12, 235, 4.1 ṣaṭkarmā vartayatyekas tribhir anyaḥ pravartate /
MBh, 12, 235, 20.2 gṛhasthavṛttayastisras tāsāṃ niḥśreyasaṃ param //
MBh, 12, 236, 25.1 trīṃścaivāgnīn yajet samyag ātmanyevātmamokṣaṇāt /
MBh, 12, 236, 30.1 tataḥ paraṃ śreṣṭham atīva sadguṇair adhiṣṭhitaṃ trīn adhivṛttam uttamam /
MBh, 12, 237, 3.1 kaṣāyaṃ pācayitvā tu śreṇisthāneṣu ca triṣu /
MBh, 12, 237, 29.1 daivaṃ tridhātuṃ trivṛtaṃ suparṇaṃ ye vidyur agryaṃ paramārthatāṃ ca /
MBh, 12, 239, 9.2 prāṇaśceṣṭā tathā sparśa ete vāyuguṇāstrayaḥ //
MBh, 12, 239, 10.2 raso 'tha rasanaṃ sneho guṇāstvete trayo 'mbhasām //
MBh, 12, 239, 11.1 ghreyaṃ ghrāṇaṃ śarīraṃ ca bhūmer ete guṇāstrayaḥ /
MBh, 12, 239, 13.1 mano buddhiśca bhāvaśca traya ete ''tmayonijāḥ /
MBh, 12, 239, 16.1 rajastamaśca sattvaṃ ca traya ete svayonijāḥ /
MBh, 12, 240, 6.2 tiṣṭhatī puruṣe buddhistriṣu bhāveṣu vartate //
MBh, 12, 240, 8.1 seyaṃ bhāvātmikā bhāvāṃstrīn etān ativartate /
MBh, 12, 240, 11.1 ye caiva bhāvā vartante sarva eṣveva te triṣu /
MBh, 12, 259, 7.2 sarva eva trayo varṇāḥ kāryā brāhmaṇabandhanāḥ /
MBh, 12, 260, 35.1 na tasya triṣu lokeṣu paralokabhayaṃ viduḥ /
MBh, 12, 262, 6.2 jñānaniṣṭhāstriśuklāśca sarvabhūtahite ratāḥ //
MBh, 12, 270, 25.2 avardhaṃ trīn samākramya lokān vai svena tejasā //
MBh, 12, 271, 46.2 śuklasya varṇasya parā gatir yā trīṇyeva ruddhāni mahānubhāva //
MBh, 12, 271, 61.2 turīyārdhena lokāṃstrīn bhāvayatyeṣa buddhimān //
MBh, 12, 272, 8.2 śatāni vistareṇātha trīṇyevābhyadhikāni tu //
MBh, 12, 273, 46.1 tatastrilokakṛd devaḥ punar eva mahātapāḥ /
MBh, 12, 278, 26.2 vyarājata mahārāja triṣu lokeṣu vīryavān //
MBh, 12, 281, 20.2 vedā hi sarve rājendra sthitāstriṣvagniṣu prabho //
MBh, 12, 282, 1.2 vṛttiḥ sakāśād varṇebhyastribhyo hīnasya śobhanā /
MBh, 12, 283, 2.1 nityaṃ trayāṇāṃ varṇānāṃ śūdraḥ śuśrūṣur ucyate /
MBh, 12, 283, 15.2 tisro 'pyekena bāṇena devāpyāyitatejasā //
MBh, 12, 285, 25.1 brāhmaṇāḥ kṣatriyā vaiśyāstrayo varṇā dvijātayaḥ /
MBh, 12, 285, 26.1 vikarmāvasthitā varṇāḥ patanti nṛpate trayaḥ /
MBh, 12, 288, 3.2 sa vai paryeti lokāṃstrīn atha sādhyān upāgamat //
MBh, 12, 290, 2.2 triṣu lokeṣu yajjñānaṃ sarvaṃ tad viditaṃ hi te //
MBh, 12, 291, 45.1 śuklalohitakṛṣṇāni rūpāṇyetāni trīṇi tu /
MBh, 12, 292, 39.2 sa eva phalam aśnāti triṣu lokeṣu mūrtimān //
MBh, 12, 292, 40.2 prakṛtiśca tad aśnāti triṣu lokeṣu kāmagā //
MBh, 12, 292, 41.2 trīṇi sthānāni caitāni jānīyāt prākṛtāni ha //
MBh, 12, 294, 9.2 trikālaṃ nābhiyuñjīta śeṣaṃ yuñjīta tatparaḥ //
MBh, 12, 297, 6.2 dharmāllokāstrayastāta pravṛttāḥ sacarācarāḥ //
MBh, 12, 299, 14.1 trīṇi kalpasahasrāṇi eteṣām ahar ucyate /
MBh, 12, 302, 1.2 ete pradhānasya guṇāstrayaḥ puruṣasattama /
MBh, 12, 302, 5.1 dvaṃdvam eṣāṃ trayāṇāṃ tu saṃnipātaṃ ca tattvataḥ /
MBh, 12, 308, 47.1 kāṣāyadhāraṇaṃ mauṇḍyaṃ triviṣṭabdhaḥ kamaṇḍaluḥ /
MBh, 12, 308, 101.2 rūpaṃ cakṣuḥ prakāśaśca darśane hetavastrayaḥ /
MBh, 12, 308, 111.2 vidhiḥ śukraṃ balaṃ ceti traya ete guṇāḥ pare //
MBh, 12, 308, 157.1 saptāṅgaś cāpi saṃghātastrayaścānye nṛpottama /
MBh, 12, 309, 54.1 ihāgnisūryavāyavaḥ śarīram āśritāstrayaḥ /
MBh, 12, 310, 22.2 trayāṇām api lokānāṃ tad adbhutam ivābhavat //
MBh, 12, 310, 29.2 tejasāvṛtya lokāṃstrīn yaśaḥ prāpsyati kevalam //
MBh, 12, 311, 27.2 triṣu gārhasthyamūleṣu mokṣadharmānudarśinaḥ //
MBh, 12, 312, 41.1 āraṇeyastu śuddhātmā trisaṃdehastrikarmakṛt /
MBh, 12, 312, 41.1 āraṇeyastu śuddhātmā trisaṃdehastrikarmakṛt /
MBh, 12, 313, 27.2 triṣvāśrameṣu ko nvartho bhavet param abhīpsataḥ //
MBh, 12, 314, 9.2 yo brahmaṇyo dvitīyo 'sti triṣu lokeṣu vīryavān //
MBh, 12, 315, 18.1 triṣu lokeṣu yad vṛttaṃ sarvaṃ tava mate sthitam /
MBh, 12, 319, 12.1 vyavasāyena lokāṃstrīn sarvān so 'tha vicintayan /
MBh, 12, 319, 17.1 tataḥ paramadhīrātmā triṣu lokeṣu viśrutaḥ /
MBh, 12, 320, 22.2 svayaṃ pitrā svareṇoccaistrīṃllokān anunādya vai //
MBh, 12, 323, 6.1 prajāpatisutāścātra sadasyāstvabhavaṃstrayaḥ /
MBh, 12, 326, 54.2 trīṃścaivemān guṇān paśya matsthānmūrtivivarjitān //
MBh, 12, 328, 31.1 ye ca śiṣṭāstrayo bhaktāḥ phalakāmā hi te matāḥ /
MBh, 12, 329, 42.1 ākāśagaṅgāgataśca purā bharadvājo maharṣir upāspṛśaṃstrīn kramān kramatā viṣṇunābhyāsāditaḥ /
MBh, 12, 330, 21.1 trayo hi dhātavaḥ khyātāḥ karmajā iti ca smṛtāḥ /
MBh, 12, 330, 28.1 tathaivāsaṃ trikakudo vārāhaṃ rūpam āsthitaḥ /
MBh, 12, 331, 10.1 na cāsya kiṃcid aprāpyaṃ manye lokeṣvapi triṣu /
MBh, 12, 331, 39.2 sadṛśastriṣu lokeṣu ṛte dharmātmajau yuvām //
MBh, 12, 331, 45.1 śāntiḥ sā triṣu lokeṣu siddhānāṃ bhāvitātmanām /
MBh, 12, 331, 51.2 vidyate triṣu lokeṣu tato 'smyaikāntikaṃ gataḥ /
MBh, 12, 333, 10.1 trīn piṇḍānnyasya vai pṛthvyāṃ pūrvaṃ dattvā kuśān iti /
MBh, 12, 333, 14.2 saṃkalpayitvā trīn piṇḍān svenaiva vidhinā prabhuḥ //
MBh, 12, 333, 18.1 trayo mūrtivihīnā vai piṇḍamūrtidharāstvime /
MBh, 12, 333, 19.2 aham evātra vijñeyastriṣu piṇḍeṣu saṃsthitaḥ //
MBh, 12, 336, 4.2 agatvā gatayastisro yad gacchantyavyayaṃ harim //
MBh, 12, 336, 53.2 trivyūhaścāpi saṃkhyātaścaturvyūhaśca dṛśyate //
MBh, 12, 336, 63.2 tisraḥ prakṛtayo rājan dehabandheṣu nirmitāḥ /
MBh, 12, 336, 75.2 susūkṣmasattvasaṃyuktaṃ saṃyuktaṃ tribhir akṣaraiḥ /
MBh, 13, 1, 74.2 svakarmapratyayāṃl lokāṃstrīn viddhi manujarṣabha //
MBh, 13, 2, 77.1 svareṇa vipraḥ śaikṣeṇa trīṃl lokān anunādayan /
MBh, 13, 3, 1.2 brāhmaṇyaṃ yadi duṣprāpaṃ tribhir varṇair narādhipa /
MBh, 13, 6, 18.1 yena lokāstrayaḥ sṛṣṭā daityāḥ sarvāśca devatāḥ /
MBh, 13, 7, 26.1 sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ /
MBh, 13, 10, 63.1 brāhmaṇāḥ kṣatriyā vaiśyāstrayo varṇā dvijātayaḥ /
MBh, 13, 11, 4.2 tāni trilokeśvarabhūtakānte tattvena me brūhi maharṣikanye //
MBh, 13, 13, 3.2 trīṇi pāpāni kāyena sarvataḥ parivarjayet //
MBh, 13, 14, 15.1 na hi te 'prāpyam astīha triṣu lokeṣu kiṃcana /
MBh, 13, 14, 60.2 āviśya yogenātmānaṃ trīṇi varṣaśatānyapi //
MBh, 13, 14, 66.1 nirāhārā bhayād atrestrīṇi varṣaśatānyapi /
MBh, 13, 14, 119.2 tribhir netraiḥ kṛtoddyotaṃ tribhiḥ sūryair ivoditaiḥ //
MBh, 13, 14, 119.2 tribhir netraiḥ kṛtoddyotaṃ tribhiḥ sūryair ivoditaiḥ //
MBh, 13, 14, 135.2 triśikhāṃ bhrukuṭīṃ kṛtvā tarjamānam iva sthitam //
MBh, 13, 14, 148.2 aśobhanta mahātmānastrayastraya ivāgnayaḥ //
MBh, 13, 14, 148.2 aśobhanta mahātmānastrayastraya ivāgnayaḥ //
MBh, 13, 16, 18.1 tanavaste smṛtāstisraḥ purāṇajñaiḥ surarṣibhiḥ /
MBh, 13, 17, 60.1 tridaśastrikāladhṛk karmasarvabandhavimocanaḥ /
MBh, 13, 22, 9.2 anatikramaṇīyaiṣā kṛtsnair lokaistribhiḥ sadā //
MBh, 13, 23, 9.3 hrīmān ṛjuḥ satyavādī pātraṃ pūrve ca te trayaḥ //
MBh, 13, 24, 10.2 tribhir varṇair naraśreṣṭha taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 28.1 sāvitrīṃ japate yastu trikālaṃ bharatarṣabha /
MBh, 13, 24, 39.2 jātakarmādikān sarvāṃstriṣu varṇeṣu bhārata /
MBh, 13, 24, 47.1 avedavratacāritrās tribhir varṇair yudhiṣṭhira /
MBh, 13, 26, 11.2 karatoyāṃ kuraṅgeṣu trirātropoṣito naraḥ /
MBh, 13, 26, 17.2 trirātropoṣito bhūtvā mucyate brahmahatyayā //
MBh, 13, 26, 22.2 brahmacārī jitakrodhastrirātrānmucyate bhavāt //
MBh, 13, 26, 24.1 mahāpura upaspṛśya trirātropoṣito naraḥ /
MBh, 13, 26, 28.2 trīṃstrirātrān sa saṃdhāya gandharvanagare vaset //
MBh, 13, 26, 28.2 trīṃstrirātrān sa saṃdhāya gandharvanagare vaset //
MBh, 13, 26, 35.1 daśa tīrthasahasrāṇi tisraḥ koṭyastathāparāḥ /
MBh, 13, 26, 48.1 jambūmārge tribhir māsaiḥ saṃyataḥ susamāhitaḥ /
MBh, 13, 26, 53.2 aśvamedham avāpnoti trirātropoṣitaḥ śuciḥ //
MBh, 13, 27, 36.1 triṣu lokeṣu ye kecit prāṇinaḥ sarva eva te /
MBh, 13, 27, 72.1 alaṃkṛtāstrayo lokāḥ pathibhir vimalaistribhiḥ /
MBh, 13, 27, 72.1 alaṃkṛtāstrayo lokāḥ pathibhir vimalaistribhiḥ /
MBh, 13, 27, 79.1 triṣu lokeṣu puṇyatvād gaṅgāyāḥ prathitaṃ yaśaḥ /
MBh, 13, 27, 83.1 ūrjāvatīṃ madhumatīṃ mahāpuṇyāṃ trivartmagām /
MBh, 13, 27, 87.2 prātastrimārgā ghṛtavahā vipāpmā gaṅgāvatīrṇā viyato viśvatoyā //
MBh, 13, 27, 88.2 bhavyā pṛthivyā bhāvinī bhāti rājan gaṅgā lokānāṃ puṇyadā vai trayāṇām //
MBh, 13, 27, 99.1 lokān imāṃstrīn yaśasā vitatya siddhiṃ prāpya mahatīṃ tāṃ durāpām /
MBh, 13, 28, 4.2 brāhmaṇyaṃ tāta duṣprāpaṃ varṇaiḥ kṣatrādibhistribhiḥ /
MBh, 13, 30, 9.1 brāhmaṇyaṃ yadi duṣprāpaṃ tribhir varṇaiḥ śatakrato /
MBh, 13, 32, 21.1 brāhmaṇāstriṣu lokeṣu ye trivargam anuṣṭhitāḥ /
MBh, 13, 44, 8.1 pañcānāṃ tu trayo dharmyā dvāvadharmyau yudhiṣṭhira /
MBh, 13, 44, 10.1 tisro bhāryā brāhmaṇasya dve bhārye kṣatriyasya tu /
MBh, 13, 44, 15.1 trīṇi varṣāṇyudīkṣeta kanyā ṛtumatī satī /
MBh, 13, 47, 7.2 brāhmaṇaḥ kṣatriyo vaiśyastrayo varṇā dvijātayaḥ /
MBh, 13, 47, 13.2 sa tu mātṛviśeṣeṇa trīn aṃśān hartum arhati //
MBh, 13, 47, 17.2 triṣu varṇeṣu jāto hi brāhmaṇād brāhmaṇo bhavet //
MBh, 13, 47, 23.1 trisāhasraparo dāyaḥ striyo deyo dhanasya vai /
MBh, 13, 47, 29.2 yadā sarve trayo varṇāstvayoktā brāhmaṇā iti //
MBh, 13, 47, 31.1 tisraḥ kṛtvā puro bhāryāḥ paścād vindeta brāhmaṇīm /
MBh, 13, 47, 50.1 vaiśyāputrastu bhāgāṃstrīn śūdrāputrastathāṣṭamam /
MBh, 13, 47, 55.2 tribhir varṇaistathā jātaḥ śūdro deyadhano bhavet //
MBh, 13, 48, 7.1 tisraḥ kṣatriyasaṃbandhād dvayor ātmāsya jāyate /
MBh, 13, 48, 25.1 āyogavīṣu jāyante hīnavarṇāsu te trayaḥ /
MBh, 13, 49, 7.2 triṣu varṇeṣu ye putrā brāhmaṇasya yudhiṣṭhira /
MBh, 13, 49, 9.2 vaiśyāyāṃ caiva śūdrasya lakṣyante 'pasadāstrayaḥ //
MBh, 13, 53, 32.1 tridaṃṣṭraṃ vajrasūcyagraṃ pratodaṃ tatra cādadhat /
MBh, 13, 55, 32.2 trayāṇāṃ caiva lokānāṃ satyam etad bravīmi te //
MBh, 13, 61, 76.2 brāhmaṇānāṃ hṛte kṣetre hanyāt tripuruṣaṃ kulam //
MBh, 13, 62, 34.2 triṣu lokeṣu dharmārtham annaṃ deyam ato budhaiḥ //
MBh, 13, 62, 35.2 kīrtiśca vardhate śaśvat triṣu lokeṣu pārthiva //
MBh, 13, 68, 4.2 tulyanāmāni deyāni trīṇi tulyaphalāni ca /
MBh, 13, 68, 17.2 yaścāsya kurute vṛttiṃ sarve te pitarastrayaḥ //
MBh, 13, 68, 18.2 aputratāṃ trayaḥ putrā avṛttiṃ daśa dhenavaḥ //
MBh, 13, 70, 31.1 tisro rātrīr adbhir upoṣya bhūmau tṛptā gāvastarpitebhyaḥ pradeyāḥ /
MBh, 13, 70, 31.2 vatsaiḥ prītāḥ suprajāḥ sopacārās tryahaṃ dattvā gorasair vartitavyam //
MBh, 13, 72, 41.1 tisro rātrīstvadbhir upoṣya bhūmau tṛptā gāvastarpitebhyaḥ pradeyāḥ /
MBh, 13, 72, 41.2 vatsaiḥ puṣṭaiḥ kṣīrapaiḥ supracārās tryahaṃ dattvā gorasair vartitavyam //
MBh, 13, 75, 19.1 gā vai dattvā govratī syāt trirātraṃ niśāṃ caikāṃ saṃvaseteha tābhiḥ /
MBh, 13, 75, 19.2 kāmyāṣṭamyāṃ vartitavyaṃ trirātraṃ rasair vā goḥ śakṛtā prasnavair vā //
MBh, 13, 77, 11.2 samṛddho yaśca kīnāśo nārghyam arhanti te trayaḥ //
MBh, 13, 80, 3.2 etāḥ pavitrāḥ puṇyāśca triṣu lokeṣvanuttamāḥ //
MBh, 13, 80, 36.1 tryaham uṣṇaṃ pibenmūtraṃ tryaham uṣṇaṃ pibet payaḥ /
MBh, 13, 80, 36.1 tryaham uṣṇaṃ pibenmūtraṃ tryaham uṣṇaṃ pibet payaḥ /
MBh, 13, 80, 36.2 gavām uṣṇaṃ payaḥ pītvā tryaham uṣṇaṃ ghṛtaṃ pibet /
MBh, 13, 80, 36.3 tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavet tryaham //
MBh, 13, 80, 36.3 tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavet tryaham //
MBh, 13, 80, 42.2 trirātropoṣitaḥ śrutvā gomatīṃ labhate varam //
MBh, 13, 82, 24.2 trīṃllokān anuśāsatsu viṣṇau garbhatvam āgate //
MBh, 13, 82, 35.1 trayāṇām api lokānām upariṣṭānnivatsyasi /
MBh, 13, 83, 44.2 tannūnaṃ triṣu lokeṣu na kiṃciccheṣayiṣyati //
MBh, 13, 85, 14.2 śukre hute 'gnau tasmiṃstu prādurāsaṃstrayaḥ prabho //
MBh, 13, 85, 26.1 trīṇi pūrvāṇyapatyāni mama tāni na saṃśayaḥ /
MBh, 13, 85, 35.1 ete vipravarāḥ sarve prajānāṃ patayastrayaḥ /
MBh, 13, 88, 5.2 trīnmāsān āvikenāhuścāturmāsyaṃ śaśena tu //
MBh, 13, 90, 45.2 brāhmaṇā ninditā rājan hanyustripuruṣaṃ kulam //
MBh, 13, 95, 10.3 ekaikaṃ vai trivārṣīyaṃ tena pīvāñśunaḥsakhaḥ //
MBh, 13, 95, 65.2 adhītya vedāṃstyajatu trīn agnīn apavidhyatu /
MBh, 13, 98, 16.3 puṇyam etad abhikhyātaṃ triṣu lokeṣu bhārata //
MBh, 13, 99, 4.2 triṣu lokeṣu sarvatra pūjito yastaḍāgavān //
MBh, 13, 101, 34.2 nāgāḥ samupabhogena tribhir etaistu mānuṣāḥ //
MBh, 13, 101, 38.1 niryāsaḥ saralaścaiva kṛtrimaścaiva te trayaḥ /
MBh, 13, 105, 36.3 ye cāgnihotraṃ juhvati śraddadhānā yathānyāyaṃ trīṇi varṣāṇi viprāḥ //
MBh, 13, 107, 30.1 trīṇi tejāṃsi nocchiṣṭa ālabheta kadācana /
MBh, 13, 107, 31.1 trīṇi tejāṃsi nocchiṣṭa udīkṣeta kadācana /
MBh, 13, 107, 43.1 trīn kṛśānnāvajānīyād dīrgham āyur jijīviṣuḥ /
MBh, 13, 107, 43.2 brāhmaṇaṃ kṣatriyaṃ sarpaṃ sarve hyāśīviṣāstrayaḥ //
MBh, 13, 107, 64.1 trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan /
MBh, 13, 107, 126.2 śvitriṇāṃ ca kule jātāṃ trayāṇāṃ manujeśvara //
MBh, 13, 109, 11.2 brahmakṣatre trirātraṃ tu vihitaṃ kurunandana /
MBh, 13, 109, 11.3 dvistrirātram athaivātra nirdiṣṭaṃ puruṣarṣabha //
MBh, 13, 109, 12.2 trirātraṃ dvistrirātraṃ vā tayoḥ puṣṭir na vidyate //
MBh, 13, 109, 12.2 trirātraṃ dvistrirātraṃ vā tayoḥ puṣṭir na vidyate //
MBh, 13, 109, 13.2 trirātraṃ na tu dharmajñair vihitaṃ brahmavādibhiḥ //
MBh, 13, 109, 32.1 māsi māsi trirātrāṇi kṛtvā varṣāṇi dvādaśa /
MBh, 13, 110, 9.1 trīṇi varṣāṇi yaḥ prāśet satataṃ tvekabhojanam /
MBh, 13, 110, 15.2 nivartanaṃ ca tatrāsya trīṇi padmāni vai viduḥ //
MBh, 13, 110, 27.1 koṭīsahasraṃ varṣāṇāṃ trīṇi koṭiśatāni ca /
MBh, 13, 110, 110.2 yugakalpasahasrāṇi trīṇyāvasati vai sukham //
MBh, 13, 112, 42.2 brahmarakṣastu trīnmāsāṃstato jāyati brāhmaṇaḥ //
MBh, 13, 112, 45.2 sa jīva iha saṃsārāṃstrīn āpnoti na saṃśayaḥ //
MBh, 13, 112, 48.1 śvayonau tu sa sambhūtastrīṇi varṣāṇi jīvati /
MBh, 13, 112, 54.1 kacchapo daśa varṣāṇi trīṇi varṣāṇi śalyakaḥ /
MBh, 13, 112, 56.1 vānaro daśa varṣāṇi trīṇi varṣāṇi mūṣakaḥ /
MBh, 13, 114, 4.1 trīn doṣān sarvabhūteṣu nidhāya puruṣaḥ sadā /
MBh, 13, 115, 5.1 yathā sarvaścatuṣpādastribhiḥ pādair na tiṣṭhati /
MBh, 13, 115, 5.2 tathaiveyaṃ mahīpāla procyate kāraṇaistribhiḥ //
MBh, 13, 115, 8.2 trikāraṇaṃ tu nirdiṣṭaṃ śrūyate brahmavādibhiḥ //
MBh, 13, 121, 10.1 trīṇyeva tu padānyāhuḥ puruṣasyottamaṃ vratam /
MBh, 13, 122, 7.2 tribhir guṇaiḥ samuditastato bhavati vai dvijaḥ //
MBh, 13, 129, 4.1 ime tu lokadharmārthaṃ trayaḥ sṛṣṭāḥ svayaṃbhuvā /
MBh, 13, 129, 5.2 śiṣṭācīrṇaḥ paraḥ proktastrayo dharmāḥ sanātanāḥ //
MBh, 13, 129, 6.2 trikarmā triparikrānto maitra eṣa smṛto dvijaḥ //
MBh, 13, 129, 6.2 trikarmā triparikrānto maitra eṣa smṛto dvijaḥ //
MBh, 13, 129, 15.2 śūdradharmaḥ samākhyātastrivarṇaparicāraṇam //
MBh, 13, 130, 6.1 trikālam abhiṣekārthaḥ pitṛdevārcanaṃ kriyā /
MBh, 13, 130, 23.1 trikālam abhiṣekaśca hotraṃ tvṛṣikṛtaṃ mahat /
MBh, 13, 131, 5.2 trayo varṇāḥ prakṛtyeha kathaṃ brāhmaṇyam āpnuyuḥ //
MBh, 13, 131, 42.2 trikālam agnihotraṃ ca juhvāno vai yathāvidhi //
MBh, 13, 137, 6.2 nyamantrayata saṃhṛṣṭaḥ sa dvijaśca varaistribhiḥ //
MBh, 13, 137, 19.1 na ca māṃ cyāvayed rāṣṭrāt triṣu lokeṣu kaścana /
MBh, 13, 142, 18.2 avāpnuvaṃścāmaratvaṃ triṣu lokeṣu pūjitam //
MBh, 13, 143, 19.1 tenāsurā vijitāḥ sarva eva tasya vikrāntair vijitānīha trīṇi /
MBh, 13, 143, 22.1 sa ekayuk cakram idaṃ trinābhi saptāśvayuktaṃ vahate vai tridhāmā /
MBh, 13, 143, 24.2 trivandhurastasya rathastricakras trivṛcchirāścaturasraśca tasya //
MBh, 13, 143, 24.2 trivandhurastasya rathastricakras trivṛcchirāścaturasraśca tasya //
MBh, 13, 143, 29.1 jyotīṃṣi śuklāni ca sarvaloke trayo lokā lokapālāstrayaśca /
MBh, 13, 143, 29.1 jyotīṃṣi śuklāni ca sarvaloke trayo lokā lokapālāstrayaśca /
MBh, 13, 143, 29.2 trayo 'gnayo vyāhṛtayaśca tisraḥ sarve devā devakīputra eva //
MBh, 13, 143, 29.2 trayo 'gnayo vyāhṛtayaśca tisraḥ sarve devā devakīputra eva //
MBh, 13, 144, 36.2 triṣu lokeṣu tāvacca vaiśiṣṭyaṃ pratipatsyase /
MBh, 13, 145, 6.2 iha triṣvapi lokeṣu bhūtānāṃ prabhavo hi saḥ //
MBh, 13, 145, 7.2 na hi bhūtaṃ samaṃ tena triṣu lokeṣu vidyate //
MBh, 13, 145, 24.1 asurāṇāṃ purāṇyāsaṃstrīṇi vīryavatāṃ divi /
MBh, 13, 145, 28.2 triparvaṇā triśalyena tena tāni bibheda saḥ //
MBh, 13, 145, 28.2 triparvaṇā triśalyena tena tāni bibheda saḥ //
MBh, 13, 147, 19.2 pṛthaktve caiva me buddhistrayāṇām api vai tathā //
MBh, 13, 147, 20.1 ukto mārgastrayāṇāṃ ca tat tathaiva samācara /
MBh, 13, 150, 8.2 trayāṇām api lokānām ālokakaraṇo bhavet //
MBh, 13, 153, 28.2 tribhāgaśeṣaḥ pakṣo 'yaṃ śuklo bhavitum arhati //
MBh, 14, 5, 17.1 ahaṃ hi triṣu lokeṣu surāṇāṃ ca bṛhaspate /
MBh, 14, 8, 13.2 tryakṣṇe pūṣṇo dantabhide vāmanāya śivāya ca //
MBh, 14, 12, 4.1 sattvaṃ rajastamaśceti trayastvātmaguṇāḥ smṛtāḥ /
MBh, 14, 13, 3.1 dvyakṣarastu bhavenmṛtyustryakṣaraṃ brahma śāśvatam /
MBh, 14, 18, 26.2 trayāṇāṃ mithunaṃ sarvam ekaikasya pṛthak pṛthak //
MBh, 14, 27, 11.1 śaṃkarāṇi trivarṇāni puṣpāṇi ca phalāni ca /
MBh, 14, 31, 1.2 trayo vai ripavo loke nava vai guṇataḥ smṛtāḥ /
MBh, 14, 31, 1.3 harṣaḥ stambho 'bhimānaśca trayaste sāttvikā guṇāḥ //
MBh, 14, 31, 2.2 svapnastandrī ca mohaśca trayaste tāmasā guṇāḥ //
MBh, 14, 35, 32.2 vānaprasthaṃ dvijātīnāṃ trayāṇām upadiśyate //
MBh, 14, 36, 3.1 trīṇi srotāṃsi yānyasminn āpyāyante punaḥ punaḥ /
MBh, 14, 36, 3.2 praṇāḍyastisra evaitāḥ pravartante guṇātmikāḥ //
MBh, 14, 39, 11.2 ityevaṃ triṣu varṇeṣu vivartante guṇāstrayaḥ //
MBh, 14, 39, 11.2 ityevaṃ triṣu varṇeṣu vivartante guṇāstrayaḥ //
MBh, 14, 39, 16.1 evaṃ jyotiḥṣu sarveṣu vivartante guṇāstrayaḥ /
MBh, 14, 39, 20.2 prāṇāpānāvudānaś cāpyeta eva trayo guṇāḥ //
MBh, 14, 39, 21.1 yat kiṃcid iha vai loke sarvam eṣveva tat triṣu /
MBh, 14, 39, 21.2 trayo guṇāḥ pravartante avyaktā nityam eva tu /
MBh, 14, 41, 3.1 devānāṃ prabhavo devo manasaśca trilokakṛt /
MBh, 14, 42, 18.1 trīṇi sthānāni bhūtānāṃ caturthaṃ nopapadyate /
MBh, 14, 42, 52.1 rajasvalam athādṛśyaṃ triguṇaṃ ca tridhātukam /
MBh, 14, 42, 56.1 yasyaite nirjitā loke triguṇāḥ pañca dhātavaḥ /
MBh, 14, 43, 4.1 himavān pāriyātraśca sahyo vindhyastrikūṭavān /
MBh, 14, 45, 22.1 trīṇi karmāṇi yānīha brāhmaṇānāṃ tu jīvikā /
MBh, 14, 45, 23.1 avaśeṣāṇi cānyāni trīṇi karmāṇi yāni tu /
MBh, 14, 45, 24.1 teṣvapramādaṃ kurvīta triṣu karmasu dharmavit /
MBh, 14, 50, 29.1 dvyakṣarastu bhavenmṛtyustryakṣaraṃ brahma śāśvatam /
MBh, 14, 53, 13.2 taistair veṣaiśca rūpaiśca triṣu lokeṣu bhārgava //
MBh, 14, 56, 28.2 triṣu lokeṣu vikhyāte tad abhijñānam ānaya //
MBh, 14, 57, 55.1 evaṃ mahātmanā tena trīṃl lokāñ janamejaya /
MBh, 14, 59, 20.1 tisrastu pāṇḍuputrāṇāṃ camvo bībhatsupālitāḥ /
MBh, 14, 59, 22.2 akṣauhiṇībhistisṛbhir madreśaṃ paryavārayan //
MBh, 14, 64, 14.2 trilakṣaṃ bhājanaṃ rājaṃstulārdham abhavannṛpa //
MBh, 14, 66, 17.1 icchann api hi lokāṃstrīñ jīvayethā mṛtān imān /
MBh, 14, 75, 1.2 evaṃ trirātram abhavat tad yuddhaṃ bharatarṣabha /
MBh, 14, 90, 14.2 tritvaṃ vrajatu te rājan brāhmaṇā hyatra kāraṇam //
MBh, 14, 90, 15.1 trīn aśvamedhān atra tvaṃ samprāpya bahudakṣiṇān /
MBh, 14, 90, 34.1 yūpeṣu niyataṃ cāsīt paśūnāṃ triśataṃ tathā /
MBh, 14, 91, 2.3 kalābhistisṛbhī rājan yathāvidhi manasvinīm //
MBh, 14, 93, 32.2 śrutir eṣā hi viprarṣe triṣu lokeṣu viśrutā //
MBh, 14, 94, 16.1 yaja bījaiḥ sahasrākṣa trivarṣaparamoṣitaiḥ /
MBh, 14, 95, 23.2 triṣu lokeṣu yaccāsti tad ihāgacchatāṃ svayam //
MBh, 15, 27, 10.2 varṣāṇi trīṇi śiṣṭāni rājño 'sya paramāyuṣaḥ //
MBh, 15, 47, 25.2 vanavāse tadā trīṇi nagare daśa pañca ca //
MBh, 16, 1, 5.2 trivarṇāḥ śyāmarūkṣāntāstathā bhasmāruṇaprabhāḥ //
MBh, 18, 5, 41.1 anāgataṃ tribhir varṣaiḥ kṛṣṇadvaipāyanaḥ prabhuḥ /
MBh, 18, 5, 43.2 śrāvayed yas tu varṇāṃs trīn kṛtvā brāhmaṇam agrataḥ //
Manusmṛti
ManuS, 1, 70.1 itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu /
ManuS, 2, 39.1 ata ūrdhvaṃ trayo 'py ete yathākālam asaṃskṛtāḥ /
ManuS, 2, 43.2 trivṛtā granthinaikena tribhiḥ pañcabhir eva vā //
ManuS, 2, 75.2 prāṇāyāmais tribhiḥ pūtas tata oṃkāram arhati //
ManuS, 2, 77.1 tribhya eva tu vedebhyaḥ pādaṃ pādam adūduhat /
ManuS, 2, 81.1 oṃkārapūrvikās tisro mahāvyāhṛtayo 'vyayāḥ /
ManuS, 2, 82.1 yo 'dhīte 'haṇyahaṇy etāṃ trīṇi varṣāṇy atandritaḥ /
ManuS, 2, 118.2 nāyantritas trivedo 'pi sarvāśī sarvavikrayī //
ManuS, 2, 134.2 tryabdapūrvaṃ śrotriyāṇāṃ svalpenāpi svayoniṣu //
ManuS, 2, 137.1 pañcānāṃ triṣu varṇeṣu bhūyāṃsi guṇavanti ca /
ManuS, 2, 157.2 yaś ca vipro 'nadhīyānas trayas te nāma bibhrati //
ManuS, 2, 228.2 teṣv eva triṣu tuṣṭeṣu tapaḥ sarvaṃ samāpyate //
ManuS, 2, 229.1 teṣāṃ trayāṇāṃ śuśrūṣā paramaṃ tapa ucyate /
ManuS, 2, 230.1 ta eva hi trayo lokās ta eva traya āśramāḥ /
ManuS, 2, 230.1 ta eva hi trayo lokās ta eva traya āśramāḥ /
ManuS, 2, 230.2 ta eva hi trayo vedās ta evoktās trayo 'gnayaḥ //
ManuS, 2, 230.2 ta eva hi trayo vedās ta evoktās trayo 'gnayaḥ //
ManuS, 2, 232.1 triṣv apramādyann eteṣu trīn lokān vijayed gṛhī /
ManuS, 2, 232.1 triṣv apramādyann eteṣu trīn lokān vijayed gṛhī /
ManuS, 2, 234.1 sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ /
ManuS, 2, 235.1 yāvat trayas te jīveyus tāvat nānyaṃ samācaret /
ManuS, 2, 237.1 triṣv eteṣv itikṛtyaṃ hi puruṣasya samāpyate /
ManuS, 3, 25.1 pañcānāṃ tu trayo dharmyā dvāvadharmyau smṛtāviha /
ManuS, 3, 38.2 ārṣoḍhājaḥ sutas trīṃs trīn ṣaṭ ṣaṭ kāyoḍhājaḥ sutaḥ //
ManuS, 3, 38.2 ārṣoḍhājaḥ sutas trīṃs trīn ṣaṭ ṣaṭ kāyoḍhājaḥ sutaḥ //
ManuS, 3, 78.1 yasmāt trayo 'py āśramiṇo jñānenānnena cānvaham /
ManuS, 3, 125.1 dvau daive pitṛkārye trīn ekaikam ubhayatra vā /
ManuS, 3, 187.2 nimantrayeta tryavarān samyag viprān yathoditān //
ManuS, 3, 215.1 trīṃs tu tasmāddhaviḥśeṣāt piṇḍān kṛtvā samāhitaḥ /
ManuS, 3, 235.1 trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapas tilāḥ /
ManuS, 3, 235.2 trīṇi cātra praśaṃsanti śaucam akrodham atvarām //
ManuS, 3, 268.1 dvau māsau matsyamāṃsena trīn māsān hāriṇena tu /
ManuS, 4, 7.2 tryahaihiko vāpi bhaved aśvastanika eva vā //
ManuS, 4, 9.1 sakarmaiko bhavaty eṣāṃ tribhir anyaḥ pravartate /
ManuS, 4, 110.2 tryahaṃ na kīrtayed brahma rājño rāhoś ca sūtake //
ManuS, 4, 119.1 upākarmaṇi cotsarge trirātraṃ kṣepaṇaṃ smṛtam /
ManuS, 4, 193.1 triṣv apy eteṣu dattaṃ hi vidhināpy arjitaṃ dhanam /
ManuS, 4, 222.1 bhuktvāto 'nyatamasyānnam amatyā kṣapaṇaṃ tryaham /
ManuS, 5, 59.2 arvāk saṃcayanād asthnāṃ tryaham ekāham eva vā //
ManuS, 5, 63.2 baijikād abhisambandhād anurundhyād aghaṃ tryaham //
ManuS, 5, 64.1 ahnā caikena rātryā ca trirātrair eva ca tribhiḥ /
ManuS, 5, 64.1 ahnā caikena rātryā ca trirātrair eva ca tribhiḥ /
ManuS, 5, 64.2 śavaspṛśo viśudhyanti tryahād udakadāyinaḥ //
ManuS, 5, 67.2 nirvṛttacūḍakānāṃ tu trirātrāc chuddhir iṣyate //
ManuS, 5, 69.2 araṇye kāṣṭhavat tyaktvā kṣapeyus tryaham eva tu //
ManuS, 5, 71.2 janmany ekodakānāṃ tu trirātrāc chuddhir iṣyate //
ManuS, 5, 72.1 strīṇām asaṃskṛtānāṃ tu tryahācchudhyanti bāndhavāḥ /
ManuS, 5, 73.1 akṣāralavaṇānnāḥ syur nimajjeyuś ca te tryaham /
ManuS, 5, 76.1 atikrānte daśāhe ca trirātram aśucir bhavet /
ManuS, 5, 80.1 trirātram āhur āśaucam ācārye saṃsthite sati /
ManuS, 5, 81.1 śrotriye tūpasaṃpanne trirātram aśucir bhavet /
ManuS, 5, 88.2 samāpte tūdakaṃ kṛtvā trirātreṇaiva śudhyati //
ManuS, 5, 101.2 viśudhyati trirātreṇa mātur āptāṃś ca bāndhavān //
ManuS, 5, 127.1 trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan /
ManuS, 5, 136.1 ekā liṅge gude tisras tathaikatra kare daśa /
ManuS, 6, 35.1 ṛṇāni trīṇy apākṛtya mano mokṣe niveśayet /
ManuS, 6, 70.1 prāṇāyāmā brāhmaṇasya trayo 'pi vidhivat kṛtāḥ /
ManuS, 6, 89.2 gṛhastha ucyate śreṣṭhaḥ sa trīn etān bibharti hi //
ManuS, 7, 72.1 trīṇy ādyāny āśritās tv eṣāṃ mṛgagartāśrayāpcarāḥ /
ManuS, 7, 72.2 trīṇy uttarāṇi kramaśaḥ plavaṃgamanarāmarāḥ //
ManuS, 7, 108.1 yadi te tu na tiṣṭheyur upāyaiḥ prathamais tribhiḥ /
ManuS, 7, 114.1 dvayos trayāṇāṃ pañcānāṃ madhye gulmam adhiṣṭhitam /
ManuS, 7, 200.1 trayāṇām apy upāyānāṃ pūrvoktānām asaṃbhave /
ManuS, 8, 10.1 so 'sya kāryāṇi saṃpaśyet sabhyair eva tribhir vṛtaḥ /
ManuS, 8, 11.1 yasmin deśe niṣīdanti viprā vedavidas trayaḥ /
ManuS, 8, 30.1 praṇaṣṭasvāmikaṃ rikthaṃ rājā tryabdaṃ nidhāpayet /
ManuS, 8, 30.2 arvāk tryabdāddharet svāmī pareṇa nṛpatir haret //
ManuS, 8, 58.2 na cet tripakṣāt prabrūyād dharmaṃ prati parājitaḥ //
ManuS, 8, 107.1 tripakṣād abruvan sākṣyam ṛṇādiṣu naro 'gadaḥ /
ManuS, 8, 123.1 kauṭasākṣyaṃ tu kurvāṇāṃs trīn varṇān dhārmiko nṛpaḥ /
ManuS, 8, 124.2 triṣu varṇeṣu yāni syur akṣato brāhmaṇo vrajet //
ManuS, 8, 133.2 tā rājasarṣapas tisras te trayo gaurasarṣapaḥ //
ManuS, 8, 133.2 tā rājasarṣapas tisras te trayo gaurasarṣapaḥ //
ManuS, 8, 134.1 sarṣapāḥ ṣaḍ yavo madhyas triyavaṃ tv ekakṛṣṇalam /
ManuS, 8, 169.1 trayaḥ parārthe kliśyanti sākṣiṇaḥ pratibhūḥ kulam /
ManuS, 8, 237.2 śamyāpātās trayo vāpi triguṇo nagarasya tu //
ManuS, 8, 310.1 adhārmikaṃ tribhir nyāyair nigṛhṇīyāt prayatnataḥ /
ManuS, 8, 416.1 bhāryā putraś ca dāsaś ca traya evādhanāḥ smṛtāḥ /
ManuS, 9, 46.2 sakṛd āha dadānīti trīṇy etāni satāṃ sakṛt //
ManuS, 9, 75.2 vidyārthaṃ ṣaḍ yaśo'rthaṃ vā kāmārthaṃ trīṃs tu vatsarān //
ManuS, 9, 77.2 sā trīn māsān parityājyā vibhūṣaṇaparicchadā //
ManuS, 9, 89.1 trīṇi varṣāṇy udīkṣeta kumāry ṛtumatī satī /
ManuS, 9, 93.2 tryaṣṭavarṣo 'ṣṭavarṣāṃ vā dharme sīdati satvaraḥ //
ManuS, 9, 152.1 caturo 'ṃśān hared vipras trīn aṃśān kṣatriyāsutaḥ /
ManuS, 9, 183.2 trayāṇām udakaṃ kāryaṃ triṣu piṇḍaḥ pravartate /
ManuS, 9, 183.2 trayāṇām udakaṃ kāryaṃ triṣu piṇḍaḥ pravartate /
ManuS, 10, 1.1 adhīyīraṃs trayo varṇāḥ svakarmasthā dvijātayaḥ /
ManuS, 10, 4.1 brāhmaṇaḥ kṣatriyo vaiśyas trayo varṇā dvijātayaḥ /
ManuS, 10, 10.1 viprasya triṣu varṇeṣu nṛpater varṇayor dvayoḥ /
ManuS, 10, 16.2 prātilomyena jāyante śūdrād apasadās trayaḥ //
ManuS, 10, 17.2 pratīpam ete jāyante pare 'py apasadās trayaḥ //
ManuS, 10, 28.1 yathā trayāṇāṃ varṇānāṃ dvayor ātmāsya jāyate /
ManuS, 10, 35.2 bhavanty āyogavīṣv ete jātihīnāḥ pṛthak trayaḥ //
ManuS, 10, 76.1 ṣaṇṇāṃ tu karmaṇām asya trīṇi karmāṇi jīvikā /
ManuS, 10, 77.1 trayo dharmā nivartante brāhmaṇāt kṣatriyaṃ prati /
ManuS, 10, 92.2 tryaheṇa śūdro bhavati brāhmaṇaḥ kṣīravikrayāt //
ManuS, 11, 13.1 āharet trīṇi vā dve vā kāmaṃ śūdrasya veśmanaḥ /
ManuS, 11, 80.1 trivāraṃ pratiroddhā vā sarvasvam avajitya vā /
ManuS, 11, 85.1 teṣāṃ vedavido brūyus trayo 'py enaḥ suniṣkṛtim /
ManuS, 11, 107.1 cāndrāyaṇaṃ vā trīn māsān abhyasyen niyatendriyaḥ /
ManuS, 11, 116.2 sa gohatyākṛtaṃ pāpaṃ tribhir māsair vyapohati //
ManuS, 11, 126.2 malinīkaraṇīyeṣu taptaḥ syād yāvakais tryaham //
ManuS, 11, 129.1 tryabdaṃ cared vā niyato jaṭī brahmahaṇo vratam /
ManuS, 11, 133.1 payaḥ pibet trirātraṃ vā yojanaṃ vādhvano vrajet /
ManuS, 11, 135.2 śuke dvihāyanaṃ vatsaṃ krauñcaṃ hatvā trihāyanam //
ManuS, 11, 149.2 śūdrocchiṣṭāś ca pītvāpaḥ kuśavāri pibet tryaham //
ManuS, 11, 151.2 punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ //
ManuS, 11, 158.2 sa trīṇy ahāny upavased ekāhaṃ codake vaset //
ManuS, 11, 167.2 celacarmāmiṣāṇāṃ ca trirātraṃ syād abhojanam //
ManuS, 11, 169.2 pakṣigandhauṣadhīnāṃ ca rajjvāś caiva tryahaṃ payaḥ //
ManuS, 11, 173.1 etās tisras tu bhāryārthe nopayacchet tu buddhimān /
ManuS, 11, 179.2 tad bhaikṣabhujjapan nityaṃ tribhir varṣair vyapohati //
ManuS, 11, 192.2 tāṃś cārayitvā trīn kṛcchrān yathāvidhyupanāyayet //
ManuS, 11, 195.1 japitvā trīṇi sāvitryāḥ sahasrāṇi samāhitaḥ /
ManuS, 11, 198.2 abhicāram ahīnaṃ ca tribhiḥ kṛcchrair vyapohati //
ManuS, 11, 212.1 tryahaṃ prātas tryahaṃ sāyaṃ tryaham adyād ayācitam /
ManuS, 11, 212.1 tryahaṃ prātas tryahaṃ sāyaṃ tryaham adyād ayācitam /
ManuS, 11, 212.1 tryahaṃ prātas tryahaṃ sāyaṃ tryaham adyād ayācitam /
ManuS, 11, 212.2 tryahaṃ paraṃ ca nāśnīyāt prājāpatyaṃ caran dvijaḥ //
ManuS, 11, 214.1 ekaikaṃ grāsam aśnīyāt tryahāṇi trīṇi pūrvavat /
ManuS, 11, 214.1 ekaikaṃ grāsam aśnīyāt tryahāṇi trīṇi pūrvavat /
ManuS, 11, 214.2 tryahaṃ copavased antyam atikṛcchraṃ caran dvijaḥ //
ManuS, 11, 221.1 yathā kathaṃcit piṇḍānāṃ tisro 'śītīḥ samāhitaḥ /
ManuS, 11, 254.2 japaṃs taratsamandīyaṃ pūyate mānavas tryahāt //
ManuS, 11, 259.2 mucyate pātakaiḥ sarvaiḥ parākaiḥ śodhitas tribhiḥ //
ManuS, 11, 260.1 tryahaṃ tūpavased yuktas trir ahno 'bhyupayann apaḥ /
ManuS, 11, 262.1 hatvā lokān apīmāṃs trīn aśnann api yatas tataḥ /
ManuS, 11, 266.1 ādyaṃ yat tryakṣaraṃ brahma trayī yasmin pratiṣṭhitā /
ManuS, 12, 4.1 tasyeha trividhasyāpi tryadhiṣṭhānasya dehinaḥ /
ManuS, 12, 24.1 sattvaṃ rajas tamaścaiva trīn vidyād ātmano guṇān /
ManuS, 12, 30.1 trayāṇām api caiteṣāṃ guṇānāṃ yaḥ phalodayaḥ /
ManuS, 12, 34.1 trayāṇām api caiteṣāṃ guṇānāṃ triṣu tiṣṭhatām /
ManuS, 12, 34.1 trayāṇām api caiteṣāṃ guṇānāṃ triṣu tiṣṭhatām /
ManuS, 12, 51.1 eṣa sarvaḥ samuddiṣṭas triprakārasya karmaṇaḥ /
ManuS, 12, 97.1 cāturvarṇyaṃ trayo lokāś catvāraś cāśramāḥ pṛthak /
ManuS, 12, 111.2 trayaś cāśramiṇaḥ pūrve pariṣat syād daśāvarā //
Mūlamadhyamakārikāḥ
MMadhKār, 2, 24.1 sadbhūto gamanaṃ gantā triprakāraṃ na gacchati /
MMadhKār, 2, 24.2 nāsadbhūto 'pi gamanaṃ triprakāraṃ sa gacchati //
MMadhKār, 2, 25.1 gamanaṃ sadasadbhūtaḥ triprakāraṃ na gacchati /
MMadhKār, 7, 2.1 utpādādyāstrayo vyastā nālaṃ lakṣaṇakarmaṇi /
Rāmāyaṇa
Rām, Bā, 1, 27.1 ramyam āvasathaṃ kṛtvā ramamāṇā vane trayaḥ /
Rām, Bā, 4, 7.1 pāṭhye geye ca madhuraṃ pramāṇais tribhir anvitam /
Rām, Bā, 5, 7.2 śrīmatī trīṇi vistīrṇā suvibhaktamahāpathā //
Rām, Bā, 6, 2.2 maharṣikalpo rājarṣis triṣu lokeṣu viśrutaḥ //
Rām, Bā, 6, 5.1 tena satyābhisaṃdhena trivargam anutiṣṭhatā /
Rām, Bā, 6, 17.2 śūdrāḥ svadharmaniratās trīn varṇān upacāriṇaḥ //
Rām, Bā, 13, 25.2 paśūnāṃ triśataṃ tatra yūpeṣu niyataṃ tadā /
Rām, Bā, 13, 26.2 kṛpāṇair viśaśāsainaṃ tribhiḥ paramayā mudā //
Rām, Bā, 13, 33.1 tryaho 'śvamedhaḥ saṃkhyātaḥ kalpasūtreṇa brāhmaṇaiḥ /
Rām, Bā, 14, 8.1 udvejayati lokāṃs trīn ucchritān dveṣṭi durmatiḥ /
Rām, Bā, 14, 18.3 tasya bhāryāsu tisṛṣu hrīśrīkīrtyupamāsu ca //
Rām, Bā, 18, 10.2 trayāṇām api lokānāṃ yena khyātiṃ gamiṣyati //
Rām, Bā, 20, 7.1 triṣu lokeṣu vikhyāto dharmātmā iti rāghavaḥ /
Rām, Bā, 21, 7.2 viśvāmitraṃ mahātmānaṃ triśīrṣāv iva pannagau /
Rām, Bā, 21, 12.2 triṣu lokeṣu vā rāma na bhavet sadṛśas tava //
Rām, Bā, 21, 19.2 ūṣus tāṃ rajanīṃ tatra sarayvāṃ susukhaṃ trayaḥ //
Rām, Bā, 24, 14.2 nihantuṃ triṣu lokeṣu tvām ṛte raghunandana //
Rām, Bā, 28, 3.3 kārayāmāsa tad rājyaṃ triṣu lokeṣu viśrutaḥ //
Rām, Bā, 28, 10.1 trīn kramān atha bhikṣitvā pratigṛhya ca mānataḥ /
Rām, Bā, 35, 3.2 trīn patho hetunā kena pāvayel lokapāvanī //
Rām, Bā, 35, 4.2 triṣu lokeṣu dharmajña karmabhiḥ kaiḥ samanvitā //
Rām, Bā, 43, 6.2 tripatho bhāvayantīti tatas tripathagā smṛtā //
Rām, Bā, 48, 16.2 trayāṇām api lokānāṃ yāvad rāmasya darśanam //
Rām, Bā, 67, 1.2 trirātram uṣitvā mārge te 'yodhyāṃ prāviśan purīm //
Rām, Bā, 70, 2.1 rājābhūt triṣu lokeṣu viśrutaḥ svena karmaṇā /
Rām, Ay, 1, 25.2 saṃmatas triṣu lokeṣu vasudhāyāḥ kṣamāguṇaiḥ /
Rām, Ay, 5, 4.2 tisraḥ kakṣyā rathenaiva viveśa munisattamaḥ //
Rām, Ay, 20, 16.2 na ca kṛtsnās trayo lokā vihanyuḥ kiṃ punaḥ pitā //
Rām, Ay, 24, 9.2 acintayantī trīṃl lokāṃś cintayantī pativratam //
Rām, Ay, 27, 20.2 kiṃ punar daśavarṣāṇi trīṇi caikaṃ ca duḥkhitā //
Rām, Ay, 34, 32.2 trayaḥ śataśatārdhā hi dadarśāvekṣya mātaraḥ //
Rām, Ay, 38, 15.2 abhyupaiṣyati dharmajñas trivarṣa iva māṃ lalan //
Rām, Ay, 39, 12.2 kṣipraṃ tisṛbhir etābhiḥ saha rāmo 'bhiṣekṣyate //
Rām, Ay, 46, 11.2 tvaṃ gatiṃ prāpsyase vīra trīṃl lokāṃs tu jayann iva //
Rām, Ay, 55, 2.1 yadyapi triṣu lokeṣu prathitaṃ te mahad yaśaḥ /
Rām, Ay, 71, 22.1 trīṇi dvaṃdvāni bhūteṣu pravṛttāny aviśeṣataḥ /
Rām, Ay, 76, 15.2 trayāṇām api lokānāṃ rāghavo rājyam arhati //
Rām, Ay, 81, 18.2 vāgyatās te trayaḥ saṃdhyām upāsata samāhitāḥ //
Rām, Ay, 94, 30.2 tribhis tribhir avijñātair vetsi tīrthāni cārakaiḥ //
Rām, Ay, 94, 30.2 tribhis tribhir avijñātair vetsi tīrthāni cārakaiḥ //
Rām, Ay, 94, 51.2 dānena manasā vācā tribhir etair bubhūṣase //
Rām, Ay, 96, 29.2 vṛtāḥ suhṛdbhiś ca virejur adhvare yathā sadasyaiḥ sahitās trayo 'gnayaḥ //
Rām, Ay, 98, 64.1 ṛṇāni trīṇy apākurvan durhṛdaḥ sādhu nirdahan /
Rām, Ay, 103, 2.1 puruṣasyeha jātasya bhavanti guravas trayaḥ /
Rām, Ār, 2, 7.1 trīn siṃhāṃś caturo vyāghrān dvau vṛkau pṛṣatān daśa /
Rām, Ār, 5, 8.1 viśrutas triṣu lokeṣu yaśasā vikrameṇa ca /
Rām, Ār, 8, 3.1 trīṇy eva vyasanāny atra kāmajāni bhavanty uta /
Rām, Ār, 10, 25.1 trīn māsān aṣṭamāsāṃś ca rāghavo nyavasat sukham /
Rām, Ār, 10, 82.2 prathitā triṣu lokeṣu durdharṣā krūrakarmabhiḥ //
Rām, Ār, 25, 11.1 etasminn antare kruddhās trayaḥ senāgrayāyinaḥ /
Rām, Ār, 26, 11.1 tatas triśirasā bāṇair lalāṭe tāḍitas tribhiḥ /
Rām, Ār, 26, 17.2 śirāṃsy apātayat trīṇi vegavadbhis tribhiḥ śataiḥ //
Rām, Ār, 26, 17.2 śirāṃsy apātayat trīṇi vegavadbhis tribhiḥ śataiḥ //
Rām, Ār, 27, 25.2 tribhiś candrārdhavaktraiś ca vakṣasy abhijaghāna ha //
Rām, Ār, 27, 28.1 tribhis triveṇuṃ balavān dvābhyām akṣaṃ mahābalaḥ /
Rām, Ār, 28, 3.2 trayāṇām api lokānām īśvaro 'pi na tiṣṭhati //
Rām, Ār, 28, 22.2 trayāṇām api lokānāṃ pāśahasta ivāntakaḥ //
Rām, Ār, 37, 11.1 tena muktās trayo bāṇāḥ śitāḥ śatrunibarhaṇāḥ /
Rām, Ār, 37, 12.2 ājagmuḥ sahitāḥ sarve trayaḥ saṃnataparvaṇaḥ //
Rām, Ār, 42, 2.1 tatas tryavanataṃ cāpam ādāyātmavibhūṣaṇam /
Rām, Ār, 43, 13.2 tribhir lokaiḥ samudyuktaiḥ seśvaraiḥ sāmarair api //
Rām, Ār, 44, 14.1 tām uttamāṃ trilokānāṃ padmahīnām iva śriyam /
Rām, Ār, 45, 18.1 te vayaṃ pracyutā rājyāt kaikeyyās tu kṛte trayaḥ /
Rām, Ār, 47, 11.1 triṣu lokeṣu vikhyātaṃ yadi bhartāram icchasi /
Rām, Ār, 53, 25.1 trayāṇām api lokānāṃ na taṃ paśyāmi śobhane /
Rām, Ār, 54, 3.1 rāmo nāma sa dharmātmā triṣu lokeṣu viśrutaḥ /
Rām, Ār, 57, 13.2 na cāsti triṣu lokeṣu pumān yo rāghavaṃ raṇe /
Rām, Ār, 65, 5.1 tataḥ paraṃ janasthānāt trikrośaṃ gamya rāghavau /
Rām, Ār, 67, 1.2 rūpam āsīn mamācintyaṃ triṣu lokeṣu viśrutam /
Rām, Ār, 67, 31.1 na hi tasyāsty avijñātaṃ triṣu lokeṣu rāghava /
Rām, Ki, 18, 13.2 trayas te pitaro jñeyā dharme ca pathi vartinaḥ //
Rām, Ki, 18, 14.2 putravat te trayaś cintyā dharmaś ced atra kāraṇam //
Rām, Ki, 28, 31.1 tripañcarātrād ūrdhvaṃ yaḥ prāpnuyān neha vānaraḥ /
Rām, Ki, 36, 20.2 tisraḥ koṭyaḥ plavaṃgānāṃ niryayur yatra rāghavaḥ //
Rām, Ki, 38, 20.2 ājagāma mahāvīryas tisṛbhiḥ koṭibhir vṛtaḥ //
Rām, Ki, 58, 27.2 trayāṇām api lokānāṃ paryāptāstrāṇanigrahe //
Rām, Ki, 65, 20.1 śatāni trīṇi gatvātha yojanānāṃ mahākape /
Rām, Ki, 65, 30.1 trivikrame mayā tāta saśailavanakānanā /
Rām, Ki, 65, 35.2 vikramasva mahāvego viṣṇustrīn vikramān iva //
Rām, Ki, 66, 22.2 viṣṇoḥ prakramamāṇasya tadā trīn vikramān iva //
Rām, Su, 1, 103.2 prakhyatastriṣu lokeṣu mahāguṇaparigrahaḥ //
Rām, Su, 3, 24.1 śuśrāva madhuraṃ gītaṃ tristhānasvarabhūṣitam /
Rām, Su, 7, 4.1 caturviṣāṇair dviradaistriviṣāṇaistathaiva ca /
Rām, Su, 14, 14.1 rājyaṃ vā triṣu lokeṣu sītā vā janakātmajā /
Rām, Su, 19, 24.2 asurebhyaḥ śriyaṃ dīptāṃ viṣṇustribhir iva kramaiḥ //
Rām, Su, 20, 14.2 tvadanyastriṣu lokeṣu prārthayenmanasāpi kaḥ //
Rām, Su, 33, 17.1 tristhirastripralambaśca trisamastriṣu connataḥ /
Rām, Su, 33, 17.1 tristhirastripralambaśca trisamastriṣu connataḥ /
Rām, Su, 33, 17.1 tristhirastripralambaśca trisamastriṣu connataḥ /
Rām, Su, 33, 17.1 tristhirastripralambaśca trisamastriṣu connataḥ /
Rām, Su, 33, 17.2 trivalīvāṃs tryavanataś caturvyaṅgas triśīrṣavān //
Rām, Su, 33, 17.2 trivalīvāṃs tryavanataś caturvyaṅgas triśīrṣavān //
Rām, Su, 33, 19.2 daśapadmo daśabṛhat tribhir vyāpto dviśuklavān /
Rām, Su, 33, 19.3 ṣaḍunnato navatanustribhir vyāpnoti rāghavaḥ //
Rām, Su, 33, 52.2 prasthitaḥ kapiśārdūlastribhāgabalasaṃvṛtaḥ //
Rām, Su, 36, 28.2 trīṃl lokān samparikramya tvām eva śaraṇaṃ gataḥ //
Rām, Su, 37, 2.1 maṇiṃ tu dṛṣṭvā rāmo vai trayāṇāṃ saṃsmariṣyati /
Rām, Su, 37, 25.1 trayāṇām eva bhūtānāṃ sāgarasyeha laṅghane /
Rām, Su, 39, 2.2 trīn upāyān atikramya caturtha iha dṛśyate //
Rām, Su, 44, 13.1 kāmaṃ lokāstrayaḥ sendrāḥ sasurāsuramānavāḥ /
Rām, Su, 44, 31.1 tatastāṃstrīn hatāñ jñātvā vānareṇa tarasvinā /
Rām, Su, 45, 10.2 samāhitātmā hanumantam āhave pracodayāmāsa śaraistribhiḥ śitaiḥ //
Rām, Su, 45, 14.2 samādhisaṃyogavimokṣatattvavic charān atha trīn kapimūrdhnyapātayat //
Rām, Su, 46, 3.2 na kaścit triṣu lokeṣu saṃyuge na gataśramaḥ //
Rām, Su, 46, 5.2 na so 'sti kaścit triṣu saṃgraheṣu vai na veda yaste 'strabalaṃ balaṃ ca te //
Rām, Su, 49, 18.1 na cāpi triṣu lokeṣu rājan vidyeta kaścana /
Rām, Su, 49, 19.1 tat trikālahitaṃ vākyaṃ dharmyam arthānubandhi ca /
Rām, Su, 53, 11.2 prathitaṃ triṣu lokeṣu kapitvam anavasthitam //
Rām, Su, 53, 21.1 trayāṇāṃ bharatādīnāṃ bhrātṝṇāṃ devatā ca yā /
Rām, Su, 65, 14.2 trīṃl lokān samparikramya trātāraṃ nādhigacchati //
Rām, Su, 66, 9.1 trayāṇām eva bhūtānāṃ sāgarasyāsya laṅghane /
Rām, Yu, 2, 16.1 na hi paśyāmyahaṃ kaṃcit triṣu lokeṣu rāghava /
Rām, Yu, 4, 17.2 ṛkṣarājo mahāsattvaḥ kukṣiṃ rakṣantu te trayaḥ //
Rām, Yu, 9, 8.1 apyupāyaistribhistāta yo 'rthaḥ prāptuṃ na śakyate /
Rām, Yu, 11, 26.1 ajñātaṃ nāsti te kiṃcit triṣu lokeṣu rāghava /
Rām, Yu, 14, 1.2 niyamād apramattasya niśāstisro 'ticakramuḥ //
Rām, Yu, 16, 27.2 vadhiṣyati purīṃ laṅkām ekastiṣṭhantu te trayaḥ //
Rām, Yu, 17, 19.2 buddhimān vānaraḥ śūrastriṣu lokeṣu viśrutaḥ //
Rām, Yu, 19, 13.2 triyojanasahasraṃ tu adhvānam avatīrya hi //
Rām, Yu, 22, 41.2 triṣu lokeṣu vikhyātaṃ sītām idam uvāca ha //
Rām, Yu, 23, 25.1 pravrajyām upapannānāṃ trayāṇām ekam āgatam /
Rām, Yu, 31, 60.1 yadyāviśasi lokāṃstrīn pakṣibhūto manojavaḥ /
Rām, Yu, 31, 68.2 nirudvignāstrayo lokā bhaviṣyanti hate tvayi //
Rām, Yu, 33, 20.1 saṃpātistu tribhir bāṇaiḥ prajaṅghena samāhataḥ /
Rām, Yu, 36, 14.2 aspṛṣṭvā śayanaṃ gātraistriyāmā yāti śarvarī //
Rām, Yu, 47, 100.1 nikṛttacāpaṃ tribhir ājaghāna bāṇaistadā dāśarathiḥ śitāgraiḥ /
Rām, Yu, 51, 7.1 trayāṇāṃ pañcadhā yogaṃ karmaṇāṃ yaḥ prapaśyati /
Rām, Yu, 51, 9.2 bhajate puruṣaḥ kāle trīṇi dvandvāni vā punaḥ //
Rām, Yu, 51, 10.1 triṣu caiteṣu yacchreṣṭhaṃ śrutvā tannāvabudhyate /
Rām, Yu, 55, 73.1 ekaṃ dvau trīn bahūn kruddho vānarān saha rākṣasaiḥ /
Rām, Yu, 57, 23.1 tribhiḥ kirīṭaistriśirāḥ śuśubhe sa rathottame /
Rām, Yu, 57, 23.2 himavān iva śailendrastribhiḥ kāñcanaparvataiḥ //
Rām, Yu, 58, 5.1 sa tribhir devadarpaghnair nairṛtendrair abhidrutaḥ /
Rām, Yu, 58, 12.1 sa tribhir nairṛtaśreṣṭhair yugapat samabhidrutaḥ /
Rām, Yu, 58, 18.1 samutpatantaṃ triśirāstribhir āśīviṣopamaiḥ /
Rām, Yu, 58, 19.1 tato 'ṅgadaṃ parikṣiptaṃ tribhir nairṛtapuṃgavaiḥ /
Rām, Yu, 59, 7.1 te tasya rūpam ālokya yathā viṣṇostrivikrame /
Rām, Yu, 59, 76.1 ekaṃ trīn pañca sapteti sāyakān rākṣasarṣabhaḥ /
Rām, Yu, 63, 14.2 tribhiścānyaiḥ śitair bāṇair mātaṃgam iva tomaraiḥ //
Rām, Yu, 66, 31.2 bāṇaistu tribhir ākāśe śūlaṃ cicheda rāghavaḥ //
Rām, Yu, 67, 19.1 sa dadarśa mahāvīryau nāgau triśirasāviva /
Rām, Yu, 74, 20.2 suhṛdām atiśaṅkā ca trayo doṣāḥ kṣayāvahāḥ //
Rām, Yu, 75, 27.2 suprayuktais tribhir bāṇaiḥ prativivyādha lakṣmaṇam //
Rām, Yu, 78, 6.2 lalāṭe lakṣmaṇaṃ bāṇaiḥ supuṅkhaistribhir indrajit /
Rām, Yu, 80, 11.1 adya lokāstrayaḥ kṛtsnāḥ pṛthivī ca sakānanā /
Rām, Yu, 82, 33.1 adya prabhṛti lokāṃstrīn sarve dānavarākṣasāḥ /
Rām, Yu, 86, 11.1 jāmbavantaṃ tribhir bāṇair ājaghāna stanāntare /
Rām, Yu, 87, 17.1 ekam ekena bāṇena tribhistrīn daśabhir daśa /
Rām, Yu, 87, 17.1 ekam ekena bāṇena tribhistrīn daśabhir daśa /
Rām, Yu, 88, 20.1 aprāptām eva tāṃ bāṇaistribhiścicheda lakṣmaṇaḥ /
Rām, Yu, 88, 52.2 trayo lokāḥ sagandharvāḥ sadevāḥ sarṣicāraṇāḥ //
Rām, Yu, 91, 28.2 rāghavaḥ paramāyatto lalāṭe patribhistribhiḥ //
Rām, Yu, 96, 21.1 tacchiraḥ patitaṃ bhūmau dṛṣṭaṃ lokaistribhistadā /
Rām, Yu, 101, 18.2 rājyaṃ vā triṣu lokeṣu naitad arhati bhāṣitum //
Rām, Yu, 105, 6.2 tvaṃ trayāṇāṃ hi lokānām ādikartā svayamprabhuḥ //
Rām, Yu, 105, 21.1 trīṃl lokān dhārayan rāma devagandharvadānavān /
Rām, Yu, 105, 24.2 tvayā lokāstrayaḥ krāntāḥ purāṇe vikramaistribhiḥ //
Rām, Yu, 105, 24.2 tvayā lokāstrayaḥ krāntāḥ purāṇe vikramaistribhiḥ //
Rām, Yu, 106, 11.1 avaśyaṃ triṣu lokeṣu sītā pāvanam arhati /
Rām, Yu, 106, 14.1 pratyayārthaṃ tu lokānāṃ trayāṇāṃ satyasaṃśrayaḥ /
Rām, Yu, 106, 18.1 viśuddhā triṣu lokeṣu maithilī janakātmajā /
Rām, Yu, 107, 30.1 ete sendrāstrayo lokāḥ siddhāśca paramarṣayaḥ /
Rām, Utt, 1, 14.2 sadhanustvaṃ hi lokāṃstrīn vijayethā na saṃśayaḥ //
Rām, Utt, 5, 5.2 trīṃstrinetrasamān putrān rākṣasān rākṣasādhipaḥ /
Rām, Utt, 5, 6.1 trayo lokā ivāvyagrāḥ sthitāstraya ivāgnayaḥ /
Rām, Utt, 5, 6.1 trayo lokā ivāvyagrāḥ sthitāstraya ivāgnayaḥ /
Rām, Utt, 5, 6.2 trayo mantrā ivātyugrāstrayo ghorā ivāmayāḥ //
Rām, Utt, 5, 6.2 trayo mantrā ivātyugrāstrayo ghorā ivāmayāḥ //
Rām, Utt, 5, 7.1 trayaḥ sukeśasya sutāstretāgnisamavarcasaḥ /
Rām, Utt, 5, 10.2 saṃtāpayantastrīṃl lokān sadevāsuramānuṣān //
Rām, Utt, 5, 29.1 trayāṇāṃ rākṣasendrāṇāṃ tisro gandharvakanyakāḥ /
Rām, Utt, 5, 29.1 trayāṇāṃ rākṣasendrāṇāṃ tisro gandharvakanyakāḥ /
Rām, Utt, 5, 40.1 tatastu te rākṣasapuṃgavāstrayo niśācaraiḥ putraśataiśca saṃvṛtāḥ /
Rām, Utt, 6, 13.1 sukeśatanayair deva tribhistretāgnisaṃnibhaiḥ /
Rām, Utt, 13, 37.1 trīṃllokān api jeṣyāmi bāhuvīryam upāśritaḥ /
Rām, Utt, 15, 9.2 śaktibhistāḍayāmāsa tisṛbhir yakṣapuṃgavaḥ //
Rām, Utt, 18, 9.1 triṣu lokeṣu kaḥ so 'sti yo na jānāti me balam /
Rām, Utt, 20, 22.1 yena lokāstrayaḥ sendrāḥ kliśyante sacarācarāḥ /
Rām, Utt, 20, 23.1 yasya nityaṃ trayo lokā vidravanti bhayārditāḥ /
Rām, Utt, 22, 6.1 tato lokāstrayastrastāḥ kampante ca divaukasaḥ /
Rām, Utt, 26, 24.2 khyāto yastriṣu lokeṣu nalakūbara ityasau //
Rām, Utt, 29, 4.2 tasmiṃstamojālavṛte moham īyur na te trayaḥ //
Rām, Utt, 34, 37.1 trayāṇām eva bhūtānāṃ gatir eṣā plavaṃgama /
Rām, Utt, 36, 2.2 pādayor nyapatad vāyustisro'vasthāya vedhase //
Rām, Utt, 36, 7.1 tatastriyugmastrikakut tridhāmā tridaśārcitaḥ /
Rām, Utt, 53, 20.2 saṃtāpayati lokāṃstrīn viśeṣeṇa tu tāpasān //
Rām, Utt, 55, 12.1 sraṣṭukāmena lokāṃstrīṃstau cānena hatau yudhi /
Rām, Utt, 59, 5.2 māndhātā iti vikhyātastriṣu lokeṣu vīryavān //
Rām, Utt, 61, 10.2 tribhiścaturbhir ekaikaṃ cicheda nataparvabhiḥ //
Rām, Utt, 69, 3.2 sudeva iti vikhyātastriṣu lokeṣu vīryavān //
Rām, Utt, 69, 10.1 so 'haṃ varṣasahasrāṇi tapastrīṇi mahāmune /
Rām, Utt, 72, 3.2 nirdahann iva lokāṃstrīñ śiṣyāṃścedam uvāca ha //
Rām, Utt, 75, 5.2 anurāgeṇa lokāṃstrīn snehāt paśyati sarvataḥ //
Rām, Utt, 76, 11.2 pibantam iva lokāṃstrīnnirdahantam ivāmbaram //
Rām, Utt, 77, 14.2 trirātraṃ darpapūrṇāsu vasiṣye darpaghātinī //
Rām, Utt, 78, 6.2 abibhyaṃśca trayo lokāḥ saroṣasya mahātmanaḥ //
Rām, Utt, 90, 11.2 śailūṣasya sutā vīrāstisraḥ koṭyo mahābalāḥ //
Rām, Utt, 91, 7.2 kṣaṇenābhihatāstisrastatra koṭyo mahātmanā //
Rām, Utt, 92, 17.2 trayaḥ samiddhā iva dīptatejasā hutāgnayaḥ sādhu mahādhvare trayaḥ //
Rām, Utt, 92, 17.2 trayaḥ samiddhā iva dīptatejasā hutāgnayaḥ sādhu mahādhvare trayaḥ //
Rām, Utt, 97, 18.2 rathānāṃ tu sahasrāṇi trīṇi nāgāyutāni ca //
Rām, Utt, 98, 2.1 tatastribhir ahorātraiḥ samprāpya madhurām atha /
Saundarānanda
SaundĀ, 3, 13.1 abhidhāya ca triparivartamatulamanivartyamuttamam /
SaundĀ, 12, 10.2 triṣu kāleṣu sarveṣu nipāto 'stiriva smṛtaḥ //
SaundĀ, 16, 30.1 asyābhyupāyo 'dhigamāya mārgaḥ prajñātrikalpaḥ praśamadvikalpaḥ /
SaundĀ, 16, 30.2 sa bhāvanīyo vidhivad budhena śīle śucau tripramukhe sthitena //
SaundĀ, 16, 37.1 triskandhametaṃ pravigāhya mārgaṃ praspaṣṭamaṣṭāṅgam ahāryam āryam /
SaundĀ, 17, 40.1 mūlānyatha trīṇyaśubhasya vīrastribhirvimokṣāyatanaiścakarta /
SaundĀ, 17, 40.1 mūlānyatha trīṇyaśubhasya vīrastribhirvimokṣāyatanaiścakarta /
SaundĀ, 17, 40.2 camūmukhasthān dhṛtakārmukāṃstrīnarīnivāristribhirāyasāgraiḥ //
SaundĀ, 17, 40.2 camūmukhasthān dhṛtakārmukāṃstrīnarīnivāristribhirāyasāgraiḥ //
SaundĀ, 17, 60.1 iti trivegaṃ trijhaṣaṃ trivīcam ekāmbhasaṃ pañcarayaṃ dvikūlam /
SaundĀ, 17, 60.1 iti trivegaṃ trijhaṣaṃ trivīcam ekāmbhasaṃ pañcarayaṃ dvikūlam /
SaundĀ, 17, 60.1 iti trivegaṃ trijhaṣaṃ trivīcam ekāmbhasaṃ pañcarayaṃ dvikūlam /
SaundĀ, 18, 18.2 amūrchitaścāgrathitaśca tatra tribhyo vimukto 'smi tato bhavebhyaḥ //
Saṅghabhedavastu
SBhedaV, 1, 152.0 maharddhikaḥ sa kumāro mahānubhāvo 'pīdānīṃ triṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritavān //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Vaiśeṣikasūtra
VaiśSū, 4, 2, 2.0 guṇāntarāprādurbhāvācca tryātmakamapi na //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 14.2 pādayoḥ sapta vā tisro mṛdāmalakamātrayā //
Vṛddhayamasmṛti, 1, 15.2 ekāliṅge kare tisraḥ dve vā pañca ca hastayoḥ //
Śira'upaniṣad
ŚiraUpan, 1, 33.7 hṛdi tvam asi yo nityaṃ tisro mātrāḥ paras tu saḥ //
Śvetāśvataropaniṣad
ŚvetU, 1, 4.2 aṣṭakaiḥ ṣaḍbhir viśvarūpaikapāśaṃ trimārgabhedaṃ dvinimittaikamoham //
ŚvetU, 5, 7.2 sa viśvarūpas triguṇas trivartmā prāṇādhipaḥ saṃcarati svakarmabhiḥ //
ŚvetU, 6, 3.2 ekena dvābhyāṃ tribhir aṣṭabhir vā kālena caivātmaguṇaiś ca sūkṣmaiḥ //
ŚvetU, 6, 5.1 ādiḥ sa saṃyoganimittahetuḥ paras trikālād akalo 'pi dṛṣṭaḥ /
Abhidharmakośa
AbhidhKo, 1, 15.1 caturbhyo'nye tu saṃskāraskandhaḥ ete punastrayaḥ /
AbhidhKo, 1, 20.2 mohendriyarucitraidhāt tisraḥ skandhādideśanāḥ //
AbhidhKo, 1, 31.2 sāsravānāsravā ete trayaḥ śeṣāstu sāsravāḥ //
AbhidhKo, 1, 32.2 antyāstrayastriprakārāḥ śeṣā ubhayavarjitāḥ //
AbhidhKo, 1, 32.2 antyāstrayastriprakārāḥ śeṣā ubhayavarjitāḥ //
AbhidhKo, 1, 38.1 tridhānye dravyavānekaḥ kṣaṇikāḥ paścimāstrayaḥ /
AbhidhKo, 1, 38.1 tridhānye dravyavānekaḥ kṣaṇikāḥ paścimāstrayaḥ /
AbhidhKo, 1, 40.1 daśa bhāvanayā heyāḥ pañca ca antyāstrayastridhā /
AbhidhKo, 1, 44.1 tribhirghrāṇādibhistulyaviṣayagrahaṇaṃ matam /
AbhidhKo, 1, 47.1 tathā śrotraṃ trayāṇāṃ tu sarvameva svabhūmikam /
AbhidhKo, 2, 9.1 dṛgbhāvanāśaikṣapathe nava trīṇi amalaṃ trayam /
AbhidhKo, 5, 4.1 daśaite saptāsaptāṣṭau tridvidṛṣṭivivarjitāḥ /
AbhidhKo, 5, 20.2 trīṇyakuśalamūlāni tṛṣṇāvidyā matiśca sā //
AbhidhKo, 5, 21.2 tṛṣṇādṛṅmānamohāste dhyāyitritvādavidyayā //
Agnipurāṇa
AgniPur, 7, 10.1 triśīrṣāṇaṃ kharaṃ raudraṃ yudhyantaṃ caiva dūṣaṇam /
AgniPur, 14, 24.1 kṛtavarmā kṛpo drauṇistrayo muktāstato raṇāt /
AgniPur, 18, 3.2 dhruvo varṣasahasrāṇi trīṇi divyāni he mune //
AgniPur, 20, 5.2 pañcaite vaikṛtāḥ sargāḥ prākṛtāś ca trayaḥ smṛtāḥ //
AgniPur, 248, 10.2 trivitastyantarāsthānam etad vaiśākham ucyate //
AgniPur, 248, 29.2 antaraṃ tryaṅgulaṃ jñeyaṃ cibukasyāṃsakasya ca //
AgniPur, 248, 30.1 prathamaṃ tryaṅgulaṃ jñeyaṃ dvitīye dvyaṅgulaṃ smṛtaṃ /
AgniPur, 248, 37.1 caturhastaṃ dhanuḥ śreṣṭhaṃ trayaḥ sārdhaṃ tu madhyamaṃ /
AgniPur, 248, 37.2 kanīyastu trayaḥ proktaṃ nityameva padātinaḥ //
Amarakośa
AKośa, 1, 5.1 triliṅgyāṃ triṣv iti padaṃ mithune tu dvayoriti /
AKośa, 1, 67.1 triṣu sphuliṅgo 'gnikaṇaḥ saṃtāpaḥ saṃjvaraḥ samau /
AKośa, 1, 78.2 klībe śīghrādyasattve syāt triṣveṣāṃ sattvagāmi yat //
AKośa, 1, 88.1 uttarā dig udīcī syād diśyaṃ tu triṣu digbhave /
AKośa, 1, 89.1 pratyagbhavaṃ pratīcīnaṃ prācīnaṃ prāgbhavaṃ triṣu /
AKośa, 1, 96.1 kādambinī meghamālā triṣu meghabhave 'bhriyam /
AKośa, 1, 103.2 kalā tu ṣoḍaśo bhāgo bimbo 'strī maṇḍalaṃ triṣu //
AKośa, 1, 125.1 koṣṇaṃ kavoṣṇaṃ mandoṣṇaṃ kaduṣṇaṃ triṣu tadvati /
AKośa, 1, 138.2 dvau dvau mārgādi māsau syādṛtustairayanaṃ tribhiḥ //
AKośa, 1, 153.1 śastaṃ cātha triṣu dravye pāpaṃ puṇyaṃ sukhādi ca /
AKośa, 1, 168.1 tikto 'mlaśca rasāḥ puṃsi tadvatsu ṣaḍamī triṣu /
AKośa, 1, 179.1 striyāmṛk sāmayajuṣī iti vedāstrayastrayī /
AKośa, 1, 180.1 itihāsaḥ purāvṛttam udāttādyās trayaḥ svarāḥ /
AKośa, 1, 194.1 saṃdeśavāgvācikaṃ syād vāgbhedāstu triṣūttare /
AKośa, 1, 199.2 satyaṃ tathyamṛtaṃ samyagamūni triṣu tadvati //
AKośa, 1, 205.2 kalo mandrastu gambhīre tāro 'tyuccaistrayastriṣu //
AKośa, 1, 205.2 kalo mandrastu gambhīre tāro 'tyuccaistrayastriṣu //
AKośa, 1, 209.2 mṛdaṅgā murajā bhedās tv aṅkyāliṅgyordhvakās trayaḥ //
AKośa, 1, 220.2 nirvṛtte tv aṅgasattvābhyāṃ dve triṣvāṅgikasāttvike //
AKośa, 1, 223.1 hāso hāsyaṃ ca bībhatsaṃ vikṛtaṃ triṣvidaṃ dvayam /
AKośa, 1, 224.2 bhayaṅkaraṃ pratibhayaṃ raudraṃ tūgramamī triṣu //
AKośa, 1, 240.1 kranditaṃ ruditam kruṣṭaṃ jṛmbhastu triṣu jṛmbhaṇam /
AKośa, 1, 245.1 gartāvaṭau bhuvi śvabhre sarandhre suṣiraṃ triṣu /
AKośa, 1, 253.1 triṣvāheyaṃ viṣāsthyādi sphaṭāyāṃ tu phaṇā dvayoḥ /
AKośa, 1, 259.1 syātkaṣṭaṃ kṛcchramābhīlaṃ triṣveṣāṃ bhedyagāmi yat /
AKośa, 1, 263.2 meghapuṣpaṃ ghanarasastriṣu dve āpyam ammayam //
AKośa, 1, 266.1 kūlaṃ rodhaś ca tīraṃ ca pratīraṃ ca taṭaṃ triṣu /
AKośa, 1, 269.1 nāvyaṃ triliṅgaṃ nautārye striyāṃ naustaraṇistariḥ /
AKośa, 1, 272.2 klībe 'rdhanāvaṃ nāvo 'rdhe 'tītanauke 'tinu triṣu //
AKośa, 1, 273.1 triṣvāgādhātprasanno 'cchaḥ kaluṣo 'naccha āvilaḥ /
AKośa, 1, 294.2 dvayoḥ praṇālī payasaḥ padavyāṃ triṣu tūttarau //
AKośa, 2, 7.1 triṣvatho jagatī loko viṣṭapaṃ bhuvanaṃ jagat /
AKośa, 2, 10.1 triṣv āgoṣṭhān naḍaprāye naḍvān naḍvala ityapi /
AKośa, 2, 37.2 kūṭaṃ pūrdvāri yaddhastinakhas tasmin atha triṣu //
AKośa, 2, 57.1 phullaścaite vikasite syur avandhyādayas triṣu /
AKośa, 2, 64.2 āme phale śalāṭuḥ syācchuṣke vānam ubhe triṣu //
AKośa, 2, 91.2 vīravṛkṣo 'ruṣkaro 'gnimukhī bhallātakī triṣu //
AKośa, 2, 225.2 trayo gaudheragaudhāragaudheyā godhikātmaje //
AKośa, 2, 227.2 aiṇeyam eṇyāścarmādyam eṇasyaiṇam ubhe triṣu //
AKośa, 2, 313.1 valiraḥ kekare khoḍe khañjastriṣu jarāvarāḥ /
AKośa, 2, 321.1 aśmarī mūtrakṛcchram syātpūrve śukrāvadhestriṣu /
AKośa, 2, 352.2 ūrdhvavistṛtadoḥ pāṇinṛmāne pauruṣaṃ triṣu //
AKośa, 2, 365.1 daśaite triṣvalaṃkartālaṃkariṣṇuśca maṇḍitaḥ /
AKośa, 2, 374.1 klībe sārasanaṃ cātha puṃskaṭyāṃ śṛṅkhalaṃ triṣu /
AKośa, 2, 375.2 tvakphalakṛmiromāṇi vastrayonirdaśa triṣu //
AKośa, 2, 378.2 kṣaumaṃ dukūlaṃ syāddve tu nivītaṃ prāvṛtaṃ triṣu //
AKośa, 2, 384.2 syāt triṣvāprapadīnaṃ tat prāpnoty ā prapadaṃ hi yat //
AKośa, 2, 398.1 cūrṇāni vāsayogāḥ syurbhāvitaṃ vāsitaṃ triṣu /
AKośa, 2, 425.1 dakṣiṇāgnirgārhapatyāhavanīyau trayo 'gnayaḥ /
AKośa, 2, 432.2 sāṃnāyyaṃ haviragnau tu hutaṃ triṣu vaṣaṭ kṛtam //
AKośa, 2, 433.2 triṣvatha kratukarmeṣṭaṃ pūrtaṃ khātādi karma yat //
AKośa, 2, 436.1 mṛtārthaṃ tadahe dānaṃ triṣu syādaurdhvadehikam /
AKośa, 2, 438.2 ṣaṭ tu triṣvarghyamarghārthe pādyaṃ pādāya vāriṇi //
AKośa, 2, 455.1 sarvainasāmapadhvaṃsi japyaṃ triṣvaghamarṣaṇam /
AKośa, 2, 457.1 kṣauram tu bhadrākaraṇaṃ muṇḍanaṃ vapanaṃ triṣu /
AKośa, 2, 485.1 ṣaḍguṇāḥ śaktayastisraḥ prabhāvotsāhamantrajāḥ /
AKośa, 2, 488.1 pañca triṣvaṣaḍakṣīṇo yastṛtīyādyagocaraḥ /
AKośa, 2, 489.1 rahaścopāṃśu cāliṅge rahasyaṃ tadbhave triṣu /
AKośa, 2, 491.1 nyāyyaṃ ca triṣu ṣaṭ saṃpradhāraṇā tu samarthanam /
AKośa, 2, 513.2 triṣvāśvīnaṃ yadaśvena dinenaikena gamyate //
AKośa, 2, 517.1 triṣūpāvṛttaluṭhitau parāvṛtte muhurbhuvi /
AKośa, 2, 521.2 triṣu dvaipādayo rathyā rathakaḍyā rathavraje //
AKośa, 2, 532.2 triṣvāmuktādayo varmabhṛtāṃ kāvacikaṃ gaṇe //
AKośa, 2, 544.1 sāṃyugīno raṇe sādhuḥ śastrajīvādayastriṣu /
AKośa, 2, 546.2 ekebhaikarathā tryaśvā pattiḥ pañcapadātikā //
AKośa, 2, 554.1 prakṣveḍanāstu nārācāḥ pakṣo vājastriṣūttare /
AKośa, 2, 578.2 parājitaparābhūtau triṣu naṣṭatirohitau //
AKośa, 2, 584.1 mṛtapramītau triṣvete citā cityā citiḥ striyām /
AKośa, 2, 597.1 kharīvāpas tu khārīka uttamarṇādayas triṣu /
AKośa, 2, 609.2 śūko 'strī ślakṣṇatīkṣṇāgre śamī śimbā triṣūttare //
AKośa, 2, 615.1 āpūpikaḥ kāndaviko bhakṣyakāra ime triṣu /
AKośa, 2, 618.1 piṭharaḥ sthālyukhā kuṇḍaṃ kalaśas tu triṣu dvayoḥ /
AKośa, 2, 631.1 syāttemanaṃ tu niṣṭhānaṃ triliṅgā vāsitāvadheḥ /
AKośa, 2, 637.2 gavyaṃ triṣu gavāṃ sarvaṃ goviḍ gomayam astriyām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 6.2 vāyuḥ pittaṃ kaphaś ceti trayo doṣāḥ samāsataḥ //
AHS, Sū., 1, 10.1 taiś ca tisraḥ prakṛtayo hīnamadhyottamāḥ pṛthak /
AHS, Sū., 1, 12.2 saṃsargaḥ saṃnipātaś ca taddvitrikṣayakopataḥ //
AHS, Sū., 1, 15.2 tatrādyā mārutaṃ ghnanti trayas tiktādayaḥ kapham //
AHS, Sū., 1, 46.2 dṛktamoliṅganāśeṣu trayo dvau dvau ca sarvage //
AHS, Sū., 3, 2.1 śiśirādyās tribhis tais tu vidyād ayanam uttaram /
AHS, Sū., 3, 55.2 śīte varṣāsu cādyāṃs trīn vasante 'ntyān rasān bhajet //
AHS, Sū., 6, 11.1 bahumūtrapurīṣoṣmā tridoṣas tv eva pāṭalaḥ /
AHS, Sū., 6, 117.2 udriktapittāñ jayati trīn doṣān svādu dāḍimam //
AHS, Sū., 6, 160.1 sakesaraṃ caturjātaṃ tvakpattrailaṃ trijātakam /
AHS, Sū., 7, 48.2 niṣeveta hitaṃ tadvad ekadvitryantarīkṛtam //
AHS, Sū., 7, 75.2 tryahād vasantaśaradoḥ pakṣād varṣānidāghayoḥ //
AHS, Sū., 8, 35.1 trīṇy apy etāni mṛtyuṃ vā ghorān vyādhīn sṛjanti vā /
AHS, Sū., 10, 39.2 saṃyogāḥ saptapañcāśat kalpanā tu triṣaṣṭidhā //
AHS, Sū., 10, 41.1 trike svādur daśāmlaḥ ṣaṭ trīn paṭus tikta ekakam /
AHS, Sū., 12, 24.2 cayaprakopapraśamā vāyor grīṣmādiṣu triṣu //
AHS, Sū., 12, 33.2 vikārajātaṃ vividhaṃ trīn guṇān nātivartate //
AHS, Sū., 12, 34.2 vikārajātaṃ trīn doṣān teṣāṃ kope tu kāraṇam //
AHS, Sū., 12, 74.2 pṛthak trīn viddhi saṃsargas tridhā tatra tu tān nava //
AHS, Sū., 12, 75.1 trīn eva samayā vṛddhyā ṣaḍ ekasyātiśāyane /
AHS, Sū., 16, 4.2 dvābhyāṃ tribhiś caturbhis tair yamakas trivṛto mahān //
AHS, Sū., 18, 29.1 peyāṃ vilepīm akṛtaṃ kṛtaṃ ca yūṣaṃ rasaṃ trīn ubhayaṃ tathaikam /
AHS, Sū., 18, 31.2 daśaiva te dvitriguṇā vireke prasthas tathā syād dvicaturguṇaś ca //
AHS, Sū., 20, 29.2 pañcasu srotasāṃ śuddhiḥ klamanāśas triṣu kramāt //
AHS, Sū., 21, 7.2 vastinetrasamadravyaṃ trikośaṃ kārayed ṛju //
AHS, Sū., 21, 8.2 tīkṣṇasnehanamadhyeṣu trīṇi catvāri pañca ca //
AHS, Sū., 21, 9.2 ṛjūpaviṣṭas taccetā vivṛtāsyas triparyayam //
AHS, Sū., 21, 12.1 ākṣepamokṣaiḥ pātavyo dhūmas tu tris tribhis tribhiḥ /
AHS, Sū., 21, 12.1 ākṣepamokṣaiḥ pātavyo dhūmas tu tris tribhis tribhiḥ /
AHS, Sū., 22, 1.2 ropaṇaśca trayas tatra triṣu yojyāścalādiṣu //
AHS, Sū., 22, 1.2 ropaṇaśca trayas tatra triṣu yojyāścalādiṣu //
AHS, Sū., 22, 15.2 tripramāṇaś caturbhāgatribhāgārdhāṅgulonnatiḥ //
AHS, Sū., 22, 15.2 tripramāṇaś caturbhāgatribhāgārdhāṅgulonnatiḥ //
AHS, Sū., 23, 16.1 dve śalāke tu tīkṣṇasya tisras taditarasya ca /
AHS, Sū., 24, 7.2 dṛṣṭau ca kramaśo vyādhau śataṃ trīṇi ca pañca ca //
AHS, Sū., 24, 19.2 netre tarpaṇavad yuñjyācchataṃ dve trīṇi dhārayet //
AHS, Sū., 25, 14.1 vāraṅgasya dvikarṇasya tricchidrā tatpramāṇataḥ /
AHS, Sū., 25, 18.1 madhye 'sya tryaṅgulaṃ chidram aṅguṣṭhodaravistṛtam /
AHS, Sū., 25, 26.1 tryaṅgulāsyaṃ bhavecchṛṅgaṃ cūṣaṇe 'ṣṭādaśāṅgulam /
AHS, Sū., 25, 27.2 catustryaṅgulavṛttāsyo dīpto 'ntaḥ śleṣmaraktahṛt //
AHS, Sū., 25, 38.1 aṣṭāṅgulā nimnamukhās tisraḥ kṣārauṣadhakrame /
AHS, Sū., 26, 20.1 vṛttā gūḍhadṛḍhāḥ pāśe tisraḥ sūcyo 'tra sīvane /
AHS, Sū., 26, 20.2 māṃsalānāṃ pradeśānāṃ tryaśrā tryaṅgulam āyatā //
AHS, Sū., 26, 26.2 sūcī tribhāgasuṣirā tryaṅgulā karṇavedhanī //
AHS, Sū., 26, 26.2 sūcī tribhāgasuṣirā tryaṅgulā karṇavedhanī //
AHS, Sū., 27, 39.2 srāvayen mūrchati punas tvaparedyus tryahe 'pi vā //
AHS, Sū., 29, 18.2 pāṭayed dvyaṅgulaṃ samyag dvyaṅgulatryaṅgulāntaram //
AHS, Sū., 29, 64.2 śīte vasante 'pi ca tau mokṣaṇīyau tryahāt tryahāt //
AHS, Sū., 29, 64.2 śīte vasante 'pi ca tau mokṣaṇīyau tryahāt tryahāt //
AHS, Śār., 1, 7.1 māsi māsi rajaḥ strīṇāṃ rasajaṃ sravati tryaham /
AHS, Śār., 1, 23.2 tataḥ puṣpekṣaṇād eva kalyāṇadhyāyinī tryaham //
AHS, Śār., 1, 26.2 ṛtus tu dvādaśa niśāḥ pūrvās tisro 'tra ninditāḥ //
AHS, Śār., 1, 40.1 pibet puṣye jale piṣṭān ekadvitrisamastaśaḥ /
AHS, Śār., 1, 95.2 viśudhyati ca duṣṭāsraṃ dvitrirātram ayaṃ kramaḥ //
AHS, Śār., 1, 97.2 tryahād ūrdhvaṃ vidāryādivargakvāthena sādhitā //
AHS, Śār., 2, 6.2 asaṃpūrṇatrimāsāyāḥ pratyākhyāya prasādhayet //
AHS, Śār., 2, 43.1 trirātram evaṃ saptāhaṃ sneham eva tataḥ pibet /
AHS, Śār., 3, 16.1 asthnāṃ śatāni ṣaṣṭiś ca trīṇi dantanakhaiḥ saha /
AHS, Śār., 3, 16.2 dhanvantaris tu trīṇy āha saṃdhīnāṃ ca śatadvayam //
AHS, Śār., 3, 21.1 sirāṃ jālaṃdharāṃ nāma tisraś cābhyantarāśritāḥ /
AHS, Śār., 4, 1.4 pṛthak sakthnos tathā bāhvos trīṇi koṣṭhe navorasi //
AHS, Śār., 4, 6.2 jānunas tryaṅgulād ūrdhvam āṇyūrustambhaśophakṛt //
AHS, Śār., 4, 55.2 utkṣepau sthapanī trīṇi viśalyaghnāni tatra hi //
AHS, Śār., 4, 61.1 gulphau ca stanamūle ca tryaṅgulaṃ jānukūrparam /
AHS, Śār., 5, 19.1 mṛtyuṃ svasthasya ṣaḍrātrāt trirātrād āturasya tu /
AHS, Śār., 5, 103.1 yasyāturasya lakṣyante trīn pakṣān na sa jīvati /
AHS, Nidānasthāna, 1, 13.2 ahitaṃ trividho yogas trayāṇāṃ prāg udāhṛtaḥ //
AHS, Nidānasthāna, 3, 37.1 sidhyetām api sānāthyāt sādhyā doṣaiḥ pṛthak trayaḥ /
AHS, Nidānasthāna, 5, 43.2 sarvaliṅgas tribhir doṣaiḥ kṛmibhiḥ śyāvanetratā //
AHS, Nidānasthāna, 6, 24.2 rajomohāhitāhāraparasya syus trayo gadāḥ //
AHS, Nidānasthāna, 6, 35.1 sarvākṛtis tribhir doṣairapasmāra ivāparaḥ /
AHS, Nidānasthāna, 7, 4.1 ardhapañcāṅgulas tasmiṃs tisro 'dhyardhāṅgulāḥ sthitāḥ /
AHS, Nidānasthāna, 8, 29.2 vibhāge 'ṅgasya ye coktā viṣamādyās trayo 'gnayaḥ //
AHS, Nidānasthāna, 11, 48.1 prāyas trayas tu dvandvotthā gulmāḥ saṃsṛṣṭalakṣaṇāḥ /
AHS, Nidānasthāna, 12, 21.2 kuryus triliṅgam udaraṃ śīghrapākaṃ sudāruṇam //
AHS, Nidānasthāna, 13, 37.1 sparśoṣṇakāṅkṣī ca kaphād yathāsvaṃ dvandvajās trayaḥ /
AHS, Nidānasthāna, 13, 43.2 tryadhiṣṭhānaṃ ca taṃ prāhur bāhyāntarubhayāśrayāt //
AHS, Nidānasthāna, 13, 67.1 pṛthag doṣais trayaḥ sādhyā dvandvajāścānupadravāḥ /
AHS, Nidānasthāna, 16, 17.2 tridoṣajaṃ tyajet srāvi stabdham arbudakāri ca //
AHS, Cikitsitasthāna, 1, 117.2 sraṃsanaṃ trīn api malān vastiḥ pakvāśayāśrayān //
AHS, Cikitsitasthāna, 1, 153.2 tricatuḥpañcaśaḥ kvāthā viṣamajvaranāśanāḥ //
AHS, Cikitsitasthāna, 2, 3.1 atipravṛttaṃ mandāgnes tridoṣaṃ dvipathaṃ tyajet /
AHS, Cikitsitasthāna, 2, 28.2 raktapittaharāḥ kvāthās trayaḥ samadhuśarkarāḥ //
AHS, Cikitsitasthāna, 3, 45.2 pibed vāri sahakṣaudraṃ kāleṣvannasya vā triṣu //
AHS, Cikitsitasthāna, 3, 47.2 kaphakāsaharā lehās trayaḥ ślokārdhayojitāḥ //
AHS, Cikitsitasthāna, 3, 51.1 madhutailayutā lehās trayo vātānuge kaphe /
AHS, Cikitsitasthāna, 3, 139.2 cūrṇīkṛtaṃ trijātācca tripalaṃ nikhanet tataḥ //
AHS, Cikitsitasthāna, 5, 31.1 ghṛtāt trijātāt tripalaṃ tato līḍhaṃ khajāhatam /
AHS, Cikitsitasthāna, 5, 80.2 yavacūrṇaṃ triguṇitaṃ dadhnā yuktaṃ samākṣikam //
AHS, Cikitsitasthāna, 8, 126.2 triprasthe salilasyaitat kṣīraprasthe ca sādhayet //
AHS, Cikitsitasthāna, 9, 88.1 kṣīrānupānaṃ kṣīrāśī tryahaṃ kṣīrodbhavaṃ ghṛtam /
AHS, Cikitsitasthāna, 9, 122.2 jayet pūrvaṃ trayāṇāṃ vā bhaved yo balavattamaḥ //
AHS, Cikitsitasthāna, 10, 23.2 dvyahaṃ tryahaṃ vā saṃsnehya svinnābhyaktaṃ nirūhayet //
AHS, Cikitsitasthāna, 10, 58.2 catuḥpalaṃ sudhākāṇḍāt tripalaṃ lavaṇatrayāt //
AHS, Cikitsitasthāna, 11, 58.1 tryahaṃ daśāhaṃ payasā guḍāḍhyenālpam odanam /
AHS, Cikitsitasthāna, 12, 7.3 gāyatridārvīkṛmihṛddhavānāṃ kaphe trayaḥ kṣaudrayutāḥ kaṣāyāḥ //
AHS, Cikitsitasthāna, 12, 8.2 lodhrāmbukālīyakadhātakīnāṃ pitte trayaḥ kṣaudrayutāḥ kaṣāyāḥ //
AHS, Cikitsitasthāna, 12, 21.2 trīṃścāṣṭaguṇite toye vipacet pādavartinā //
AHS, Cikitsitasthāna, 14, 101.2 ekāntaram dvyantaraṃ vā viśramayyāthavā tryaham //
AHS, Cikitsitasthāna, 15, 5.2 nāgaratripalaṃ prasthaṃ ghṛtatailāt tathāḍhakam //
AHS, Cikitsitasthāna, 15, 10.2 kampillanīlinīkumbhabhāgān dvitricaturguṇān //
AHS, Cikitsitasthāna, 15, 36.1 pibed rūkṣas tryahaṃ tvevaṃ bhūyo vā pratibhojitaḥ /
AHS, Cikitsitasthāna, 15, 107.1 ityauṣadhair apraśame triṣu baddhodarādiṣu /
AHS, Cikitsitasthāna, 15, 118.1 syāt kṣīravṛttiḥ ṣaṇmāsāṃstrīn peyāṃ payasā pibet /
AHS, Cikitsitasthāna, 15, 118.2 trīṃścānyān payasaivādyāt phalāmlena rasena vā //
AHS, Cikitsitasthāna, 16, 26.1 madhutripalasaṃyuktān kuryād akṣasamān guḍān /
AHS, Cikitsitasthāna, 17, 39.2 śophaṃ tridoṣaṃ cirajaṃ pravṛddhaṃ nighnanti bhūnimbamahauṣadhe ca //
AHS, Cikitsitasthāna, 19, 28.1 paṭolamūlatriphalāviśālāḥ pṛthaktribhāgāpacitatriśāṇāḥ /
AHS, Cikitsitasthāna, 19, 28.1 paṭolamūlatriphalāviśālāḥ pṛthaktribhāgāpacitatriśāṇāḥ /
AHS, Cikitsitasthāna, 19, 31.1 viḍaṅgasārāmalakābhayānāṃ palatrayaṃ trīṇi palāni kumbhāt /
AHS, Cikitsitasthāna, 19, 96.2 śuddhir mūrdhni syāt trirātrāt trirātrāt ṣaṣṭhe ṣaṣṭhe māsyasṛṅmokṣaṇaṃ ca //
AHS, Cikitsitasthāna, 19, 96.2 śuddhir mūrdhni syāt trirātrāt trirātrāt ṣaṣṭhe ṣaṣṭhe māsyasṛṅmokṣaṇaṃ ca //
AHS, Cikitsitasthāna, 20, 3.2 seveta viriktatanus tryahaṃ pipāsuḥ pibet peyām //
AHS, Cikitsitasthāna, 20, 4.2 sphoṭeṣu niḥsruteṣu prātaḥ prātaḥ pibet tridinam //
AHS, Cikitsitasthāna, 20, 11.2 evaṃ vārāṃs trīṃs tais tataḥ ślakṣṇapiṣṭaiḥ snuhyāḥ kṣīreṇa śvitranāśāya lepaḥ //
AHS, Cikitsitasthāna, 21, 33.1 dadhnaḥ pātre yāvaśūkāt tribilvaiḥ sarpiḥprasthaṃ hanti tat sevyamānam /
AHS, Kalpasiddhisthāna, 1, 11.1 tribhāgatriphalācūrṇaṃ kovidārādivāriṇā /
AHS, Kalpasiddhisthāna, 1, 24.2 dve vā trīṇyapi vāpothya kvāthe tiktottamasya vā //
AHS, Kalpasiddhisthāna, 2, 19.1 dhātrīphalarasaprasthāṃstrīn guḍārdhatulānvitān /
AHS, Kalpasiddhisthāna, 2, 28.1 svarṇakṣīrīṃ ca saṃcūrṇya gomūtre bhāvayet tryaham /
AHS, Kalpasiddhisthāna, 2, 45.1 dvivarṣāṃ vā trivarṣāṃ vā śiśirānte viśeṣataḥ /
AHS, Kalpasiddhisthāna, 4, 4.2 trisnehayuktaḥ pravaro nirūhaḥ sarvānilavyādhiharaḥ pradiṣṭaḥ //
AHS, Kalpasiddhisthāna, 4, 7.1 eraṇḍamūlāt tripalaṃ palāśāt tathā palāṃśaṃ laghupañcamūlam /
AHS, Kalpasiddhisthāna, 4, 21.1 kṣīrād dvau prasṛtau kāryau madhutailaghṛtāt trayaḥ /
AHS, Utt., 1, 12.2 prathame divase tasmāt trikālaṃ madhusarpiṣī //
AHS, Utt., 1, 36.2 vartis tryahāt tato rūḍhaṃ vardhayeta śanaiḥ śanaiḥ //
AHS, Utt., 2, 4.2 saṃsṛṣṭaliṅgaṃ saṃsargāt triliṅgaṃ sāṃnipātikam //
AHS, Utt., 2, 9.2 tatra vātātmake stanye daśamūlaṃ tryahaṃ pibet //
AHS, Utt., 11, 3.1 parvaṇī baḍiśenāttā bāhyasaṃdhitribhāgataḥ /
AHS, Utt., 11, 27.2 trīṇyetānyañjanānyāha lekhanāni paraṃ nimiḥ //
AHS, Utt., 13, 22.1 vaiḍūryamuktāśaṅkhānāṃ tribhir bhāgair yutaṃ tataḥ /
AHS, Utt., 13, 39.2 kṣīrakumbhe trisaptāhaṃ kledayitvā pramanthayet //
AHS, Utt., 13, 67.1 pañcāṃśaṃ pañcāṃśaṃ tryaṃśam athaikāṃśam añjanaṃ timiraghnam /
AHS, Utt., 14, 21.1 vilepīṃ vā tryahāccāsya kvāthair muktvākṣi secayet /
AHS, Utt., 15, 17.2 uktaḥ śuṣkādipāko 'yaṃ saśophaḥ syāt tribhir malaiḥ //
AHS, Utt., 15, 24.2 raktotpanno hanti tadvat trirātrān mithyācārāt paittikaḥ sadya eva //
AHS, Utt., 21, 23.2 dantayostriṣu vā śopho badarāsthinibho ghanaḥ //
AHS, Utt., 23, 17.2 trirātrājjīvitaṃ hanti sidhyatyapyāśu sādhitaḥ //
AHS, Utt., 24, 43.2 māṣakodravadhānyāmlair yavāgūṃstridinoṣitā //
AHS, Utt., 24, 47.2 daśamūlabalārāsnāmadhukaistripalair yutam //
AHS, Utt., 25, 11.1 dvābhyāṃ tribhiśca sarvaiśca vidyāllakṣaṇasaṃkarāt /
AHS, Utt., 25, 14.1 vṛtto dīrghastripuṭakaścaturaśrākṛtiśca yaḥ /
AHS, Utt., 27, 17.2 tryahāt tryahād ṛtau gharme saptāhān mokṣayeddhime //
AHS, Utt., 27, 17.2 tryahāt tryahād ṛtau gharme saptāhān mokṣayeddhime //
AHS, Utt., 33, 51.1 sā karṇinī tribhir doṣair yonigarbhāśayāśritaiḥ /
AHS, Utt., 34, 15.1 trirātraṃ pañcarātraṃ vā susnigdhaiḥ śālvaṇādibhiḥ /
AHS, Utt., 34, 18.2 tryahāt tryahāt sthūlatarāṃ nyasya nāḍīṃ vivardhayet //
AHS, Utt., 34, 18.2 tryahāt tryahāt sthūlatarāṃ nyasya nāḍīṃ vivardhayet //
AHS, Utt., 36, 12.2 daṃṣṭrāpade sarakte dve vyāluptaṃ trīṇi tāni tu //
AHS, Utt., 37, 9.2 dhūmrodarāstriparvāṇo madhyāstu kapilāruṇāḥ //
AHS, Utt., 37, 22.1 kīṭānāṃ triprakārāṇāṃ traividhyena kriyā hitā /
AHS, Utt., 38, 36.2 aṅkollottaramūlāmbu tripalaṃ sahaviḥpalam //
AHS, Utt., 39, 6.2 diśy udīcyāṃ śubhe deśe trigarbhāṃ sūkṣmalocanām //
AHS, Utt., 39, 13.1 trirātraṃ pañcarātraṃ vā saptāhaṃ vā ghṛtānvitam /
AHS, Utt., 39, 19.1 sitopalārdhabhāraṃ ca pātrāṇi trīṇi sarpiṣaḥ /
AHS, Utt., 39, 20.1 avatīrṇaṃ himaṃ yuñjyād viṃśaiḥ kṣaudraśatais tribhiḥ /
AHS, Utt., 39, 50.2 vaidehikā ca triyavāḥ pṛthak syur yavau suvarṇasya tilo viṣasya //
AHS, Utt., 39, 68.2 saptarātratrayaṃ yāvat trīṇi trīṇi tataḥ param //
AHS, Utt., 39, 68.2 saptarātratrayaṃ yāvat trīṇi trīṇi tataḥ param //
AHS, Utt., 39, 70.2 tadvat triguṇitaṃ kālaṃ prayogānte 'pi cācaret //
AHS, Utt., 39, 79.1 droṇe 'mbhaso vraṇakṛtāṃ triśatād vipakvāt kvāthāḍhake palasamais tilatailapātram /
AHS, Utt., 39, 95.2 vapuṣmataṃ śrutadharaṃ karoti triśatāyuṣam //
AHS, Utt., 39, 97.1 tisras tisras tu pūrvāhṇe bhuktvāgre bhojanasya ca /
AHS, Utt., 39, 97.1 tisras tisras tu pūrvāhṇe bhuktvāgre bhojanasya ca /
AHS, Utt., 39, 116.2 madirāyāḥ surūḍhāyās tribhāgena samanvitam //
AHS, Utt., 39, 136.2 tryahaṃ yuñjīta girijam ekaikena tathā tryaham //
AHS, Utt., 39, 136.2 tryahaṃ yuñjīta girijam ekaikena tathā tryaham //
AHS, Utt., 39, 139.1 ekatrisaptasaptāhaṃ karṣam ardhapalaṃ palam /
AHS, Utt., 39, 161.2 āpūryate durbaladehadhātus tripañcarātreṇa yathā śaśāṅkaḥ //
AHS, Utt., 39, 169.3 pātre lohamaye tryahaṃ ravikarair āloḍayan pācayet /
AHS, Utt., 39, 170.1 pūtasyāṃśaḥ kṣīrato 'ṃśastathāṃśau bhārgān niryāsād dvau varāyās trayo 'ṃśāḥ /
AHS, Utt., 40, 15.1 madhukaṃ śāliparṇīṃ ca bhāgāṃstripalikān pṛthak /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 10.9 yadā hyete trayo nidānādiviśeṣānnānyo 'nyam anubadhnantīṣad vānubadhnantyabalā vā na tadābhinirvartante vyādhayaścirād vābhinirvartante tanavo vā bhavantyasaṃpūrṇaliṅgā vā viparīte tu viparītāḥ //
ASaṃ, 1, 22, 11.1 trayaśca rogāṇāṃ mārgā bāhyamadhyābhyantarāstatra bāhyo raktādidhātavastvakca /
Bodhicaryāvatāra
BoCA, 7, 49.1 triṣu māno vidhātavyaḥ karmopakleśaśaktiṣu /
BoCA, 9, 129.1 ekasya trisvabhāvatvamayuktaṃ tena nāsti tat /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 44.1 taṃ ca dṛṣṭvā triyāmānte mandaṃ surasamañjarī /
BKŚS, 5, 2.1 ṛṇaiḥ kila samāghrātaḥ puruṣo jāyate tribhiḥ /
BKŚS, 7, 48.2 kadācid divase 'nyasmin dvayos triṣu gateṣu ca //
BKŚS, 9, 5.2 tryasraṃ ca caturasraṃ ca dīrghaṃ vṛttaṃ ca bhedataḥ //
BKŚS, 9, 6.1 tryasraiḥ catuṣpadaśailā niṣpadyante gṛhādi ca /
BKŚS, 10, 127.1 mayoditaṃ triyāmānte prabuddhāḥ stutadevatāḥ /
BKŚS, 10, 238.1 tisṛṇāṃ ca prayuktānām abhavad bhavataḥ priyā /
BKŚS, 15, 1.1 paripāṭyā tataḥ prāptās trayo hariśikhādayaḥ /
BKŚS, 15, 108.1 babhūvur bhrātaraḥ kecit trayo brāhmaṇadārakāḥ /
BKŚS, 17, 112.2 tripiṣṭapaṃ tribhiḥ krāntaṃ vikramaiś cakrapāṇinā //
BKŚS, 18, 7.2 trirātrakṣapaṇakṣamo vardhamāna ivāgataḥ //
BKŚS, 20, 394.2 gaṅgākūlaṃ tribhir vāraiḥ śāvakān nayatām iti //
BKŚS, 23, 61.1 tena cāhaṃ tribhiḥ pātair anakṣakuśalaḥ kila /
Daśakumāracarita
DKCar, 1, 1, 7.1 tasya rājñaḥ paramavidheyā dharmapālapadmodbhavasitavarmanāmadheyā dhīradhiṣaṇāvadhīritavibudhācāryavicāryakāryasāhityāḥ kulāmātyāstrayo 'bhūvan //
DKCar, 1, 1, 49.1 tatastrikālajñastapodhano rājānam avocat sakhe śarīrakārśyakāriṇā tapasālam /
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 6, 109.1 tatrāsangṛhiṇastrayaḥ sphītasāradhanāḥ sodaryā dhanakadhānyakadhanyakākhyāḥ //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
DKCar, 2, 6, 156.1 snātaḥ siktamṛṣṭe kuṭṭime phalakamāruhya pāṇḍuharitasya tribhāgaśeṣalūnasyāṅgaṇakadalīpalāśasyopari dattaśarāvadvayamārdramabhimṛśannatiṣṭhat //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 58.0 na ca sa yakṣas tadadhiṣṭhāyī kenacinnarendreṇa tasyā līlāñcitanīlanīrajadarśanāyā darśanaṃ sahate tadatra sahyatāṃ trīṇyahāni yairahaṃ yatiṣye 'rthasyāsya sādhanāya iti //
DKCar, 2, 8, 30.0 tāsu tisrastrayīvārtānvīkṣikyo mahatyo mandaphalāśca tāstāvadāsatām //
DKCar, 2, 8, 53.0 so 'syaitāvānsvairavihārakālo yasya tisrastripādottarā nāḍikāḥ //
DKCar, 2, 8, 53.0 so 'syaitāvānsvairavihārakālo yasya tisrastripādottarā nāḍikāḥ //
DKCar, 2, 8, 178.0 tāvadāpatitau ca kasyāpi vyādhasya trīniṣūn atītya dvau mṛgau sa ca vyādhaḥ //
DKCar, 2, 9, 5.0 etaṃ bhavadvṛttāntaṃ tatapratyāvṛttānāṃ sainikānāṃ mukhādākarṇyāsahyaduḥkhodanvati magnamanasāvubhāvahaṃ yuṣmajjananī ca vāmadevāśramaṃ gatvaitadvṛttāntaṃ tadviditaṃ vidhāya prāṇaparityāgaṃ kurvaḥ iti niścitya tadāśramamupagatau taṃ muniṃ praṇamya yāvatsthitau tāvadeva tena trikālavedinā muninā viditamevāsmanmanīṣitam //
Divyāvadāna
Divyāv, 1, 11.0 api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraśca //
Divyāv, 1, 12.0 katameṣāṃ trayāṇām mātāpitarau raktau bhavataḥ saṃnipatitau mātā kalyā bhavati ṛtumatī gandharvaḥ pratyupasthito bhavati //
Divyāv, 1, 13.0 eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraśca //
Divyāv, 1, 44.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāmeti //
Divyāv, 1, 54.0 tasya pitrā trīṇi vāsagṛhāṇi māpitāni haimantikaṃ graiṣmikaṃ vārṣikam //
Divyāv, 1, 55.0 trīṇi udyānāni māpitāni haimantikaṃ graiṣmikaṃ vārṣikam //
Divyāv, 1, 56.0 trīṇi antaḥpurāṇi pratyupasthāpitāni jyeṣṭhakaṃ madhyamaṃ kanīyasam //
Divyāv, 1, 424.0 atha ye āyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā bhikṣavas tāṃstānuddeśayogamanasikāraviśeṣān gṛhya paryavāpya tāsu tāsu grāmanagaranigamarāṣṭrarājadhānīṣu varṣāmupagatāḥ te trayāṇāṃ vārṣikāṇāṃ māsānāmatyayāt kṛtacīvarā niṣṭhitacīvarāḥ samādāya pātracīvaram yenāyuṣmān mahākātyāyanastenopasaṃkrāntāḥ //
Divyāv, 1, 475.0 pratyantimeṣu janapadeṣu vinayadharapañcamenopasampadā sadā snātaḥ ekapalāśike upānahe dhārayitavye na dvipuṭāṃ na tripuṭām //
Divyāv, 2, 8.0 tasya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti //
Divyāv, 2, 46.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kṛtvā pūrvavat yāvatpūrṇeti nāmadheyaṃ vyavasthāpitam //
Divyāv, 2, 214.0 sa gośīrṣacandanasya tisro gaṇḍikā vastreṇa pidhāyaikaṃ pāṇinā gṛhītvā rājñaḥ sakāśaṃ gataḥ //
Divyāv, 2, 219.0 tena tāstisro gaṇḍikā darśitāḥ //
Divyāv, 2, 221.0 pūrṇaḥ kathayati deva tisro dīyantām //
Divyāv, 2, 223.0 tatastasya tisro dattāḥ //
Divyāv, 2, 240.0 sa kathayati bhavantastisro lakṣā avadraṃgaṃ gṛhṇīta mamaitat //
Divyāv, 2, 243.0 tena tisro lakṣā ānāyya dattāḥ //
Divyāv, 2, 253.0 kiṃ tenāvadraṅge dattam tisraḥ suvarṇalakṣāḥ //
Divyāv, 2, 260.0 kiṃ tenāvadraṅge dattam tisraḥ suvarṇalakṣāḥ //
Divyāv, 2, 405.0 tasyaiva ca trimāsasyātyayāt tisro vidyāḥ kāyena sākṣātkṛtāḥ //
Divyāv, 2, 405.0 tasyaiva ca trimāsasyātyayāt tisro vidyāḥ kāyena sākṣātkṛtāḥ //
Divyāv, 4, 22.0 atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchanti //
Divyāv, 8, 54.0 evaṃ dvitricatuṣpañcaṣaḍvārāṃśca caurasahasrasakāśād āgamanagamanena sārthaḥ paritrāto mūlyaṃ cānupradattam //
Divyāv, 8, 118.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatirātriṃdivasāni tasya jātasya jātamahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāma ayaṃ dārakaḥ priyasenasya sārthavāhasya putraḥ //
Divyāv, 8, 383.0 idamanucintya supriyaṃ mahāsārthavāhamidamavocat ito mahāsārthavāha pūrveṇa yojanaṃ gatvā trīṇi parvataśṛṅgāṇy anupūrvanimnānyanupūrvapravaṇānyanupūrvaprāgbhārāṇi //
Divyāv, 8, 457.0 tā api dharmadeśanāvarjitāstata eva viśiṣṭataraṃ saubhāsinikaṃ trisāhasrayojanikaṃ ratnamanuprayacchanti //
Divyāv, 8, 510.0 avatīrya supriyo mahāsārthavāho bālāhāśvarājapṛṣṭhād bālāhāśvarājaṃ tripradakṣiṇīkṛtya pādābhivandanaṃ karoti //
Divyāv, 8, 535.0 evaṃ triyojanasahasrasāmantakenopakaraṇaiḥ strīmanuṣyāḥ saṃtarpitāḥ //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 55.0 yena nāma bhagavatā tribhiḥ kalpāsaṃkhyeyairanekair duṣkaraśatasahasraiḥ ṣaṭ pāramitāḥ paripūryānuttarajñānamadhigatam sa nāma bhagavān sarvalokaprativiśiṣṭaḥ sarvavādavijayī śūnye janapade cārikāṃ cariṣyati //
Divyāv, 11, 25.1 atha bhagavāṃllaukikacittamutpādayati aho bata śakro devendrastrīṇi kārṣāpaṇasahasrāṇyādāyāgacchediti //
Divyāv, 11, 46.1 atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti //
Divyāv, 12, 116.1 na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati //
Divyāv, 12, 259.1 ayaṃ trisāhasramahāsāhasro lokadhāturiyaṃ mahāpṛthivī ṣaḍvikāraṃ kampati prakampati samprakampati //
Divyāv, 13, 11.1 tasyāstrīṇi saptakānyekaviṃśatidivasān vistareṇa jātimahaṃ kṛtvā varṇasaṃsthānaviśeṣānurūpaṃ nāmadheyaṃ vyapasthāpitam //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 17, 33.1 na cirasyedānīṃ tathāgatasya trayāṇāṃ vārṣikāṇāṃ māsānāmatyayānnirupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyati //
Divyāv, 17, 37.1 tayostrayāṇāṃ vārṣikāṇāṃ māsānāmatyayādindriyaparipāko bhaviṣyati sukhādhiṣṭhānaṃ vā //
Divyāv, 17, 78.1 punaraparamānanda yasmin samaye tathāgatas triparivartadvādaśākāraṃ dharmacakraṃ parivartayati atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 338.1 sumeruḥ parvatarājā aśītiyojanasahasrāṇyadhastāt kāñcanamayyāṃ bhūmau pratiṣṭhito 'śītiyojanasahasrāṇyudakādabhyudgata ūrdhvamadhaśca ṣaṣṭiyojanaśatasahasraṃ pārśvaṃ pārśvam aśītiyojanasahasrāṇi tadbhavati samantaparikṣepeṇa viṃśatyadhikāni trīṇi yojanaśatasahasrāṇi //
Divyāv, 17, 420.1 devānāṃ trāyastriṃśānāṃ sudharmā devasabhā trīṇi yojanaśatānyāyāmena trīṇi yojanaśatāni vistareṇa samantaparikṣepeṇa navayojanaśatāni abhirūpā darśanīyā prāsādikā sphaṭikamayī ardhapañcamāni yojanāni tasmānnagarīto 'bhyudgatā //
Divyāv, 17, 420.1 devānāṃ trāyastriṃśānāṃ sudharmā devasabhā trīṇi yojanaśatānyāyāmena trīṇi yojanaśatāni vistareṇa samantaparikṣepeṇa navayojanaśatāni abhirūpā darśanīyā prāsādikā sphaṭikamayī ardhapañcamāni yojanāni tasmānnagarīto 'bhyudgatā //
Divyāv, 17, 470.1 tadbhavati mānuṣikayā gaṇanayā tisro varṣalakṣāḥ ṣaṣṭiśca varṣasahasrāṇi //
Divyāv, 18, 20.1 paścād dvau trayo yāvadanupūrveṇa sarve varatrāśchinnāḥ //
Divyāv, 18, 34.1 mahāsamudre ca tribhiḥ skandhaiḥ prāṇinaḥ saṃniśritāḥ //
Divyāv, 18, 35.1 prathame yojanaśatikā ātmabhāvāḥ dvistriyojanaśatikā ātmabhāvāḥ //
Divyāv, 18, 193.1 yatastasmācchakaṭādannapānaṃ gṛhītvā trayāṇāṃ bhikṣūṇāṃ paryāptaṃ syāditi punarbhojayituṃ pravṛttaḥ //
Divyāv, 18, 342.1 sa taṃ stūpaṃ dṛṣṭvā sarvajātakṛtaniṣṭhitaṃ kathayaty asmiṃścaitye kārāṃ kṛtvā kimavāpyate yato 'sau śreṣṭhī buddhodāharaṇaṃ pravṛttaḥ kartum evaṃ tribhirasaṃkhyeyairvīryeṇa vyāyamatānuttarā bodhiravāpyate //
Divyāv, 18, 388.1 tebhyaścopādhyāyastrīṇi pratigṛhṇāti kārṣāpaṇānāṃ tu pañca śatāni tasyaiva sumaterdadāti //
Divyāv, 18, 492.1 sumatinā ca pravrajya trīṇi piṭakānyadhītāni dharmeṇa parṣat saṃgṛhītā //
Divyāv, 18, 609.1 yadā tasya trīṇyānantaryāṇi paripūrṇāni tadā devatābhirjanapadeṣvārocitaṃ pāpa eṣa pitṛghātako 'rhadghātako mātṛghātakaśca //
Divyāv, 18, 610.1 trīṇyanenānantaryāṇi narakakarmasaṃvartanīyāni karmāṇi kṛtānyupacitāni //
Divyāv, 18, 648.1 yāvacca mayā bhikṣavastribhirasaṃkhyeyaiḥ ṣaḍbhiḥ pāramitābhiranyaiśca duṣkaraśatasahasrairanuttarā samyaksambodhiḥ samudānītā tāvadanena dharmarucinā yadbhūyasā narakatiryakṣu kṣapitam //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 19, 74.1 atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Harivaṃśa
HV, 2, 10.1 dhruvo varṣasahasrāṇi trīṇi divyāni bhārata /
HV, 5, 46.2 kṛtāñjalipuṭā bhūtvā pūjyā lokais tribhiḥ sadā //
HV, 6, 48.1 tathaiva śūdraiḥ śucibhis trivarṇaparicāribhiḥ /
HV, 8, 1.4 sureṇur iti vikhyātā triṣu lokeṣu bhāminī //
HV, 8, 5.2 yenātitāpayāmāsa trīṃl lokān kaśyapātmajaḥ //
HV, 8, 6.1 trīṇy apatyāni kauravya saṃjñāyāṃ tapatāṃ varaḥ /
HV, 9, 12.1 sudyumna iti vikhyātas triṣu lokeṣu śobhane /
HV, 9, 15.1 sudyumnasya tu dāyādās trayaḥ paramadhārmikāḥ /
HV, 9, 72.1 tasya putraśataṃ dagdhaṃ tribhir ūnaṃ tu rakṣasā //
HV, 9, 78.1 tasya putrās trayaḥ śiṣṭā dṛḍhāśvo jyeṣṭha ucyate /
HV, 9, 81.2 vikhyātā triṣu lokeṣu putraś cāpi prasenajit //
HV, 10, 18.1 evaṃ trīṇy asya śaṅkūni tāni dṛṣṭvā mahātapāḥ /
HV, 10, 65.2 trayo 'bhisaṃdhitā lokā buddhyā satyena cānagha //
HV, 11, 12.3 pituḥ pitāmahaṃ caiva triṣu piṇḍeṣu nityadā //
HV, 11, 25.2 dadāni tvaṃ pratīcchasva triṣu lokeṣu durlabham //
HV, 12, 14.2 trīṃl lokān dhārayantīmān devadānavapūjitāḥ //
HV, 12, 39.1 śrāddhe ca ye pradāsyanti trīn piṇḍān nāmagotrataḥ /
HV, 13, 4.3 catvāro mūrtimanto vai traya eṣāṃ amūrtayaḥ //
HV, 13, 6.1 dharmamūrtidharās teṣāṃ trayo ye paramā gaṇāḥ /
HV, 13, 15.1 tisraḥ kanyās tu menāyāṃ janayāmāsa śailarāṭ /
HV, 13, 16.2 lokān saṃtāpayāmāsus tās tisraḥ sthāṇujaṃgamān //
HV, 13, 19.2 umety evābhavat khyātā triṣu lokeṣu sundarī //
HV, 13, 20.1 tapaḥśarīrāḥ sarvās tās tisro yogabalānvitāḥ /
HV, 13, 28.1 trīṇy apaśyad vimānāni patamānā divaś cyutā /
HV, 13, 50.1 traya ete mayā proktāś caturo 'nyān nibodha me /
HV, 13, 61.1 traya ete gaṇāḥ proktāś caturthaṃ tu nibodha me /
HV, 15, 21.1 samarasya paraḥ pāraḥ sadaśva iti te trayaḥ /
HV, 15, 59.2 tryaham unmattavad yuddhaṃ devāsuram ivābhavat //
HV, 17, 5.2 tāṃs trīn abhīpsato rājyaṃ vyabhicārapradharṣitān //
HV, 17, 6.1 śaptāḥ khagās trayas te tu yogabhraṣṭā vicetasaḥ /
HV, 17, 6.2 tān ayācanta caturas trayas te sahacāriṇaḥ //
HV, 18, 13.2 yogabhraṣṭās trayaś caiva dehanyāsakṛto 'bhavan //
HV, 18, 14.3 smṛtimanto 'tra catvāras trayas tu parimohitāḥ //
HV, 20, 3.2 trīṇi varṣasahasrāṇi divyānīti hi naḥ śrutam //
HV, 20, 13.2 āpyāyamānaṃ lokāṃs trīn bhāvayāmāsa sarvataḥ //
HV, 20, 20.2 trīṃl lokān bhāvayāmāsa svabhāsā bhāsvatāṃ varaḥ //
HV, 20, 25.1 dakṣiṇām adadāt somas trīṃl lokān iti naḥ śrutam /
HV, 21, 3.2 atīva triṣu lokeṣu yaśasāpratimaḥ sadā //
HV, 21, 11.3 dambho rajir anenāś ca triṣu lokeṣu viśrutāḥ //
HV, 21, 15.3 yotsyate te vijeṣyanti trīṃl lokān nātra saṃśayaḥ //
HV, 23, 15.1 kakṣeyutanayās tv āsaṃs traya eva mahārathāḥ /
HV, 23, 43.2 matinārasutāś cāsaṃs trayaḥ paramadhārmikāḥ //
HV, 23, 73.1 suhotrasya bṛhat putro bṛhatas tanayās trayaḥ /
HV, 23, 74.1 ajamīḍhasya patnyas tu tisro vai yaśasānvitāḥ /
HV, 23, 78.1 eṣa te triṣu lokeṣu saṃkṣipyāpaḥ pibāmy aham /
HV, 23, 86.2 prakhyātās triṣu lokeṣu teṣāṃ nāmāni me śṛṇu //
HV, 23, 113.2 bhīmasenās trayo rājan dvāv eva janamejayau //
HV, 23, 114.3 devāpir bāhlikaś caiva traya eva mahārathāḥ //
HV, 23, 135.1 sahasradasya dāyādās trayaḥ paramadhārmikāḥ /
HV, 24, 5.2 trīṇi varṣāṇi viṣaye nāvarṣat pākaśāsanaḥ //
HV, 26, 21.1 dhṛṣṭasya jajñire śūrās trayaḥ paramadhārmikāḥ /
HV, 28, 32.2 khyātimantas trayas teṣāṃ bhaṅgakāras tu pūrvajaḥ //
HV, 28, 33.2 kumāryaś cāpi tisro vai dikṣu khyātā narādhipa //
HV, 30, 9.1 yena lokān kramair jitvā tribhis trīṃs tridaśepsayā /
HV, 30, 9.1 yena lokān kramair jitvā tribhis trīṃs tridaśepsayā /
HV, 30, 9.2 sthāpitā jagato mārgās trivargaprabhavās trayaḥ //
HV, 30, 22.2 arāṃs trīṇi ca yaś cakre havyakavyapradān makhe //
HV, 30, 28.1 trayo varṇās trayo lokās traividyaṃ pāvakās trayaḥ /
HV, 30, 28.1 trayo varṇās trayo lokās traividyaṃ pāvakās trayaḥ /
HV, 30, 28.1 trayo varṇās trayo lokās traividyaṃ pāvakās trayaḥ /
HV, 30, 28.2 traikālyaṃ trīṇi karmāṇi trayo 'pāyās trayo guṇāḥ /
HV, 30, 28.2 traikālyaṃ trīṇi karmāṇi trayo 'pāyās trayo guṇāḥ /
HV, 30, 28.2 traikālyaṃ trīṇi karmāṇi trayo 'pāyās trayo guṇāḥ /
HV, 30, 28.3 sṛṣṭā lokās trayo 'nantā yenānantyena vartmanā //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 13, 17.2 racitas tisṛṇāṃ purāṃ vidhātuṃ vadham ātmeva bhayānakaḥ pareṣām //
Kir, 17, 5.2 laghuprayatnaṃ nigṛhītavīryas trimārgagāvega iveśvareṇa //
Kir, 17, 9.1 krodhāndhakārāntarito raṇāya bhrūbhedarekhāḥ sa babhāra tisraḥ /
Kir, 18, 12.2 caraṇayoś caraṇānamitakṣitir nijagṛhe tisṛṇāṃ jayinaṃ purām //
Kumārasaṃbhava
KumSaṃ, 1, 28.1 prabhāmahatyā śikhayeva dīpas trimārgayeva tridivasya mārgaḥ /
KumSaṃ, 2, 6.1 tisṛbhis tvam avasthābhir mahimānam udīrayan /
KumSaṃ, 2, 12.1 udghātaḥ praṇavo yāsāṃ nyāyais tribhir udīraṇam /
KumSaṃ, 3, 20.1 surāḥ samabhyarthayitāra ete kāryaṃ trayāṇām api viṣṭapānām /
KumSaṃ, 5, 57.1 tribhāgaśeṣāsu niśāsu ca kṣaṇam nimīlya netre sahasā vyabudhyata /
KumSaṃ, 6, 93.2 te tryahād ūrdhvam ākhyāya celuś cīraparigrahāḥ //
KumSaṃ, 8, 30.1 padmakāntim aruṇatribhāgayoḥ saṃkramayya tava netrayor iva /
Kāmasūtra
KāSū, 1, 5, 3.1 tatra nāyikāstisraḥ kanyā punarbhūr veśyā ca /
KāSū, 2, 1, 2.1 tatra sadṛśasaṃprayoge samaratāni trīṇi //
KāSū, 2, 3, 5.2 nimittakaṃ sphuritakaṃ ghaṭṭitakam iti trīṇi kanyācumbanāni //
KāSū, 2, 4, 7.1 tatra savyahastāni pratyagraśikharāṇi dvitriśikharāṇi caṇḍavegayor nakhāni syuḥ //
KāSū, 2, 4, 22.1 ūrvoḥ stanapṛṣṭhe ca pravāsaṃ gacchataḥ smāraṇīyakaṃ saṃhatāścatasrastisro vā lekhāḥ /
KāSū, 3, 1, 2.1 tasmāt kanyām abhijanopetāṃ mātāpitṛmatīṃ trivarṣāt prabhṛti nyūnavayasaṃ ślāghyācāre dhanavati pakṣavati kule saṃbandhipriye saṃbandhibhir ākule prasūtāṃ prabhūtamātṛpitṛpakṣāṃ rūpaśīlalakṣaṇasampannām anyūnādhikāvinaṣṭadantanakhakarṇakeśākṣistanīm arogiprakṛtiśarīrāṃ tathāvidha eva śrutavāñ śīlayet //
KāSū, 3, 2, 1.1 saṃgatayostrirātram adhaḥśayyā brahmacaryaṃ kṣāralavaṇavarjam āhārastathā saptāhaṃ satūryamaṅgalasnānaṃ prasādhanaṃ sahabhojanaṃ ca prekṣā saṃbandhināṃ ca pūjanam /
KāSū, 3, 2, 3.1 trirātram avacanaṃ hi stambham iva nāyakaṃ paśyantī kanyā nirvidyeta paribhavecca tṛtīyām iva prakṛtim /
KāSū, 3, 4, 26.1 asya ca yogasya trirātraṃ trisaṃdhyaṃ ca prayuktiḥ //
KāSū, 3, 4, 26.1 asya ca yogasya trirātraṃ trisaṃdhyaṃ ca prayuktiḥ //
KāSū, 5, 5, 2.1 savitāram udyantaṃ trayo lokāḥ paśyanti anūdyante ca /
KāSū, 7, 2, 9.0 triprabhṛti yāvatpramāṇaṃ vā cūḍakaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 133.1 sollekhanaṃ vā labhate tryahaṃ saptāham eva vā /
KātySmṛ, 1, 146.1 sadyo vaikāhapañcāhatryahaṃ vā gurulāghavāt /
KātySmṛ, 1, 146.2 labhetāsau tripakṣaṃ vā saptāhaṃ vā ṛṇādiṣu //
KātySmṛ, 1, 154.2 ṣaḍābdike trirātraṃ syāt saptāhaṃ dvādaśābdike //
KātySmṛ, 1, 155.2 māsaṃ triṃśatsamātīte tripakṣaṃ parato bhavet //
KātySmṛ, 1, 172.2 jitaś caiva mayāyaṃ prāk prāṅnyāyastriprakārakaḥ //
KātySmṛ, 1, 318.2 tribhir etair avicchinnā sthirā ṣaṣṭyābdikī matā //
KātySmṛ, 1, 321.2 asmārte 'nugamābhāvāt kramāt tripuruṣāgatā //
KātySmṛ, 1, 322.2 kāraṇaṃ bhuktir evaikā saṃtatā yā tripauruṣī //
KātySmṛ, 1, 327.1 tribhir eva tu yā bhuktā puruṣair bhūr yathāvidhi /
KātySmṛ, 1, 328.2 dānahetus tathā kālād bhogas tripuruṣāgataḥ //
KātySmṛ, 1, 336.2 tricatuḥpañcakṛtvo vā paras tadṛṇī bhavet //
KātySmṛ, 1, 403.1 vākpāruṣye chale vāde dāpyāḥ syus triśataṃ damam /
KātySmṛ, 1, 405.2 ato 'nyeṣu vivādeṣu triśataṃ daṇḍam arhati //
KātySmṛ, 1, 410.2 rogo 'gnir jñātimaraṇaṃ dvisaptāhāt trisapta vā /
KātySmṛ, 1, 456.1 atha daivavisaṃvādāt trisaptāhāt tu dāpayet /
KātySmṛ, 1, 461.2 catustridvyekam evaṃ ca hīnaṃ hīneṣu kalpayet //
KātySmṛ, 1, 539.2 tripakṣāt parataḥ so 'rthaṃ dviguṇaṃ labdhum arhati //
KātySmṛ, 1, 632.2 ekadvitricaturbhāgān hareyus te yathottaram //
KātySmṛ, 1, 634.2 śūro 'ṃśāṃs trīn samartho dvau śoṣās tv ekaikam eva ca //
KātySmṛ, 1, 660.2 prāpnuyāt sāhasaṃ pūrvaṃ grāme tryaham apālayan //
KātySmṛ, 1, 693.1 tryahaṃ dohyaṃ parīkṣeta pañcāhād vāhyam eva tu /
KātySmṛ, 1, 699.1 dvitīye 'hni dadat kretā mūlyāt tryaṃśāṃśam āharet /
KātySmṛ, 1, 700.1 dravyasvaṃ pañcadhā kṛtvā tribhāgo mūlyam ucyate /
KātySmṛ, 1, 701.1 sandhiś ca parivṛttiś ca viṣamā vā tribhogataḥ /
KātySmṛ, 1, 703.1 svagrāme daśarātraṃ syād anyagrāme tripakṣakam /
KātySmṛ, 1, 711.2 avakrayas tribhāgena sadya eva rucikrayaḥ //
KātySmṛ, 1, 715.2 triṣu varṇeṣu vijñeyaṃ dāsyaṃ viprasya na kvacit //
KātySmṛ, 1, 721.1 pravrajyāvasitā yatra trayo varṇā dvijādayaḥ /
KātySmṛ, 1, 751.2 tripakṣapakṣasaptāhaṃ daivarājikam iṣyate //
KātySmṛ, 1, 860.2 putrāṇāṃ tu trayo bhāgāḥ sāmyaṃ tv alpadhane smṛtam //
KātySmṛ, 1, 940.1 jetur dadyāt svakaṃ dravyaṃ jitād grāhyaṃ tripakṣakam /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 9.2 trivarṇarājibhiḥ kaṇṭhair ete mañjugiraḥ śukāḥ //
Kāvyālaṃkāra
KāvyAl, 2, 25.2 ekasyaiva tryavasthatvāditi tadbhidyate tridhā //
KāvyAl, 2, 26.2 tribhirnidarśanaiścedaṃ tridhā nirdiśyate yathā //
KāvyAl, 2, 37.1 yaduktaṃ triprakāratvaṃ tasyāḥ kaiścinmahātmabhiḥ /
KāvyAl, 2, 57.2 vidhirnābhimato 'nyaistu trayāṇāmapi neṣyate //
KāvyAl, 3, 1.2 dviprakāramudāttaṃ ca bhedaiḥ śliṣṭamapi tribhiḥ //
KāvyAl, 3, 24.1 sa ekas trīṇi jayati jaganti kusumāyudhaḥ /
KāvyAl, 5, 21.2 hetustrilakṣaṇo jñeyo hetvābhāso viparyayāt //
KāvyAl, 5, 47.2 hetustrilakṣmaiva mataḥ kāvyeṣvapi sumedhasām //
KāvyAl, 5, 52.2 tasyāpi sudhiyām iṣṭā doṣāḥ prāguditās trayaḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 1.1, 1.2 taparakaraṇam aijartham tād api paraḥ taparaḥ iti khaṭvaiḍakādiṣu trimātracaturmātraprasaṅganivṛttaye /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.6 a a a iti trayo 'kārā udāttānudāttasvaritāḥ pratyekaṃ sānunāsikā niranunāsikāś ca hrasvadīrghaplutabhedād aṣṭādaśadhā bhidyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 18.1, 1.4 tena trīṇi rūpāṇi bhavanti u iti v iti ūṃ iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.18 sadṛśaṃ triṣu liṅgeṣu sarvāsu ca vibhaktiṣu /
Kūrmapurāṇa
KūPur, 1, 2, 49.1 trayāṇāmāśramāṇāṃ tu gṛhastho yonirucyate /
KūPur, 1, 2, 50.1 aikāśramyaṃ gṛhasthasya trayāṇāṃ śrutidarśanāt /
KūPur, 1, 2, 77.1 ṛṇāni trīṇyapākṛtya tyaktvā bhāryādhanādikam /
KūPur, 1, 2, 89.1 tisrastu mūrtayaḥ proktā brahmaviṣṇumaheśvarāḥ /
KūPur, 1, 2, 91.2 tisrastu bhāvanā rudre vartante satataṃ dvijāḥ //
KūPur, 1, 2, 95.2 ekasyaiva smṛtāstisrastanūḥ kāryavaśāt prabhoḥ //
KūPur, 1, 2, 98.2 āśramo vaiṣṇavo brāhmo harāśrama iti trayaḥ //
KūPur, 1, 2, 106.2 triyāyuṣaṃ ca bhaktānāṃ trayāṇāṃ vidhipūrvakam //
KūPur, 1, 4, 9.1 anādyantamajaṃ sūkṣmaṃ triguṇaṃ prabhavāpyayam /
KūPur, 1, 5, 10.1 tridvyekasāhasram ato vinā sandhyāṃśakena tu /
KūPur, 1, 5, 16.1 trīṇi kalpaśatāni syuḥ tathā ṣaṣṭirdvijottamāḥ /
KūPur, 1, 5, 18.1 brahmanārāyaṇeśānāṃ trayāṇāṃ prakṛtau layaḥ /
KūPur, 1, 7, 18.1 prākṛtāstu trayaḥ pūrve sargāste 'buddhipūrvakāḥ /
KūPur, 1, 7, 28.3 kapardino nirātaṅkāṃstrinetrān nīlalohitān //
KūPur, 1, 10, 33.2 triśūlahastānṛṣṭighnān mahānandāṃs trilocanān //
KūPur, 1, 10, 80.2 māheśvarī trinayanā yogināṃ śāntidā sadā //
KūPur, 1, 11, 58.2 kapardinīṃ caturvaktrāṃ trinetrāmatilālasām //
KūPur, 1, 11, 92.1 anādimāyāsaṃbhinnā tritattvā prakṛtirguhā /
KūPur, 1, 11, 179.1 tritattvamātā trividhā susūkṣmapadasaṃśrayā /
KūPur, 1, 12, 14.2 svāhā tasmāt sutān lebhe trīnudārān mahaujasaḥ //
KūPur, 1, 12, 15.1 pāvakaḥ pavamānaśca śuciragniśca te trayaḥ /
KūPur, 1, 14, 3.3 trikālabaddhaṃ pāpaghnaṃ prajāsargasya vistaram //
KūPur, 1, 15, 196.2 triśaktyatītāya nirañjanāya sahasraśaktyāsanasaṃsthitāya //
KūPur, 1, 16, 50.2 svapādair vimitaṃ deśamayācata baliṃ tribhiḥ //
KūPur, 1, 18, 7.1 śāṇḍilyā naidhruvā raibhyāstrayaḥ pakṣāstu kāśyapāḥ /
KūPur, 1, 19, 20.1 dhundhumārasya tanayāstrayaḥ proktā dvijottamāḥ /
KūPur, 1, 21, 12.2 sutāḥ śatajito 'pyāsaṃstrayaḥ paramadhārmikāḥ //
KūPur, 1, 21, 26.2 tisrastu mūrtayaḥ proktāḥ sṛṣṭisthityantahetavaḥ //
KūPur, 1, 27, 20.2 tretāyuge tripādaḥ syād dvipādo dvāpare sthitaḥ /
KūPur, 1, 27, 20.3 tripādahīnastiṣye tu sattāmātreṇa tiṣṭhati //
KūPur, 1, 29, 33.1 candrārdhamaulayas tryakṣā mahāvṛṣabhavāhanāḥ /
KūPur, 1, 31, 8.1 trinetrā nīlakaṇṭhā ca śaśāṅkāṅkitamūrdhajā /
KūPur, 1, 34, 20.1 etat prajāpatikṣetraṃ triṣu lokeṣu viśrutam /
KūPur, 1, 35, 11.2 prayāgaṃ rājaśārdūla triṣu lokeṣu viśrutam //
KūPur, 1, 35, 16.2 ye prayāgaṃ na samprāptāstriṣu lokeṣu viśrutam //
KūPur, 1, 35, 22.1 brahmacārī jitakrodhastrirātraṃ yadi tiṣṭhati /
KūPur, 1, 35, 33.1 sarvatra sulabhā gaṅgā triṣu sthāneṣu durlabhā /
KūPur, 1, 36, 2.2 prayāge māghamāse tu tryahaṃ snātasya tat phalam //
KūPur, 1, 37, 1.2 tapanasya sutā devī triṣu lokeṣu viśrutā /
KūPur, 1, 37, 7.1 tisraḥ koṭyo 'rdhakoṭī ca tīrthānāṃ vāyurabravīt /
KūPur, 1, 38, 9.1 medhāgnibāhuputrāstu trayo yogaparāyaṇāḥ /
KūPur, 1, 39, 19.2 śatāni pañca catvāri trīṇi dve caiva yojane //
KūPur, 1, 39, 21.1 upariṣṭāt trayasteṣāṃ grahā ye dūrasarpiṇaḥ /
KūPur, 1, 39, 29.1 trinābhimati pañcāre ṣaṇneminy akṣayātmake /
KūPur, 1, 41, 13.1 himodvāhāśca tā nāḍyo raśmayastriśataṃ punaḥ /
KūPur, 1, 41, 15.3 amṛtena surān sarvāṃstribhistrīṃstarpayatyasau //
KūPur, 1, 41, 15.3 amṛtena surān sarvāṃstribhistrīṃstarpayatyasau //
KūPur, 1, 41, 16.1 vasante graiṣmike caiva śataiḥ sa tapati tribhiḥ /
KūPur, 1, 41, 16.3 hemante śiśire caiva himamutsṛjati tribhiḥ //
KūPur, 1, 41, 24.2 sūryo 'maratvamamṛte trayaṃ triṣu niyacchati //
KūPur, 1, 41, 28.1 rathastricakraḥ somasya kundābhāstasya vājinaḥ /
KūPur, 1, 49, 34.1 tribhiḥ kramairimāṃllokāñjitvā yena mahātmanā /
KūPur, 2, 4, 26.1 anye ca ye trayo bhaktā madārādhanakāṅkṣiṇaḥ /
KūPur, 2, 11, 4.1 ekakālaṃ dvikālaṃ vā trikālaṃ nityameva vā /
KūPur, 2, 11, 23.1 svādhyāyasya trayo bhedā vācikopāṃśumānasāḥ /
KūPur, 2, 12, 14.2 muñjābhāve kuśenāhurgranthinaikena vā tribhiḥ //
KūPur, 2, 12, 31.2 teṣāmādyāstrayaḥ śreṣṭhāsteṣāṃ mātā supūjitā //
KūPur, 2, 12, 50.1 pañcānāṃ triṣu varṇeṣu bhūyāṃsi balavanti ca /
KūPur, 2, 14, 42.2 prāṇāyāmaistribhiḥ pūtastata oṅkāramarhati //
KūPur, 2, 14, 52.2 mahāvyāhṛtayas tisraḥ sarvāśubhanibarhaṇāḥ //
KūPur, 2, 14, 53.2 sattvaṃ rajastamas tisraḥ kramād vyāhṛtayaḥ smṛtāḥ //
KūPur, 2, 14, 69.2 tryahaṃ na kīrtayed brahma rājño rāhośca sūtake //
KūPur, 2, 14, 73.1 upākarmaṇi cotsarge trirātraṃ kṣapaṇaṃ smṛtam /
KūPur, 2, 14, 74.2 tisro 'ṣṭakāḥ samākhyātāḥ kṛṣṇapakṣe tu sūribhiḥ //
KūPur, 2, 14, 76.2 ācārye saṃsthite vāpi trirātraṃ kṣapaṇaṃ smṛtam //
KūPur, 2, 18, 59.2 adhaśca tisṛbhiḥ kāyaṃ pādau ṣaḍbhistathaiva ca //
KūPur, 2, 20, 4.1 amāvāsyāṣṭakās tisraḥ pauṣamāsādiṣu triṣu /
KūPur, 2, 20, 4.1 amāvāsyāṣṭakās tisraḥ pauṣamāsādiṣu triṣu /
KūPur, 2, 20, 4.2 tisraścānvaṣṭakāḥ puṇyā māghī pañcadaśī tathā //
KūPur, 2, 20, 40.1 dvau māsau matsyamāṃsena trīn māsān hāriṇena tu /
KūPur, 2, 21, 29.1 yasya vedaśca vedī ca vicchidyete tripūruṣam /
KūPur, 2, 22, 23.2 prāṅmukhānyāsanānyeṣāṃ tridarbhopahitāni ca //
KūPur, 2, 22, 26.1 dvau daive prāṅmukhau pitrye trayaścodaṅmukhāstathā /
KūPur, 2, 22, 51.2 trīn piṇḍān nirvapet tatra haviḥ śeṣātsamāhitaḥ //
KūPur, 2, 23, 7.2 ekadvitriguṇairyuktaṃ catustryekadinaiḥ śuciḥ //
KūPur, 2, 23, 10.1 trirātraṃ daśarātraṃ vā brāhmaṇānāmaśaucakam /
KūPur, 2, 23, 10.2 prāksaṃskārāt trirātraṃ syāt tasmādūrdhvaṃ daśāhakam //
KūPur, 2, 23, 11.2 trirātreṇa śucistvanyo yadi hyatyantanirguṇaḥ //
KūPur, 2, 23, 12.2 jātadante trirātraṃ syād yadi syātāṃ tu nirguṇau //
KūPur, 2, 23, 13.2 trirātram aupanayanāt sapiṇḍānāmudāhṛtam //
KūPur, 2, 23, 16.2 ekarātraṃ nirguṇānāṃ cailādūrdhvaṃ trirātrakam //
KūPur, 2, 23, 21.2 yatheṣṭācaraṇe jñātau trirātramiti niścayaḥ //
KūPur, 2, 23, 22.2 śeṣeṇaiva bhavecchuddhirahaḥ śeṣe trirātrakam //
KūPur, 2, 23, 26.1 atīte sūtake proktaṃ sapiṇḍānāṃ trirātrakam /
KūPur, 2, 23, 28.2 sapiṇḍānāṃ trirātraṃ syāt saṃskāre bhartureva hi //
KūPur, 2, 23, 30.2 ā pradānāt trirātraṃ syād daśarātramataḥ param //
KūPur, 2, 23, 31.1 mātāmahānāṃ maraṇe trirātraṃ syādaśaucakam /
KūPur, 2, 23, 33.2 gṛhe mṛtāsu dattāsu kanyakāsu tryahaṃ pituḥ //
KūPur, 2, 23, 34.2 trirātraṃ syāt tathācārye svabhāryāsvanyagāsu ca //
KūPur, 2, 23, 36.1 trirātramasapiṇḍeṣu svagṛhe saṃsthiteṣu ca /
KūPur, 2, 23, 37.1 trirātraṃ śvaśrūmaraṇe śvaśure vai tadeva hi /
KūPur, 2, 23, 42.1 ṣaḍrātraṃ vā trirātraṃ syādekarātraṃ krameṇa hi /
KūPur, 2, 23, 43.1 ardhamāso 'tha ṣaḍrātraṃ trirātraṃ dvijapuṅgavāḥ /
KūPur, 2, 23, 47.1 yadyannamatti teṣāṃ tu trirātreṇa tataḥ śuciḥ /
KūPur, 2, 23, 50.2 ṣaḍrātreṇāthavā sarve trirātreṇāthavā punaḥ //
KūPur, 2, 23, 55.2 trirātraṃ syāt tathāśaucam ekāhaṃ tvanyathā smṛtam //
KūPur, 2, 23, 63.2 lepabhājastrayaścātmā sāpiṇḍyaṃ sāptapauruṣam //
KūPur, 2, 23, 65.2 bhinnavarṇāstu sāpiṇḍyaṃ bhavet teṣāṃ tripūruṣam //
KūPur, 2, 23, 77.1 āhitāgniryathānyāyaṃ dagdhavyastribhiragnibhiḥ /
KūPur, 2, 24, 6.2 trayāṇāmiha varṇānāṃ gṛhasthāśramavāsinām //
KūPur, 2, 25, 13.2 tryahaihiko vāpi bhavedaśvastanika eva ca //
KūPur, 2, 25, 15.1 ṣaṭkarmaiko bhavatyeṣāṃ tribhiranyaḥ pravartate /
KūPur, 2, 28, 9.1 trayāṇāmapi caiteṣāṃ jñānī tvabhyadhiko mataḥ /
KūPur, 2, 29, 35.3 divāskande trirātraṃ syāt prāṇāyāmaśataṃ tathā //
KūPur, 2, 30, 5.1 anāhitāgnayo viprāstrayo vedārthapāragāḥ /
KūPur, 2, 30, 22.2 śudhyet triṣavaṇasnānāt trirātropoṣito dvijaḥ //
KūPur, 2, 32, 17.1 adhaḥ śāyī tribhirvarṣaistad vyapohati pātakam /
KūPur, 2, 32, 30.1 udakyāgamane viprastrirātreṇa viśudhyati /
KūPur, 2, 32, 34.1 bandhakīgamane viprastrirātreṇa viśudhyati /
KūPur, 2, 32, 35.2 patitāṃ ca striyaṃ gatvā tribhiḥ kṛcchrair viśudhyati //
KūPur, 2, 32, 47.1 aṣṭau varṣāṇi ṣaṭ trīṇi kuryād brahmahaṇo vratam /
KūPur, 2, 32, 51.1 payaḥ pibet trirātraṃ tu śvānaṃ hatvā suyantritaḥ /
KūPur, 2, 32, 53.2 śukaṃ dvihāyanaṃ vatsaṃ krauñcaṃ hatvā trihāyanam //
KūPur, 2, 33, 5.2 cailacarmāmiṣāṇāṃ ca trirātraṃ syādabhojanam //
KūPur, 2, 33, 7.2 pakṣigandhauṣadhīnāṃ ca rajvāścaiva tryahaṃ payaḥ //
KūPur, 2, 33, 21.2 bhuktvā caivaṃvidhaṃ tvannaṃ trirātreṇa viśudhyati //
KūPur, 2, 33, 32.2 punaḥ saṃskāramarhanti trayo varṇā dvijātayaḥ //
KūPur, 2, 33, 35.2 śunocchiṣṭaṃ dvijo bhuktvā trirātreṇa viśudhyati /
KūPur, 2, 33, 38.2 trirātreṇa viśudhyeta pañcagavyena caiva hi //
KūPur, 2, 33, 40.2 pramādād bhojanaṃ kṛtvā trirātreṇa viśudhyati //
KūPur, 2, 33, 44.2 abhicāramahīnaṃ ca tribhiḥ kṛcchrair viśudhyati //
KūPur, 2, 33, 47.2 trirātreṇa viśudhyeta trirātrāt ṣaḍahaṃ punaḥ //
KūPur, 2, 33, 47.2 trirātreṇa viśudhyeta trirātrāt ṣaḍahaṃ punaḥ //
KūPur, 2, 33, 50.2 careyustrīṇi kṛcchrāṇi trīṇi cāndrāyaṇāni ca //
KūPur, 2, 33, 50.2 careyustrīṇi kṛcchrāṇi trīṇi cāndrāyaṇāni ca //
KūPur, 2, 33, 58.2 trirātreṇa viśudhyet tu nagno vā praviśejjalam //
KūPur, 2, 33, 64.2 trirātropoṣitaḥ samyak pañcagavyena śudhyati //
KūPur, 2, 33, 72.1 brāhmaṇastu śunā daṣṭastryahaṃ sāyaṃ payaḥ pibet /
KūPur, 2, 33, 77.2 gāyatryaṣṭasahasraṃ tu tryahaṃ copavased vratī //
KūPur, 2, 33, 86.2 ekarātraṃ trirātraṃ vā tatpāpasyāpanuttaye //
KūPur, 2, 33, 102.2 brāhmaṇāṃstrīn samabhyarcya mucyate sarvapātakaiḥ //
KūPur, 2, 36, 16.3 trirātropoṣitenātha ekarātroṣitena vā //
KūPur, 2, 36, 18.1 svāmitīrthaṃ mahātīrthaṃ triṣu lokeṣu viśrutam /
KūPur, 2, 36, 40.3 ṛṇaistribhirnaraḥ snātvā mucyate kṣīṇakalmaṣaḥ //
KūPur, 2, 37, 70.1 rudrasya mūrtayas tisro yābhirviśvamidaṃ tatam /
KūPur, 2, 38, 8.1 tribhiḥ sārasvataṃ toyaṃ saptāhena tu yāmunam /
KūPur, 2, 38, 9.2 puṇyā ca triṣu lokeṣu ramaṇīyā manoramā //
KūPur, 2, 38, 22.2 hrado jaleśvaro nāma triṣu lokeṣu viśrutaḥ //
KūPur, 2, 38, 25.1 sā tu puṇyā mahābhāgā triṣu lokeṣu viśrutā /
KūPur, 2, 39, 21.2 ahorātropavāsena trirātraphalamāpnuyāt //
KūPur, 2, 39, 97.2 daśāśvamedhikaṃ tīrthaṃ triṣu lokeṣu viśrutam //
KūPur, 2, 40, 10.2 caturbhujas trinetraś ca haratulyabalo bhavet //
KūPur, 2, 42, 2.1 trirātropoṣitastatra pūjayitvā maheśvaram /
KūPur, 2, 42, 23.1 ṛṇāni trīṇyapākṛtya kuryād vā tīrthasevanam /
Laṅkāvatārasūtra
LAS, 1, 20.1 tasya tadvacanaṃ śrutvā uvāca tribhaveśvaraḥ /
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 2, 18.1 nirbhidyettribhavaṃ ko'sau kiṃ sthānaṃ kā tanurbhavet /
LAS, 2, 38.2 taruvallyaḥ kathaṃ kena brūhi me tribhaveśvara //
LAS, 2, 88.1 vidārya tribhavaṃ ko'sau kiṃ sthānaṃ kā tanurbhavet /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 101.30 yadi punarmahāmate abhūtvā śraddhāvijñānānāṃ trisaṃgatipratyayakriyāyogenotpattirabhaviṣyat asatāmapi mahāmate kūrmaromnāmutpattirabhaviṣyat sikatābhyo vā tailasya /
LAS, 2, 101.32 teṣāmapi mahāmate trisaṃgatipratyayakriyāyogenopadeśo vidyate hetuphalasvalakṣaṇatayā atītānāgatapratyutpannāsatsallakṣaṇāstitāṃ yuktyāgamaistarkabhūmau vartamānāḥ svadṛṣṭidoṣavāsanatayā nirdekṣyanti /
LAS, 2, 101.38 anādikālāprapañcadauṣṭhulyavikalpavāsanahetukaṃ tribhavaṃ paśyato nirābhāsabuddhabhūmyanutpādasmaraṇatayā pratyātmāryadharmagatiṃ gataḥ svacittavaśavartī anābhogacaryāgatiṃgato viśvarūpamaṇisadṛśaḥ sūkṣmaiḥ sattvacittānupraveśakair nirmāṇavigrahaiś cittamātrāvadhāraṇatayā bhūmikramānusaṃdhau pratiṣṭhāpayati /
LAS, 2, 132.76 yadā punarmahāmate trayāṇāmapyeṣāmanyatame deśyamāne svacittadṛśyadehālayabhogapratiṣṭhācintyaviṣaye deśyamāne nottrasati na saṃtrasati na saṃtrāsamāpadyate veditavyamayaṃ tathāgatayānābhisamayagotraka iti /
LAS, 2, 132.78 aniyatagotrakaḥ punarmahāmate triṣvapyeteṣu deśyamāneṣu yatrānunīyate tatrānuyojyaḥ syāt /
LAS, 2, 145.2 vāsanairbhrāmitaṃ cittaṃ tribhave khyāyate yataḥ /
LAS, 2, 155.2 tribhavaṃ svapnamāyākhyaṃ vibhāvento vimucyate //
LAS, 2, 159.2 trisaṃtativyavacchinnaṃ jagatpaśya vimucyate //
Liṅgapurāṇa
LiPur, 1, 3, 6.2 ekasmāttriṣvabhūdviśvamekena parirakṣitam //
LiPur, 1, 3, 15.2 ajājñayā pradhānasya sargakāle guṇais tribhiḥ //
LiPur, 1, 4, 7.2 tridvyekasāhasramito vinā saṃdhyāṃśakena tu //
LiPur, 1, 4, 12.1 śatāni trīṇi māsānāṃ ṣaṣṭyā cāpyadhikāni vai /
LiPur, 1, 4, 13.2 pitṝṇāṃ trīṇi varṣāṇi saṃkhyātānīha tāni vai //
LiPur, 1, 4, 17.2 mānuṣaṃ tu śataṃ viprā divyamāsāstrayastu te //
LiPur, 1, 4, 18.2 trīṇi varṣaśatānyeva ṣaṣṭivarṣāṇi yāni tu //
LiPur, 1, 4, 19.2 trīṇi varṣasahasrāṇi mānuṣāṇi pramāṇataḥ //
LiPur, 1, 4, 22.2 trīṇyeva niyutānyāhurvarṣāṇāṃ mānuṣāṇi tu //
LiPur, 1, 4, 29.2 tathā śatasahasrāṇi varṣāṇāṃ trīṇi saṃkhyayā //
LiPur, 1, 4, 31.2 catvāriṃśattathā trīṇi niyutānīha saṃkhyayā //
LiPur, 1, 4, 38.2 trīṇi koṭiśatānyāsan koṭyo dvinavatis tathā //
LiPur, 1, 5, 50.2 svāhā ca tasmātsuṣuve sutānāṃ trayaṃ trayāṇāṃ jagatāṃ hitāya //
LiPur, 1, 6, 2.1 śuciḥ saurastu vijñeyaḥ svāhāputrāstrayastu te /
LiPur, 1, 7, 26.2 apiśaṅgaḥ piśaṅgaś ca trivarṇaḥ śabalas tathā //
LiPur, 1, 8, 92.2 tryaṅgule cāṣṭakoṇaṃ vā pañcakoṇamathāpi vā //
LiPur, 1, 9, 34.1 tattadrasānvitaṃ tasya trayāṇāṃ dehadhāraṇam /
LiPur, 1, 9, 38.2 dvābhyāṃ rūpaviniṣpattir vinā taistribhir ātmanaḥ //
LiPur, 1, 10, 3.1 dānināṃ caiva dāntānāṃ trayāṇāṃ satyavādinām /
LiPur, 1, 17, 56.1 mātrāstisrastvardhamātraṃ nādākhyaṃ brahmasaṃjñitam /
LiPur, 1, 20, 90.2 trayastu trīn guṇān hitvā cātmajāḥ sanakādayaḥ //
LiPur, 1, 20, 90.2 trayastu trīn guṇān hitvā cātmajāḥ sanakādayaḥ //
LiPur, 1, 20, 91.2 tatasteṣu pravṛtteṣu sanakādiṣu vai triṣu //
LiPur, 1, 31, 14.1 gomukhī ca tribhāgaikā vedyā lakṣaṇasaṃyutā /
LiPur, 1, 34, 17.2 tasmād yatnaparo bhūtvā trikālamapi yaḥ sadā //
LiPur, 1, 35, 18.2 trimaṇḍalasya pitaraṃ triguṇasya maheśvaram //
LiPur, 1, 35, 19.1 tritattvasya trivahneś ca tridhābhūtasya sarvataḥ /
LiPur, 1, 35, 19.1 tritattvasya trivahneś ca tridhābhūtasya sarvataḥ /
LiPur, 1, 35, 19.2 trivedasya mahādevaṃ sugandhiṃ puṣṭivardhanam //
LiPur, 1, 39, 13.2 tretāyuge tripādastu dvipādo dvāpare sthitaḥ //
LiPur, 1, 39, 14.1 tripādahīnastiṣye tu sattāmātreṇa dhiṣṭhitaḥ /
LiPur, 1, 40, 48.2 yuge yuge ca hīyante trīṃstrīnpādāṃstu siddhayaḥ //
LiPur, 1, 40, 48.2 yuge yuge ca hīyante trīṃstrīnpādāṃstu siddhayaḥ //
LiPur, 1, 40, 84.2 yugeṣvetāni hīyante trīṃstrīn pādān krameṇa tu //
LiPur, 1, 40, 84.2 yugeṣvetāni hīyante trīṃstrīn pādān krameṇa tu //
LiPur, 1, 43, 38.1 putrapremṇābhyaṣiñcacca srotobhistanayaistribhiḥ /
LiPur, 1, 43, 39.1 tāni srotāṃsi trīṇyasyāḥ srotasvinyo'bhavaṃstadā /
LiPur, 1, 44, 2.1 trinetrāś ca mahātmānastridaśairapi vanditāḥ /
LiPur, 1, 49, 3.2 śṛṅgī tasyottare viprāstrayaste varṣaparvatāḥ //
LiPur, 1, 49, 12.2 vedyardhe dakṣiṇe trīṇi varṣāṇi trīṇi cottare //
LiPur, 1, 49, 12.2 vedyardhe dakṣiṇe trīṇi varṣāṇi trīṇi cottare //
LiPur, 1, 49, 20.2 mayūrabarhavarṇastu śātakuṃbhas triśṛṅgavān //
LiPur, 1, 54, 65.2 ardhanārivapuḥ sākṣāt trinetras tridaśādhipaḥ //
LiPur, 1, 55, 3.1 trinābhinā tu cakreṇa pañcāreṇa samanvitaḥ /
LiPur, 1, 56, 1.3 tricakrobhayato'śvaś ca vijñeyastasya vai rathaḥ //
LiPur, 1, 56, 2.1 śatāraiś ca tribhiścakrairyuktaḥ śuklairhayottamaiḥ /
LiPur, 1, 57, 17.2 śatāni pañca catvāri trīṇi dve caiva yojane //
LiPur, 1, 59, 11.2 vaidyuto jāṭharaḥ sauro vārigarbhāstrayo 'gnayaḥ //
LiPur, 1, 59, 26.1 himodvahāś ca tā nāḍyo raśmayas triśatāḥ punaḥ /
LiPur, 1, 59, 29.2 amṛtena surān sarvāṃstisṛbhis tarpayatyasau //
LiPur, 1, 59, 30.1 vasante caiva grīṣme ca śataiḥ sa tapate tribhiḥ /
LiPur, 1, 59, 31.1 hemante śiśire caiva himamutsṛjate tribhiḥ /
LiPur, 1, 59, 41.2 sūryo 'mareṣvapyamṛtaṃ trayaṃ triṣu niyacchati //
LiPur, 1, 61, 37.1 śatāni pañca catvāri trīṇi dve caiva yojane /
LiPur, 1, 63, 54.2 śāṇḍilyā naidhruvā raibhyāstrayaḥ pakṣāstu kāśyapāḥ //
LiPur, 1, 63, 95.1 yaistu vyāptāstrayo lokāḥ sūryasyeva gabhastibhiḥ //
LiPur, 1, 65, 36.1 dhundhumārasya tanayāstrayastrailokyaviśrutāḥ /
LiPur, 1, 65, 39.2 mucukundaś ca puṇyātmā trayastrailokyaviśrutāḥ //
LiPur, 1, 65, 70.2 trijaṭī cīravāsāś ca rudraḥ senāpatir vibhuḥ //
LiPur, 1, 66, 33.1 trayo 'gnayastrayo lokā buddhyā satyena vai jitāḥ /
LiPur, 1, 66, 33.1 trayo 'gnayastrayo lokā buddhyā satyena vai jitāḥ /
LiPur, 1, 66, 46.2 raṇadhṛṣṭaś ca te putrāstrayaḥ paramadhārmikāḥ //
LiPur, 1, 68, 3.2 sutāḥ śatajitaḥ khyātās trayaḥ paramakīrtayaḥ //
LiPur, 1, 70, 77.1 maheśvarāttrayo devā jajñire jagadīśvarāt /
LiPur, 1, 70, 78.1 eta eva trayo devā eta eva trayo guṇāḥ /
LiPur, 1, 70, 78.1 eta eva trayo devā eta eva trayo guṇāḥ /
LiPur, 1, 70, 78.2 eta eva trayo lokā eta eva trayo'gnayaḥ //
LiPur, 1, 70, 78.2 eta eva trayo lokā eta eva trayo'gnayaḥ //
LiPur, 1, 70, 90.2 sahasramūrdhā puruṣastisro 'vasthāḥ svayaṃbhuvaḥ //
LiPur, 1, 70, 91.2 puruṣatve hyudāsīnas tisro 'vasthāḥ prajāpateḥ //
LiPur, 1, 70, 100.1 sṛjate grasate caiva rakṣate ca tribhiḥ svayam /
LiPur, 1, 70, 167.1 pañcaite vaikṛtāḥ sargāḥ prākṛtāstu trayaḥ smṛtāḥ /
LiPur, 1, 70, 168.1 abuddhipūrvakāḥ sargāḥ prākṛtāstu trayaḥ smṛtāḥ /
LiPur, 1, 70, 309.1 sthūlaśīrṣān aṣṭadaṃṣṭrān dvijihvāṃs tāṃs trilocanān /
LiPur, 1, 71, 15.1 vayaṃ purāṇi trīṇyeva samāsthāya mahīmimām /
LiPur, 1, 71, 23.2 purāṇi trīṇi viprendrāstrailokyamiva cāparam //
LiPur, 1, 72, 85.1 trayastriṃśatsurāścaiva trayaś ca triśatās tathā /
LiPur, 1, 72, 85.2 trayaś ca trisahasrāṇi jagmurdevāḥ samantataḥ //
LiPur, 1, 72, 85.2 trayaś ca trisahasrāṇi jagmurdevāḥ samantataḥ //
LiPur, 1, 72, 110.1 dagdhumarhasi śīghraṃ tvaṃ trīṇyetāni purāṇi vai /
LiPur, 1, 72, 127.2 trilokāya tridevāya vaṣaṭkārāya vai namaḥ //
LiPur, 1, 72, 140.2 triprakāraṃ sthitāyaiva tretāgnimayarūpiṇe //
LiPur, 1, 73, 13.1 tribhiś ca praṇavairdevāḥ prāṇāyāmaistathāvidhaiḥ /
LiPur, 1, 73, 17.2 triyāyuṣaṃ trisaṃdhyaṃ ca dhūlayed bhasitena yaḥ //
LiPur, 1, 74, 20.2 liṅgavedī mahādevī triguṇā trimayāṃbikā //
LiPur, 1, 75, 39.1 ye tatra paśyanti śivaṃ trirasre tritattvamadhye triguṇaṃ triyakṣam /
LiPur, 1, 76, 8.2 ekapādaṃ caturbāhuṃ trinetraṃ śūlasaṃyutam //
LiPur, 1, 76, 15.1 tripādaṃ saptahastaṃ ca catuḥśṛṅgaṃ dviśīrṣakam /
LiPur, 1, 76, 27.2 nagnaṃ caturbhujaṃ śvetaṃ trinetraṃ sarpamekhalam //
LiPur, 1, 76, 29.2 sudhūmravarṇaṃ raktākṣaṃ trinetraṃ candrabhūṣaṇam //
LiPur, 1, 83, 5.2 ahorātreṇa caikena trirātraphalamaśnute //
LiPur, 1, 85, 12.1 sisṛkṣamāṇo lokānvai trīnaśakto 'sahāyavān /
LiPur, 1, 85, 46.1 tvadīyaṃ praṇavaṃ viddhi trimātraṃ plutamuttamam /
LiPur, 1, 85, 57.1 utpattyāditribhedena vakṣyate te varānane /
LiPur, 1, 85, 69.1 utpattyāditribhedena nyasedāśramataḥ kramāt /
LiPur, 1, 85, 72.2 kaṇṭhe caiva nyasedeva praṇavāditribhedataḥ //
LiPur, 1, 85, 122.2 trayāṇāṃ japayajñānāṃ śreyān syāduttarottaraḥ //
LiPur, 1, 89, 23.2 ekaṃ dve trīṇi catvāri śaktito vā samācaret //
LiPur, 1, 89, 81.1 sūtakaṃ pretakaṃ nāsti tryahād ūrdhvam amutra vai /
LiPur, 1, 89, 83.1 saptavarṣāt tataścārvāk trirātraṃ hi tataḥ param /
LiPur, 1, 89, 84.2 arvāk trivarṣātsnānena bāndhavānāṃ pituḥ sadā //
LiPur, 1, 89, 85.2 dvādaśābdāttataścārvāk trirātraṃ strīṣu suvratāḥ //
LiPur, 1, 89, 86.2 atikrānte daśāhe tu trirātramaśucirbhavet //
LiPur, 1, 89, 88.1 spṛṣṭvā pretaṃ trirātreṇa dharmārthaṃ snānamucyate /
LiPur, 1, 89, 89.2 ācāryamaraṇe caiva trirātraṃ śrotriye mṛte //
LiPur, 1, 90, 19.1 trirātramupavāsāś ca prāṇāyāmaśataṃ tathā /
LiPur, 1, 91, 10.2 udake dhanur aindraṃ vā trīṇi dvau vā sa jīvati //
LiPur, 1, 91, 46.1 eṣa trimātro vijñeyo vyañjanaṃ cātra ceśvaraḥ /
LiPur, 1, 91, 51.1 omityetattrayo lokāstrayo vedāstrayo 'gnayaḥ /
LiPur, 1, 91, 51.1 omityetattrayo lokāstrayo vedāstrayo 'gnayaḥ /
LiPur, 1, 91, 51.1 omityetattrayo lokāstrayo vedāstrayo 'gnayaḥ /
LiPur, 1, 91, 51.2 viṣṇukramāstrayastvete ṛksāmāni yajūṃṣi ca //
LiPur, 1, 91, 52.1 mātrā cārdhaṃ ca tisrastu vijñeyāḥ paramārthataḥ /
LiPur, 1, 91, 53.2 makārasahitauṃkāras trimātra iti saṃjñitaḥ //
LiPur, 1, 91, 55.1 oṅkārastu trayo lokāḥ śirastasya triviṣṭapam /
LiPur, 1, 92, 151.1 madhyameśvaramityuktaṃ triṣu lokeṣu viśrutam /
LiPur, 1, 96, 69.1 samaṃ kupitavṛttāgnivyāvṛttanayanatrayaḥ /
LiPur, 1, 96, 93.1 ekadvitricatuḥpañcakṛtvas te 'stu namonamaḥ /
LiPur, 1, 98, 108.2 pāvanaḥ purujicchakras trividyo naravāhanaḥ //
LiPur, 1, 99, 6.2 sā bhagākhyā jagaddhātrī liṅgamūrtestrivedikā //
LiPur, 1, 100, 21.2 trayaś ca triśataṃ teṣāṃ trisāhasraṃ ca līlayā //
LiPur, 1, 100, 21.2 trayaś ca triśataṃ teṣāṃ trisāhasraṃ ca līlayā //
LiPur, 1, 100, 21.2 trayaś ca triśataṃ teṣāṃ trisāhasraṃ ca līlayā //
LiPur, 1, 100, 31.1 tribhiś ca dharṣitaṃ śārṅgaṃ tridhābhūtaṃ prabhostadā /
LiPur, 1, 101, 9.1 tasya putrāstrayaścāpi tārakākṣo mahāsuraḥ /
LiPur, 1, 102, 21.2 trayastriṃśacca devānāṃ trayaś ca triśataṃ tathā //
LiPur, 1, 102, 21.2 trayastriṃśacca devānāṃ trayaś ca triśataṃ tathā //
LiPur, 1, 102, 22.1 trayaś ca trisahasraṃ ca tathānye bahavaḥ surā /
LiPur, 1, 102, 22.1 trayaś ca trisahasraṃ ca tathānye bahavaḥ surā /
LiPur, 1, 103, 25.1 bhūtakoṭisahasreṇa pramathaḥ koṭibhistribhiḥ /
LiPur, 1, 103, 32.2 candrarekhāvataṃsāś ca nīlakaṇṭhās trilocanāḥ //
LiPur, 1, 103, 82.1 iti śrīliṅgamahāpurāṇe pūrvabhāge pārvatīvivāhavarṇanaṃ nāma tryadhikaśatatamo 'dhyāyaḥ //
LiPur, 2, 9, 21.1 tribhirguṇamayaiḥ pāśaiḥ kāryaṃ kārayati svayam /
LiPur, 2, 9, 37.1 kāleṣu triṣu saṃbandhastasya dveṣeṇa no bhavet /
LiPur, 2, 9, 40.2 kāleṣu triṣu sarvasya śivasya śivadāyinaḥ //
LiPur, 2, 16, 19.1 tisro 'vasthā jagatsṛṣṭisthitisaṃhārahetavaḥ /
LiPur, 2, 18, 11.2 hṛdi tvamasi yo nityaṃ tisro mātrāḥ parastu saḥ //
LiPur, 2, 18, 43.2 mātrāḥ pañca catasraśca trimātrā dvistataḥ param //
LiPur, 2, 21, 78.2 trikālam ekakālaṃ vā pūjayetparameśvaram //
LiPur, 2, 21, 81.1 ekakālaṃ dvikālaṃ vā trikālaṃ nityameva vā /
LiPur, 2, 23, 1.3 trisaṃdhyam arcayed īśam agnikāryaṃ ca śaktitaḥ //
LiPur, 2, 23, 7.2 prativaktraṃ trinetraṃ ca śaśāṅkakṛtaśekharam //
LiPur, 2, 25, 3.1 nityahomāgnikuṇḍaṃ ca trimekhalasamāyutam /
LiPur, 2, 25, 3.2 catustridvyaṅgulāyāmā mekhalā hastamātrataḥ //
LiPur, 2, 25, 20.1 kuśānagnau tu prajvālya paryagniṃ tribhirācaret /
LiPur, 2, 25, 31.1 tribhāgaikaṃ bhavedagraṃ kṛtvā śeṣaṃ parityajet /
LiPur, 2, 25, 41.2 ājyasthālī praṇītā ca prokṣaṇī tisra eva ca //
LiPur, 2, 25, 46.1 dvātriṃśadaṅgulāyāmāstisraḥ paridhayaḥ smṛtāḥ /
LiPur, 2, 25, 66.1 nirīkṣaṇaṃ prokṣaṇaṃ tāḍanaṃ ca ṣaṣṭhena phaḍantena abhyukṣaṇaṃ caturthena khananotkiraṇaṃ ṣaṣṭhena pūraṇaṃ samīkaraṇamādyena secanaṃ vauṣaḍantena kuṭṭanaṃ ṣaṣṭhena saṃmārjanopalepane turīyeṇa kuṇḍaparikalpanaṃ nivṛttyā tribhireva kuṇḍaparidhānaṃ caturthena kuṇḍārcanamādyena rekhācatuṣṭayasaṃpādanaṃ ṣaṣṭhena phaḍantena vajrīkaraṇaṃ catuṣpadāpādanamādyena evaṃ kuṇḍasaṃskāramaṣṭādaśavidham //
LiPur, 2, 25, 87.1 darbheṇa gṛhītvā tenāgradvayena śuklapakṣadvayenādyeneti kṛṣṇapakṣasampātanaṃ ghṛtaṃ tribhāgena vibhajya sruveṇaikabhāgenājyenāgnaye svāhā dvitīyenājyena somāya svāhā ājyena oṃ agnīṣomābhyāṃ svāhā ājyenāgnaye sviṣṭakṛte svāhā //
LiPur, 2, 25, 105.2 triprakāraṃ mayā proktamagnikāryaṃ suśobhanam //
LiPur, 2, 26, 15.1 aṣṭatriṃśatkalādehaṃ tritattvasahitaṃ śivam /
LiPur, 2, 28, 21.2 ardhacandraṃ trikoṇaṃ ca vartulaṃ kuṇḍameva ca //
LiPur, 2, 28, 22.1 ṣaḍasraṃ sarvato vāpi trikoṇaṃ padmasannibham /
LiPur, 2, 28, 41.1 sārdhatritālavistāraḥ kalaśasya vidhīyate /
LiPur, 2, 28, 41.2 badhnīyātpañcapātraṃ tu trimātraṃ ṣaṭkamucyate //
LiPur, 2, 30, 8.2 triniṣkena suvarṇena pratyekaṃ kārayetkramāt //
LiPur, 2, 31, 5.1 śaktirūpaṃ suvarṇena triniṣkeṇa tu kārayet /
LiPur, 2, 45, 83.2 tryahaṃ caiva tu rudrasya mahācarunivedanam //
LiPur, 2, 47, 19.2 pañcāhaṃ vā tryahaṃ vātha ekarātram athāpi vā //
LiPur, 2, 47, 47.1 navāhaṃ vāpi saptāham ekāhaṃ ca tryahaṃ tathā /
LiPur, 2, 49, 6.2 aṣṭottaraśatenaiva trikāle ca yathāvidhi //
LiPur, 2, 49, 8.2 trikālaṃ māsamekaṃ tu sahasraṃ juhuyātpayaḥ //
LiPur, 2, 50, 18.1 triśikhaṃ ca triśūlaṃ ca caturviṃśacchikhāgrataḥ /
LiPur, 2, 54, 18.2 trayāṇāmapi lokānāṃ guṇānāmapi yaḥ prabhuḥ //
Matsyapurāṇa
MPur, 1, 3.2 triguṇāya trivedāya namas tasmai svayambhave //
MPur, 4, 36.2 dhruvo varṣasahasrāṇi trīṇi kṛtvā tapaḥ purā //
MPur, 7, 52.2 tato varṣaśatānte sā nyūne tu divasais tribhiḥ //
MPur, 12, 32.1 tasya putrās trayo jātā dṛḍhāśvo daṇḍa eva ca /
MPur, 13, 2.3 svarge pitṛgaṇāḥ sapta trayasteṣāmamūrtayaḥ //
MPur, 13, 8.1 menā ca suṣuve tisraḥ kanyā yogavatīstataḥ /
MPur, 15, 24.2 traya ete gaṇāḥ proktāścaturthaṃ tu vadāmyataḥ //
MPur, 16, 30.2 dvau daive pitṛkṛtye trīnekaikamubhayatra ca //
MPur, 17, 13.2 dvau daive trīṃstathā pitrya ekaikamubhayatra vā //
MPur, 17, 18.1 darbhāsanaṃ tu dattvādau trīṇi pātrāṇi pūrayet /
MPur, 17, 31.1 dvau māsau matsyamāṃsena trīnmāsānhāriṇena tu /
MPur, 18, 3.2 naiśaṃ vākṛtacūḍasya trirātraṃ parataḥ smṛtam //
MPur, 18, 23.1 tripiṇḍamācarecchrāddhamekoddiṣṭe mṛte 'hani /
MPur, 18, 28.1 tribhiḥ sapiṇḍīkaraṇe aśeṣatritaye pitā /
MPur, 20, 8.2 dvau daive bhrātarau kṛtvā pitre trīnapyanukramāt //
MPur, 20, 19.1 yogabhraṣṭāstrayasteṣāṃ babhramuś cālpacetanāḥ /
MPur, 21, 32.2 evaṃ vilapya bahuśastrayaste yogapāragāḥ //
MPur, 22, 81.1 prātaḥkālo muhūrtāṃs trīn saṃgavas tāvadeva tu /
MPur, 22, 81.2 madhyāhnastrimuhūrtaḥ syādaparāhṇastataḥ param //
MPur, 22, 82.1 sāyāhnastrimuhūrtaḥ syācchrāddhaṃ tatra na kārayet /
MPur, 23, 39.2 lakṣais tribhir dvādaśabhī rathānāṃ somo'pyagāttatra vivṛddhamanyuḥ //
MPur, 28, 13.1 na hy ato duṣkaraṃ manye tāta lokeṣvapi triṣu /
MPur, 31, 22.1 traya evādhanā rājan bhāryā dāsastathā sutaḥ /
MPur, 32, 10.2 druhyaṃ cānuṃ ca pūruṃ ca trīnkumārānajījanat //
MPur, 32, 29.1 trayo'syāṃ janitāḥ putrā rājñānena yayātinā /
MPur, 35, 15.2 ambubhakṣaḥ sa cābdāṃstrīnāsīn niyatavāṅmanāḥ //
MPur, 36, 11.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati vā tryahāni /
MPur, 36, 12.1 nāstīdṛśaṃ saṃvananaṃ triṣu lokeṣu kiṃcana /
MPur, 43, 8.1 śatajerapi dāyādās trayaḥ paramakīrtayaḥ /
MPur, 44, 84.1 ajātaputrā vikrāntās trayaḥ paramakīrtayaḥ /
MPur, 45, 20.2 suṣuve sukumārīstu tisraḥ kamalalocanāḥ //
MPur, 47, 25.1 tisraḥ koṭyaḥ pravīrāṇāṃ yādavānāṃ mahātmanām /
MPur, 47, 59.1 indrāstrayaste vijñeyā asurāṇāṃ mahaujasaḥ /
MPur, 47, 72.1 trailokyaṃ vo hṛtaṃ sarvaṃ vāmanena tribhiḥ kramaiḥ /
MPur, 47, 166.1 namaste triṣu lokeṣu namaste paratas triṣu /
MPur, 47, 166.1 namaste triṣu lokeṣu namaste paratas triṣu /
MPur, 47, 186.2 vibhrāntavīkṣite sādhvi trivarṇāyatalocane //
MPur, 47, 240.1 etās tisraḥ smṛtāstasya divyāḥ sambhūtayo dvijāḥ /
MPur, 48, 10.1 anoścaiva sutā vīrās trayaḥ paramadhārmikāḥ /
MPur, 49, 40.2 kāvyānāṃ tu varā hy ete trayaḥ proktā maharṣayaḥ //
MPur, 49, 43.1 hastinaścaiva dāyādās trayaḥ paramakīrtayaḥ /
MPur, 49, 44.1 ajamīḍhasya patnyastu tisraḥ kurukulodvahāḥ /
MPur, 49, 54.2 samarasya pārasampārau sadaśva iti te trayaḥ //
MPur, 50, 38.2 dilīpasya pratīpastu tasya putrās trayaḥ smṛtāḥ //
MPur, 50, 39.1 devāpiḥ śaṃtanuścaiva vāhlīkaścaiva te trayaḥ /
MPur, 50, 67.2 durāpaṃ dīrghasattraṃ vai trīṇi varṣāṇi puṣkare /
MPur, 51, 6.1 saharakṣaḥ surāṇāṃ tu trayāṇāṃ te trayo 'gnayaḥ /
MPur, 51, 6.1 saharakṣaḥ surāṇāṃ tu trayāṇāṃ te trayo 'gnayaḥ /
MPur, 52, 24.1 brahmādīnāṃ paraṃ dhāma trayāṇāmapi saṃsthitiḥ /
MPur, 53, 13.1 brāhmaṃ tridaśasāhasraṃ purāṇaṃ parikīrtyate /
MPur, 58, 7.2 vedyāśca parito gartā ratnimātrāstrimekhalāḥ //
MPur, 58, 15.1 tryaratnimātro yūpaḥ syātkṣāravṛkṣavinirmitaḥ /
MPur, 69, 39.2 aratnimātraṃ kuṇḍaṃ ca kuryāttatra trimekhalam //
MPur, 73, 6.3 tāvadannaṃ na cāśnīyāt tribhiḥ kāmārthasiddhaye //
MPur, 81, 21.1 śaktitas trīṇi caikaṃ vā vastramālyānulepanaiḥ /
MPur, 83, 12.2 madhyamaḥ pañcaśatikaḥ kaniṣṭhaḥ syāt tribhiḥ śataiḥ //
MPur, 85, 2.2 tribhirbhāraiḥ kaniṣṭhaḥ syāttadardhenālpavittavān //
MPur, 87, 2.2 tribhiḥ kaniṣṭho viprendra tilaśailaḥ prakīrtitaḥ //
MPur, 90, 2.1 madhyamaḥ pañcaśatikastriśatenādhamaḥ smṛtaḥ /
MPur, 93, 93.2 lakṣahome bhavetkuṇḍaṃ yonivaktraṃ trimekhalam //
MPur, 93, 97.1 tryaṅgulasya ca vistāraḥ sarveṣāṃ kathyate budhaiḥ /
MPur, 93, 113.1 tameva pūjayedbhaktyā dvau vā trīnvā yathāvidhi /
MPur, 93, 122.2 tryaṅgulābhyucchritā tadvaddvitīyā parikīrtitā //
MPur, 93, 127.1 caturasrā samantācca tribhirvapraistu saṃyutā /
MPur, 93, 149.1 vidveṣaṇe'bhicāre ca trikoṇaṃ kuṇḍamiṣyate /
MPur, 95, 5.3 triṣu lokeṣu vikhyātā nāmnā śivacaturdaśī //
MPur, 100, 37.1 iti kaluṣatridāraṇaṃ janānāmapi paṭhatīha śṛṇoti cātha bhaktyā /
MPur, 101, 46.2 tryahaṃ tilaprado bhūtvā vahniṃ saṃtarpya sadvijam //
MPur, 101, 47.2 śaktitastripalādūrdhvaṃ viśvātmā prīyatāmiti //
MPur, 101, 50.1 tryahaṃ payovrate sthitvā kāñcanaṃ kalpapādapam /
MPur, 101, 79.1 trirātropoṣito dadyātphālgunyāṃ bhavanaṃ śubham /
MPur, 102, 5.1 tisraḥ koṭyo'rdhakoṭī ca tīrthānāṃ vāyurabravīt /
MPur, 102, 9.2 mūrdhni kuryājjalaṃ bhūyas tricatuṣpañcasaptakam /
MPur, 104, 5.3 etatprajāpateḥ kṣetraṃ triṣu lokeṣu viśrutam //
MPur, 104, 19.1 tapanasya sutā devī triṣu lokeṣu viśrutā /
MPur, 106, 19.2 prayāgaṃ rājaśārdūla triṣu lokeṣu viśrutam /
MPur, 106, 19.3 tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata //
MPur, 106, 25.2 ye prayāgaṃ na samprāptās triṣu lokeṣu vañcitāḥ //
MPur, 106, 30.1 pūrvapārśve tu gaṅgāyās triṣu lokeṣu bhārata /
MPur, 106, 31.1 brahmacārī jitakrodhas trirātraṃ yadi tiṣṭhati /
MPur, 106, 54.1 sarvatra sulabhā gaṅgā triṣu sthāneṣu durlabhā /
MPur, 107, 2.2 trirātropoṣito bhūtvā sarvakāmānavāpnuyāt //
MPur, 107, 8.2 prayāge māghamāse tu tryahasnānāttu tatphalam //
MPur, 108, 15.2 trikālameva snāyīta āhāraṃ bhaikṣyamācaret /
MPur, 108, 15.3 tribhirmāsaiḥ sa mucyeta prayāge tu na saṃśayaḥ //
MPur, 108, 23.2 tapanasya sutā devī triṣu lokeṣu viśrutā /
MPur, 108, 30.1 upāsate sma saṃdhyāṃ ye trikālaṃ hi yudhiṣṭhira /
MPur, 109, 3.3 trayāṇāmapi lokānāṃ kurukṣetraṃ viśiṣyate //
MPur, 110, 4.1 trīṇi cāpyagnikuṇḍāni yeṣāṃ madhye tu jāhnavī /
MPur, 110, 5.1 tapanasya sutā devī triṣu lokeṣu viśrutā /
MPur, 110, 7.1 tisraḥ koṭyo'rdhakoṭiśca tīrthānāṃ vāyurabravīt /
MPur, 110, 10.2 tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata //
MPur, 110, 11.2 daśa tīrthasahasrāṇi tisraḥ koṭyastathā parāḥ //
MPur, 110, 20.3 trikālaṃ jāyate jñānaṃ svargalokaṃ gamiṣyati //
MPur, 111, 13.2 yat pṛthivī tatsamāśritya nirmitā daivatais tribhiḥ //
MPur, 112, 16.1 daśa tīrthasahasrāṇi tisraḥ koṭyastathāpagāḥ /
MPur, 113, 68.1 śṛṅgasāhvasya śṛṅgāṇi trīṇi tāni mahānti vai /
MPur, 122, 5.1 śākadvīpādiṣu tveṣu sapta sapta nagās triṣu /
MPur, 122, 99.1 varṇāśramāṇāṃ vārttā vā triṣu dvīpeṣu vidyate /
MPur, 122, 103.1 śālmalānteṣu vijñeyaṃ dvīpeṣu triṣu sarvataḥ /
MPur, 123, 21.1 sukhamāyuśca rūpaṃ ca triṣu dvīpeṣu sarvaśaḥ /
MPur, 124, 4.1 trīṃllokānprati sāmānyātsūryo yātyavilambataḥ /
MPur, 124, 15.2 tisraḥ koṭyastu vistārātsaṃkhyātāstu caturdiśam //
MPur, 124, 49.1 tisraḥ koṭyastu sampūrṇā viṣuvasyāpi maṇḍalam /
MPur, 124, 53.2 ubhe āṣāḍhamūlaṃ tu ajavīthyādayas trayaḥ //
MPur, 124, 54.1 abhijitpūrvataḥ svātiṃ nāgavīthyuttarās trayaḥ /
MPur, 124, 54.2 aśvinī kṛttikā yāmyā nāgavīthyas trayaḥ smṛtāḥ //
MPur, 124, 56.1 tisrastu vīthayo hyetā uttaro mārga ucyate /
MPur, 124, 58.1 etāstu vīthayas tisro madhyamo mārga ucyate /
MPur, 124, 60.1 smṛtāstisrastu vīthyastā mārge vai dakṣiṇe punaḥ /
MPur, 124, 61.2 śatāni trīṇi cānyāni trayastriṃśattathaiva ca //
MPur, 124, 87.2 lekhāprabhṛtyathāditye trimuhūrtāgate tu vai //
MPur, 124, 88.2 tasmātprātargatātkālānmuhūrtāḥ saṃgavas trayaḥ //
MPur, 124, 89.1 madhyāhnastrimuhūrtastu tasmātkālādanantaram /
MPur, 124, 90.1 traya eva muhūrtāstu kāla eṣa smṛto budhaiḥ /
MPur, 124, 91.1 daśa pañca muhūrtāhno muhūrtās traya eva ca /
MPur, 126, 48.2 tricakrobhayato 'śvaśca vijñeyaḥ śaśino rathaḥ //
MPur, 126, 49.2 sahāraistaistribhiścakrairyuktaḥ śuklairhayottamaiḥ //
MPur, 126, 63.2 trayaśca triṃśatā sārdhaṃ trayastriṃśacchatāni tu //
MPur, 126, 71.2 agniṣvāttās trayaścaiva pitṛsargasthitā dvijāḥ //
MPur, 128, 24.1 vasante caiva grīṣme ca śanaiḥ saṃtapate tribhiḥ /
MPur, 128, 25.1 hemante śiśire caiva himotsargas tribhiḥ punaḥ /
MPur, 128, 26.1 sūryo'maratvamamṛte trayas triṣu niyacchati /
MPur, 128, 26.1 sūryo'maratvamamṛte trayas triṣu niyacchati /
MPur, 128, 67.1 śatāni pañca catvāri trīṇi dve caikameva ca /
MPur, 129, 6.2 lokā iva yathā mūrtās trayas traya ivāgnayaḥ //
MPur, 129, 6.2 lokā iva yathā mūrtās trayas traya ivāgnayaḥ //
MPur, 129, 11.2 dahyamāneṣu lokeṣu taistribhirdānavāgnibhiḥ //
MPur, 129, 34.2 evaṃ tribhiḥ purairyuktaṃ tripuraṃ tadbhaviṣyati /
MPur, 131, 26.1 catasraḥ pramadāstatra trayo martyā bhayāvahāḥ /
MPur, 133, 40.2 sa iṣurviṣṇusomāgnitridaivatamayo'bhavat //
MPur, 134, 29.1 purāṇi trīṇi caitāni yathāsthāneṣu dānavāḥ /
MPur, 135, 3.1 devānāṃ janmabhūmiryā triṣu lokeṣu viśrutā /
MPur, 135, 47.1 yodhayanti tribhāgeṇa tripure tu gaṇeśvarāḥ /
MPur, 136, 6.1 ekeṣu triṣu yatkiṃcidbalaṃ vai sarvajantuṣu /
MPur, 140, 45.1 tato bāṇaṃ tridhā devastridaivatamayaṃ haraḥ /
MPur, 140, 45.2 mumoca tripure tūrṇaṃ trinetrastripathādhipaḥ //
MPur, 140, 47.1 muktvā tridaivatamayaṃ tripure tridaśaḥ śaram /
MPur, 141, 72.2 bhūmāvasavyaṃ darbheṣu dattāḥ piṇḍāstrayastu vai /
MPur, 142, 7.2 śatāni trīṇi māsānāṃ ṣaṣṭyā cābhyadhikāni tu /
MPur, 142, 8.2 pitṝṇāṃ tāni varṣāṇi saṃkhyātāni tu trīṇi vai /
MPur, 142, 11.2 mānuṣāṇāṃ śataṃ yacca divyā māsāstrayastu vai /
MPur, 142, 12.1 trīṇi varṣaśatānyevaṃ ṣaṣṭirvarṣāstathaiva ca /
MPur, 142, 13.1 trīṇi varṣasahasrāṇi mānuṣeṇa pramāṇataḥ /
MPur, 142, 20.1 itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu /
MPur, 142, 21.1 tretā trīṇi sahasrāṇi yugasaṃkhyāvido viduḥ /
MPur, 142, 75.3 trīṇi varṣasahasrāṇi jīvante tatra tāḥ prajāḥ //
MPur, 144, 48.2 yuge yuge tu hīyante trīṃstrīnpādāṃśca siddhayaḥ //
MPur, 144, 48.2 yuge yuge tu hīyante trīṃstrīnpādāṃśca siddhayaḥ //
MPur, 144, 101.1 yugeṣvetāni hīyante trayaḥ pādāḥ krameṇa tu /
MPur, 145, 114.1 brahmiṣṭhāgastayo hyete trayaḥ paramakīrtayaḥ /
MPur, 145, 115.2 bhalandakaśca vāsāśvaḥ saṃkīlaścaiva te trayaḥ //
MPur, 150, 189.1 trīṇi lakṣāṇi jaghne sa kiṃnarāṇāṃ tarasvinām /
MPur, 150, 226.1 ākarṇakṛṣṭair bhūyaśca kālanemis tribhiḥ śaraiḥ /
MPur, 150, 234.2 daityasya hṛdayaṃ ṣaḍbhirvivyādha ca tribhiḥ śaraiḥ //
MPur, 151, 20.1 tam āyāntaṃ viyatyeva trayo daityā nyavārayan /
MPur, 152, 30.1 śaraistribhistasya bhujaṃ bibheda ṣaḍbhiśca śīrṣaṃ daśabhiśca ketum /
MPur, 153, 78.2 hṛdaye ca tribhiścāpi dvābhyāṃ ca skandhayor dvayoḥ //
MPur, 153, 127.2 trīṇi lakṣāṇi gandharvīkiṃnaroragarākṣasān /
MPur, 153, 167.2 yadvastu kiṃcil lokeṣu triṣu sattāsvarūpakam /
MPur, 153, 180.1 tathā ca mātaliṃ daityo vivyādha tribhirāśugaiḥ /
MPur, 157, 14.1 tvacā sā cābhavaddīptā ghaṇṭāhastā trilocanā /
MPur, 162, 33.2 samantato 'bhyudyatabāhukāyāḥ sthitās triśīrṣā iva nāgapāśāḥ //
MPur, 163, 29.1 triśikhāṃ bhrukuṭīṃ cāsya dadṛśurdānavā raṇe /
MPur, 165, 6.1 trīṇi varṣasahasrāṇi tretāyugamihocyate /
MPur, 165, 7.1 dvābhyāmadharmaḥ pādābhyāṃ tribhirdharmo vyavasthitaḥ /
MPur, 165, 12.1 dvābhyāṃ dharmaḥ sthitaḥ padbhyāmadharmastribhirutthitaḥ /
MPur, 171, 7.2 trīnimān kṛtavāṃllokān yatheyaṃ brahmaṇaḥ śrutiḥ //
MPur, 171, 18.2 evaṃ putrāstrayo'pyeta uktāḥ śaṃbhormahātmanaḥ //
MPur, 172, 48.2 virajaskābhavanmārgā nākavargādayastrayaḥ //
MPur, 173, 2.1 mayastu kāñcanamayaṃ trinalvāyatamakṣayam /
MPur, 174, 28.2 saptadhātugato lokāṃstrīndadhāra cacāra ca //
MPur, 175, 50.2 didhakṣanniva lokāṃstrīñjajñe paramakopanaḥ //
Narasiṃhapurāṇa
NarasiṃPur, 1, 4.2 trikālajñā mahātmāno naimiṣāraṇyavāsinaḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 40, 6.1 ayaṃ khalu jñāsyati jānāti ajñāsīd iti trikālaviṣayeṇānekena jñānena sambadhyate //
NyāBh zu NyāSū, 3, 2, 40, 7.1 taccāsya trikālaviṣayaṃ jñānaṃ pratyātmavedanīyaṃ jñāsyāmi jānāmi ajñāsiṣam iti vartate tad yasyāyaṃ svo dharmas tasya smaraṇaṃ na buddhiprabandhamātrasya nirātmakasyeti //
Nyāyabindu
NyāBi, 2, 3.0 tatra svārthaṃ trirūpāl liṅgād yad anumeye jñānaṃ tad anumānam //
NyāBi, 2, 10.0 trirūpāṇi ca trīṇy eva liṅgāni //
NyāBi, 2, 10.0 trirūpāṇi ca trīṇy eva liṅgāni //
Nāradasmṛti
NāSmṛ, 1, 1, 9.2 triyonir dvyabhiyogaś ca dvidvāro dvigatis tathā //
NāSmṛ, 1, 1, 21.1 kāmāt krodhāc ca lobhāc ca tribhyo yasmāt pravartate /
NāSmṛ, 1, 1, 21.2 triyoniḥ kīrtyate tena trayam etad vivādakṛt //
NāSmṛ, 1, 2, 3.1 śvo lekhanaṃ vā sa labhet tryahaṃ saptāham eva vā /
NāSmṛ, 2, 1, 28.1 trayaḥ svatantrā loke 'smin rājācāryas tathaiva ca /
NāSmṛ, 2, 1, 48.1 vaiśeṣikaṃ dhanaṃ jñeyaṃ brāhmaṇasya trilakṣaṇam /
NāSmṛ, 2, 1, 50.1 vaiśeṣikaṃ dhanaṃ jñeyaṃ vaiśyasyāpi trilakṣaṇam /
NāSmṛ, 2, 1, 81.1 yad vināgamam apy ūrdhvaṃ bhuktaṃ pūrvais tribhir bhavet /
NāSmṛ, 2, 1, 81.2 na tac chakyam apākartuṃ kramāt tripuruṣāgatam //
NāSmṛ, 2, 1, 92.1 hiraṇyadhānyavastrāṇāṃ vṛddhir dvitricaturguṇā /
NāSmṛ, 2, 1, 104.2 trividhaḥ pratibhūr dṛṣṭas triṣv evārtheṣu sūribhiḥ //
NāSmṛ, 2, 1, 216.2 tricatuḥpañcakṛtvo vā parato 'rthaṃ tam āvahet //
NāSmṛ, 2, 5, 2.2 caturvidhaḥ karmakaras teṣāṃ dāsās tripañcakāḥ //
NāSmṛ, 2, 5, 23.2 jaghanyakarmabhājas tu śeṣā dāsās tripañcakāḥ //
NāSmṛ, 2, 5, 39.1 adhanās traya evoktā bhāryā dāsas tathā sutaḥ /
NāSmṛ, 2, 9, 5.1 tryahād dohyaṃ parīkṣeta pañcāhād vāhyam eva tu /
NāSmṛ, 2, 9, 8.2 dviḥ pādas tris tribhāgas tu catuḥkṛtvo 'rdham eva ca //
NāSmṛ, 2, 9, 14.2 tripalaṃ tu susūkṣmāṇām antaḥkṣaya udāhṛtaḥ //
NāSmṛ, 2, 11, 23.1 saṃvatsareṇārdhakhilaṃ khilaṃ tad vatsarais tribhiḥ /
NāSmṛ, 2, 11, 24.1 kṣetraṃ tripuruṣaṃ yat syād gṛhaṃ vā syāt kramāgatam /
NāSmṛ, 2, 12, 5.1 brāhmaṇasyānulomyena striyo 'nyās tisra eva tu /
NāSmṛ, 2, 12, 5.2 śūdrāyāḥ prātilomyena tathānye patayas trayaḥ //
NāSmṛ, 2, 12, 24.2 trīn ṛtūn samatikramya kanyānyaṃ varayed varam //
NāSmṛ, 2, 12, 28.2 sakṛd āha dadānīti trīṇy etāni sakṛt sakṛt //
NāSmṛ, 2, 12, 29.2 guṇāpekṣaṃ bhaved dānam āsurādiṣu ca triṣu //
NāSmṛ, 2, 12, 44.2 sādhāraṇaḥ syād gāndharvas trayo 'dharmyās tv ataḥ pare //
NāSmṛ, 2, 12, 62.2 sthānasaṃbhāṣaṇāmodās trayaḥ saṃgrahaṇakramāḥ //
NāSmṛ, 2, 12, 105.2 uttamebhyas trayas tribhyaḥ śūdrāputrāḥ prakīrtitāḥ //
NāSmṛ, 2, 12, 105.2 uttamebhyas trayas tribhyaḥ śūdrāputrāḥ prakīrtitāḥ //
NāSmṛ, 2, 12, 106.2 aparebhyas trayas tribhyo vijñeyaḥ pratilomataḥ //
NāSmṛ, 2, 13, 6.2 trīṇy etāny avibhājyāni prasādo yaś ca paitṛkaḥ //
NāSmṛ, 2, 14, 20.1 sāhaseṣu ya evoktas triṣu daṇḍo manīṣibhiḥ /
NāSmṛ, 2, 14, 20.2 sa eva daṇḍaḥ steye 'pi dravyeṣu triṣv anukramāt //
NāSmṛ, 2, 15/16, 6.2 trīṇy eva sāhasāny āhus tatra kaṇṭakaśodhanam //
NāSmṛ, 2, 18, 47.1 dānam adhyayanaṃ yajñas tasya karma trilakṣaṇam /
NāSmṛ, 2, 19, 43.2 triṣu varṇeṣu yāni syur brāhmaṇo rakṣitaḥ sadā //
NāSmṛ, 2, 19, 63.2 dvyavaro 'ṣṭāparaś cānyas tryavaro dvādaśottaraḥ //
Nāṭyaśāstra
NāṭŚ, 2, 8.1 vikṛṣṭaścaturaśraśca tryaśraścaiva tu maṇḍapaḥ /
NāṭŚ, 2, 8.2 teṣāṃ trīṇi pramāṇāni jyeṣṭhaṃ madhyaṃ tathāvaram //
NāṭŚ, 2, 13.1 prekṣāgṛhāṇāṃ sarveṣāṃ triprakāro vidhiḥ smṛtaḥ /
NāṭŚ, 2, 13.2 vikṛṣṭaścaturasraśca tryasraścaiva prayoktṛbhiḥ //
NāṭŚ, 2, 14.1 kanīyastu smṛtaṃ tryasraṃ caturasraṃ tu madhyamam /
NāṭŚ, 2, 25.1 prekṣāgṛhāṇāṃ sarveṣāṃ triprakāro vidhiḥ smṛtaḥ /
NāṭŚ, 2, 25.2 vikṛṣṭaścaturasraśca tryasraścaiva prayoktṛbhiḥ /
NāṭŚ, 2, 25.3 kanīyastu smṛtaṃ tryasraṃ caturasraṃ tu madhyamam /
NāṭŚ, 2, 30.2 trīṇyuttarāṇi saumyaṃ ca viśākhāpi ca revatī //
NāṭŚ, 2, 33.2 tribhāgacchinnayā rajjvā rāṣṭrakopo vidhīyate //
NāṭŚ, 2, 49.2 ācāryeṇa suyuktena trirātropoṣitena ca //
NāṭŚ, 2, 105.2 ataḥ paraṃ pravakṣyāmi tryaśragehasya lakṣaṇam //
NāṭŚ, 2, 106.1 tryaśraṃ trikoṇaṃ kartavyaṃ nāṭyaveśma prayoktṛbhiḥ /
NāṭŚ, 2, 106.1 tryaśraṃ trikoṇaṃ kartavyaṃ nāṭyaveśma prayoktṛbhiḥ /
NāṭŚ, 2, 106.2 madhye trikoṇamevāsya raṅgapīṭhaṃ tu kārayet //
NāṭŚ, 2, 108.2 sa tu sarvaḥ prayoktavyastryaśrasyāpi prayoktṛbhiḥ //
NāṭŚ, 3, 3.2 trirātropoṣito bhūtvā nāṭyācāryo 'hatāmbaraḥ //
NāṭŚ, 3, 16.1 ārdrāyāṃ vā maghāyāṃ vā yāmye pūrveṣu vā triṣu /
NāṭŚ, 4, 31.2 dvābhyāṃ tribhiścaturbhirvāpyaṅgahārastu mātṛbhiḥ //
NāṭŚ, 4, 32.1 tribhiḥ kalāpakaṃ caiva caturbhiḥ ṣaṇḍakaṃ bhavet /
NāṭŚ, 4, 84.2 kuñcitaṃ pādamutkṣipya tryaśramūruṃ vivartayet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.21 evam etāni trīṇi pramāṇāni /
PABh zu PāśupSūtra, 1, 1, 62.0 sa ca tryaṅgo dānayajanatapo'ṅga iti //
PABh zu PāśupSūtra, 1, 2, 12.0 trīṇīti saṃkhyā //
PABh zu PāśupSūtra, 1, 2, 15.0 triṣavaṇaṃ trisaṃdhyaṃ trikālam ity arthaḥ //
PABh zu PāśupSūtra, 1, 8, 1.0 atha triṣu snānakāleṣu sadyojātādisaṃskṛtena bhasmanā japatā snātvā japataivāyatanam abhigantavyam //
PABh zu PāśupSūtra, 1, 9, 80.1 atha naṣṭe pavitre ca gṛhṇīyāt triṣu vai sakṛt /
PABh zu PāśupSūtra, 1, 9, 280.2 grāse grāse tu kartavyāḥ prāṇāyāmāstrayastrayaḥ //
PABh zu PāśupSūtra, 1, 13, 5.0 śūdro nāmāyaṃ lokādiprasiddhas trivarṇaparicārakaḥ //
PABh zu PāśupSūtra, 2, 5, 51.0 tasmāt triṣvapi kāleṣu āsanasthaṃ kāryaṃ draṣṭavyam //
PABh zu PāśupSūtra, 2, 12, 18.0 taducyate kāryakaraṇaviśuddhilakṣaṇāḥ tatra kāryaviśuddhis tāvad yadaitad devaśarīraṃ jvalantaṃ bhāsā dīpyantaṃ divi bhuvyantarikṣe ca rukmadaṇḍavad ucchritamātmānaṃ paśyati tadā divi aṇimā laghimā mahimā iti trayaḥ kāryaguṇā bhavanti //
PABh zu PāśupSūtra, 2, 16, 11.0 ebhis tribhir upāyair gaṅgāsrotovad dharmasyāyo 'dharmasya vyayo bhavati tadātidānādiniṣpannena prakṛṣṭena tapasā asya brāhmaṇasya harṣotpattirmāhātmyalābhaśca sambhavatītyarthaḥ //
PABh zu PāśupSūtra, 3, 1.1, 3.0 avasitaprayojanaḥ pūrvoktair liṅgopakaraṇair anusnānanirmālyaikavāsādyaiḥ prayojanair vinivṛttair lokatas triṣu snānaṃ kurvannapi //
PABh zu PāśupSūtra, 3, 23.1, 8.0 etānyeva trisaṃkhyāni rūpāṇi nānyānītyarthaḥ //
PABh zu PāśupSūtra, 3, 25, 6.0 sarvaśabdaḥ trisaṃkhyeṣvapi eṣu niravaśeṣavācī draṣṭavyaḥ //
PABh zu PāśupSūtra, 4, 6, 20.0 trivarṇāśramiṣu lokasaṃjñā na tu brahmalokādiṣu //
PABh zu PāśupSūtra, 4, 9, 5.0 pūjyatvād ūrdhvagamanādīnāṃ kāryāṇām ucchritatvāt trayāṇāmapi varṇānāmupadeśena gurutvād yajñakartṛtvāt trailokyasthitihetoḥ brāhmaṇo'hamiti prathamo māno jātyutkarṣāt //
PABh zu PāśupSūtra, 4, 20, 4.0 gṛhastho brahmacārī vānaprastho bhikṣur ekavedo dvivedas trivedaś caturvedo gāyatrīmātrasāro vānena vidhinā rudrasamīpaṃ prāptaḥ san na kaścid brāhmaṇaḥ punarāvartata ityarthaḥ //
PABh zu PāśupSūtra, 5, 34, 60.2 traya eva hradā durgāḥ sarvabhūtāpahāriṇaḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 8.0 trisaṃkhyāvacchinnaḥ samudāyaḥ trikaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 141.0 kāraṇe trayo guṇāḥ kāmārthitvavipratvākhyā iti dharmibhyo 'nyānanyatvenānirvacanīyāḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 14.0 sā ca tryaṅgā dānayāgatāpāṅgeti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 22.0 sā tryaṅgāpi caryā dvividhā vrataṃ dvārāṇi ceti //
Saṃvitsiddhi
SaṃSi, 1, 4.1 tadviruddham atho vā syāt triṣv apy anyan na bādhate /
Suśrutasaṃhitā
Su, Sū., 2, 5.1 brāhmaṇas trayāṇāṃ varṇānām upanayanaṃ kartum arhati rājanyo dvayasya vaiśyo vaiśyasyaiveti śūdram api kulaguṇasampannaṃ mantravarjam anupanītam adhyāpayed ity eke //
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Su, Sū., 5, 40.2 tryahād dvyahāc charadgrīṣmavarṣāsv api ca buddhimān //
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 10, 4.1 tato dūtanimittaśakunamaṅgalānulomyenāturagṛhamabhigamya upaviśya āturamabhipaśyet spṛśet pṛcchec ca tribhir etair vijñānopāyai rogāḥ prāyaśo veditavyā ity eke tattu na samyak ṣaḍvidho hi rogāṇāṃ vijñānopāyaḥ tadyathā pañcabhiḥ śrotrādibhiḥ praśnena ceti //
Su, Sū., 11, 7.1 tatra pratisāraṇīyaḥ kuṣṭhakiṭibhadadrumaṇḍalakilāsabhagaṃdarārbudārśoduṣṭavraṇanāḍīcarmakīlatilakālakanyacchavyaṅgamaśakabāhyavidradhikṛmiviṣādiṣūpadiśyate saptasu ca mukharogeṣūpajihvādhijihvopakuśadantavaidarbheṣu tisṛṣu ca rohiṇīṣu eteṣvevānuśastrapraṇidhānam uktam //
Su, Sū., 13, 17.1 athaināṃ nave mahati ghaṭe sarastaḍāgodakapaṅkamāvāpya nidadhyāt bhakṣyārthe cāsām upaharecchaivalaṃ vallūramaudakāṃś ca kandāṃścūrṇīkṛtya śayyārthaṃ tṛṇamaudakāni ca pattrāṇi tryahāt tryahāccābhyo 'nyajjalaṃ bhakṣyaṃ ca dadyāt saptarātrāt saptarātrācca ghaṭamanyaṃ saṃkrāmayet //
Su, Sū., 13, 17.1 athaināṃ nave mahati ghaṭe sarastaḍāgodakapaṅkamāvāpya nidadhyāt bhakṣyārthe cāsām upaharecchaivalaṃ vallūramaudakāṃś ca kandāṃścūrṇīkṛtya śayyārthaṃ tṛṇamaudakāni ca pattrāṇi tryahāt tryahāccābhyo 'nyajjalaṃ bhakṣyaṃ ca dadyāt saptarātrāt saptarātrācca ghaṭamanyaṃ saṃkrāmayet //
Su, Sū., 14, 14.1 sa khalu trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā ekaikasmin dhātāv avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati strīṇāṃ cārtavam //
Su, Sū., 14, 14.1 sa khalu trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā ekaikasmin dhātāv avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati strīṇāṃ cārtavam //
Su, Sū., 14, 35.1 atha khalvapravartamāne rakte elāśītaśivakuṣṭhatagarapāṭhābhadradāruviḍaṅgacitrakatrikaṭukāgāradhūmaharidrārkāṅkuranaktamālaphalair yathālābhaṃ tribhiścaturbhiḥ samastair vā cūrṇīkṛtair lavaṇatailapragāḍhair vraṇamukham avagharṣayed evaṃ samyak pravartate //
Su, Sū., 14, 42.1 kalpair etaistribhir vaidyaḥ prayateta yathāvidhi /
Su, Sū., 15, 25.2 trayo doṣā balasyoktā vyāpadvisraṃsanakṣayāḥ /
Su, Sū., 16, 7.1 tatra samyagviddhamāmatailena pariṣecayet tryahāttryahāc ca vartiṃ sthūlatarāṃ dadyāt pariṣekaṃ ca tameva //
Su, Sū., 16, 7.1 tatra samyagviddhamāmatailena pariṣecayet tryahāttryahāc ca vartiṃ sthūlatarāṃ dadyāt pariṣekaṃ ca tameva //
Su, Sū., 16, 18.1 āmatailena trirātraṃ pariṣecayet trirātrācca picuṃ parivartayet /
Su, Sū., 16, 18.1 āmatailena trirātraṃ pariṣecayet trirātrācca picuṃ parivartayet /
Su, Sū., 18, 26.1 tatra paittikaṃ śaradi grīṣme dvirahno badhnīyāt raktopadrutamapyevaṃ ślaiṣmikaṃ hemantavasantayos tryahāt vātopadrutamapyevam /
Su, Sū., 21, 3.2 tair evāvyāpannair adhomadhyordhvasaṃniviṣṭaiḥ śarīramidaṃ dhāryate 'gāram iva sthūṇābhis tisṛbhir ataś ca tristhūṇamāhureke /
Su, Sū., 21, 3.2 tair evāvyāpannair adhomadhyordhvasaṃniviṣṭaiḥ śarīramidaṃ dhāryate 'gāram iva sthūṇābhis tisṛbhir ataś ca tristhūṇamāhureke /
Su, Sū., 21, 38.1 sarvair bhāvais tribhir vāpi dvābhyāmekena vā punaḥ /
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 23, 18.1 tribhir doṣair anākrāntaḥ śyāvauṣṭhaḥ piḍakī samaḥ /
Su, Sū., 25, 5.2 bhedyā vidradhayo 'nyatra sarvajād granthayastrayaḥ //
Su, Sū., 25, 11.2 āhāryāḥ śarkarāstisro dantakarṇamalo 'śmarī //
Su, Sū., 25, 14.2 trayastrayaścopadaṃśāḥ stanarogā vidārikā //
Su, Sū., 25, 14.2 trayastrayaścopadaṃśāḥ stanarogā vidārikā //
Su, Sū., 25, 23.2 āyatā tryaṅgulā tryasrā māṃsale vāpi pūjitā //
Su, Sū., 25, 46.1 karmaṇā kaścidekena dvābhyāṃ kaścit tribhistathā /
Su, Sū., 34, 16.1 guṇavadbhistribhiḥ pādaiścaturtho guṇavān bhiṣak /
Su, Sū., 34, 17.1 vaidyahīnāstrayaḥ pādā guṇavanto 'pyapārthakāḥ /
Su, Sū., 35, 8.1 dve vā tisro 'dhikā vāpi pādau karṇau ca māṃsalau /
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 28.1 prāṇāpānasamānaistu sarvataḥ pavanaistribhiḥ /
Su, Sū., 37, 7.1 ete vargāstrayo lodhraṃ pathyā piṇḍītakāni ca /
Su, Sū., 42, 3.4 te ca bhūyaḥ parasparasaṃsargāttriṣaṣṭidhā bhidyante /
Su, Sū., 44, 24.1 trivṛdbhāgāstrayaḥ proktāstriphalā tatsamā tathā /
Su, Sū., 44, 28.1 vairecanikaniḥkvāthabhāgāḥ śītāstrayo matāḥ /
Su, Sū., 44, 33.1 tasya piṣṭasya bhāgāṃstrīn kiṇvabhāgavimiśritān /
Su, Sū., 44, 38.1 śuṣkāṇāṃ mṛdubhṛṣṭānāṃ teṣāṃ bhāgāstrayo matāḥ /
Su, Sū., 44, 71.1 trīṇyapyamlakaṣāyāṇi satiktamadhurāṇi ca /
Su, Sū., 44, 71.2 triphalā sarvarogaghnī tribhāgaghṛtamūrchitā //
Su, Sū., 44, 87.1 trivṛcchāṇā mitāstisrastisraśca triphalātvacaḥ /
Su, Sū., 44, 87.1 trivṛcchāṇā mitāstisrastisraśca triphalātvacaḥ /
Su, Sū., 44, 87.2 viḍaṅgapippalīkṣāraśāṇāstisraśca cūrṇitāḥ //
Su, Sū., 46, 499.1 āmaṃ vidagdhaṃ viṣṭabdhaṃ kaphapittānilaistribhiḥ /
Su, Nid., 1, 73.2 na sidhyatyarditaṃ bāḍhaṃ trivarṣaṃ vepanasya ca //
Su, Nid., 2, 5.1 tatra sthūlāntrapratibaddham ardhapañcāṅgulaṃ gudamāhus tasmin valayastisro 'dhyardhāṅgulāntarasambhūtāḥ pravāhaṇī visarjanī saṃvaraṇī ceti caturaṅgulāyatāḥ sarvāstiryagekāṅgulocchritāḥ //
Su, Nid., 2, 23.1 tridoṣāṇyalpaliṅgāni yāpyāni tu vinirdiśet /
Su, Nid., 3, 11.1 prāyeṇaitāstisro 'śmaryo divāsvapnasamaśanādhyaśanaśītasnigdhagurumadhurāhārapriyatvād viśeṣeṇa bālānāṃ bhavanti teṣāmevālpabastikāyatvād anupacitamāṃsatvācca basteḥ sukhagrahaṇāharaṇā bhavanti mahatāṃ tu śukrāśmarī śukranimittā bhavati //
Su, Nid., 4, 13.2 teṣvasādhyastridoṣotthaḥ kṣatajaśca bhagandaraḥ //
Su, Nid., 6, 14.1 tatra vasāmedobhyāmabhipannaśarīrasya tribhir doṣaiścānugatadhātoḥ pramehiṇo daśa piḍakā jāyante /
Su, Nid., 7, 12.2 tenāśu raktaṃ kupitāśca doṣāḥ kurvanti ghoraṃ jaṭharaṃ triliṅgam //
Su, Nid., 10, 10.2 doṣaistribhir bhavati sā pṛthagekaśaśca saṃmūrchitairapi ca śalyanimittato 'nyā //
Su, Nid., 10, 12.2 doṣadvayābhihitalakṣaṇadarśanena tisro gatīrvyatikaraprabhavāstu vidyāt //
Su, Nid., 12, 8.1 sa pañcavidhastribhir doṣaiḥ pṛthak samastair asṛjā ceti //
Su, Nid., 12, 13.2 trīṇyapyetāni jānīyācchlīpadāni kaphocchrayāt /
Su, Nid., 15, 15.2 madhyasya vayaso 'vasthāstisro yāḥ parikīrtitāḥ //
Su, Nid., 16, 3.3 tatrāṣṭāvoṣṭhayoḥ pañcadaśa dantamūleṣu aṣṭau danteṣu pañca jihvāyāṃ nava tāluni saptadaśa kaṇṭhe trayaḥ sarveṣvāyataneṣu //
Su, Nid., 16, 16.1 dantayostriṣu vā yasya śvayathuḥ sarujo mahān /
Su, Nid., 16, 36.1 jihvāgatāstu kaṇṭakāstrividhāstribhir doṣaiḥ alāsa upajihvikā ceti //
Su, Śār., 2, 5.1 ārtavam api tribhir doṣaiḥ śoṇitacaturthaiḥ pṛthagdvandvaiḥ samastaiścopasṛṣṭamabījaṃ bhavati tad api doṣavarṇavedanādibhir vijñeyam /
Su, Śār., 2, 6.2 teṣvādyān śukradoṣāṃstrīn snehasvedādibhir jayet /
Su, Śār., 2, 25.3 darbhasaṃstaraśāyinīṃ karatalaśarāvaparṇānyatamabhojinīṃ haviṣyaṃ tryahaṃ ca bhartuḥ saṃrakṣet /
Su, Śār., 2, 31.3 tasmānniyamavatīṃ trirātraṃ pariharet /
Su, Śār., 2, 32.1 labdhagarbhāyāścaiteṣvahaḥsu lakṣmaṇāvaṭaśuṅgasahadevāviśvadevānām anyatamaṃ kṣīreṇābhiṣutya trīṃścaturo vā bindūn dadyāddakṣiṇe nāsāpuṭe putrakāmāyai na ca tānniṣṭhīvet //
Su, Śār., 4, 77.1 dvayorvā tisṛṇāṃ vāpi prakṛtīnāṃ tu lakṣaṇaiḥ /
Su, Śār., 4, 80.1 prakṛtimiha narāṇāṃ bhautikīṃ kecidāhuḥ pavanadahanatoyaiḥ kīrtitāstāstu tisraḥ /
Su, Śār., 5, 6.1 tvacaḥ sapta kalāḥ sapta āśayāḥ sapta dhātavaḥ sapta sapta sirāśatāni pañca peśīśatāni nava snāyuśatāni trīṇyasthiśatāni dve daśottare saṃdhiśate saptottaraṃ marmaśataṃ caturviṃśatir dhamanyas trayo doṣās trayo malā nava srotāṃsi ceti samāsaḥ //
Su, Śār., 5, 6.1 tvacaḥ sapta kalāḥ sapta āśayāḥ sapta dhātavaḥ sapta sapta sirāśatāni pañca peśīśatāni nava snāyuśatāni trīṇyasthiśatāni dve daśottare saṃdhiśate saptottaraṃ marmaśataṃ caturviṃśatir dhamanyas trayo doṣās trayo malā nava srotāṃsi ceti samāsaḥ //
Su, Śār., 5, 6.1 tvacaḥ sapta kalāḥ sapta āśayāḥ sapta dhātavaḥ sapta sapta sirāśatāni pañca peśīśatāni nava snāyuśatāni trīṇyasthiśatāni dve daśottare saṃdhiśate saptottaraṃ marmaśataṃ caturviṃśatir dhamanyas trayo doṣās trayo malā nava srotāṃsi ceti samāsaḥ //
Su, Śār., 5, 9.1 sārdhatrivyāmānyantrāṇi puṃsāṃ strīṇāmardhavyāmahīnāni //
Su, Śār., 5, 10.1 śravaṇanayanavadanaghrāṇagudameḍhrāṇi nava srotāṃsi narāṇāṃ bahirmukhāni etānyeva strīṇāmaparāṇi ca trīṇi dve stanayor adhastādraktavahaṃ ca //
Su, Śār., 5, 16.1 caturdaśāsthnāṃ saṃghātās teṣāṃ trayo gulphajānuvaṅkṣaṇeṣu etenetarasakthi bāhū ca vyākhyātau trikaśirasor ekaikaḥ //
Su, Śār., 5, 18.1 trīṇi saṣaṣṭīny asthiśatāni vedavādino bhāṣante śalyatantre tu trīṇyeva śatāni /
Su, Śār., 5, 18.1 trīṇi saṣaṣṭīny asthiśatāni vedavādino bhāṣante śalyatantre tu trīṇyeva śatāni /
Su, Śār., 5, 18.2 teṣāṃ saviṃśamasthiśataṃ śākhāsu saptadaśottaraṃ śataṃ śroṇipārśvapṛṣṭhoraḥsu grīvāṃ pratyūrdhvaṃ triṣaṣṭiḥ evamasthnāṃ trīṇi śatāni pūryante //
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 26.1 saṃkhyātastu daśottare dve śate teṣāṃ śākhāsvaṣṭaṣaṣṭiḥ ekonaṣaṣṭiḥ koṣṭhe grīvāṃ pratyūrdhvaṃ tryaśītiḥ /
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 5, 39.2 daśa tāsāṃ stanayor ekaikasmin pañca pañceti yauvane tāsāṃ parivṛddhiḥ apatyapathe catasrastāsāṃ prasṛte 'bhyantarato dve mukhāśrite bāhye ca vṛtte dve garbhacchidrasaṃśritās tisraḥ śukrārtavapraveśinyas tisra eva /
Su, Śār., 5, 39.2 daśa tāsāṃ stanayor ekaikasmin pañca pañceti yauvane tāsāṃ parivṛddhiḥ apatyapathe catasrastāsāṃ prasṛte 'bhyantarato dve mukhāśrite bāhye ca vṛtte dve garbhacchidrasaṃśritās tisraḥ śukrārtavapraveśinyas tisra eva /
Su, Śār., 5, 43.1 śaṅkhanābhyākṛtir yonis tryāvartā sā prakīrtitā /
Su, Śār., 6, 8.3 tatra sadyaḥprāṇaharāṇyekonaviṃśatiḥ kālāntaraprāṇaharāṇi trayastriṃśat trīṇi viśalyaghnāni catuścatvāriṃśadvaikalyakarāṇi aṣṭau rujākarāṇīti //
Su, Śār., 6, 17.1 kecidāhurmāṃsādīnāṃ pañcānām api samastānāṃ vivṛddhānāṃ ca samavāyāt sadyaḥprāṇaharāṇi ekahīnānāmalpānāṃ vā kālāntaraprāṇaharāṇi dvihīnānāṃ viśalyaprāṇaharāṇi trihīnānāṃ vaikalyakarāṇi ekasminneva rujākarāṇīti /
Su, Śār., 6, 28.3 viddhyaṅguladvayamitaṃ maṇibandhagulphaṃ trīṇyeva jānu saparaṃ saha kūrparābhyām //
Su, Śār., 7, 22.1 tatra sirāśatamekasmin sakthni bhavati tāsāṃ jāladharā tvekā tisraścābhyantarās tatrorvīsaṃjñe dve lohitākṣasaṃjñā caikā etāstvavyadhyā etenetarasakthi bāhū ca vyākhyātau evamaśastrakṛtyāḥ ṣoḍaśa śākhāsu /
Su, Śār., 8, 10.3 hemantakāle madhyāhne śastrakālāstrayaḥ smṛtāḥ //
Su, Śār., 8, 14.2 bhūyo 'parāhṇe visrāvyā sāparedyustryahe 'pi vā //
Su, Śār., 10, 14.2 catūrātrāt trirātrādvā strīṇāṃ stanyaṃ pravartate //
Su, Śār., 10, 15.1 tasmāt prathame 'hni madhusarpiranantamiśraṃ mantrapūtaṃ trikālaṃ pāyayet dvitīye lakṣmaṇāsiddhaṃ sarpiḥ tṛtīye ca tataḥ prāṅnivāritastanyaṃ madhusarpiḥ svapāṇitalasaṃmitaṃ dvikālaṃ pāyayet //
Su, Śār., 10, 16.2 saśeṣadoṣāṃ tu tadahaḥ pippalīpippalīmūlahastipippalīcitrakaśṛṅgaveracūrṇaṃ guḍodakenoṣṇena pāyayet evaṃ dvirātraṃ trirātraṃ vā kuryād ā duṣṭaśoṇitāt /
Su, Śār., 10, 16.3 viśuddhe tato vidārigandhādisiddhāṃ snehayavāgūṃ kṣīrayavāgūṃ vā pāyayettrirātram /
Su, Śār., 10, 17.1 dhanvabhūmijātāṃ tu sūtikāṃ ghṛtatailayoranyatarasya mātrāṃ pāyayet pippalyādikaṣāyānupānāṃ snehanityā ca syāttrirātraṃ pañcarātraṃ vā balavatī abalāṃ yavāgūṃ pāyayettrirātraṃ pañcarātraṃ vā /
Su, Śār., 10, 17.1 dhanvabhūmijātāṃ tu sūtikāṃ ghṛtatailayoranyatarasya mātrāṃ pāyayet pippalyādikaṣāyānupānāṃ snehanityā ca syāttrirātraṃ pañcarātraṃ vā balavatī abalāṃ yavāgūṃ pāyayettrirātraṃ pañcarātraṃ vā /
Su, Śār., 10, 40.1 ekaṃ dve trīṇi cāhāni vātapittakaphajvare /
Su, Cik., 1, 61.2 vraṇeṣu dattvā tāṃ tiṣṭhettrīṃstrīṃś ca divasān param //
Su, Cik., 1, 61.2 vraṇeṣu dattvā tāṃ tiṣṭhettrīṃstrīṃś ca divasān param //
Su, Cik., 3, 9.1 āgneyeṣu tryahāt kuryādbhagnadoṣavaśena vā /
Su, Cik., 5, 19.2 tatra prāgeva snehasvedopapannaṃ mṛdunā śodhanena saṃśodhyānuvāsyāsthāpya ca yathākālamākṣepakavidhānenopacaret vaiśeṣikaś cātra mastiṣkyaḥ śirobastiḥ aṇutailamabhyaṅgārthe sālvaṇam upanāhārthe balātailam anuvāsanārthe evamatandritastrīṃścaturo vā māsān kriyāpatham upaseveta //
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 8, 33.2 pratyākhyāyaiṣa cārabhyo varjyaś cāpi tridoṣajaḥ //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 30.1 dve loharajasaḥ prasthe triphalātryāḍhakaṃ tathā /
Su, Cik., 9, 30.2 tridroṇe 'pāṃ pacedyāvadbhāgau dvāvasanād api //
Su, Cik., 9, 36.1 tridroṇe 'pāṃ pacedyāvat ṣaṭprasthaṃ pariśeṣitam /
Su, Cik., 9, 43.2 srāvyaṃ raktaṃ vatsare hi dviralpaṃ nasyaṃ dadyācca trirātrāt trirātrāt //
Su, Cik., 9, 43.2 srāvyaṃ raktaṃ vatsare hi dviralpaṃ nasyaṃ dadyācca trirātrāt trirātrāt //
Su, Cik., 10, 7.1 āsavānato vakṣyāmaḥ palāśabhasmaparisrutasyoṣṇodakasya śītībhūtasya trayo bhāgā dvau phāṇitasyaikadhyam ariṣṭakalpena vidadhyāt evaṃ tilādīnāṃ kṣāreṣu sālasārādau nyagrodhādāvāragvadhādau mūtreṣu cāsavān vidadhyāt //
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Cik., 12, 16.2 māsāṃstrīṃścaturo vāpi yāvad ā lohasaṃkṣayāt //
Su, Cik., 13, 33.2 vapuṣmantaṃ śrutidharaṃ karoti triśatāyuṣam //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 14, 12.1 madanaphalamajjakuṭajajīmūtakekṣvākudhāmārgavatrivṛttrikaṭukasarṣapalavaṇāni mahāvṛkṣakṣīramūtrayor anyatareṇa piṣṭvāṅguṣṭhamātrāṃ vartiṃ kṛtvodariṇa ānāhe tailalavaṇābhyaktagudasyaikāṃ dve tisro vā pāyau nidadhyāt eṣānāhavartikriyā vātamūtrapurīṣodāvartādhmānānāheṣu vidheyā //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 15, 4.1 tatra samāsenāṣṭavidhā mūḍhagarbhagatir uddiṣṭā svabhāvagatā api trayaḥ saṅgā bhavanti śiraso vaiguṇyādaṃsayor jaghanasya vā //
Su, Cik., 15, 23.2 trirātraṃ pañcasaptāhaṃ tataḥ snehaṃ punaḥ pibet //
Su, Cik., 17, 3.1 sādhyā visarpāstraya ādito ye na sannipātakṣatajau hi sādhyau /
Su, Cik., 17, 43.2 evaṃ tryahaṃ caturahaṃ ṣaḍahaṃ vamedvā sarpiḥ pibettriphalayā saha saṃyutaṃ vā //
Su, Cik., 20, 41.2 trirātraṃ pañcarātraṃ vā vātaghnaiḥ sālvaṇādibhiḥ //
Su, Cik., 20, 45.1 tryahāt tryahāt sthūlatarāṃ samyaṅnāḍīṃ praveśayet /
Su, Cik., 20, 45.1 tryahāt tryahāt sthūlatarāṃ samyaṅnāḍīṃ praveśayet /
Su, Cik., 22, 50.2 notkṛṣṭaṃ caiva hīnaṃ ca tribhāgaṃ chedayedbhiṣak //
Su, Cik., 22, 78.2 dantamūleṣu varjyau tu triliṅgagatisauṣirau //
Su, Cik., 24, 109.1 śasyate triṣv api sadā vyāyāmo doṣanāśanaḥ /
Su, Cik., 24, 113.2 tribhistribhir ahobhir vā samīyāt pramadāṃ naraḥ //
Su, Cik., 24, 113.2 tribhistribhir ahobhir vā samīyāt pramadāṃ naraḥ //
Su, Cik., 28, 4.1 hṛtadoṣa eva pratisaṃsṛṣṭabhakto yathākramamāgāraṃ praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṃ kṛtvā yathābalaṃ payasāloḍya pibet payo 'nupānaṃ vā tasyāṃ jīrṇāyāṃ yavānnaṃ payasopayuñjīta tilair vā saha bhakṣayet trīn māsān payo 'nupānaṃ jīrṇe payaḥ sarpirodana ityāhāra evam upayuñjāno brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti /
Su, Cik., 28, 4.2 trirātropoṣitaś ca trirātramenāṃ bhakṣayet trirātrādūrdhvaṃ payaḥ sarpiriti copayuñjīta /
Su, Cik., 28, 4.2 trirātropoṣitaś ca trirātramenāṃ bhakṣayet trirātrādūrdhvaṃ payaḥ sarpiriti copayuñjīta /
Su, Cik., 28, 4.2 trirātropoṣitaś ca trirātramenāṃ bhakṣayet trirātrādūrdhvaṃ payaḥ sarpiriti copayuñjīta /
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 29, 12.19 tato 'syānantaraṃ saptarātrāt keśā jāyante bhramarāñjananibhāḥ kuñcitāḥ sthirāḥ snigdhāḥ tatastrirātrāt prathamāvasathaparisarān niṣkramya muhūrtaṃ sthitvā punarevāntaḥ praviśet /
Su, Cik., 29, 13.3 śeṣāṃstu tāmramaye mṛnmaye vā rohite vā carmaṇi vitate śūdravarjaṃ tribhir varṇaiḥ somā upayoktavyāḥ /
Su, Cik., 30, 5.3 tāsāmāgāre 'bhihutānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛd evopayuñjīta yāstvakṣīrā mūlavatyastāsāṃ pradeśinīpramāṇāni trīṇi kāṇḍāni pramāṇam upayoge śvetakāpotī samūlapattrā bhakṣayitavyā gonasyajagarīkṛṣṇakāpotīnāṃ sanakhamuṣṭiṃ khaṇḍaśaḥ kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṃ ca sakṛd evopayuñjīta cakrakāyāḥ payaḥ sakṛdeva brahmasuvarcalā saptarātram upayoktavyā bhakṣyakalpena śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakvathitāni prasthe 'vaśiṣṭe 'vatārya parisrāvya sakṛdevopayuñjīta /
Su, Cik., 31, 20.2 yuñjyāttriṣaṣṭidhābhinnaiḥ samāsavyāsato rasaiḥ //
Su, Cik., 31, 36.1 pibettryahaṃ caturahaṃ pañcāhaṃ ṣaḍahaṃ tathā /
Su, Cik., 35, 9.1 pañcaviṃśaterūrdhvaṃ dvādaśāṅgulaṃ mūle 'ṅguṣṭhodaraparīṇāham agre kaniṣṭhikodaraparīṇāham agre tryaṅgulasaṃniviṣṭakarṇikaṃ gṛdhrapakṣanāḍīṃtulyapraveśaṃ kolāsthimātrachidraṃ klinnakalāyamātrachidram ityeke sarvāṇi mūle bastinibandhanārthaṃ dvikarṇikāni /
Su, Cik., 35, 21.1 tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ //
Su, Cik., 35, 32.4 snehastvaṣṭabhiḥ kāraṇaiḥ pratihato na pratyāgacchati tribhir doṣaiḥ aśanābhibhūto malavyāmiśro dūrānupraviṣṭo 'svinnasya anuṣṇo 'lpaṃ bhuktavato 'lpaśceti vaidyāturanimittā bhavanti /
Su, Cik., 37, 44.1 rūkṣasya bahuvātasya dvau trīnapyanuvāsanān /
Su, Cik., 37, 61.1 tāḍayettalayor enaṃ trīṃstrīn vārāñchanaiḥ śanaiḥ /
Su, Cik., 37, 61.1 tāḍayettalayor enaṃ trīṃstrīn vārāñchanaiḥ śanaiḥ /
Su, Cik., 37, 61.2 sphicoścainaṃ tataḥ śayyāṃ trīn vārānutkṣipettataḥ //
Su, Cik., 37, 79.2 dadyādvaidyastato 'nyeṣām agnyābādhabhayāt tryahāt //
Su, Cik., 37, 114.1 anena vidhinā dadyādbastīṃstrīṃścaturo 'pi vā /
Su, Cik., 37, 115.2 trikarṇikena netreṇa dadyādyonimukhaṃ prati //
Su, Cik., 38, 13.1 tribhāgahīnamardhaṃ vā hīnamātramathāpi vā /
Su, Cik., 39, 6.2 trīṇi cātra pramāṇāni prastho 'rdhāḍhakamāḍhakam //
Su, Cik., 39, 8.1 dve caivārdhāḍhake deye tisraścāpyāḍhake gate /
Su, Cik., 39, 11.1 trīnaṃśān vitaredbhoktumāturāyaudanaṃ mṛdu /
Su, Cik., 39, 13.1 ekadvitriguṇaḥ samyagāhārasya kramastvayam /
Su, Cik., 39, 18.1 dvirācarenmadhyabalastrīn vārān durbalastathā /
Su, Cik., 39, 23.1 tryahaṃ tryahaṃ pariharedekaikaṃ bastimāturaḥ /
Su, Cik., 39, 23.1 tryahaṃ tryahaṃ pariharedekaikaṃ bastimāturaḥ /
Su, Cik., 40, 13.1 ādyāstu trayo dhūmā dvādaśasu kāleṣūpādeyāḥ /
Su, Cik., 40, 18.1 prāyogikaṃ trīṃstrīnucchvāsānādadīta mukhanāsikābhyāṃ ca paryāyāṃstrīṃścaturo veti snaihikaṃ yāvadaśrupravṛttiḥ vairecanikam ā doṣadarśanāt tilataṇḍulayavāgūpītena pātavyo vāmanīyo grāsāntareṣu kāsaghna iti //
Su, Cik., 40, 18.1 prāyogikaṃ trīṃstrīnucchvāsānādadīta mukhanāsikābhyāṃ ca paryāyāṃstrīṃścaturo veti snaihikaṃ yāvadaśrupravṛttiḥ vairecanikam ā doṣadarśanāt tilataṇḍulayavāgūpītena pātavyo vāmanīyo grāsāntareṣu kāsaghna iti //
Su, Cik., 40, 18.1 prāyogikaṃ trīṃstrīnucchvāsānādadīta mukhanāsikābhyāṃ ca paryāyāṃstrīṃścaturo veti snaihikaṃ yāvadaśrupravṛttiḥ vairecanikam ā doṣadarśanāt tilataṇḍulayavāgūpītena pātavyo vāmanīyo grāsāntareṣu kāsaghna iti //
Su, Cik., 40, 28.1 tasya pramāṇam aṣṭau bindavaḥ pradeśinīparvadvayaniḥsṛtāḥ prathamā mātrā dvitīyā śuktiḥ tṛtīyā pāṇiśuktiḥ ityetāstisro mātrā yathābalaṃ prayojyāḥ //
Su, Cik., 40, 37.1 nasye trīṇyupadiṣṭāni lakṣaṇāni prayogataḥ /
Su, Ka., 2, 5.0 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti //
Su, Ka., 4, 12.2 nirviṣā dvādaśa jñeyā vaikarañjāstrayastathā //
Su, Ka., 4, 34.1 tatra darvīkarāḥ kṛṣṇasarpo mahākṛṣṇaḥ kṛṣṇodaraḥ śvetakapoto mahākapoto balāhako mahāsarpaḥ śaṅkhakapālo lohitākṣo gavedhukaḥ parisarpaḥ khaṇḍaphaṇaḥ kakudaḥ padmo mahāpadmo darbhapuṣpo dadhimukhaḥ puṇḍarīko bhrūkuṭīmukho viṣkiraḥ puṣpābhikīrṇo girisarpa ṛjusarpaḥ śvetodaro mahāśirā alagarda āśīviṣa iti maṇḍalinastu ādarśamaṇḍalaḥ śvetamaṇḍalo raktamaṇḍalaś citramaṇḍalaḥ pṛṣato rodhrapuṣpo milindako gonaso vṛddhagonasaḥ panaso mahāpanaso veṇupatrakaḥ śiśuko madanaḥ pālindiraḥ piṅgalas tantukaḥ puṣpapāṇḍuḥ ṣaḍaṅgo 'gniko babhruḥ kaṣāyaḥ kaluṣaḥ pārāvato hastābharaṇaś citraka eṇīpada iti rājimantastu puṇḍarīko rājicitro 'ṅgularājiḥ bindurājiḥ kardamakas tṛṇaśoṣakaḥ sarṣapakaḥ śvetahanuḥ darbhapuṣpaścakrako godhūmakaḥ kikkisāda iti nirviṣāstu galagolī śūkapatro 'jagaro divyako varṣāhikaḥ puṣpaśakalī jyotīrathaḥ kṣīrikāpuṣpako 'hipatāko 'ndhāhiko gaurāhiko vṛkṣeśaya iti vaikarañjāstu trayāṇāṃ darvīkarādīnāṃ vyatikarājjātāḥ tadyathā mākuliḥ poṭagalaḥ snigdharājiriti /
Su, Ka., 4, 34.3 teṣāmādyasya pitṛvadviṣotkarṣo dvayor mātṛvadityeke trayāṇāṃ vaikarañjānāṃ punar divyelakarodhrapuṣpakarājicitrakapoṭagalapuṣpābhikīrṇadarbhapuṣpavellitakāḥ sapta teṣāmādyāstrayo rājilavat śeṣā maṇḍalivat evameteṣāṃ sarpāṇāmaśītirvyākhyātā //
Su, Ka., 4, 34.3 teṣāmādyasya pitṛvadviṣotkarṣo dvayor mātṛvadityeke trayāṇāṃ vaikarañjānāṃ punar divyelakarodhrapuṣpakarājicitrakapoṭagalapuṣpābhikīrṇadarbhapuṣpavellitakāḥ sapta teṣāmādyāstrayo rājilavat śeṣā maṇḍalivat evameteṣāṃ sarpāṇāmaśītirvyākhyātā //
Su, Ka., 5, 29.2 tṛtīyādiṣu triṣvevaṃ vidhirdārvīkaro hitaḥ //
Su, Ka., 7, 28.1 dadhikṣīraghṛtaprasthāstrayaḥ pratyekaśo matāḥ /
Su, Ka., 8, 58.1 mandā dvādaśa madhyāstu trayaḥ pañcadaśottamāḥ /
Su, Ka., 8, 61.2 raktaḥ pītaḥ kāpilenodareṇa sarve dhūmrāḥ parvabhiśca tribhiḥ syuḥ //
Su, Ka., 8, 62.1 ete mūtroccārapūtyaṇḍajātā madhyā jñeyāstriprakāroragāṇām /
Su, Ka., 8, 81.1 tryaheṇa taddarśayatīha rūpaṃ viṣaṃ caturthe 'hani kopameti /
Su, Utt., 1, 13.1 netrāyāmatribhāgaṃ tu kṛṣṇamaṇḍalam ucyate /
Su, Utt., 7, 38.1 triṣu sthito'lpaḥ paṭaleṣu doṣo naktāndhyamāpādayati prasahya /
Su, Utt., 10, 6.2 kriyāḥ sarvāḥ pittaharyaḥ praśastāstryahāccordhvaṃ kṣīrasarpiśca nasyam //
Su, Utt., 11, 4.2 tryahāt tryahāccāpyapatarpaṇānte prātastayostiktaghṛtaṃ praśastam //
Su, Utt., 11, 4.2 tryahāt tryahāccāpyapatarpaṇānte prātastayostiktaghṛtaṃ praśastam //
Su, Utt., 11, 7.2 trīṇyūṣaṇāni triphalā haridrā viḍaṅgasāraśca samāni ca syuḥ //
Su, Utt., 12, 21.2 ekaśo vā dviśo vāpi yojitaṃ vā tribhistribhiḥ //
Su, Utt., 12, 21.2 ekaśo vā dviśo vāpi yojitaṃ vā tribhistribhiḥ //
Su, Utt., 13, 8.2 svedāvapīḍaprabhṛtīṃstryahādūrdhvaṃ prayojayet //
Su, Utt., 15, 7.1 tataḥ praśithilībhūtaṃ tribhireva vilambitam /
Su, Utt., 15, 14.1 tryahānmuktvā karasvedaṃ dattvā śodhanamācaret /
Su, Utt., 16, 8.1 chittvā samaṃ vāpyupapakṣmamālāṃ samyaggṛhītvā baḍiśaistribhistu /
Su, Utt., 17, 3.1 trayaḥ sādhyāstrayo 'sādhyā yāpyāḥ ṣaṭ ca bhavanti hi /
Su, Utt., 17, 3.1 trayaḥ sādhyāstrayo 'sādhyā yāpyāḥ ṣaṭ ca bhavanti hi /
Su, Utt., 17, 69.1 tryahāt tryahācca dhāveta kaṣāyairanilāpahaiḥ /
Su, Utt., 17, 69.1 tryahāt tryahācca dhāveta kaṣāyairanilāpahaiḥ /
Su, Utt., 17, 69.2 vāyor bhayāt tryahādūrdhvaṃ svedayedakṣi pūrvavat //
Su, Utt., 18, 9.2 yathākramopadiṣṭeṣu trīṇyekaṃ pañca sapta ca //
Su, Utt., 18, 12.1 ekāhaṃ vā tryahaṃ vāpi pañcāhaṃ ceṣyate param /
Su, Utt., 18, 28.1 ekāhaṃ vā dvyahaṃ vāpi tryahaṃ vāpyavacāraṇam /
Su, Utt., 18, 60.2 dvitricatuḥśalākāśca cūrṇasyāpyanupūrvaśaḥ //
Su, Utt., 19, 6.1 sādhyaṃ kṣataṃ paṭalamekamubhe tu kṛcchre trīṇi kṣatāni paṭalāni vivarjayettu /
Su, Utt., 22, 18.2 doṣaistribhistaiḥ pṛthagekaśaśca brūyāttathārśāṃsi tathaiva śophān //
Su, Utt., 25, 3.1 śiro rujati martyānāṃ vātapittakaphaistribhiḥ /
Su, Utt., 25, 13.2 doṣāstu duṣṭāstraya eva manyāṃ saṃpīḍya ghāṭāsu rujāṃ sutīvrām //
Su, Utt., 28, 9.1 snānaṃ trirātraṃ niśi catvareṣu kuryāt puraṃ śāliyavair navaistu /
Su, Utt., 38, 4.2 trayāṇām api doṣāṇāṃ yathāsvaṃ lakṣaṇena tu //
Su, Utt., 39, 52.1 satatānyedyuṣkatryākhyacāturthān sapralepakān /
Su, Utt., 39, 55.1 kaphasthāneṣu vā doṣastiṣṭhan dvitricaturṣu vā /
Su, Utt., 39, 94.2 hīnamadhyādhikair doṣais trisaptadvādaśāhikaḥ //
Su, Utt., 39, 203.2 udakāṃśāstrayaḥ kṣīraṃ śiṃśapāsārasaṃyutam //
Su, Utt., 39, 214.1 tricaturbhiḥ pibet kvāthaṃ pañcabhir vā samanvitaiḥ /
Su, Utt., 40, 101.1 cirotthiteṣu tat peyam apāṃ bhāgaistribhiḥ śṛtam /
Su, Utt., 40, 176.2 pittāt sadāhair gurubhiḥ kaphāttribhyastrilakṣaṇaiḥ //
Su, Utt., 40, 176.2 pittāt sadāhair gurubhiḥ kaphāttribhyastrilakṣaṇaiḥ //
Su, Utt., 41, 15.1 tribhir vā pīḍitaṃ liṅgair jvarakāsāsṛgāmayaiḥ /
Su, Utt., 41, 55.1 plīhodaroktaṃ vihitaṃ ca sarpistrīṇyeva cānyāni hitāni cātra /
Su, Utt., 43, 20.2 dadhnā ca palalopetaṃ tryahaṃ paścādvirecayet //
Su, Utt., 45, 27.1 pibedvāpi tryahaṃ martyo raktapittābhipīḍitaḥ /
Su, Utt., 45, 36.1 jambvarjunāmrakvathitaṃ ca toyaṃ ghnanti trayaḥ pittamasṛk ca yogāḥ /
Su, Utt., 45, 45.1 trayāṇām api doṣāṇāṃ śoṇite 'pi ca sarvaśaḥ /
Su, Utt., 47, 11.1 tryavasthaśca mado jñeyaḥ pūrvo madhyo 'tha paścimaḥ /
Su, Utt., 48, 6.1 tisraḥ smṛtāstāḥ kṣatajā caturthī kṣayāttathānyāmasamudbhavā ca /
Su, Utt., 48, 17.1 tisraḥ prayogairiha saṃnivāryāḥ śītaiśca samyagrasavīryajātaiḥ /
Su, Utt., 49, 24.2 tisṛṣvapi bhavet pathyaṃ mākṣikeṇa samanvitam //
Su, Utt., 49, 28.2 tarpaṇaṃ vā madhuyutaṃ tisṛṇām api bheṣajam //
Su, Utt., 51, 14.2 trayaḥ śvāsā na sidhyanti tamako durbalasya ca //
Su, Utt., 51, 55.2 lihannaraḥ śvāsanipīḍito hi śvāsaṃ jayatyeva balāttryaheṇa //
Su, Utt., 52, 34.2 cūrṇaṃ sitākṣaudraghṛtapragāḍhaṃ trīn hanti kāsānupayujyamānam //
Su, Utt., 52, 37.1 kāseṣu peyastriṣu kāsavadbhiḥ kṣīreṇa sakṣaudraghṛtena vāpi /
Su, Utt., 55, 22.2 dhātrīphalānāṃ svarasaṃ sajalaṃ vā pibettryaham //
Su, Utt., 57, 13.2 trīṇyūṣaṇāni rajanītriphalāyutāni cūrṇīkṛtāni yavaśūkavimiśritāni //
Su, Utt., 61, 16.1 hṛdi todastṛḍutkledastriṣvapyeteṣu saṃkhyayā /
Su, Utt., 61, 38.2 tryahaṃ śuddhāya taṃ bhoktuṃ varāhāyopakalpayet //
Su, Utt., 61, 39.2 trīn bhāgāṃstasya cūrṇasya kiṇvabhāgena saṃsṛjet //
Su, Utt., 62, 20.2 tryahāt tryahād yavāgūśca tarpaṇān vā pradāpayet //
Su, Utt., 62, 20.2 tryahāt tryahād yavāgūśca tarpaṇān vā pradāpayet //
Su, Utt., 63, 4.1 avidagdhā vidagdhāśca bhidyante te triṣaṣṭidhā /
Su, Utt., 63, 7.1 trīṃścānugacchati raso lavaṇaḥ kaṭuko dvayam /
Su, Utt., 63, 8.1 tadyathā madhurāmlaḥ madhuralavaṇaḥ madhurakaṭukaḥ madhuratiktaḥ madhurakaṣāyaḥ ete pañcānukrāntā madhureṇa amlalavaṇaḥ amlakaṭukaḥ amlatiktaḥ amlakaṣāyaḥ ete catvāro 'nukrāntā amlena lavaṇakaṭukaḥ lavaṇatiktaḥ lavaṇakaṣāyaḥ ete trayo 'nukrāntā lavaṇena kaṭutiktaḥ kaṭukaṣāyaḥ dvāvetāvanukrāntau kaṭukena tiktakaṣāyaḥ eka evānukrāntastiktena evamete pañcadaśa dvikasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 64, 46.2 tāpātyaye hitā nityaṃ rasā ye guravastrayaḥ //
Su, Utt., 65, 10.2 yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ //
Su, Utt., 66, 6.2 trayo doṣā dhātavaśca purīṣaṃ mūtram eva ca //
Su, Utt., 66, 9.1 vyāsataḥ kīrtitaṃ taddhi bhinnā doṣāstrayo guṇāḥ /
Su, Utt., 66, 10.1 traya eva pṛthak doṣā dviśo nava samādhikaiḥ /
Su, Utt., 66, 12.1 dvādaśaivaṃ samākhyātāstrayo doṣā dviṣaṣṭidhā /
Sāṃkhyakārikā
SāṃKār, 1, 33.2 sāmpratakālam bāhyaṃ trikālam ābhyantaraṃ karaṇam //
SāṃKār, 1, 51.1 ūhaḥ śabdo 'dhyayanaṃ duḥkhavighātās trayaḥ suhṛtprāptiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 2.2, 1.8 aśvamedhasya vacanād ūnāni paśubhis tribhiḥ //
SKBh zu SāṃKār, 3.2, 1.27 evam eṣām vyaktāvyaktajñānām trayāṇām padārthānāṃ kaiḥ kiyadbhiḥ pramāṇaiḥ kena kasya vā pramāṇena siddhir bhavati /
SKBh zu SāṃKār, 4.2, 4.7 etāni ṣaṭ pramāṇāni triṣu dṛṣṭādiṣv antarbhūtāni /
SKBh zu SāṃKār, 4.2, 4.10 tasmāt triṣveva sarvapramāṇasiddhatvāt trividham pramāṇam iṣṭam tad āha /
SKBh zu SāṃKār, 10.2, 1.49 trayāṇāṃ lokānāṃ pradhānam ekaṃ kāraṇaṃ tasmād ekaṃ pradhānam /
SKBh zu SāṃKār, 11.2, 1.2 sattvarajastamāṃsi trayo guṇā yasyeti /
SKBh zu SāṃKār, 15.2, 1.28 tasyāvibhāgād asti pradhānaṃ yasmāt trailokyasya pañcānāṃ pṛthivyādīnāṃ mahābhūtānāṃ parasparaṃ vibhāgo nāsti mahābhūteṣvantarbhūtās trayo lokā iti /
SKBh zu SāṃKār, 15.2, 1.30 evaṃ trayo lokāḥ pralayakāle prakṛtāv avibhāgaṃ gacchanti /
SKBh zu SāṃKār, 16.2, 1.6 yathā gaṅgāsrotāṃsi trīṇi rudramūrdhani patitānyekaṃ sroto janayantyevaṃ triguṇam avyaktam ekaṃ vyaktaṃ janayati /
SKBh zu SāṃKār, 16.2, 1.10 ekasmāt pradhānāt trayo lokāḥ samutpannāstulyabhāvā na bhavanti /
SKBh zu SāṃKār, 16.2, 1.17 evam ekasmāt pradhānāt pravṛttās trayo lokā naikasvabhāvā bhavanti /
SKBh zu SāṃKār, 19.2, 1.15 sattvarajastamāṃsi trayo guṇāḥ karmakartṛbhāvena pravartante na puruṣaḥ /
SKBh zu SāṃKār, 20.2, 1.10 atra dṛṣṭānto bhavati yathācauraścauraiḥ saha gṛhītaścaura ityavagamyata evaṃ trayo guṇāḥ kartāras taiḥ saṃyuktaḥ puruṣo 'kartāpi kartā bhavati kartṛsaṃyogāt /
SKBh zu SāṃKār, 33.2, 1.11 trikālam ābhyantaraṃ karaṇam /
SKBh zu SāṃKār, 33.2, 1.12 buddhyahaṃkāramanāṃsi trikālaviṣayāṇi buddhir vartamānaṃ ghaṭaṃ budhyate 'tītam anāgataṃ ceti /
SKBh zu SāṃKār, 33.2, 1.15 evaṃ trikālam ābhyantaraṃ karaṇam iti /
SKBh zu SāṃKār, 35.2, 1.4 triṣvapi kāleṣu śabdādīn gṛhṇāti /
SKBh zu SāṃKār, 37.2, 1.1 sarvendriyagataṃ triṣvapi kāleṣu sarvam /
SKBh zu SāṃKār, 40.2, 1.9 sūkṣmaparyantaṃ tanmātraparyantaṃ saṃsarati śūlagrahapipīlikāvat trīn api lokān /
SKBh zu SāṃKār, 53.2, 1.5 triṣvapi lokeṣu guṇatrayam asti /
SKBh zu SāṃKār, 55.2, 1.4 yat tan mahadādi liṅgaśarīreṇāviśya tatra vyaktībhavati tad yāvan na nivartate saṃsāraśarīram iti tāvat saṃkṣepeṇa triṣu sthāneṣu puruṣo jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti /
SKBh zu SāṃKār, 56.2, 1.13 triṣu lokeṣu śabdādiviṣayaiḥ puruṣā yojayitavyā ante mokṣeṇeti pradhānasya pravṛttiḥ /
SKBh zu SāṃKār, 56.2, 1.17 mayā triṣu lokeṣu śabdādibhir viṣayaiḥ puruṣo yojyo 'nte mokṣaḥ kartavya iti /
SKBh zu SāṃKār, 61.2, 2.8 yathā śuklebhyastantubhyaḥ śukla eva paṭo bhavati kṛṣṇebhyaḥ kṛṣṇa evetyevaṃ triguṇāt pradhānāt trayo lokāstriguṇāḥ samutpannā iti gamyate /
SKBh zu SāṃKār, 61.2, 3.1 vyaktāvyaktapuruṣās trayaḥ padārthāstena kālo 'ntarbhūto 'sti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 4.2, 1.5 tisro vidhā asya pramāṇasāmānyasyeti trividhaṃ na nyūnaṃ nāpyadhikam ityarthaḥ /
STKau zu SāṃKār, 11.2, 1.1 trayo guṇāḥ sukhaduḥkhamohā asyeti triguṇam /
STKau zu SāṃKār, 11.2, 1.28 tatra ke te guṇās trayaḥ kim ca tadupalakṣitam iti /
Sūryasiddhānta
SūrSiddh, 1, 15.2 sūryābdasaṃkhyayā dvitrisāgarair ayutāhataiḥ //
SūrSiddh, 1, 17.1 yugasya daśamo bhāgaś catustridvyekasaṃguṇaḥ /
SūrSiddh, 1, 22.2 vaivasvatasya ca manor yugānāṃ trighano gataḥ //
SūrSiddh, 1, 30.1 indo rasāgnitritrīṣusaptabhūdharamārgaṇāḥ /
SūrSiddh, 1, 30.1 indo rasāgnitritrīṣusaptabhūdharamārgaṇāḥ /
SūrSiddh, 1, 30.2 dasratryaṣṭarasāṅkākṣilocanāni kujasya tu //
SūrSiddh, 1, 31.1 budhaśīghrasya śūnyartukhādritryaṅkanagendavaḥ /
SūrSiddh, 1, 32.1 sitaśīghrasya ṣaṭsaptatriyamāśvikhabhūdharāḥ /
SūrSiddh, 1, 34.1 bhānām aṣṭākṣivasvadritridvidvyaṣṭaśarendavaḥ /
SūrSiddh, 1, 38.1 ṣaḍvahnitrihutāśāṅkatithayaś cādhimāsakāḥ /
SūrSiddh, 1, 43.2 kṛtādricandrā jaivasya trikhāṅkāś ca tathā bhṛgoḥ //
SūrSiddh, 1, 46.1 yugānām trighanaṃ yātaṃ tathā kṛtayugaṃ tv idam /
SūrSiddh, 1, 52.1 māsābdadinasaṃkhyāptaṃ dvitrighnaṃ rūpasaṃyutam /
SūrSiddh, 1, 60.1 lambajyāghnas trijīvāptaḥ sphuṭo bhūparidhiḥ svakaḥ /
SūrSiddh, 1, 69.1 tannavāṃśaṃ dviguṇitaṃ jīvas triguṇitaṃ kujaḥ /
SūrSiddh, 1, 70.1 evam trighanarandhrārkarasārkārkā daśāhatāḥ /
SūrSiddh, 2, 24.1 khartuvedā navādryarthā diṅnāgās tryarthakuñjarāḥ /
SūrSiddh, 2, 28.2 tadguṇā jyā trijīvāptā taccāpaṃ krāntir ucyate //
SūrSiddh, 2, 37.1 ojānte dvitriyamalā dviviśve yamaparvatāḥ /
SūrSiddh, 2, 40.2 saṃśodhyaṃ tu trijīvāyāṃ karkyādau koṭijaṃ phalam //
SūrSiddh, 2, 53.1 kṛtartucandrair vedendraiḥ śūnyatryekair guṇāṣṭabhiḥ /
Tantrākhyāyikā
TAkhy, 1, 100.2 dūtikā tantravāyena trayo 'narthāḥ svayaṃ kṛtaḥ //
TAkhy, 1, 259.1 tasyānucarās trayaḥ piśitāśino dvīpivāyasagomāyavaḥ //
TAkhy, 1, 404.1 asti kasmiṃścin mahāhrade mahākāyās trayo matsyāḥ prativasanti sma tad yathā //
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.4 pūrveṣāṃ trayāṇāṃ niṣekādyāḥ saṃskārā vidhīyante /
VaikhDhS, 1, 1.11 brāhmaṇasyāśramāś catvāraḥ kṣatriyasyādyās trayo vaiśyasya dvāv eva /
VaikhDhS, 1, 3.2 gāyatropanayanād ūrdhvaṃ trirātram akṣāralavaṇāśī gāyatrīm adhītyā sāvitravratasamāpter atra vratacārī /
VaikhDhS, 1, 3.5 prājāpatye trisaṃvatsarād ūrdhvaṃ na tiṣṭhed ity ṛṣayo vadanti /
VaikhDhS, 1, 6.8 dvādaśāṅgulaṃ madhye nimnaṃ trivedisahitaṃ kuṇḍaṃ kṛtvādhāya vanastho nityam aupāsanavat sāyaṃ prātar āhutīr hutvā mahāvyāhṛtibhiḥ śrāmaṇakāgniṃ juhuyāt /
VaikhDhS, 1, 9.3 bahūdakās tridaṇḍakamaṇḍalukāṣāyadhātuvastragrahaṇaveṣadhāriṇo brahmarṣigṛheṣu cānyeṣu sādhuvṛtteṣu māṃsalavaṇaparyuṣitānnaṃ varjayantaḥ saptāgāreṣu bhaikṣaṃ kṛtvā mokṣam eva prārthayante /
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 37.1, 1.0 tebhyastrayo vedā ajāyanta iti vacanād vaidikālliṅgād anityaḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 8, 2.0 anekadravyatāyā viśiṣṭāyā grahaṇāt tryaṇuke'pyanupalabdhiḥ siddhā /
VaiSūVṛ zu VaiśSū, 4, 2, 1, 1.0 kṣityādipañcakena śarīrārambhe trayāṇāṃ pratyakṣatvād vāyorapratyakṣatvād yathā tadvatā saṃyogo'pyapratyakṣa evaṃ śarīramapratyakṣaṃ syāt pratyakṣāpratyakṣair ārabdhatvāt //
VaiSūVṛ zu VaiśSū, 4, 2, 1, 3.0 nanu tribhiḥ pratyakṣair ārabhyeta //
VaiSūVṛ zu VaiśSū, 4, 2, 2, 4.0 tasmānna tryātmakam //
VaiSūVṛ zu VaiśSū, 7, 1, 15.1, 2.0 tryaṇukasya mahattve'pyanupalabdhiḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 16, 1.0 tryaṇuke tatkāraṇadvyaṇukagatā bahutvasaṃkhyā mahattvaṃ janayati kāraṇānāmamahattvāt //
VaiSūVṛ zu VaiśSū, 7, 1, 17.1, 1.0 etasmāt trikāraṇānmahato yad viparītaṃ dvyaṇukaparimāṇaṃ tadaṇu pratyetavyam //
VaiSūVṛ zu VaiśSū, 8, 1, 14.1, 1.0 vināpyarthatvena sāmānyena triṣveva dravyādiṣu tatra prasiddhyā arthaśabdaḥ paribhāṣyate //
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 1.0 svasamavāyinā madhurāpākajena rasena rūpeṇa śuklabhāsvareṇa sparśena apākajānuṣṇā śītena yato rasanānayanasparśanāni rasarūpasparśānabhivyañjantyato rasavattvād rūpavattvāt sparśavattvācca bhūtāntarair nimittair anabhibhūtatvena bhūyastvācca triṣvindriyeṣu yathāsaṅkhyam āpas tejo vāyuśca samavāyikāraṇāni draṣṭavyāni //
VaiSūVṛ zu VaiśSū, 9, 19, 1.0 yathā kāryādismṛtisavyapekṣam anumānaṃ trikālaviṣayam atīndriyārthaṃ ca tathaiva śābdaṃ saṅketasmṛtyapekṣaṃ trikālaviṣayam atīndriyārthaṃ ca //
VaiSūVṛ zu VaiśSū, 9, 19, 1.0 yathā kāryādismṛtisavyapekṣam anumānaṃ trikālaviṣayam atīndriyārthaṃ ca tathaiva śābdaṃ saṅketasmṛtyapekṣaṃ trikālaviṣayam atīndriyārthaṃ ca //
Varāhapurāṇa
VarPur, 27, 18.2 ādāya triśikhaṃ bhīmaṃ sagaṇo'ndhakamanvayāt //
VarPur, 27, 25.2 gṛhītvā triśikhāgreṇa nanarta parameśvaraḥ //
Viṣṇupurāṇa
ViPur, 1, 3, 12.1 catvāri trīṇi dve caikaṃ kṛtādiṣu yathākramam /
ViPur, 1, 5, 24.2 pañcaite vaikṛtāḥ sargāḥ prākṛtās tu trayaḥ smṛtāḥ //
ViPur, 1, 10, 14.2 tasmāt svāhā sutāṃllebhe trīn udāraujaso dvija //
ViPur, 1, 15, 138.2 sarve devagaṇās tāta trayas triṃśat tu chandajāḥ /
ViPur, 1, 19, 29.3 prahlāda triṣu kāleṣu madhyastheṣu kathaṃ caret //
ViPur, 2, 1, 9.1 medhāgnibāhuputrās tu trayo yogaparāyaṇāḥ /
ViPur, 2, 8, 4.1 trinābhimati pañcāre ṣaṇṇeminy akṣayātmake /
ViPur, 2, 8, 16.2 vikarṇau dvau vikarṇasthastrīn koṇāndve pure tathā //
ViPur, 2, 8, 29.1 triṣveteṣvatha bhukteṣu tato vaiṣuvatīṃ gatim /
ViPur, 2, 8, 61.1 rekhāprabhṛtyathāditye trimuhūrtagate tu vai /
ViPur, 2, 8, 62.1 tasmātprātastanāt kālāt trimuhūrtastu saṃgavaḥ /
ViPur, 2, 8, 62.2 madhyāhnastrimuhūrtastu tasmātkālāttu saṃgavāt //
ViPur, 2, 8, 63.2 traya eva muhūrtāstu kālabhāgaḥ smṛto budhaiḥ //
ViPur, 2, 8, 64.2 daśapañcamuhūrtāho muhūrtāstraya eva ca //
ViPur, 2, 8, 73.2 trīṇi tasya tu śṛṅgāṇi yairasau śṛṅgavānsmṛtaḥ //
ViPur, 2, 8, 107.2 ādhārabhūtaṃ lokānāṃ trayāṇāṃ vṛṣṭikāraṇam //
ViPur, 2, 8, 122.1 yataḥ sā pāvanāyālaṃ trayāṇāṃ jagatām api /
ViPur, 2, 12, 1.2 rathastricakraḥ somasya kundābhāstasya vājinaḥ /
ViPur, 3, 1, 43.1 tribhiḥ kramairimāṃllokāñjitvā yena mahātmanā /
ViPur, 3, 4, 25.2 bāṣkalaścāparāstisraḥ saṃhitāḥ kṛtavāndvija /
ViPur, 3, 5, 20.2 tasmai trikālabhūtāya namaḥ sūryāya vedhase //
ViPur, 3, 6, 11.1 pathyasyāpi trayaḥ śiṣyāḥ kṛtā yairdvija saṃhitāḥ /
ViPur, 3, 6, 18.2 romaharṣaṇikā cānyā tisṝṇāṃ mūlasaṃhitā //
ViPur, 3, 6, 28.1 āyurvedo dhanurvedo gāndharvaścaiva te trayaḥ /
ViPur, 3, 6, 29.2 rājarṣayaḥ punastebhya ṛṣiprakṛtayastrayaḥ //
ViPur, 3, 11, 18.1 ekā liṅge gude tisro daśa vāmakare nṛpa /
ViPur, 3, 13, 28.2 secayetpitṛpātreṣu pretapātraṃ nṛpa triṣu //
ViPur, 3, 14, 13.2 upaplave candramaso raveśca triṣvaṣṭakāsvapyayanadvaye ca //
ViPur, 3, 15, 25.2 anujñāto dvijaistaistu trikṛtvaḥ puruṣarṣabha //
ViPur, 3, 15, 52.1 trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapastilāḥ /
ViPur, 4, 1, 15.1 tasyāpyutkalagayavinatasaṃjñāstrayaḥ putrā babhūvuḥ //
ViPur, 4, 1, 47.1 tāvacca trimārgaparivartair anekayugaparivṛttitiṣṭhann api raivataḥ śṛṇvan muhūrtam iva mene //
ViPur, 4, 2, 9.1 tasya putraśatapravarā vikukṣinimidaṇḍākhyās trayaḥ putrā babhūvuḥ /
ViPur, 4, 2, 23.1 dṛḍhāśvacandrāśvakapilāśvās trayaḥ kevalaṃ avaśeṣitāḥ //
ViPur, 4, 4, 98.1 bharato 'pi gandharvaviṣayasādhanāya gacchan saṃgrāme gandharvakoṭīs tisro jaghāna //
ViPur, 4, 8, 5.1 kāśyapakāśagṛtsamadās trayas tasya putrā babhūvuḥ //
ViPur, 4, 11, 7.1 tasya haihayahehayaveṇuhayās trayaḥ putrā babhūvuḥ //
ViPur, 4, 13, 2.1 bhajamānasya nimikṛkaṇavṛṣṇayas tathānye dvaimātrāḥ śatajitsahasrajidayutajitsaṃjñās trayaḥ //
ViPur, 4, 13, 121.1 tāta yady ekaikāṃ gāṃ dine dine brāhmaṇāya prayacchasi tad aham anyais tribhir varṣair asmād garbhāt tato 'vaśyaṃ niṣkramiṣyāmītyetad vacanam ākarṇya rājā dine dine brāhmaṇāya gāṃ prādāt //
ViPur, 4, 14, 35.1 tasyāṃ ca dharmānilendrair yudhiṣṭhirabhīmasenārjunākhyās trayaḥ putrāḥ samutpāditāḥ //
ViPur, 4, 15, 45.1 tisraḥ koṭyaḥ sahasrāṇām aṣṭāśītiśatāni ca /
ViPur, 4, 18, 1.2 yayāteś caturthaputrasyānoḥ sabhānalacakṣuḥparameṣusaṃjñās trayaḥ putrā babhūvuḥ //
ViPur, 4, 19, 29.1 ajamīḍhadvijamīḍhapurumīḍhās trayo hastinas tanayāḥ //
ViPur, 4, 19, 41.1 samarasyāpi pārasupārasadaśvās trayaḥ putrāḥ //
ViPur, 4, 20, 9.1 tasyāpi devāpiśaṃtanubāhlīkasaṃjñās trayaḥ putrā babhūvuḥ //
ViPur, 4, 20, 32.1 somadattasyāpi bhūribhūriśravaśalyasaṃjñās trayaḥ putrā babhūvuḥ //
ViPur, 4, 24, 19.1 ity ete śaiśanābhā bhūpālās trīṇi varṣaśatāni dviṣaṣṭyadhikāni bhaviṣyanti //
ViPur, 4, 24, 54.1 tataś ca maunā ekādaśa bhūpatayo 'bdaśatāni trīṇi pṛthivīṃ bhokṣyanti //
ViPur, 4, 24, 57.1 tatas tatputrās trayodaśaite bāhlikāśca trayaḥ //
ViPur, 4, 24, 97.1 na ca kaścit trayo viṃśativarṣāṇi jīviṣyati anavarataṃ cātra kaliyuge kṣayam āyātyakhila evaiṣa janaḥ //
ViPur, 4, 24, 113.1 trīṇi lakṣāṇi varṣāṇāṃ dvija mānuṣyasaṃkhyayā /
ViPur, 4, 24, 119.2 kṛtatretādisaṃjñāni yugāni trīṇi bhujyate //
ViPur, 5, 10, 29.2 asmākaṃ gauḥ parā vṛttirvārtābhedairiyaṃ tribhiḥ //
ViPur, 5, 18, 10.2 trirātrābhyantare kaṃsaṃ haniṣyāmi sahānugam //
ViPur, 5, 29, 15.1 āruhyairāvataṃ nāgaṃ śakro 'pi tridiśālayam /
ViPur, 5, 31, 11.2 vāsyate yasya puṣpotthagandhenorvī triyojanam //
ViPur, 5, 33, 14.1 tatas tripādas triśirā jvaro māheśvaro mahān /
ViPur, 5, 33, 14.1 tatas tripādas triśirā jvaro māheśvaro mahān /
ViPur, 5, 38, 50.1 gāṇḍīvaṃ triṣu lokeṣu khyātiṃ yadanubhāvataḥ /
ViPur, 6, 3, 10.2 tribhir varṣaśatair varṣaṃ ṣaṣṭyā caivāsuradviṣām //
ViPur, 6, 7, 76.2 tribhāvabhāvanātīto muktaye yogināṃ nṛpa //
ViPur, 6, 7, 82.1 valītribhaṅginā magnanābhinā codareṇa vai /
Viṣṇusmṛti
ViSmṛ, 2, 2.1 teṣām ādyā dvijātayas trayaḥ //
ViSmṛ, 5, 38.1 trayo vā kārṣāpaṇāḥ //
ViSmṛ, 5, 187.1 tribhir eva tu yā bhuktā puruṣair bhūr yathāvidhi /
ViSmṛ, 6, 23.1 tasya ca bhāvanās tisro bhavanti likhitaṃ sākṣiṇaḥ samayakriyā ca //
ViSmṛ, 9, 7.1 trikṛṣṇalone rajatakaram //
ViSmṛ, 14, 4.1 yasya paśyed dvisaptāhāt trisaptāhād athāpi vā /
ViSmṛ, 18, 3.1 kṣatriyāputras trīn //
ViSmṛ, 18, 7.1 varṇānukrameṇa catustridvibhāgīkṛtān aṃśān ādadyuḥ //
ViSmṛ, 18, 8.1 vaiśyavarjam aṣṭadhā kṛtaṃ caturas trīn ekaṃ cādadyuḥ //
ViSmṛ, 18, 10.1 brāhmaṇavarjaṃ ṣaḍdhā kṛtaṃ trīn dvāvekaṃ ca //
ViSmṛ, 18, 13.1 trīn rājanyaḥ //
ViSmṛ, 18, 20.1 trīn aṃśān kṣatriyas tvādadyāt //
ViSmṛ, 18, 23.1 trīn aṃśān kṣatriyas tvādadyāt //
ViSmṛ, 21, 4.1 bhuktavatsu brāhmaṇeṣu dakṣiṇayābhipūjiteṣu pretanāmagotrābhyāṃ dattākṣayyodakaḥ caturaṅgulapṛthvīḥ tāvadantarāḥ tāvadadhaḥkhātāḥ vitastyāyatāḥ tisraḥ karṣūḥ kuryāt //
ViSmṛ, 22, 13.1 vaiśyāśauce brāhmaṇas trirātropoṣitaś ca //
ViSmṛ, 22, 22.1 brāhmaṇasya kṣatriviṭśūdreṣu sapiṇḍeṣu ṣaḍrātratrirātraikarātraiḥ //
ViSmṛ, 22, 23.1 kṣatriyasya viṭśūdrayoḥ ṣaḍrātratrirātrābhyām //
ViSmṛ, 22, 30.1 kṛtacūḍe tv asaṃskṛte trirātreṇa //
ViSmṛ, 22, 34.1 tatprasavamaraṇe cet pitṛgṛhe syātāṃ tadā ekarātraṃ trirātraṃ ca //
ViSmṛ, 22, 42.1 ācārye mātāmahe ca vyatīte trirātreṇa //
ViSmṛ, 22, 87.2 samāpte tūdakaṃ kṛtvā trirātreṇaiva śudhyati //
ViSmṛ, 23, 47.1 trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan /
ViSmṛ, 24, 2.1 tisraḥ kṣatriyasya //
ViSmṛ, 27, 27.1 ata ūrdhvaṃ trayo 'pyete yathākālam asaṃskṛtāḥ /
ViSmṛ, 31, 1.1 trayaḥ puruṣasyātiguravo bhavanti //
ViSmṛ, 31, 7.1 eta eva trayo vedā eta eva trayaḥ surāḥ /
ViSmṛ, 31, 7.1 eta eva trayo vedā eta eva trayaḥ surāḥ /
ViSmṛ, 31, 7.2 eta eva trayo lokā eta eva trayo 'gnayaḥ //
ViSmṛ, 31, 7.2 eta eva trayo lokā eta eva trayo 'gnayaḥ //
ViSmṛ, 31, 9.1 sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ /
ViSmṛ, 46, 2.1 tryahaṃ nāśnīyāt //
ViSmṛ, 46, 10.1 tryahaṃ sāyaṃ tryahaṃ prātas tryaham ayācitam aśnīyāt /
ViSmṛ, 46, 10.1 tryahaṃ sāyaṃ tryahaṃ prātas tryaham ayācitam aśnīyāt /
ViSmṛ, 46, 10.1 tryahaṃ sāyaṃ tryahaṃ prātas tryaham ayācitam aśnīyāt /
ViSmṛ, 46, 11.1 tryaham uṣṇāḥ pibed apas tryaham uṣṇaṃ ghṛtaṃ tryaham uṣṇaṃ payas tryahaṃ ca nāśnīyād eṣa taptakṛcchraḥ //
ViSmṛ, 46, 11.1 tryaham uṣṇāḥ pibed apas tryaham uṣṇaṃ ghṛtaṃ tryaham uṣṇaṃ payas tryahaṃ ca nāśnīyād eṣa taptakṛcchraḥ //
ViSmṛ, 46, 11.1 tryaham uṣṇāḥ pibed apas tryaham uṣṇaṃ ghṛtaṃ tryaham uṣṇaṃ payas tryahaṃ ca nāśnīyād eṣa taptakṛcchraḥ //
ViSmṛ, 46, 11.1 tryaham uṣṇāḥ pibed apas tryaham uṣṇaṃ ghṛtaṃ tryaham uṣṇaṃ payas tryahaṃ ca nāśnīyād eṣa taptakṛcchraḥ //
ViSmṛ, 46, 21.1 tryahābhyastaiś cātisāṃtapanam //
ViSmṛ, 48, 12.1 trirātraṃ medhārthī //
ViSmṛ, 50, 30.1 śvānaṃ hatvā trirātram upavaset //
ViSmṛ, 50, 32.1 godholūkakākajhaṣavadhe trirātram upavaset //
ViSmṛ, 50, 39.1 krauñcaṃ trihāyanam //
ViSmṛ, 50, 42.1 anuktamṛgavadhe trirātraṃ payasā varteta //
ViSmṛ, 51, 21.1 pāṭhīnarohitarājīvasiṃhatuṇḍaśakulavarjaṃ sarvamatsyamāṃsāśane trirātram upavaset //
ViSmṛ, 51, 29.1 kalaviṅkaplavacakravākahaṃsarajjudālasārasadātyūhaśukasārikābakabalākākokilakhañjarīṭāśane trirātram upavaset //
ViSmṛ, 51, 43.1 brahmacaryāśramī śrāddhabhojane trirātram upavaset //
ViSmṛ, 51, 49.1 āmaśrāddhāśane trirātraṃ payasā varteta //
ViSmṛ, 51, 52.1 rājanyocchiṣṭāśane trirātram //
ViSmṛ, 51, 55.1 vaiśyocchiṣṭāśī trirātram //
ViSmṛ, 51, 57.1 caṇḍālānnaṃ bhuktvā trirātram upavaset //
ViSmṛ, 52, 9.1 tṛṇakāṣṭhadrumaśuṣkānnaguḍavastracarmāmiṣāṇāṃ trirātram upavaset //
ViSmṛ, 52, 11.1 kārpāsakīṭajorṇādyapaharaṇe trirātraṃ payasā varteta //
ViSmṛ, 53, 9.2 tad bhaikṣyabhug japan nityaṃ tribhir varṣair vyapohati //
ViSmṛ, 54, 2.1 mṛtapañcanakhāt kūpād atyantopahatāccodakaṃ pītvā brāhmaṇas trirātram upavaset //
ViSmṛ, 54, 8.1 parvānārogyavarjam ṛtāv avagacchan patnīṃ trirātram upavaset //
ViSmṛ, 54, 20.1 raktavastraraṅgaratnagandhaguḍamadhurasorṇāvikrayī trirātram upavaset //
ViSmṛ, 54, 24.1 japitvā trīṇi sāvitryāḥ sahasrāṇi samāhitaḥ /
ViSmṛ, 54, 25.2 abhicāram ahīnaṃ ca tribhiḥ kṛcchrair vyapohati //
ViSmṛ, 54, 26.2 tāṃścārayitvā trīn kṛcchrān yathāvidhyupanāyayet //
ViSmṛ, 55, 6.1 trirātropoṣitaḥ puruṣasūktajapahomābhyāṃ gurutalpagaḥ //
ViSmṛ, 55, 11.1 tribhya eva tu vedebhyaḥ pādaṃ pādam adūduhat /
ViSmṛ, 55, 15.1 oṃkārapūrvikās tisro mahāvyāhṛtayo 'vyayāḥ /
ViSmṛ, 55, 16.1 yo 'dhīte 'hanyahanyetāṃ trīṇi varṣāṇyatandritaḥ /
ViSmṛ, 56, 27.1 trīṇyājyadohāni rathaṃtaraṃ ca agnivrataṃ vāmadevyaṃ bṛhacca /
ViSmṛ, 57, 4.1 tripuruṣaṃ mātṛtaḥ pitṛtaścāśuddhāḥ //
ViSmṛ, 60, 25.1 ekā liṅge gude tisras tathaikatra kare daśa /
ViSmṛ, 60, 25.2 ubhayoḥ sapta dātavyā mṛdas tisras tu pādayoḥ //
ViSmṛ, 64, 18.1 mṛttoyaiḥ kṛtamalāpakarṣo 'psu nimajjyopaviśyāpo hi ṣṭheti tisṛbhir hiraṇyavarṇeti catasṛbhir idam āpaḥ pravahateti ca tīrtham abhimantrayet //
ViSmṛ, 65, 3.1 āpo hi ṣṭheti tisṛbhir arghyaṃ nivedayet //
ViSmṛ, 73, 3.1 dvau daive prāṅmukhau trīṃśca pitrye udaṅmukhān //
ViSmṛ, 76, 1.1 amāvāsyās tisro 'ṣṭakās tisro 'nvaṣṭakā māghī prauṣṭhapady ūrdhvaṃ kṛṣṇatrayodaśī vrīhiyavapākau ceti //
ViSmṛ, 76, 1.1 amāvāsyās tisro 'ṣṭakās tisro 'nvaṣṭakā māghī prauṣṭhapady ūrdhvaṃ kṛṣṇatrayodaśī vrīhiyavapākau ceti //
ViSmṛ, 80, 3.1 trīn hāriṇena //
ViSmṛ, 95, 6.1 ekāntaradvyantaratryantarāśī vā syāt //
ViSmṛ, 96, 1.1 atha triṣv āśrameṣu pakvakaṣāyaḥ prājāpatyām iṣṭiṃ kṛtvā sarvavedasaṃ dakṣiṇāṃ dattvā pravrajyāśramī syāt //
ViSmṛ, 96, 55.1 asthnāṃ tribhiḥ śataiḥ ṣaṣṭyadhikair dhāryamāṇam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 24.1, 1.5 kaivalyaṃ prāptās tarhi santi ca bahavaḥ kevalinaḥ te hi trīṇi bandhanāni chittvā kaivalyaṃ prāptāḥ /
YSBhā zu YS, 2, 13.1, 18.1 asau karmāśayo janmāyurbhogahetutvāt trivipāko 'bhidhīyata iti //
YSBhā zu YS, 2, 15.1, 29.1 itaraṃ tu svakarmopahṛtaṃ duḥkham upāttam upāttaṃ tyajantaṃ tyaktaṃ tyaktam upādadānam anādivāsanāvicitrayā cittavṛttyā samantato 'nuviddham ivāvidyāyā hātavya evāhaṃkāramamakārānupātinaṃ jātaṃ jātaṃ bāhyādhyātmikobhayanimittās triparvāṇas tāpā anuplavante //
YSBhā zu YS, 2, 18.1, 10.2 ayaṃ tu khalu triṣu guṇeṣu kartṛṣv akartari ca puruṣe tulyātulyajātīye caturthe tatkriyāsākṣiṇy upanīyamānān sarvabhāvān upapannān anupaśyan na darśanam anyacchaṅkate iti //
YSBhā zu YS, 2, 19.1, 5.2 śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātraṃ cety ekadvitricatuṣpañcalakṣaṇāḥ śabdādayaḥ pañcāviśeṣāḥ ṣaṣṭhaścāviśeṣo 'smitāmātra iti //
YSBhā zu YS, 2, 19.1, 11.1 trayāṇāṃ tv avasthāviśeṣāṇām ādau puruṣārthatā kāraṇaṃ bhavati //
YSBhā zu YS, 2, 31.1, 7.1 saiva tribhir uparatasya samayāvacchinnā //
YSBhā zu YS, 2, 50.1, 5.1 trayo 'py ete deśena paridṛṣṭā iyān asya viṣayo deśa iti //
YSBhā zu YS, 3, 48.1, 4.1 etās tisraḥ siddhayo madhupratīkā ucyante //
YSBhā zu YS, 4, 12.1, 12.1 ekasya cādhvanaḥ samaye dvāv adhvānau dharmisamanvāgatau bhavata eveti nābhūtvā bhāvas trayāṇām adhvanām iti //
YSBhā zu YS, 4, 13.1, 1.1 te khalv amī tryadhvāno dharmā vartamānā vyaktātmāno 'tītānāgatāḥ sūkṣmātmānaḥ sarvam idaṃ guṇānāṃ saṃniveśaviśeṣamātram iti paramārthato guṇātmānaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 10.1 brahmakṣatriyaviṭśūdrā varṇās tv ādyās trayo dvijāḥ /
YāSmṛ, 1, 57.1 tisro varṇānupūrvyeṇa dve tathaikā yathākramam /
YāSmṛ, 1, 144.1 tryahaṃ preteṣv anadhyāyaḥ śiṣyartviggurubandhuṣu /
YāSmṛ, 1, 175.2 matsyāṃś ca kāmato jagdhvā sopavāsas tryahaṃ vaset //
YāSmṛ, 1, 219.2 vedārthavij jyeṣṭhasāmā trimadhus trisuparṇakaḥ //
YāSmṛ, 1, 228.1 dvau daive prāk trayaḥ pitrya udag ekaikam eva vā /
YāSmṛ, 1, 363.2 te 'ṣṭau likṣā tu tās tisro rājasarṣapa ucyate //
YāSmṛ, 1, 364.1 gauras tu te trayaḥ ṣaṭ te yavo madhyas tu te trayaḥ /
YāSmṛ, 1, 364.1 gauras tu te trayaḥ ṣaṭ te yavo madhyas tu te trayaḥ /
YāSmṛ, 2, 39.2 vastradhānyahiraṇyānāṃ catustridviguṇā parā //
YāSmṛ, 2, 90.1 ṛṇaṃ lekhyakṛtaṃ deyaṃ puruṣais tribhir eva tu /
YāSmṛ, 2, 125.1 catustridvyekabhāgāḥ syur varṇaśo brāhmaṇātmajāḥ /
YāSmṛ, 2, 125.2 kṣatrajās tridvyekabhāgā viḍjās tu dvyekabhāginaḥ //
YāSmṛ, 2, 177.1 daśaikapañcasaptāhamāsatryahārdhamāsikam /
YāSmṛ, 2, 179.2 madhye pañcapalā vṛddhiḥ sūkṣme tu tripalā matā //
YāSmṛ, 2, 238.1 vasānastrīn paṇān daṇḍyo nejakas tu parāṃśukam /
YāSmṛ, 2, 239.1 pitāputravirodhe tu sākṣiṇāṃ tripaṇo damaḥ /
YāSmṛ, 2, 297.2 tryaṅgahīnas tu kartavyo dāpyaś cottamasāhasam //
YāSmṛ, 3, 18.1 trirātraṃ daśarātraṃ vā śāvam āśaucam iṣyate /
YāSmṛ, 3, 23.2 trirātram ā vratādeśād daśarātram ataḥ param //
YāSmṛ, 3, 43.1 bubhukṣitas tryahaṃ sthitvā dhānyam abrāhmaṇāddharet /
YāSmṛ, 3, 102.1 trayo lakṣās tu vijñeyāḥ śmaśrukeśāḥ śarīriṇām /
YāSmṛ, 3, 106.2 vasā trayo dvau tu medo majjaikordhvam tu mastake //
YāSmṛ, 3, 181.2 vipākāt triprakārāṇāṃ karmaṇām īśvaro 'pi san //
YāSmṛ, 3, 254.2 piṇyākaṃ vā kaṇān vāpi bhakṣayet trisamā niśi //
YāSmṛ, 3, 255.2 punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ //
YāSmṛ, 3, 260.2 cāndrāyaṇaṃ vā trīn māsān abhyased vedasaṃhitām //
YāSmṛ, 3, 264.2 dadyāt trirātraṃ copoṣya vṛṣabhaikādaśās tu gāḥ //
YāSmṛ, 3, 270.2 hatvā tryahaṃ pibet kṣīraṃ kṛcchraṃ vā pādikaṃ caret //
YāSmṛ, 3, 271.2 kharājameṣeṣu vṛṣo deyaḥ krauñce trihāyanaḥ //
YāSmṛ, 3, 288.2 trirātrānte ghṛtaṃ prāśya gatvodakyāṃ viśudhyati //
YāSmṛ, 3, 289.1 trīn kṛcchrān ācared vrātyayājako 'bhicarann api /
YāSmṛ, 3, 302.1 trirātropoṣito japtvā brahmahā tv aghamarṣaṇam /
YāSmṛ, 3, 304.1 trirātropoṣito hutvā kūṣmāṇḍībhir ghṛtaṃ śuciḥ /
YāSmṛ, 3, 323.1 eṣāṃ trirātram abhyāsād ekaikasya yathākramam /
Śatakatraya
ŚTr, 1, 43.1 dānaṃ bhogo nāśas tisro gatayo bhavanti vittasya /
Śivasūtra
ŚSūtra, 3, 20.1 triṣu caturthaṃ tailavad āsecyam //
Ṭikanikayātrā
Ṭikanikayātrā, 4, 2.1 janmatriṣaḍekādaśasaptamago 'pi neṣyate candraḥ /
Ṭikanikayātrā, 5, 1.2 tryāyagṛhāni hitāny udaye neṣṭāni śeṣāṇi //
Abhidhānacintāmaṇi
AbhCint, 1, 21.2 kṛmipīlakalūtādyāḥ syurdvitricaturindriyāḥ //
AbhCint, 2, 43.2 sāgarāṇāṃ suṣamā tu tisrastūtkoṭikoṭayaḥ //
AbhCint, 2, 46.1 prathame 'ratraye martyāstridvyekapalyajīvitāḥ /
AbhCint, 2, 46.2 tridvyekagavyūtyucchrayāstridvyekadinabhojanāḥ //
AbhCint, 2, 46.2 tridvyekagavyūtyucchrayāstridvyekadinabhojanāḥ //
AbhCint, 2, 72.1 śaradghanātyayo 'yanaṃ śiśirādyaistribhistribhiḥ /
AbhCint, 2, 72.1 śaradghanātyayo 'yanaṃ śiśirādyaistribhistribhiḥ /
Amaraughaśāsana
AmarŚās, 1, 60.1 athādhāraṇakarmoditaśaṅkhinībhedavyavasthāvyākhyā gudameḍhrāntare trikoṇatridhāvartabhagamaṇḍalam ucyate tatra ādhāragranthaya ekadvitrayaś ceti ekadvitrayāṇāṃ madhye granthīnām upāntare catuṣpattraṃ padmam adhomukhaṃ tiṣṭhati tatra karṇikāmadhye mṛṇālasūtraparimāṇā śaṅkhāvartā tatra pravālāṅkurasannibhā dvitrināḍībhūtā kuṇḍalinī śaktiḥ caitanyabījamukhaṃ gatvā suptā //
AmarŚās, 1, 60.1 athādhāraṇakarmoditaśaṅkhinībhedavyavasthāvyākhyā gudameḍhrāntare trikoṇatridhāvartabhagamaṇḍalam ucyate tatra ādhāragranthaya ekadvitrayaś ceti ekadvitrayāṇāṃ madhye granthīnām upāntare catuṣpattraṃ padmam adhomukhaṃ tiṣṭhati tatra karṇikāmadhye mṛṇālasūtraparimāṇā śaṅkhāvartā tatra pravālāṅkurasannibhā dvitrināḍībhūtā kuṇḍalinī śaktiḥ caitanyabījamukhaṃ gatvā suptā //
AmarŚās, 1, 60.1 athādhāraṇakarmoditaśaṅkhinībhedavyavasthāvyākhyā gudameḍhrāntare trikoṇatridhāvartabhagamaṇḍalam ucyate tatra ādhāragranthaya ekadvitrayaś ceti ekadvitrayāṇāṃ madhye granthīnām upāntare catuṣpattraṃ padmam adhomukhaṃ tiṣṭhati tatra karṇikāmadhye mṛṇālasūtraparimāṇā śaṅkhāvartā tatra pravālāṅkurasannibhā dvitrināḍībhūtā kuṇḍalinī śaktiḥ caitanyabījamukhaṃ gatvā suptā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 4.0 bhūtasaṃghātasya tu triṣu doṣeṣu vibhaktatvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 7.0 bhūtasaṃghātaṃ vinā na doṣasaṃghātaḥ taṃ vinā na rogotpattir iti ataḥ sarve rogāstridoṣajāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 21.0 teṣvādyo rasākhyaḥ itare trayo 'nurasākhyāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 6.0 tiktādīnāṃ trayāṇāṃ kaṭuko vipākaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 1.0 trayāṇāṃ pākānāṃ lakṣaṇam āha rasair iti //
Ayurvedarasāyana zu AHS, Sū., 16, 6.2, 4.0 madyādiṣu triṣvāsaktaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 10, 2.1 svapnendrajālavat paśya dināni trīṇi pañca vā /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 16.2 jambūnāmā bhaviṣyati trayo 'mī kevalekṣaṇāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 32.1 antarbahiśca lokāṃs trīn paryemyaskanditavrataḥ /
BhāgPur, 1, 8, 6.1 yājayitvāśvamedhaistaṃ tribhiruttamakalpakaiḥ /
BhāgPur, 1, 12, 35.2 vājimedhaistribhirbhīto yajñaiḥ samayajaddharim //
BhāgPur, 1, 16, 3.1 ājahārāśvamedhāṃstrīn gaṅgāyāṃ bhūridakṣiṇān /
BhāgPur, 1, 16, 35.2 trīn atyaroca upalabhya tato vibhūtiṃ lokān sa māṃ vyasṛjadutsmayatīṃ tadante //
BhāgPur, 1, 17, 12.1 ko 'vṛścat tava pādāṃstrīn saurabheya catuṣpada /
BhāgPur, 1, 17, 24.2 adharmāṃśaistrayo bhagnāḥ smayasaṅgamadaistava //
BhāgPur, 1, 17, 42.1 vṛṣasya naṣṭāṃstrīn pādān tapaḥ śaucaṃ dayām iti /
BhāgPur, 2, 5, 18.1 sattvaṃ rajastama iti nirguṇasya guṇāstrayaḥ /
BhāgPur, 2, 5, 20.1 sa eṣa bhagavāṃl liṅgaistribhiretairadhokṣajaḥ /
BhāgPur, 2, 6, 18.2 amṛtaṃ kṣemam abhayaṃ trimūrdhno 'dhāyi mūrdhasu //
BhāgPur, 2, 6, 19.1 pādāstrayo bahiścāsann aprajānāṃ ya āśramāḥ /
BhāgPur, 2, 6, 31.2 viśvaṃ puruṣarūpeṇa paripāti triśaktidhṛk //
BhāgPur, 2, 7, 17.2 kṣmāṃ vāmanena jagṛhe tripadacchalena yācñām ṛte pathi caran prabhubhirna cālyaḥ //
BhāgPur, 2, 7, 40.2 caskambha yaḥ svarahasāskhalatā tripṛṣṭhaṃ yasmāt trisāmyasadanādurukampayānam //
BhāgPur, 2, 10, 41.1 sattvaṃ rajastama iti tisraḥ suranṛnārakāḥ /
BhāgPur, 3, 3, 18.1 ayājayad dharmasutam aśvamedhais tribhir vibhuḥ /
BhāgPur, 3, 5, 47.1 tat te vayaṃ lokasisṛkṣayādya tvayānusṛṣṭās tribhir ātmabhiḥ sma /
BhāgPur, 3, 9, 8.1 kṣuttṛṭtridhātubhir imā muhur ardyamānāḥ śītoṣṇavātavarṣair itaretarāc ca /
BhāgPur, 3, 10, 26.1 vaikṛtās traya evaite devasargaś ca sattama /
BhāgPur, 3, 11, 5.1 aṇur dvau paramāṇū syāt trasareṇus trayaḥ smṛtaḥ /
BhāgPur, 3, 11, 6.2 śatabhāgas tu vedhaḥ syāt tais tribhis tu lavaḥ smṛtaḥ //
BhāgPur, 3, 11, 7.1 nimeṣas trilavo jñeya āmnātas te trayaḥ kṣaṇaḥ /
BhāgPur, 3, 11, 7.1 nimeṣas trilavo jñeya āmnātas te trayaḥ kṣaṇaḥ /
BhāgPur, 3, 11, 20.1 catvāri trīṇi dve caikaṃ kṛtādiṣu yathākramam /
BhāgPur, 3, 11, 29.1 tam evānv api dhīyante lokā bhūr ādayas trayaḥ /
BhāgPur, 3, 12, 55.1 priyavratottānapādau tisraḥ kanyāś ca bhārata /
BhāgPur, 3, 13, 25.2 janastapaḥsatyanivāsinas te tribhiḥ pavitrair munayo 'gṛṇan sma //
BhāgPur, 3, 13, 30.1 khuraiḥ kṣuraprair darayaṃs tad āpa utpārapāraṃ triparū rasāyām /
BhāgPur, 3, 14, 25.2 bhasmāvaguṇṭhāmalarukmadeho devas tribhiḥ paśyati devaras te //
BhāgPur, 3, 14, 39.2 lokān sapālāṃs trīṃś caṇḍi muhur ākrandayiṣyataḥ //
BhāgPur, 3, 15, 34.2 lokān ito vrajatam antarabhāvadṛṣṭyā pāpīyasas traya ime ripavo 'sya yatra //
BhāgPur, 3, 16, 22.1 dharmasya te bhagavatas triyuga tribhiḥ svaiḥ padbhiś carācaram idaṃ dvijadevatārtham /
BhāgPur, 3, 17, 19.2 vaśe sapālān lokāṃs trīn akutomṛtyur uddhataḥ //
BhāgPur, 3, 19, 13.1 jagrāha triśikhaṃ śūlaṃ jvalajjvalanalolupam /
BhāgPur, 3, 21, 18.2 ṣaṇnemy anantacchadi yat trinābhi karālasroto jagad ācchidya dhāvat //
BhāgPur, 3, 22, 36.2 vāsudevaprasaṅgena paribhūtagatitrayaḥ //
BhāgPur, 3, 24, 26.1 sa cāvatīrṇaṃ triyugam ājñāya vibudharṣabham /
BhāgPur, 3, 30, 24.2 tribhir muhūrtair dvābhyāṃ vā nītaḥ prāpnoti yātanāḥ //
BhāgPur, 3, 31, 3.2 nakhalomāsthicarmāṇi liṅgacchidrodbhavas tribhiḥ //
BhāgPur, 3, 33, 35.2 trayāṇām api lokānām upaśāntyai samāhitaḥ //
BhāgPur, 4, 1, 1.2 manos tu śatarūpāyāṃ tisraḥ kanyāś ca jajñire /
BhāgPur, 4, 1, 15.1 atreḥ patny anasūyā trīñ jajñe suyaśasaḥ sutān /
BhāgPur, 4, 1, 21.2 nirgatena muner mūrdhnaḥ samīkṣya prabhavas trayaḥ //
BhāgPur, 4, 1, 29.2 iti tasya vacaḥ śrutvā trayas te vibudharṣabhāḥ /
BhāgPur, 4, 1, 38.1 pulahasya gatir bhāryā trīn asūta satī sutān /
BhāgPur, 4, 1, 59.1 svāhābhimāninaś cāgner ātmajāṃs trīn ajījanat /
BhāgPur, 4, 5, 3.1 tato 'tikāyas tanuvā spṛśan divaṃ sahasrabāhur ghanaruk trisūryadṛk /
BhāgPur, 4, 7, 17.1 vaiṣṇavaṃ yajñasantatyai trikapālaṃ dvijottamāḥ /
BhāgPur, 4, 7, 54.1 trayāṇām ekabhāvānāṃ yo na paśyati vai bhidām /
BhāgPur, 4, 8, 72.1 trirātrānte trirātrānte kapitthabadarāśanaḥ /
BhāgPur, 4, 8, 72.1 trirātrānte trirātrānte kapitthabadarāśanaḥ /
BhāgPur, 4, 8, 78.2 brahma dhārayamāṇasya trayo lokāś cakampire //
BhāgPur, 4, 10, 8.2 ekaikaṃ yugapat sarvānahanbāṇaistribhistribhiḥ //
BhāgPur, 4, 10, 8.2 ekaikaṃ yugapat sarvānahanbāṇaistribhistribhiḥ //
BhāgPur, 4, 12, 36.1 yadbhrājamānaṃ svarucaiva sarvato lokāstrayo hyanu vibhrājanta ete /
BhāgPur, 4, 12, 38.2 abhūttrayāṇāṃ lokānāṃ cūḍāmaṇirivāmalaḥ //
BhāgPur, 4, 13, 14.1 pradoṣo niśītho vyuṣṭa iti doṣāsutāstrayaḥ /
BhāgPur, 4, 26, 1.3 dvīṣaṃ dvicakram ekākṣaṃ triveṇuṃ pañcabandhuram //
BhāgPur, 8, 6, 9.2 yogena dhātaḥ saha nas trilokān paśyāmy amuṣminnu ha viśvamūrtau //
BhāgPur, 8, 8, 26.2 śrīḥ svāḥ prajāḥ sakaruṇena nirīkṣaṇena yatra sthitaidhayata sādhipatīṃstrilokān //
BhāgPur, 10, 1, 16.1 vāsudevakathāpraśnaḥ puruṣāṃstrīnpunāti hi /
BhāgPur, 10, 1, 31.2 aśvānāmayutaṃ sārdhaṃ rathānāṃ ca triṣaṭśatam //
BhāgPur, 10, 2, 26.1 satyavrataṃ satyaparaṃ trisatyaṃ satyasya yoniṃ nihitaṃ ca satye /
BhāgPur, 10, 2, 27.1 ekāyano 'sau dviphalastrimūlaścatūrasaḥ pañcavidhaḥ ṣaḍātmā /
BhāgPur, 10, 3, 20.1 sa tvaṃ trilokasthitaye svamāyayā bibharṣi śuklaṃ khalu varṇamātmanaḥ /
BhāgPur, 11, 2, 18.2 upāsīnas tatpadavīṃ lebhe vai janṛnabhis tribhiḥ //
BhāgPur, 11, 3, 9.2 tatkālopacitoṣṇārko lokāṃs trīn pratapiṣyati //
BhāgPur, 11, 3, 16.2 trivarṇā varṇitāsmābhiḥ kiṃ bhūyaḥ śrotum icchasi //
BhāgPur, 11, 5, 24.1 tretāyāṃ raktavarṇo 'sau caturbāhus trimekhalaḥ /
BhāgPur, 11, 6, 13.1 ketus trivikramayutas tripatatpatāko yas te bhayābhayakaro 'suradevacamvoḥ /
BhāgPur, 11, 7, 22.1 ekadvitricatuṣpādo bahupādas tathāpadaḥ /
BhāgPur, 11, 12, 22.1 dve asya bīje śatamūlas trinālaḥ pañcaskandhaḥ pañcarasaprasūtiḥ /
BhāgPur, 11, 12, 22.2 daśaikaśākho dvisuparṇanīḍas trivalkalo dviphalo 'rkaṃ praviṣṭaḥ //
BhāgPur, 11, 13, 32.2 svapne suṣupta upasaṃharate sa ekaḥ smṛtyanvayāt triguṇavṛttidṛg indriyeśaḥ //
BhāgPur, 11, 13, 33.1 evaṃ vimṛśya guṇato manasas tryavasthā manmāyayā mayi kṛtā iti niścitārthāḥ /
BhāgPur, 11, 15, 8.1 trikālajñatvam advaṃdvaṃ paracittādyabhijñatā /
BhāgPur, 11, 15, 15.1 viṣṇau tryadhīśvare cittaṃ dhārayet kālavigrahe /
BhāgPur, 11, 19, 14.1 navaikādaśa pañca trīn bhāvān bhūteṣu yena vai /
BhāgPur, 11, 20, 6.2 yogās trayo mayā proktā nṝṇāṃ śreyovidhitsayā /
BhāgPur, 11, 21, 35.1 vedā brahmātmaviṣayās trikāṇḍaviṣayā ime /
Bhāratamañjarī
BhāMañj, 1, 11.2 ajījanattrīnivāgnīndhṛtarāṣṭrapurogamān //
BhāMañj, 1, 21.1 ratho gajo narāḥ pañca trayo 'śvāḥ pattirucyate /
BhāMañj, 1, 404.1 iti rājño vacaḥ śrutvā tathetyuktvā trimārgagā /
BhāMañj, 1, 538.1 trīnsālvāṃścaturo madrānputrānprāpa mahīpateḥ /
BhāMañj, 1, 934.2 tvaṃ ca sarvaguṇodārastriṣu lokeṣu gīyase //
BhāMañj, 1, 1132.2 taṃ cakre dṛktribhāgena kṣaṇātkāṣṭhamivācalam //
BhāMañj, 1, 1260.2 tisro vasantasubhagā ānināya samāḥ samā //
BhāMañj, 5, 592.2 rājño hṛtāḥ kāśipatestisraḥ kanyāḥ svayaṃvare //
BhāMañj, 6, 157.1 sattvādayastadudbhūtā vibhāntyete guṇāstrayaḥ /
BhāMañj, 6, 264.2 ekenaikena bāṇena bhinneṣu triṣu dantiṣu //
BhāMañj, 6, 399.1 praṇatāndṛktribhāgena bhūmipālānvilokayan /
BhāMañj, 6, 487.2 jagrāha śāsanāttasya tribhiḥ pārthaḥ śaraiḥ śiraḥ //
BhāMañj, 7, 40.1 rathāyutaistribhiḥ pārthamāhūya pṛthagāsthitaḥ /
BhāMañj, 7, 150.2 sa muktaśaiśavo vīraḥ kesarīva trihāyanaḥ //
BhāMañj, 8, 181.2 kṛṣṇasya dṛktribhāgaśca śalyaṃ śalyamivāviśat //
BhāMañj, 9, 7.2 lakṣyadvayaṃ dvayānāṃ ca tisraḥ koṭyaḥ padātinām //
BhāMañj, 10, 2.1 tato drauṇimukhā vīrāḥ samabhyetya rathāstrayaḥ /
BhāMañj, 13, 1017.2 samudyayau jvaro dīptastriśirāstāmralocanaḥ //
BhāMañj, 13, 1518.2 trikaṇṭhakakaṣāghātasaṃjātakṛtajokṣitau //
BhāMañj, 14, 143.2 tribhirdinairvajradattaṃ jitvā kuñjarayodhinam //
BhāMañj, 19, 2.2 trimārgagā madhumatī yasya śuddhā sarasvatī //
Bījanighaṇṭu
BījaN, 1, 87.0 martyānām upakārāya triṣu lokeṣu durlabham //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 9.0 dūrākāravisarpite ca pavane nābheś ca mārgasthite bandheṣu triṣu satsu so 'pi śithile madhyaprabodhe sati //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 25.1 muṇḍaṃ tīkṣṇaṃ ca kāntaṃ ca triprakāramayaḥ smṛtam /
Garuḍapurāṇa
GarPur, 1, 4, 18.2 pañcaite vaikṛtāḥ sargāḥ prākṛtāstu trayaḥ smṛtāḥ //
GarPur, 1, 5, 4.2 upahūtāṃstathā dīpyāṃs trīṃśca mūrtivivarjitān //
GarPur, 1, 5, 19.1 tasmātsvāhā sutāṃllebhe trīnudāraujaso hara /
GarPur, 1, 11, 29.2 tisraḥ sādhāraṇā hyetā mūrtibhedena kalpitāḥ //
GarPur, 1, 15, 116.1 dāmodaras trikālaśca kālajñaḥ kālavarjitaḥ /
GarPur, 1, 15, 116.2 trisandhyo dvāparaṃ tretā prajādvāraṃ trivikramaḥ //
GarPur, 1, 15, 117.1 vikramo daṇḍahastaśca hyekadaṇḍī tridaṇḍadhṛk /
GarPur, 1, 20, 4.1 hrīṅkāraśca śivaḥ śūle triśākhe tu kramānnyaset /
GarPur, 1, 20, 7.1 trilokānrakṣayenmantro martyalokasya kā kathā /
GarPur, 1, 23, 1.3 tribhirmantrairācāmettu svāhāntaiḥ praṇavādikaiḥ //
GarPur, 1, 23, 58.1 ihāhorāvacāreṇa trīṇi varṣāṇi jīvati /
GarPur, 1, 36, 10.2 triyugaṃ tu sahasreṇa gāyattrī hanti duṣkṛtam //
GarPur, 1, 40, 9.15 vāmadevakalā jñeyāstrayo daśa vṛṣadhvaja //
GarPur, 1, 41, 2.1 oṃ namo bhagavati ṛkṣakarṇi caturbhuje ūrdhvakeśi trinayane kālarātri mānuṣāṇāṃ vasārudhirabhojane amukasya prāptakālasya mṛtyuprade huṃ phaṭ hana hana daha daha māṃsarudhiraṃ paca paca ṛkṣapatni svāhā /
GarPur, 1, 43, 12.2 brahmā viṣṇuśca rudraśca trisūtre devatāḥ smṛtāḥ //
GarPur, 1, 43, 26.1 adhivāsya pavitraṃ tu trisūtreṇa navena vā /
GarPur, 1, 43, 29.2 ekarātraṃ trirātraṃ vā adhivāsya pavitrakam //
GarPur, 1, 45, 16.2 nīlo dvāri trirekhaśca atha 'sitaḥ //
GarPur, 1, 45, 17.2 pṛthuvakṣā vaḥ kapilo 'vyāt tribindukaḥ //
GarPur, 1, 45, 19.1 nīlastrirekhaḥ sthūlo 'tha kūrmamūrtiḥ sa bindumān /
GarPur, 1, 45, 28.1 lakṣmīnārāyaṇo dvābhyāṃ tribhir mūrtistrivikramaḥ /
GarPur, 1, 47, 4.1 tattribhāgena kartavyaḥ pañcabhāgena vā punaḥ /
GarPur, 1, 47, 5.1 caturdhā śikharaṃ kṛtvā tribhāge vedibandhanam /
GarPur, 1, 47, 39.2 maṇḍapāstasya kartavyā bhadraistribhir alaṃkṛtāḥ //
GarPur, 1, 49, 10.1 ṛṇāni trīṇyapākṛtya tyaktvā bhāryādhanādikam /
GarPur, 1, 50, 41.1 adhaśca tisṛbhiḥ kṣālyaṃ pādau ṣaḍbhistathaiva ca /
GarPur, 1, 50, 85.1 trirātram aupanayanād daśarātramataḥ param /
GarPur, 1, 52, 7.1 śuddhe triṣavaṇasnātastrirātropoṣito dvijaḥ /
GarPur, 1, 53, 12.1 tripūruṣo nidhiścaiva āmrārāmādi kārayet /
GarPur, 1, 54, 2.2 medhāgnibāhuputrāstu trayo yogaparāyaṇāḥ //
GarPur, 1, 58, 3.2 trinābhimati pañcāre ṣaṇneminyakṣayātmake //
GarPur, 1, 58, 22.2 rathastricakraḥ somasya kundābhāstasya vājinaḥ //
GarPur, 1, 59, 18.1 trīṇi pūrvā tathā caiva adhovakrāḥ prakīrtitāḥ /
GarPur, 1, 59, 41.1 ekīkṛtyākṣarānmātraṃ nāmnoḥ strīpuṃsayostribhiḥ /
GarPur, 1, 59, 49.2 viśākhā cottarātrīṇi maghārdrā bharaṇī tathā /
GarPur, 1, 60, 18.1 yasminṛkṣe vasadbhānustadāndi trīṇi mastake /
GarPur, 1, 61, 3.1 triṣu triṣu ca ṛkṣeṣu aśvinyādi vadāmyaham /
GarPur, 1, 61, 3.1 triṣu triṣu ca ṛkṣeṣu aśvinyādi vadāmyaham /
GarPur, 1, 63, 10.2 lalāṭe yasya dṛśyante tisro rekhāḥ samāhitāḥ //
GarPur, 1, 63, 13.1 saptatyāyurdvirekhā tu ṣaṣṭyāyustisṛbhirbhavet /
GarPur, 1, 65, 8.1 tryādyairniḥsvā mānavāḥ syur duḥsvabhāvaśca ninditāḥ /
GarPur, 1, 65, 16.2 ekadvitricatuḥpañcaṣaḍbhir dhārābhireva ca //
GarPur, 1, 65, 28.2 trivaliḥ kṣmāpa ācārya ṛjubhirvālibhiḥ sukhī //
GarPur, 1, 65, 47.1 ghanāṅguliśca sadhanastisro rekhāśca yasya vai /
GarPur, 1, 65, 78.2 lalāṭopasṛtāstisro rekhāḥ syuḥ śatavarṣiṇām //
GarPur, 1, 65, 86.2 vipulastriṣu gambhīro dīrghaḥ sūkṣmaśca pañcasu //
GarPur, 1, 66, 2.1 tricakro 'sāvacyutaḥ syāccatuścakraś caturbhujaḥ /
GarPur, 1, 66, 17.1 tithī ekāgnikoṣṭheṣu trayo rājātha sājayāḥ /
GarPur, 1, 67, 9.1 tāsāṃ madhye trayaḥ śreṣṭhā vāmadakṣiṇamadhyamāḥ /
GarPur, 1, 68, 35.1 tribhāgahīnārdhatadardhaśeṣaṃ trayodaśaṃ triṃśadato 'rdhabhāgāḥ /
GarPur, 1, 69, 26.2 mūlyaṃ sahasrāṇi tu rūpakāṇāṃ tribhiḥ śatairapyadhikāni pañca //
GarPur, 1, 69, 27.2 yanmāṣakāṃstrīnbibhṛyātsahasre dve tasya mūlyaṃ paramaṃ pradiṣṭam //
GarPur, 1, 69, 28.1 ardhādhikau dvau vahato 'sya mūlyaṃ tribhiḥ śatairapyadhikaṃ sahasram /
GarPur, 1, 81, 1.3 sarvatra sulabhā gaṅgā triṣu sthāneṣu durlabhā //
GarPur, 1, 83, 54.2 durlabhaṃ triṣu lokeṣu gayāyāṃ piṇḍapātanam //
GarPur, 1, 83, 62.2 yā sā vaitaraṇī nāma triṣu lokeṣu viśrutā //
GarPur, 1, 84, 10.1 nāmnā kanakhalaṃ tīrthaṃ triṣu lokeṣu viśrutam /
GarPur, 1, 87, 30.1 ādityā vasavaḥ sādhyāgaṇā dvādaśakāstrayaḥ /
GarPur, 1, 87, 40.1 paro marīcirgarbhaśca svadharmāṇaśca te trayaḥ /
GarPur, 1, 91, 6.1 rahitaṃ rajasā nityaṃ vyatiriktaṃ guṇaistribhiḥ /
GarPur, 1, 93, 10.1 brahmakṣatriyaviṭśūdrā varṇāstvādyāstrayo dvijāḥ /
GarPur, 1, 95, 6.1 tisro varṇānupūrvyeṇa dve tathaikā yathākramam /
GarPur, 1, 96, 47.1 anadhyāyastryahaṃ prete śiṣyartviggurubandhuṣu /
GarPur, 1, 96, 71.2 vallūraṃ kāmato jagdhvā sopavāsastryahaṃ bhavet //
GarPur, 1, 99, 4.1 vedārthavij jyeṣṭhasāmā trimadhustrisuparṇikaḥ /
GarPur, 1, 99, 9.2 dvau daiva prāgudak pitrye trīṇyekaṃ cobhayoḥ pṛthak //
GarPur, 1, 105, 30.1 cāndrāyaṇaṃ vā trīn māsān abhyased vedasaṃhitām /
GarPur, 1, 105, 35.2 pibetkṣīraṃ tryahaṃ pāpī kṛcchraṃ vāpyadhikaṃ caret //
GarPur, 1, 105, 42.2 trirātrānte ghṛtaṃ prāśya gatvodakyāṃ śucirbhavet //
GarPur, 1, 105, 50.2 trirātropoṣaṇo japtvā brahmahā tvaghamarṣaṇam //
GarPur, 1, 105, 52.2 trirātropoṣaṇo hutvā kūṣmāṇḍībhirghṛtaṃ śuciḥ //
GarPur, 1, 105, 68.1 eṣāṃ trirātramabhyāsādekaikaṃ syādyathākramāt /
GarPur, 1, 106, 13.2 trirātram ā vratādeśād daśarātram ataḥ param //
GarPur, 1, 106, 14.1 trirātraṃ daśarātraṃ vā śāvamāśaucamucyate /
GarPur, 1, 107, 17.2 ā vratāttu trirātreṇa tadūrdhvaṃ daśabhir dinaiḥ //
GarPur, 1, 107, 23.2 pretaśūdrasya vahanān trirātramaśucir bhavet //
GarPur, 1, 111, 21.1 yenārjitāstrayo 'pyo 'pyete putrā bhṛtyāśca bāndhavāḥ /
GarPur, 1, 112, 23.1 mūrkhānniyojayedyastu trayo 'pyete mahīpateḥ /
GarPur, 1, 113, 26.2 ghanakeśī yadā sītā trayaste duḥkhabhājanam //
GarPur, 1, 114, 5.1 yadicchecchāśvatīṃ prītiṃ trīndoṣānparivarjayet /
GarPur, 1, 114, 25.1 vṛddhāḥ striyo navaṃ madyaṃ śuṣkaṃ māṃsaṃ trimūlakam /
GarPur, 1, 114, 33.1 trayo balakarāḥ sadyo bālābhyaṅgasubhojanam /
GarPur, 1, 114, 33.2 trayo balaharāḥ sadyo hyadhvā ve maithunaṃ jvaraḥ //
GarPur, 1, 115, 44.1 lobhapramādaviśvāsaiḥ puruṣo naśyati tribhiḥ /
GarPur, 1, 115, 65.2 arthādapetamaryādāstrayastiṣṭhanti bhartṛṣu //
GarPur, 1, 116, 4.2 tṛtīyāyāṃ tridevāśca gaurīvighneśaśaṅkarāḥ //
GarPur, 1, 119, 1.3 aprāpte bhāskare kanyāṃ sati bhāge tribhirdinaiḥ //
GarPur, 1, 121, 7.2 śvetadvīpaṃ trirātrāttu vrajetṣaṣṭhānnakṛnnaraḥ //
GarPur, 1, 123, 4.2 snātvā trikālaṃ pitrādīnyavādyairarcayeddharim //
GarPur, 1, 124, 16.1 ardharātre triyāme ca caturthe ca punayarjat /
GarPur, 1, 125, 5.2 trimiśrā sā tithirgrāhyā sarvapāpaharā śubhā //
GarPur, 1, 125, 6.2 trimiśrāṃ caiva kurvīta na daśamyā yutāṃ kvacit //
GarPur, 1, 131, 4.1 kāryā viddhāpi saptamyā hanti pāpaṃ trijanmanaḥ /
GarPur, 1, 137, 3.1 trirātropoṣito dadyātkārtikyāṃ bhavanaṃ śubham /
GarPur, 1, 138, 4.2 sutāstrayaśca sudyumnādutkalo vinato gayaḥ //
GarPur, 1, 138, 18.2 ikṣvākostu trayaḥ putrāḥ vikukṣinimidaṇḍakāḥ //
GarPur, 1, 138, 24.2 mucukundo 'mbarīṣaśca purukutsastrayaḥ sutāḥ //
GarPur, 1, 139, 9.2 kāśyakāśau gṛtsamadaḥ suhotrādabhavaṃstrayaḥ //
GarPur, 1, 140, 34.1 śantanuścaiva bāhlīkastrayaste bhrātaro nṛpāḥ /
GarPur, 1, 145, 16.2 gāṇḍīvaṃ nāma taddivyaṃ triṣu lokeṣu viśrutam /
GarPur, 1, 146, 14.2 ahitastrividho yogastrayāṇāṃ prāgudāhṛtaḥ //
GarPur, 1, 147, 61.1 tridhā tryahaṃ jvarayati dinamekaṃ tu muñcati /
GarPur, 1, 154, 6.1 hṛdroge hi tribhir doṣaiḥ kṛmibhiḥ śyāvanetratā /
GarPur, 1, 155, 18.2 rajomohahitāhārapāsya syustrayo gadāḥ //
GarPur, 1, 155, 29.1 sarvākṛtis tribhir doṣair apasmāra ivāparaḥ /
GarPur, 1, 156, 4.2 ardhapañcāṅgulistasmiṃstisro 'dhyardhāṅgulisthitāḥ //
GarPur, 1, 157, 28.1 vibhāge 'ṅgasya ye proktāḥ pipāsādyāstrayo malāḥ /
GarPur, 1, 161, 22.1 kuryustriliṅgamudaraṃ śīghrapākaṃ sudāruṇam /
GarPur, 1, 163, 23.2 pṛthagdoṣais trayaḥ sādhyā dvandvajāścānupadravāḥ //
GarPur, 1, 167, 17.2 tridoṣajaṃ tyajedāśu raktapittaṃ sudāruṇam //
GarPur, 1, 168, 13.2 sarvahetusamutpannaṃ triliṅgaṃ sānnipātikam //
GarPur, 1, 168, 29.2 rakṣaṇaṃ madhyakāyasya dehabhedāstrayo matāḥ //
GarPur, 1, 168, 36.1 saṃmiśralakṣaṇairjñeyo dvitridoṣānvayo naraḥ /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 5.2 sādhāraṇaḥ syād gāndharvas trayo'dharmyās tathāpare //
GṛRĀ, Vivāhabhedāḥ, 8.4 teṣāṃ pūrve iti teṣāṃ vivāhānāṃ madhye pūrve ādyāstrayo vivāhā ubhayato mātṛpitṛvaṃśajān sapta sapta tārayanti iti śeṣaḥ /
GṛRĀ, Vivāhabhedāḥ, 14.2 teṣāṃ traya ādyāḥ praśastāḥ pūrvaḥ pūrvaḥ śreyān //
GṛRĀ, Vivāhabhedāḥ, 19.1 pañcānāṃ tu trayo dharmmyā dvāvadharmmyau smṛtāviha /
Hitopadeśa
Hitop, 1, 84.11 tribhir varṣais tribhir māsais tribhiḥ pakṣais tribhir dinaiḥ /
Hitop, 1, 84.11 tribhir varṣais tribhir māsais tribhiḥ pakṣais tribhir dinaiḥ /
Hitop, 1, 84.11 tribhir varṣais tribhir māsais tribhiḥ pakṣais tribhir dinaiḥ /
Hitop, 1, 84.11 tribhir varṣais tribhir māsais tribhiḥ pakṣais tribhir dinaiḥ /
Hitop, 1, 147.3 asāre khalu saṃsāre trīṇi sārāṇi bhāvayet //
Hitop, 3, 29.6 tisraḥ koṭyo 'rdhakoṭī ca yāni lomāni mānave /
Hitop, 4, 61.4 tasya sevakās trayaḥ kāko vyāghro jambukaś ca /
Hitop, 4, 91.5 akutsite karmaṇi yaḥ pravartate trivṛttarāgasya gṛhaṃ tapovanam //
Kathāsaritsāgara
KSS, 1, 2, 80.2 triśrutaṃ cendradattena guruṇoktamagṛhyata //
KSS, 1, 3, 6.2 tatrāsīt tasya cātraiva jāyante sma trayaḥ sutāḥ //
KSS, 1, 3, 8.1 tatra cādhītavidyāste trayo 'pyānāthyaduḥkhitāḥ /
KSS, 1, 3, 10.1 sa ca kanyā nijāstisrastebhyo dattvā dhanāni ca /
KSS, 1, 3, 12.1 tena bhāryāḥ parityajya sādhvīstāste trayo yayuḥ /
KSS, 1, 3, 17.1 deva paśya śiśāv asminn etās tisro 'pi yoṣitaḥ /
KSS, 1, 3, 21.1 ityuktvā sa vibhuḥ svapne sādhvīstisro jagāda tāḥ /
KSS, 1, 4, 63.1 te ca trayo 'ndhatāmisravāsābhyāsodyatā iva /
KSS, 1, 4, 81.1 niṣkṛṣṭāste 'pi puruṣāstamaḥpiṇḍā iva trayaḥ /
KSS, 1, 4, 97.2 ayodhyāsthamagacchāma trayaḥ sabrahmacāriṇaḥ //
KSS, 1, 6, 2.1 saṃskṛtādyāstadagre ca bhāṣāstisraḥ pratijñayā /
KSS, 3, 3, 111.2 paśyatastasya bhāti sma sā tricandreva yāminī //
KSS, 3, 3, 137.1 purābhūd gautamo nāma trikālajño mahāmuniḥ /
KSS, 3, 4, 139.2 itaḥ śmaśāne śūlāyāṃ trayaścaurā niṣūditāḥ //
KSS, 3, 4, 149.1 yāvac ca nikaṭaṃ teṣāṃ prāpa tāvat trayo 'pi te /
KSS, 3, 5, 6.2 trirātropoṣitaṃ bhūpaṃ śivaḥ svapnaṃ samādiśat //
KSS, 3, 5, 76.1 ācāryo 'yaṃ trikālajña iti vyājaguruṃ ca tam /
KSS, 4, 1, 114.1 tatkṣaṇaṃ tisṛbhiḥ sārdhaṃ brāhmaṇībhir ahaṃ tataḥ /
KSS, 4, 1, 117.2 sthitāsu cāsu tisṛṣu brāhmaṇīṣu sakhīṣvapi //
KSS, 4, 1, 143.1 trirātropoṣitau tau ca daṃpatī sa vibhus tataḥ /
KSS, 4, 2, 253.2 svacchandam avisṛṣṭaṃ ca lokāṃstrīn api tadyaśaḥ //
KSS, 5, 2, 23.2 triṣu tatrottarākhyaśca giristatrāpi cāśramaḥ //
KSS, 5, 3, 56.1 ekadā ca bhaginyo me snātuṃ tisro 'pi tāḥ samam /
KSS, 5, 3, 77.1 ārūḍhastatra cāpaśyad guptāṃstrīn ratnamaṇḍapān /
KSS, 5, 3, 104.1 tatra madbhaginīścānyāstisro 'yaṃ pariṇeṣyati /
KSS, 5, 3, 264.2 tisro bhaginyaḥ kanakapurītaḥ śāpataścyutāḥ //
KSS, 5, 3, 271.2 nirjīvitānyapaśyat pūrvaṃ triṣu maṇḍapeṣu divyāni //
KSS, 5, 3, 272.2 prāpto bhūyaḥ praṇatā adrākṣīt tā nijapriyāstisraḥ //
Kālikāpurāṇa
KālPur, 52, 21.2 tatastrimaṇḍalaṃ kuryāt tenaiva samarekhayā //
KālPur, 53, 4.2 tribhāgaiḥ pūrayetpātraṃ puṣpaṃ tatra viniṣkṣipet //
KālPur, 53, 26.1 śuklakṛṣṇāruṇairnetraistribhiścāruvibhūṣitām /
KālPur, 54, 41.1 mūlamantrādyakṣaraistu tribhirādyaṅgapūjanam /
KālPur, 55, 28.2 bhruvorupari nāḍīnāṃ trayāṇāṃ prānta ucyate //
KālPur, 55, 30.1 kaṇṭhe trayāṇāṃ nāḍīnāṃ veṣṭanaṃ vidyate nṛṇām /
KālPur, 55, 31.2 trayāṇāmatha nāḍīnāṃ hṛdaye caikatā bhavet //
KālPur, 55, 66.1 trivāraṃ darśayet tāṃ tu mūlamantreṇa sādhakaḥ /
KālPur, 55, 85.1 trisandhyāsu pratidinaṃ bījasaṃghātakena ca /
Kṛṣiparāśara
KṛṣiPar, 1, 12.2 śākaṃ triguṇitaṃ kṛtvā dviyutaṃ muninā haret /
KṛṣiPar, 1, 54.2 triśṛṅgaṃ sarvakoṇeṣu parvataṃ tatra dāpayet //
KṛṣiPar, 1, 97.2 nityaṃ tu trihale bhaktaṃ nityamekahale ṛṇam //
KṛṣiPar, 1, 106.1 triṣūttareṣu rohiṇyāṃ sinīvālī caturdaśī /
KṛṣiPar, 1, 142.2 ekā tisrastathā pañca halarekhāḥ prakīrtitāḥ //
KṛṣiPar, 1, 174.1 jyaiṣṭhānte tridinaṃ sārdham āṣāḍhādau tathaiva ca /
KṛṣiPar, 1, 175.1 vṛṣānte mithunādau ca trīṇyahāni rajasvalā /
KṛṣiPar, 1, 176.2 mṛgaśirasi nivṛtte raudrapāde 'mbuvācī bhavati ṛtumatī kṣmā varjayettrīṇyahāni /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 94.1 trirātraphaladā nadyo yāḥ kāścid asamudragāḥ /
KAM, 1, 103.2 yojanāni tathā trīṇi mama kṣetraṃ vasundhare //
KAM, 1, 133.1 udayāt prāk trighaṭikā vyāpiny ekādaśī yadā /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 12.2 amṛtā tridalā proktā vijayā tumbarūpiṇī //
MPālNigh, Abhayādivarga, 13.2 tryaṅgī cetakī jñeyā karma tāsāmathocyate //
Mahācīnatantra
Mahācīnatantra, 7, 40.1 punaḥ śilātale piṣṭvā triṣu gandham pravartayet /
Mukundamālā
MukMā, 1, 17.1 nāthe śrīpuruṣottame trijagatāmekādhipe cetasā sevye svasya padasya dātari pare nārāyaṇe tiṣṭhati /
Mātṛkābhedatantra
MBhT, 2, 11.1 tatpatreṇa bhavet puṣpaṃ vṛntayuktaṃ tripattrakam /
MBhT, 2, 11.2 praphulle tu tripatrāre bāhye rudhiradarśanam //
MBhT, 3, 21.1 trikoṇaṃ pādajātasya homakuṇḍaṃ sureśvari /
MBhT, 6, 23.2 tryakṣarī paramā vidyā cāmuṇḍā kālikā svayam //
MBhT, 6, 24.2 pūjānte prajapen mantraṃ trisahasraṃ varānane //
MBhT, 12, 35.2 sārdhatrikoṭitīrthasya snānasya phalabhāg bhavet //
MBhT, 12, 49.2 varṣamadhye trivarṣe vā mṛtyus tasya na saṃśayaḥ //
MBhT, 14, 39.1 ubhayos trīṇi catvāri yā nārī pūjanaṃ caret /
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 16.1 iha sapta padārthāḥ syur jīvājīvāsravās trayaḥ /
MṛgT, Vidyāpāda, 8, 4.1 janakaṃ dhārakaṃ bhogyam adhyātmāditrisādhanam /
MṛgT, Vidyāpāda, 10, 21.1 trayo guṇās tathāpyekaṃ tattvaṃ tadaviyogataḥ /
MṛgT, Vidyāpāda, 12, 1.2 trīnniścakarṣa sattvādibhūyiṣṭhānīśaśaktigaḥ //
MṛgT, Vidyāpāda, 12, 15.1 tatastridravyajā sā syānna pareṇeṣyate tathā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 3.0 atra ca śāstre patipaśupāśākhyās trayaḥ padārthāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 20.2, 2.0 teṣāṃ ca sattvādīnāṃ prakāśapravṛttiniyamātmikās tisro vṛttayo bāhulyena prathitā itīha noktāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 1.2, 1.0 athānantaraṃ śeṣabhūtasyārthasya tanmātrendriyādeḥ siddhyarthamasyāhaṅkārasya ata eveti ahaṅkārādeva sa bhagavān anantaraprakaraṇānte patiśabdenokto yaḥ sa māyāgarbhādhikāriṇām anantādīnāmīśānāṃ śaktigastadabhivyaktaśaktiḥ sattvarajastamobahulān trīn skandhānniścakarṣa niṣkṛṣṭavān avibhinnamahaṅkāramāvirbhāvya tridhā vyabhajadityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 8.0 ataśca sā dṛk tridravyajā bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 9.0 na cāsyās tridravyajatvaṃ pareṇeṣyate taijasatvenābhyupagamāt //
Narmamālā
KṣNarm, 2, 73.2 hastasparśena trimalakṣālakaḥ kṣapitendriyaḥ //
KṣNarm, 3, 15.2 mahāvratī bhagamukhaḥ śaivācāryastrighaṇṭikaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 28.2, 3.0 dhātugrahaṇamiti svabhāvena asaṃkīrṇaṃ kecid atisvinne saṃkhyā jijñāsyaṃ ke ādibalapravṛttā āyuṣkaraṃ icchādveṣabhedair śārīrāṇāṃ yādṛgdravyeṇa anye yatra khalu ambudheriva tadvarṣād tadadhikṛtyeti svabalaguṇotkarṣāditi kutaḥ eteṣāṃ trīṇi kutaḥ aṇunā kuta bhūmyādīnām puṣpamukulastha āpyo'pi tena āpo'tra asaṃhataṃ tathā upayuyukṣuḥ talliṅgatvāditi aṅgamarda ke dvādaśarātramiti sā tānyeva dukūletyādi //
NiSaṃ zu Su, Sū., 24, 8.4, 3.0 śoṇitamadhikṛtaṃ raso trīṇi dhātūnāṃ rasāt pāṇḍurogyādīnāṃ ityatrādiśabdenāptejovāyvākāśā jīvaccharīre nātyacchaṃ kāraṇādityāha ityāha svaśabdo viśeṣeṇa iti dvādaśād upayogaṃ vātādiliṅgatvāt //
NiSaṃ zu Su, Śār., 3, 4.1, 5.0 viṣamatā iti evānuktaṃ ityāha tarhi rajasi saumyārabdhaḥ ghṛtakṣīrādayaḥ tryahaṃ sāṃnidhyam ityarthaḥ //
NiSaṃ zu Su, Sū., 14, 28.2, 6.0 anākulacittatvaṃ na parokṣe balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi samāḥ pākābhimukhaṃ paṭhanti pariṇāmo pūrvaṃ trivṛtamāgāraṃ vātapittaśleṣmāṇo sarvataḥ māsyasmai hitā sā ityanye pitṛjāśceti apṛthaktvaṃ anākulacittatvaṃ pākābhimukhaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo māsyasmai pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi liṭprayogas paṭhanti //
NiSaṃ zu Su, Sū., 14, 28.2, 8.0 hṛdayaṃ tīkṣṇamadhyamandāgnayo yena trayo strī ṣaṣṭhacetanādhātusaṃyogenaiva nirdiśet dīrghākṛtir bhavatyevaṃ nibandhasaṃgrahākhyāyāṃ vināpi tīkṣṇamadhyamandāgnayo dīrghākṛtir ṣaṣṭhacetanādhātusaṃyogenaiva tīkṣṇamadhyamandāgnayo ṣaṣṭhacetanādhātusaṃyogenaiva tīkṣṇamadhyamandāgnayo ṣaṣṭhacetanādhātusaṃyogenaiva śastraṃ dhātukṣayaṃ pīḍitānām //
NiSaṃ zu Su, Śār., 3, 4.1, 15.0 sāttvikairbhāvaiḥ asurādīnāṃ ṣaṇṇāṃ ṣaḍbhī rājasair bhāvaiḥ aparaiś ca paśvādijais tribhis tāmasair bhāvaiḥ //
NiSaṃ zu Su, Sū., 24, 5.5, 16.0 doṣabalapravṛttās ityarthaḥ doṣabalapravṛttās traya kampa paṭhanti tadyathā sa tadyathā ādhyātmikāḥ śukraṃ ityādibhiḥ saptasvāyataneṣu cābhāvānna saptasvāyataneṣu cābhāvānna śarīrasthavātādirajaḥprabhṛtidoṣajanitatvāt //
NiSaṃ zu Su, Sū., 14, 3.4, 17.0 sattvamaupapādukaṃ ityucyate tena vātādijvarās yajjīvaspṛk ityucyate vātādijvarās yajjīvaspṛk vātādijvarās yajjīvaspṛk anye sarvaśarīratarpaṇādibhiścāvikṛtasya trayaḥ śarīreṇābhisaṃbadhnāti sarvaśarīratarpaṇādibhiścāvikṛtasya śarīreṇābhisaṃbadhnāti sarvaśarīratarpaṇādibhiścāvikṛtasya tu gatir sāṃnipātika ca jñānātiśayavān anumantavyetyarthaḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 17.0 puruṣātiśayo dvaṃdvajās puruṣātiśayo dvaṃdvajās bhagavān trayaḥ apare āgantuścāṣṭamaḥ tu evam aṣṭaguṇaiśvaryavān anyadapi aṣṭaguṇaiśvaryavān anyadapi evātra nimittato evātra bhagavān //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 128.1 bhedāstvasya trayastatra ṣaḍgranthā hastivāruṇī /
Padārthacandrikā
PadCandr zu AHS, Utt., 39, 7.2, 5.0 trigarbhāṃ tribhittim //
PadCandr zu AHS, Utt., 39, 7.2, 5.0 trigarbhāṃ tribhittim //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 2.0 ekaṃ dvau trīṃścaturo vā viprān snātakān yathāśakti bhojayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 27.3 brahmakṣatriyaviṭśūdrā varṇāstvādyāstrayo dvijāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 130.2 pitā nāma karotyekākṣaraṃ dvyakṣaraṃ tryakṣaraṃ caturakṣaramaparimitaṃ vā ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭhānāntam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 206.1 ata ūrdhvaṃ trayo 'pyete yathākālamasaṃskṛtāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 234.3 trivṛtā granthinaikena tribhiḥ pañcabhireva vā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 265.3 tāvattriguṇitaṃ sūtraṃ prakṣālyābliṅgakais tribhiḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 265.3 tāvattriguṇitaṃ sūtraṃ prakṣālyābliṅgakais tribhiḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 270.1 abhimantryātha bhūragniśceti vṛttatrayaṃ tribhiḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 396.0 etat trivedagrahaṇābhiprāyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 506.0 tatraikaḥ piṇḍadātā trayaḥ piṇḍabhājaḥ pitṛpitāmahaprapitāmahāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 507.0 trayo lepabhājaḥ vṛddhaprapitāmahādayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 510.3 piṇḍasambandhino hyete vijñeyāḥ puruṣāstrayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 511.2 prabhṛtyuktās trayas teṣāṃ yajamānastu saptamaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 558.3 trīnmātṛtaḥ pañca pitṛto vā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 561.3 ekapiṇḍāḥ pṛthakśaucāḥ piṇḍas tv āvartate triṣu //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 565.0 tacca triṣu puruṣeṣvatīteṣu nivartate iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 566.0 nanu evaṃ sati pitṛpakṣe 'pi tribhiḥ puruṣaiḥ sāpiṇḍyanivṛtteḥ pañca pitṛto vā iti vacanaṃ virudhyeta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 567.2 trīn mātṛtaḥ pañca pitṛto vā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 609.1 etāstisrastu bhāryārthe nopayacchettu buddhimān /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 678.3 tryaṣṭavarṣo 'ṣṭavarṣāṃ vā dharme sīdati satvaraḥ //
Rasahṛdayatantra
RHT, 1, 16.2 pādaistribhistadamṛtaṃ sulabhaṃ na viraktimātreṇa //
RHT, 2, 3.2 sūtasya kāñjikena tridinaṃ mṛduvahninā svedaḥ //
RHT, 2, 4.2 rasaṣoḍaśāṃśamānaiḥ sakāñjikairmardanaṃ tridinam //
RHT, 2, 5.1 malaśikhiviṣābhidhānā rasasya naisargikās trayo doṣāḥ /
RHT, 2, 18.1 bhūkhagaṭaṅkaṇamaricair lavaṇāsurīśigrukāñjikais tridinam /
RHT, 3, 7.1 sarjīkṣitikhagaṭaṅkaṇalavaṇānvitam arkabhājane tridinam /
RHT, 3, 13.2 grāsaḥ piṣṭī garbhastrilakṣaṇā cāraṇā bhavati //
RHT, 4, 16.2 vāraistribhiriha satvaṃ bhavati rasendrabandhakāri param //
RHT, 5, 7.2 mākṣikasatvena vinā tridinaṃ nihitena raktena //
RHT, 5, 28.2 tripuṭaistapte khalve mṛditā garbhe tathā dravati //
RHT, 6, 3.1 amunā krameṇa divasaistribhistribhirjārayedgrāsam /
RHT, 6, 3.1 amunā krameṇa divasaistribhistribhirjārayedgrāsam /
RHT, 9, 15.2 śudhyati kadalīśikhirasabhāvitapuṭitaṃ tribhirvāraiḥ //
RHT, 10, 12.2 evaṃ tribhiriha vāraiḥ śulvasamaṃ bhavati rañjakaṃ haimam //
RHT, 10, 13.2 tāpyaṃ muñcati satvaṃ rasakaṃ caivaṃ trisantāpaiḥ //
RHT, 16, 11.1 kṛtvā mūṣāṃ dīrghāṃ bandhitatribhāgapraṇālikāṃ tāṃ ca /
RHT, 18, 38.1 svedyaṃ puṭayogena tu tridinaṃ ghaṭikātrayaṃ yāvat /
RHT, 18, 65.2 saṃsvedya vaṃśanalikāṃ dolāyantreṇa sveditaṃ tridinam //
RHT, 19, 2.1 ādau prātaḥ prātaḥ saindhavayuktaṃ ghṛtaṃ pibettridinam /
RHT, 19, 2.2 tadanu kvāthaṃ tridinaṃ yuñjīyāt ketakītanujam //
RHT, 19, 4.2 yāvakapathyaṃ tridinaṃ ghṛtasahitaṃ tatprayuñjīta //
RHT, 19, 6.2 śuṇṭhīpippalyor api cūrṇaṃ tridinaṃ prayuñjīta //
RHT, 19, 38.1 saṃyuktairvyastairvā dvitricaturbhir yathālābham /
RHT, 19, 53.1 karkoṭīmūlarasaṃ kaṣāyam atha sindhunā pibettridinam /
Rasamañjarī
RMañj, 2, 7.1 rasaḥ syāt paṭuśigrututthaiḥ sarājikairvyoṣaṇakais trirātram /
RMañj, 2, 30.1 bhāgau rasasya traya eva bhāgā gandhasya bhāgaṃ pavanāśanasya /
RMañj, 2, 31.2 kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt //
RMañj, 3, 18.2 trikoṇāḥ patravaddīrghā vijñeyāste napuṃsakāḥ //
RMañj, 3, 25.1 trivarṣārūḍhakārpāsamūlam ādāya peṣayet /
RMañj, 3, 25.2 trivarṣanāgavallyāśca drāveṇa taṃ prapeṣayet //
RMañj, 3, 40.2 trirātraṃ sthāpayennīre tat klinnaṃ mardayed dṛḍham //
RMañj, 3, 50.2 dattvā puṭatrayaṃ paścāt tripuṭaṃ muśalījalaiḥ //
RMañj, 3, 51.2 mocākandarasaiḥ pācyaṃ trivāraṃ kokilākṣakaiḥ //
RMañj, 3, 80.1 sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca /
RMañj, 4, 13.1 śoṣayet tridinādūrdhvaṃ kṛtvā tīvrātape tataḥ /
RMañj, 4, 30.2 trimantritena śaṃkhena dundubhir vādayed yadi //
RMañj, 5, 19.1 ruddhvā tribhiḥ puṭaiḥ pācyaṃ pañcaviṃśadvanopalaiḥ /
RMañj, 5, 34.2 śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām //
RMañj, 5, 38.2 trivāraṃ śuddhimāyāti sacchidre haṇḍikāntare //
RMañj, 5, 39.1 tribhiḥ kumbhapuṭairnāgo vāsāsvarasamarditaḥ /
RMañj, 5, 54.1 tridinaṃ dhānyarāśisthaṃ taṃ tato mardayed dṛḍham /
RMañj, 5, 59.1 trivāraṃ triphalākvāthaistatsaṃkhyākairatandritaḥ /
RMañj, 6, 5.2 tryādhibaddhaṃ ca koṣṭhaṃ ca vīkṣya mātrāṃ prayojayet //
RMañj, 6, 36.1 rasabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam /
RMañj, 6, 50.3 tridinair viṣamaṃ tīvramekadvitricaturthakam //
RMañj, 6, 50.3 tridinair viṣamaṃ tīvramekadvitricaturthakam //
RMañj, 6, 51.1 rasahiṅgulagandhaṃ ca jaipālaṃ ca tribhiḥ samam /
RMañj, 6, 58.1 bhāgadvayaṃ śilāyāśca gandhakasya trayo matāḥ /
RMañj, 6, 59.1 bhallātakatrayo bhāgāḥ sarvamekatra cūrṇayet /
RMañj, 6, 63.1 sūtaṃ gandhaṃ viṣaṃ tulyaṃ dhūrtabījaṃ tribhiḥ samam /
RMañj, 6, 68.1 samaṃ tanmardayettālamūlīnīrais tryahaṃ budhaḥ /
RMañj, 6, 82.1 mlecchasya bhāgāścatvāro jaipālasya trayo matāḥ /
RMañj, 6, 89.2 jayapālabījaṃ dviguṇaṃ ca dadyāt trisaptavāreṇa divākarāṃśau //
RMañj, 6, 97.1 tridinaṃ muśalīkandairbhāvayed gharmarakṣitam /
RMañj, 6, 127.2 bhāvayenmatsyapittena trivāraṃ cūrṇayettataḥ //
RMañj, 6, 131.2 tridinaṃ mardayettena raso'yaṃ candraśekharaḥ //
RMañj, 6, 146.2 tridinaṃ jīrakaiḥ kvāthair māsaikaṃ bhakṣayennaraḥ //
RMañj, 6, 148.2 dvibhāgo gandhakaḥ sūtastribhāgo mardayeddinam //
RMañj, 6, 160.1 trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet /
RMañj, 6, 177.2 triguṇākhyo raso nāma tripakṣātkampavātanut //
RMañj, 6, 186.1 kācakupyāṃ ca saṃveṣṭya tāṃ tribhir mṛtpuṭair dṛḍham /
RMañj, 6, 191.1 ṭaṅkaṇaṃ rasagandhau ca samabhāgaṃ trayo viṣam /
RMañj, 6, 193.1 raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya /
RMañj, 6, 230.1 malayūmūlameteṣāṃ tisrastisrastu bhāvanāḥ /
RMañj, 6, 230.1 malayūmūlameteṣāṃ tisrastisrastu bhāvanāḥ /
RMañj, 6, 237.1 vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahṇinā /
RMañj, 6, 242.2 hemantakāle madhyāhne śastrakālāstrayaḥ smṛtāḥ //
RMañj, 6, 252.0 sūto dvau valgujā trīṇi kaṇā viśvā trikaṃ trikam //
RMañj, 6, 272.2 itthaṃ kuryāt trisaptāhaṃ rasaṃ śvetāriko bhavet //
RMañj, 6, 278.1 raktakārpāsakusumaiḥ kumāryāstridinaṃ tataḥ /
RMañj, 6, 292.1 trivāraṃ svarasaṃ bhāvyaṃ śatāvaryā vibhāvayet /
RMañj, 6, 301.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ tryahaṃ kahlārajadravaiḥ /
RMañj, 7, 18.2 tatastriyāmakairmardyaṃ sagomūtraṃ dinaikataḥ //
RMañj, 9, 20.1 sthāpayedghaṭikāṃ tisro haste vā dhārayettataḥ /
RMañj, 9, 39.2 ṛtvante tryahapītāni vandhyāṃ kurvanti yoṣitam //
RMañj, 9, 40.2 ṛtau tryahaṃ nipītāni vandhyāṃ kurvanti yoṣitam //
RMañj, 9, 71.2 tripañcasaptarātreṇa puṣpaṃ bhavati nānyathā //
RMañj, 10, 24.1 arundhatīṃ dhruvaṃ caiva viṣṇostrīṇi padāni ca /
RMañj, 10, 40.1 snātamātrasya yasyaite trayaḥ śuṣyanti tatkṣaṇāt /
RMañj, 10, 43.2 yasya vijñānamātreṇa trikālajño bhavennaraḥ //
RMañj, 10, 48.2 trikālajñatvam āpnoti sa yogī nātra saṃśayaḥ //
Rasaprakāśasudhākara
RPSudh, 1, 35.0 tridinaṃ svedayetsamyak svedanaṃ tadudīritam //
RPSudh, 1, 37.1 khalve vimardayetsūtaṃ dināni trīṇi caiva hi /
RPSudh, 1, 40.1 sūtaḥ pañcapalastasmin mardayet kāñjikaistryaham /
RPSudh, 1, 68.1 dināni trīṇi saṃsvedya paścāt kṣāreṇa mardayet /
RPSudh, 1, 128.2 mūṣikāyāstribhāgaṃ hi khanitvā vasudhāṃ kṣipet //
RPSudh, 2, 8.1 iṅgudīmūlaniryāse marditaḥ pāradastryaham /
RPSudh, 2, 27.1 anenaiva prakāreṇa puṭāni trīṇi dāpayet /
RPSudh, 2, 31.1 tryahaṃ tryahaṃ ca saṃmardya bandhamāyāti niścitam /
RPSudh, 2, 31.1 tryahaṃ tryahaṃ ca saṃmardya bandhamāyāti niścitam /
RPSudh, 2, 74.2 piṣṭistaṃbhastu kartavyo niyataṃ tridināvadhi //
RPSudh, 2, 81.1 khoṭaṃ baddhvā tu vipacet dhūrtataile trivāsarān /
RPSudh, 2, 87.1 nirvāte nirjane deśe tridinaṃ sthāpayettataḥ /
RPSudh, 2, 88.2 rasakhoṭaṃ tato baddhvā svedayetkāṃjikaistryaham //
RPSudh, 2, 90.1 anenaiva prakāreṇa trivāraṃ pācayed dhruvam /
RPSudh, 2, 95.1 triphalākvāthamadhye tu triyāmaṃ svedayetsudhīḥ /
RPSudh, 2, 96.1 bhṛṃgīrasena ca tathā tridinaṃ svedyameva hi /
RPSudh, 2, 97.2 khātaṃ trihastamātraṃ syālladdīpūrṇaṃ tu kārayet //
RPSudh, 3, 31.2 tridinameva hi haṃsapadīrase dinakarasya kareṇa suśoṣitaḥ //
RPSudh, 3, 55.2 pradrāvayettaṃ badarasya cāgninā praḍhālayed bhṛṃgarase trivāram //
RPSudh, 3, 60.1 sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ kṣāraistribhiścāpi vimardayecca /
RPSudh, 3, 63.2 siṃdhuvārakarasena marditaṃ masṛṇakhalvatale trivāsaram //
RPSudh, 4, 4.2 anye trayaḥ suvarṇasya prakārāḥ santi noditāḥ //
RPSudh, 4, 21.2 kṛtrimaṃ ca trayo bhedāḥ kathitāḥ pūrvasūribhiḥ //
RPSudh, 4, 80.3 takramadhye trivāraṃ hi miśraṃ baṃgaṃ viśudhyati //
RPSudh, 4, 98.3 evaṃ kṛte trivāreṇa nāgabhasma prajāyate //
RPSudh, 5, 6.2 śeṣāṇi trīṇi cābhrāṇi ghorān vyādhīn sṛjanti hi /
RPSudh, 5, 49.1 bharjayed ghṛtamadhye tu trīṇi vārāṇi yatnataḥ /
RPSudh, 5, 55.2 trivāreṇa viśudhyanti rājāvartādayo rasāḥ //
RPSudh, 5, 68.2 trivarṣasevanānnūnaṃ valīpalitanāśanam //
RPSudh, 5, 86.2 anenaiva prakāreṇa dvitrivāreṇa gālayet //
RPSudh, 5, 129.1 anenaiva prakāreṇa trivāraṃ hi kṛte sati /
RPSudh, 6, 15.1 dhānyāmle tuvarī kṣiptā śudhyati tridinena vai /
RPSudh, 6, 16.1 manaḥśilā triprakārā śyāmā raktā ca khaṇḍikā /
RPSudh, 6, 50.2 tāṃ drutiṃ prakṣipetpattre nāgavallyāstribindukām //
RPSudh, 6, 91.2 trivāraṃ bhāvitāḥ śuṣkā jāyante doṣavarjitāḥ //
RPSudh, 7, 37.1 bhāgāstrayaścaiva hi sūtakasya bhāgaṃ vimardyātha mṛtaṃ hi vajram /
RPSudh, 7, 49.2 yajñopavītopamaśuddhareṣās tisraśca saṃdarśayatīha śubhrāḥ //
RPSudh, 8, 17.2 dhūrtādbījaṃ kārayedvai triśaṇaṃ sarvebhyo vai dvaiguṇā hemadugdhā //
RPSudh, 8, 20.2 trīṇyevaite hiṃgulasyāpi turyaḥ sadyo jūrtiṃ nāśayatyeva sūryaḥ //
RPSudh, 8, 22.1 arkakṣīrairbhāvayecca trivāraṃ kṛtvā cūrṇaṃ kārayedgolakaṃ tat /
RPSudh, 8, 28.2 dattvā gharme trīṇi cātho puṭāni dadyāttadvat kanyakāyā rasena //
RPSudh, 11, 13.2 dināni trīṇi tīvrāgnau tatastadavatārayet //
RPSudh, 11, 19.1 puṭānyevaṃ kṛte trīṇi śatāni dvādaśādhikam /
RPSudh, 11, 24.1 bhāgaikaṃ tāpyakaṃ sūtādbhāgāṃstrīneva kārayet /
RPSudh, 11, 25.2 evaṃ kṛte dvistrivāraṃ tāpyasatvaṃ grasedrasaḥ //
RPSudh, 11, 29.2 mandavahnau ca prapuṭet dvitrivāraṃ prayatnataḥ //
RPSudh, 11, 91.1 pāradasya trayo bhāgā bhāgaikaṃ rajatasya hi /
RPSudh, 11, 95.1 sūtakasya trayo bhāgā baṃgaṃ bhāgadvayaṃ tathā /
Rasaratnasamuccaya
RRS, 1, 45.2 pādaistribhistadamṛtaṃ sulabhaṃ na viraktimātreṇa //
RRS, 1, 75.1 trayaḥ sūtādayaḥ sūtāḥ sarvasiddhikarā api /
RRS, 2, 43.2 adhordhvaṃ vaṭapatrāṇi niścandraṃ tripuṭaiḥ khagam //
RRS, 2, 63.1 vaikrāntakāḥ syustridinaṃ viśuddhāḥ saṃsveditāḥ kṣārapaṭūni dattvā /
RRS, 3, 31.1 tāṃ drutiṃ prakṣipet pattre nāgavallyās tribindukām /
RRS, 3, 67.0 tuvarī kāñjike kṣiptvā tridinācchuddhimṛcchati //
RRS, 3, 78.2 trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre 'tha māhiṣe //
RRS, 3, 89.2 balinālipya yatnena trivāraṃ pariśoṣya ca //
RRS, 3, 90.1 drāvite tripale tāmre kṣipettālakapoṭalīm /
RRS, 3, 130.2 sphaṭikābhaśca śaṅkhābho haridrābhas trayaḥ smṛtāḥ //
RRS, 3, 157.2 trirātraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ //
RRS, 3, 161.2 dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ //
RRS, 5, 31.2 tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatībhave //
RRS, 5, 53.2 śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām //
RRS, 5, 67.0 muṃḍaṃ tīkṣṇaṃ ca kāṃtaṃ ca triprakāramayaḥ smṛtam //
RRS, 5, 84.1 ekadvitricatuṣpañcasarvatomukham eva tat /
RRS, 5, 84.2 pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syātpṛthak pṛthak /
RRS, 5, 91.1 kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet /
RRS, 5, 101.1 śaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam /
RRS, 5, 135.1 dhānyarāśau nyasetpaścāttridinānte samuddharet /
RRS, 5, 138.1 etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /
RRS, 5, 156.2 viśudhyati trivāreṇa khuravaṃgaṃ na saṃśayaḥ //
RRS, 5, 172.2 drute nāge'tha nirguṇḍyās trivāraṃ nikṣipedrase /
RRS, 5, 220.2 nimbūdravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak //
RRS, 5, 224.3 dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam //
RRS, 6, 35.2 tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam /
RRS, 6, 39.1 daśāṃśaṃ juhuyātkuṇḍe trikoṇe hastamātrake /
RRS, 8, 70.2 grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ //
RRS, 8, 73.0 grāsaḥ piṇḍaḥ pariṇāmastisraścākhyāḥ parā punaḥ //
RRS, 9, 22.1 evaṃ tu tridinaṃ kuryāttato yantraṃ vimocayet /
RRS, 9, 27.2 caturaṅguladīrghāṃ ca tryaṅgulonmitavistarām //
RRS, 9, 30.2 ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet //
RRS, 9, 33.2 śoṣitāṃ kācakalaśīṃ triṣu bhāgeṣu pūrayet //
RRS, 9, 34.2 tadbhāṇḍaṃ pūrayettribhiranyābhiravaguṇṭhayet //
RRS, 10, 9.1 mṛdastribhāgāḥ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /
RRS, 11, 3.1 ṣaḍyavair ekaguñjā syāttriguñjo valla ucyate /
RRS, 11, 20.1 viṣaṃ vahnirmalaśceti doṣā naisargikāstrayaḥ /
RRS, 11, 31.2 sūtaṃ kṣiptvā samaṃ tena dināni trīṇi mardayet //
RRS, 11, 50.2 kāñjikayuktaistridinaṃ grāsārthī jāyate svedāt //
RRS, 11, 106.1 tridinaṃ mardayitvā ca golakaṃ taṃ rasodbhavam /
RRS, 12, 12.0 miśritaṃ lakṣaṇaṃ yattu dvayos triṣu bhavecca tat //
RRS, 12, 17.2 saṃbhāvya vajripayasā madhunā trivallas trailokyaḍambararaso 'bhinavajvaraghnaḥ //
RRS, 12, 29.3 tridinair viṣamaṃ tīvramekadvitricaturthakam //
RRS, 12, 29.3 tridinair viṣamaṃ tīvramekadvitricaturthakam //
RRS, 12, 38.1 śuddhaṃ sūtaṃ viṣaṃ gandhaṃ dhūrtabījaṃ tribhiḥ samam /
RRS, 12, 41.1 ekadvitridinairhanyāj jvarān doṣakrameṇa tu /
RRS, 12, 53.2 cāturthikaṃ trirātraṃ vā nāśayet kimutāparān //
RRS, 12, 68.1 sūtendraṃ parimardya pañcapaṭubhiḥ kṣārais tribhis taṃ tataḥ piṇḍe hiṅgumahauṣadhāsurīmaye saṃsvedya dhānyodake /
RRS, 12, 70.2 śṛṅgīviṣaṃ dviniṣkaṃ ca triniṣkaṃ cūlikāpaṭu //
RRS, 12, 98.1 tribhāgaṃ tālakaṃ vidyād ekabhāgaṃ tu pāradam /
RRS, 12, 100.2 hiyāvallitriguṇito nirguṇḍīrasamarditaḥ //
RRS, 12, 120.2 tryaham ārdrāmbunā piṣṭvā kūpīsthaṃ vālukāgninā //
RRS, 12, 134.1 ārdrakasya rasenaiva trivallaṃ tridinaṃ bhiṣak /
RRS, 12, 134.1 ārdrakasya rasenaiva trivallaṃ tridinaṃ bhiṣak /
RRS, 12, 136.2 sarvaṃ jambīranīreṇa dināni trīṇi mardayet //
RRS, 12, 137.2 bhāvitaṃ tadrasaṃ siddham ārdrakasvarasaistryaham //
RRS, 12, 139.3 tataḥ saṃpeṣya tatkalkaṃ mardayettridinaṃ punaḥ //
RRS, 13, 4.1 dināni trīṇi māṣaṃ ca grahaṇīraktadoṣajit /
RRS, 13, 5.2 dināni trīṇi guṭikāṃ kṛtvā cāgnau vinikṣipet //
RRS, 13, 53.2 sarvam ekatra saṃyojya dināni trīṇi mardayet //
RRS, 13, 54.1 gomūtreṇa tathā trīṇi dināni parimardayet /
RRS, 13, 56.2 tribhāgā pippalī grāhyā caturbhāgā harītakī //
RRS, 13, 70.3 śilāpūto raso nāma hanti hikkāṃ triguñjakaḥ //
RRS, 14, 14.1 rasabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam /
RRS, 14, 21.1 niṣkārdhaṃ gandhakāttrīṇi cūrṇīkṛtya vinikṣipet /
RRS, 14, 26.0 svayamagnirasaṃ khādettriniṣkaṃ rājayakṣmanut //
RRS, 14, 59.2 kramād dvitricaturniṣkaṃ mṛtāyaḥ sīsabhāskaram //
RRS, 14, 60.1 cāṅgeryamlena yāmāṃstrīnmarditaṃ cūrṇitaṃ pṛthak /
RRS, 15, 10.1 andhamūṣāgataṃ pācyaṃ tridinaṃ tuṣavahninā /
RRS, 15, 12.2 tridinaṃ mardayeccātha dattvā nimbujalaṃ khalu //
RRS, 15, 35.2 trivāraṃ mārkavadrāvairdrāvayitvā viśoṣayet /
RRS, 15, 40.2 tripalaṃ gandhakaṃ dattvā krauñcyām atha ca golakam //
RRS, 15, 61.2 lohasya trīṇi tāmrātkuḍavamatha rajaḥkṣārayoścāpi pañca kṣiptvā sthālyāṃ pacettu jvalati dahanataścūrṇam arśaḥkuṭhāraḥ //
RRS, 15, 63.2 trivāraṃ nṛpavartena luṅgasvarasayoginā //
RRS, 16, 23.2 nihanti sadyo vihitāmapāke dvitriprayogeṇa rasottamo'yam //
RRS, 16, 41.1 sajaṃbīraistryahaṃ mardyaṃ śoṣayettaṃ ca golakam /
RRS, 16, 48.1 rasābhragandhāḥ kramavṛddhabhāgā jayārasena tridinaṃ vimardyāḥ /
RRS, 16, 92.1 rasagaṃdhakatāmrābhraṃ kṣārāṃstrīnvaruṇo vṛṣam /
RRS, 22, 2.2 bhūtadevābhicāraiśca tisro vandhyāḥ prakīrtitāḥ //
RRS, 22, 23.2 tridinaṃ mardayitvātha vidadhyātkajjalīṃ śubhām //
Rasaratnākara
RRĀ, R.kh., 2, 27.1 tryahaṃ vimardayed drāvais triṃśaddhaṭṭamahāpuṭe /
RRĀ, R.kh., 2, 40.1 kṛṣṇabhasma bhavettacca punarmardyaṃ triyāmakaiḥ /
RRĀ, R.kh., 3, 23.1 taṃ kāntasampuṭe ruddhvā tribhir laghupuṭaiḥ pacet /
RRĀ, R.kh., 3, 33.1 evaṃ punaḥ punardhmātastriyāmair mriyate rasaḥ /
RRĀ, R.kh., 4, 25.2 stokastokaṃ kṣipet khalve triyāmaṃ caiva mūrchayet //
RRĀ, R.kh., 4, 40.1 tribhāgaṃ vālukā lagnā pādāṃśena bahiḥ sthitāḥ /
RRĀ, R.kh., 5, 11.1 trisaptakṛtvastattaptaṃ kharamūtreṇa secayet /
RRĀ, R.kh., 5, 20.2 trikoṇāyattā dīrghā vijñeyāstā napuṃsakāḥ //
RRĀ, R.kh., 5, 27.2 dolāyantre tryahaṃ pācyamevaṃ vajraṃ viśuddhayet //
RRĀ, R.kh., 5, 39.2 trivarṣanāgavandhyāstu kārpāsasyātha mūlikā /
RRĀ, R.kh., 5, 46.4 hayamūtre tatsecyaṃ taptaṃ taptaṃ trisaptadhā //
RRĀ, R.kh., 6, 3.1 pinākādyāstrayo varjyā vajraṃ yatnātsamāharet /
RRĀ, R.kh., 6, 20.1 evaṃ trisaptavārāṇi śoṣyaṃ peṣyaṃ puṭe pacet /
RRĀ, R.kh., 6, 23.1 ebhiśca peṣayeccābhraṃ pratyekaṃ taṃ tryahaṃ tryaham /
RRĀ, R.kh., 6, 23.1 ebhiśca peṣayeccābhraṃ pratyekaṃ taṃ tryahaṃ tryaham /
RRĀ, R.kh., 7, 4.2 trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtraiśca kāñjikaiḥ //
RRĀ, R.kh., 7, 10.1 ajāmūtre tryahaṃ pācyā dolāyantre manaḥśilā /
RRĀ, R.kh., 7, 22.2 mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca //
RRĀ, R.kh., 7, 33.1 ātape tridinaṃ śuṣkaṃ kvāthasiktaṃ punaḥ punaḥ /
RRĀ, R.kh., 7, 34.0 ātape tridinaṃ bhāvyaṃ cūrṇitaṃ mṛtyum āpnuyāt //
RRĀ, R.kh., 7, 47.1 trivāraṃ dhamanād eva sattvaṃ patati nirmalam /
RRĀ, R.kh., 8, 8.2 bhāvayenmātuluṅgāmlaistridinaṃ pañcamṛttikā //
RRĀ, R.kh., 8, 25.2 tribhāgaṃ sūtakaṃ kṣiptvā trayamamlena mardayet //
RRĀ, R.kh., 8, 34.2 tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatī bhavet //
RRĀ, R.kh., 8, 37.2 tārapatraistribhir bhāgair bhāgaikaṃ śuddhamākṣikam //
RRĀ, R.kh., 9, 5.1 śaśachāgaraktasaṃliptaṃ trivāraṃ cāgnitāpitam /
RRĀ, R.kh., 9, 23.1 ātape tridinaṃ bhāvyaṃ dvidinaṃ citrakadravaiḥ /
RRĀ, R.kh., 9, 23.2 trikaṇṭakadravaistryahaṃ sahadevyā dravaistryaham //
RRĀ, R.kh., 9, 23.2 trikaṇṭakadravaistryahaṃ sahadevyā dravaistryaham //
RRĀ, R.kh., 9, 24.1 gomūtraistriphalākvāthe bhāvayecca tryahaṃ tryaham /
RRĀ, R.kh., 9, 24.1 gomūtraistriphalākvāthe bhāvayecca tryahaṃ tryaham /
RRĀ, R.kh., 9, 27.2 trisaptāhaṃ prayatnena dinaikaṃ mardayet tataḥ //
RRĀ, R.kh., 9, 49.1 dhānyarāśau nyaset paścāt tridinānte samuddharet /
RRĀ, R.kh., 10, 32.1 ātape tridinaṃ śuṣkaṃ nihitaṃ vīryadhṛk bhavet /
RRĀ, R.kh., 10, 51.2 ātape tridinaṃ śuṣkaṃ nihitaṃ vīryadhṛg bhavet //
RRĀ, R.kh., 10, 67.2 yathākramaṃ vātapitte śleṣmapitte kaphe triṣu //
RRĀ, Ras.kh., 1, 5.1 tridinaṃ kuḍavaikaikaṃ loṇadoṣaharaṃ pibet /
RRĀ, Ras.kh., 1, 6.1 kvathitaṃ tridinaṃ pītam amladoṣaharaṃ param /
RRĀ, Ras.kh., 1, 18.2 tryahaṃ pibet tatpraśāntyai vāriṇā karkaṭīphalam //
RRĀ, Ras.kh., 1, 21.1 pibet sarvavikāraghnaṃ tridinaṃ śivabhāṣitam /
RRĀ, Ras.kh., 1, 22.1 tridinaṃ karṣamātraṃ tu pibet sarvavikārajit /
RRĀ, Ras.kh., 1, 27.1 mardayet tridinaṃ khalve mūṣāyāṃ cāndhitaṃ tataḥ /
RRĀ, Ras.kh., 1, 27.2 karīṣāgnau divārātraṃ trirātraṃ vā tuṣāgninā //
RRĀ, Ras.kh., 2, 14.2 ruddhvā taṃ tridinaṃ pacyād vālukāyantragaṃ punaḥ //
RRĀ, Ras.kh., 2, 15.1 uddhṛtya tridinaṃ bhāvyaṃ bhṛṅgasarpākṣijair dravaiḥ /
RRĀ, Ras.kh., 2, 19.1 tridinaṃ triphalākvāthair bhṛṅgadrāvair dinatrayam /
RRĀ, Ras.kh., 2, 29.1 muṇḍyārdrakarasaiḥ khalve trisaptāhaṃ punaḥ punaḥ /
RRĀ, Ras.kh., 2, 35.1 bhṛṅgadhātrīphaladrāvaiś chāyāyāṃ bhāvayet tryaham /
RRĀ, Ras.kh., 2, 93.1 dolāyantre sāranāle tryahaṃ laghvagninā pacet /
RRĀ, Ras.kh., 2, 135.1 tryahaṃ ca bhṛṅgajairdrāvairbhāvitaṃ cūrṇayettataḥ /
RRĀ, Ras.kh., 3, 17.2 tryahaṃ divyauṣadhidrāvair vajramūṣāndhitaṃ dhamet //
RRĀ, Ras.kh., 3, 38.2 tridinaṃ dolakāyantre pācayet sāranālake //
RRĀ, Ras.kh., 3, 41.1 niṣkamekaṃ svarṇapattraṃ triniṣkaṃ śuddhapāradam /
RRĀ, Ras.kh., 3, 49.1 tribhāgaṃ vyomasattvaṃ syāt ṣaḍbhāgaṃ śulbacūrṇakam /
RRĀ, Ras.kh., 3, 50.2 tadgolaṃ tridinaṃ pacyādguṭikā surasundarī //
RRĀ, Ras.kh., 3, 56.2 svarṇacūrṇaṃ tu bhāgaikaṃ tribhāgaṃ śuddhapāradam //
RRĀ, Ras.kh., 3, 81.1 tridinaṃ cāmlavargeṇa marditaṃ cāndhitaṃ dhamet /
RRĀ, Ras.kh., 3, 105.1 vajrabhasmasamaṃ sūtaṃ haṃsapādyā dravaistryaham /
RRĀ, Ras.kh., 3, 106.2 pūrvāṃśaṃ pāradaṃ dattvā haṃsapādyā dravaistryaham //
RRĀ, Ras.kh., 3, 115.1 veṣṭayed bhūrjapattreṇa vastre baddhvā pacet tryaham /
RRĀ, Ras.kh., 3, 124.2 tridinaṃ taptakhalve tu mardyaṃ divyauṣadhidravaiḥ //
RRĀ, Ras.kh., 3, 136.1 chāyāyāṃ śoṣayetsaṃdhiṃ tridinaṃ tuṣavahninā /
RRĀ, Ras.kh., 3, 154.2 tridinaṃ mātuluṅgāmlaistatsarvaṃ mardayed dṛḍham //
RRĀ, Ras.kh., 3, 182.2 trisaptāhātsamuddhṛtya palaikaṃ bhakṣayedanu //
RRĀ, Ras.kh., 4, 9.1 cūrṇitaṃ nikṣipettasmiṃstridinānte samuddharet /
RRĀ, Ras.kh., 4, 23.2 tridinaṃ bhṛṅgajairdrāvair bhāvitaṃ śoṣayetpunaḥ //
RRĀ, Ras.kh., 4, 33.1 mṛtatīkṣṇaṃ trayo bhāgāḥ śuddhagandhāṣṭabhāgakam /
RRĀ, Ras.kh., 4, 33.2 gharme bhāvyaṃ trisaptāhaṃ tatsarvaṃ kanyakādravaiḥ //
RRĀ, Ras.kh., 4, 36.1 triniṣkaṃ mṛtatīkṣṇaṃ tu muṇḍaṃ vā kāntameva vā /
RRĀ, Ras.kh., 4, 55.1 adho rakṣyaṃ trihastaṃ syāttasya mūrdhni bilaṃ kṛtam /
RRĀ, Ras.kh., 5, 6.1 śivāmbunā tryahaṃ mardyamudvartātpūrvavatphalam /
RRĀ, Ras.kh., 5, 14.1 tryahād bhramarasaṃkāśāḥ keśāḥ syur vatsarārdhakam /
RRĀ, Ras.kh., 5, 17.1 ityevaṃ tridinaṃ yatnātkṛtvā keśāṃśca rañjayet /
RRĀ, Ras.kh., 5, 24.1 tridinaṃ lepitāstena kacāḥ syur bhramaropamāḥ /
RRĀ, Ras.kh., 5, 25.2 tallepastridinaṃ kāryaḥ keśānāṃ rañjanaṃ bhavet //
RRĀ, Ras.kh., 5, 28.1 tallepaṃ tridinaṃ kuryātkeśānāṃ rañjanaṃ bhavet /
RRĀ, Ras.kh., 5, 32.2 tallepaṃ tridinaṃ kuryājjāyate keśarañjanam //
RRĀ, Ras.kh., 5, 48.2 evaṃ kuryāttrisaptāhaṃ jāyate pūrvavatphalam //
RRĀ, Ras.kh., 5, 58.2 tripalaṃ triphalācūrṇaṃ dāḍimasya phalatvacaḥ //
RRĀ, Ras.kh., 5, 60.2 trisaptāhaṃ prayatnena dravo deyaḥ punaḥ punaḥ //
RRĀ, Ras.kh., 5, 68.1 manaḥśilā ca tulyāṃśaṃ cūrṇaṃ snukpayasā tryaham /
RRĀ, Ras.kh., 5, 68.2 bhāvayedarkajaiḥ kṣīraistridinaṃ cātape khare //
RRĀ, Ras.kh., 5, 70.1 tailena sarvaromāṇi keśān saṃlepayettryaham /
RRĀ, Ras.kh., 5, 71.2 dadhnā tilaiḥ snānamataḥ prabhāte kuryāttryahaṃ lepanamitthameva //
RRĀ, Ras.kh., 6, 2.2 sarvaṃ kanyādravairmardyaṃ śālmalyāśca dravaistryaham //
RRĀ, Ras.kh., 6, 3.1 tadruddhvā kācakūpyantarvālukāyāṃ tryahaṃ pacet /
RRĀ, Ras.kh., 6, 4.2 yāmāduddhṛtya saṃcūrṇyaṃ sitākṛṣṇātrijātakaiḥ //
RRĀ, Ras.kh., 6, 14.2 tridinaṃ musalīkvāthairbhāvitaṃ sitayā yutam //
RRĀ, Ras.kh., 6, 22.1 mṛtasūtaṃ trayo bhāgā bhāgaikaṃ hāṭakaṃ mṛtam /
RRĀ, Ras.kh., 6, 30.2 śuddhasūtasamaṃ gandhaṃ tryahaṃ kahlārajairdravaiḥ //
RRĀ, Ras.kh., 6, 38.1 śuddhagandhaṃ trisaptāhaṃ taddravairmardayetpṛthak /
RRĀ, Ras.kh., 6, 43.1 śuddhasūtatrayo bhāgā bhāgaikaṃ tāmracūrṇakam /
RRĀ, Ras.kh., 6, 46.1 dolāyantre tryahaṃ yāvaddeyaṃ raktaṃ punaḥ punaḥ /
RRĀ, Ras.kh., 6, 82.1 svayamagnirasaṃ cātra triniṣkaṃ bhakṣayetsadā /
RRĀ, Ras.kh., 7, 43.1 kṣipetpūrvajalaukāṃ ca trisaptāhaṃ vimardayet /
RRĀ, Ras.kh., 7, 49.1 trisaptāhaṃ taptakhalve karpūrādyaiśca pūrvavat /
RRĀ, Ras.kh., 7, 53.1 tridinaṃ mardayetkhalve sūtaṃ niṣkacatuṣṭayam /
RRĀ, Ras.kh., 8, 6.2 rātrau kṛṣṇacaturdaśyāṃ sopavāsais tribhirjanaiḥ //
RRĀ, Ras.kh., 8, 46.2 tadgolaṃ veṣṭayel lohais tribhir yatnāt krameṇa vai //
RRĀ, Ras.kh., 8, 70.1 evaṃ kuryāttrisaptāhaṃ vajrakāyo bhavennaraḥ /
RRĀ, Ras.kh., 8, 121.2 tasya kuryāt prayatnena trivāraṃ tu pradakṣiṇam //
RRĀ, V.kh., 1, 48.1 tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam /
RRĀ, V.kh., 1, 51.2 daśāṃśena hunet kuṇḍe trikoṇe hastamātrake //
RRĀ, V.kh., 2, 26.2 lepitaṃ dhāmitaṃ tadvadevaṃ kuryāt trisaptadhā //
RRĀ, V.kh., 3, 4.2 trikoṇaṃ pattradehaṃ yaddīrghaṃ yatsyānnapuṃsakam //
RRĀ, V.kh., 3, 32.2 trivarṣarūḍhakārpāsamūlamādāya peṣayet //
RRĀ, V.kh., 3, 33.1 trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet /
RRĀ, V.kh., 3, 35.2 kṣiptvā trisaptavārāṇi mriyate nātra saṃśayaḥ //
RRĀ, V.kh., 3, 37.2 ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāttrisaptakam //
RRĀ, V.kh., 3, 47.1 secayettāpayedevaṃ mṛtaṃ syāttu trisaptadhā /
RRĀ, V.kh., 3, 51.2 punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet //
RRĀ, V.kh., 3, 81.1 trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam /
RRĀ, V.kh., 3, 103.1 dhānyābhrakaṃ tu taireva tridinaṃ tu puṭe pacet /
RRĀ, V.kh., 4, 24.1 ātape trīṇi vārāṇi tato jāraṇamārabhet /
RRĀ, V.kh., 4, 102.2 dhāmayedandhamūṣāyāmevaṃ kuryāttrisaptadhā //
RRĀ, V.kh., 4, 122.2 siddhacūrṇatrayo bhāgā bhāgaikaṃ hemagairikam //
RRĀ, V.kh., 4, 158.1 ruddhvā gajapuṭe pacyādevaṃ kuryāttrisaptadhā /
RRĀ, V.kh., 5, 10.1 evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam /
RRĀ, V.kh., 5, 22.2 trivāraṃ vāpayedevaṃ divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 5, 51.1 etattāmraṃ tribhāgaṃ syādbhāgāḥ pañcaiva hāṭakam /
RRĀ, V.kh., 6, 27.2 pūrvavanmarditaṃ dhāmyamevaṃ kuryāttrisaptadhā //
RRĀ, V.kh., 6, 49.1 pītagandhakacūrṇaṃ tu nāgavallyā dravaistryaham /
RRĀ, V.kh., 6, 53.1 ṭaṅkaṇaṃ mākṣikaṃ tulyaṃ vāsāpuṣpadravais tryaham /
RRĀ, V.kh., 6, 56.1 khalve kṛtvā tridinamathitaṃ kākamācyā dravet /
RRĀ, V.kh., 6, 61.2 ḍhālayecca punardrāvyamevaṃ kuryāttrisaptadhā //
RRĀ, V.kh., 6, 65.2 evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam //
RRĀ, V.kh., 6, 72.2 palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham //
RRĀ, V.kh., 6, 80.2 munipuṣpaistryahaṃ bhāvyā atiraktā manaḥśilā //
RRĀ, V.kh., 6, 93.2 brahmakvāthaistryahaṃ paścāttatsamaṃ guḍaṭaṅkaṇam //
RRĀ, V.kh., 6, 107.1 tridinaṃ dolikāyantre arkapatraiśca veṣṭitam /
RRĀ, V.kh., 6, 113.2 tasminnabhraṃ dravaṃ caiva dattvā tadvatpacet tryaham //
RRĀ, V.kh., 7, 19.2 karīṣāgnau divārātrau trirātraṃ vā tuṣāgninā //
RRĀ, V.kh., 7, 24.1 bhāgadvayaṃ suvarṇasya tribhāgaṃ pāradasya ca /
RRĀ, V.kh., 7, 31.1 tridinaṃ pācayeccullyāṃ kalkaṃ deyaṃ punaḥ punaḥ /
RRĀ, V.kh., 7, 36.2 bhūrjapattraṃ tryahaṃ pacyāddolāyantre sakāñjike //
RRĀ, V.kh., 7, 50.2 trayāṇāṃ palamekaṃ tu siddhacūrṇena saṃyutam //
RRĀ, V.kh., 7, 63.2 ruddhvā dhāmyaṃ punarlepyaṃ tribhirvāraistu kāñcanam //
RRĀ, V.kh., 7, 65.2 ekadvitricatuḥpañcapalāni kramato bhavet //
RRĀ, V.kh., 7, 75.1 tridinaṃ mātuluṅgāmlair etatkalkena lepayet /
RRĀ, V.kh., 7, 79.1 kṣīreṇottaravāruṇyās tridinaṃ śuddhapāradam /
RRĀ, V.kh., 7, 80.1 karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā /
RRĀ, V.kh., 7, 82.2 golakaṃ bandhayedvastre dolāyantre tryahaṃ pacet //
RRĀ, V.kh., 7, 85.1 gaṃdhakasya trayo bhāgā gaṃdhatulyaṃ suvarcalam /
RRĀ, V.kh., 7, 112.2 trisaptāhaṃ pradātavyaṃ jāyate gandhapiṣṭikā //
RRĀ, V.kh., 7, 119.2 dattvā mardyaṃ puṭettadvadevaṃ kuryāt trisaptadhā //
RRĀ, V.kh., 7, 124.2 tatkhoṭaṃ bhāgamekaṃ tu tribhāgaṃ drutasūtakam //
RRĀ, V.kh., 8, 6.2 viṣaṃ ca tulyatulyāṃśaṃ cūrṇaṃ bhāvyaṃ trisaptadhā //
RRĀ, V.kh., 8, 27.2 takreṇa tāni puṣpāṇi bhāvayitvā trisaptadhā //
RRĀ, V.kh., 8, 28.2 aṃdhamūṣāgataṃ dhāmyamevaṃ kuryāttrisaptadhā //
RRĀ, V.kh., 8, 33.1 asya dvaṃdvasya bhāgau dvau tribhāgaṃ śuddhapāradam /
RRĀ, V.kh., 8, 53.2 taṃ ruddhvā ca puṭettadvadevaṃ kuryāttrisaptadhā //
RRĀ, V.kh., 8, 64.1 triṣaḍguṇaṃ yadā tāraṃ jīrṇaṃ bhavati pārade /
RRĀ, V.kh., 8, 64.2 sārayetsāraṇāstisraḥ sahasrāṃśena vedhayet //
RRĀ, V.kh., 8, 69.1 ruddhvātha bhūdhare pacyādevaṃ kuryāttrisaptadhā /
RRĀ, V.kh., 8, 76.2 tridinaṃ taptakhalve tu tatsūtaṃ kharparodare //
RRĀ, V.kh., 8, 77.2 tridinānte samuddhṛtya saindhavaṃ taccaturguṇam //
RRĀ, V.kh., 8, 83.2 kṛṣṇonmattadravairmardyaṃ tridinānte samuddharet //
RRĀ, V.kh., 8, 86.1 śuddhasūtatrayo bhāgā bhāgaikaṃ tāmrapatrakam /
RRĀ, V.kh., 8, 106.2 asya khoṭasya bhāgaikaṃ tribhāgaṃ śuddhatāmrakam //
RRĀ, V.kh., 8, 132.2 tasmiṃstaile drutaṃ tāmraṃ ḍhālayecca trisaptadhā //
RRĀ, V.kh., 9, 9.2 nāgasya ca trayo bhāgāḥ ṣaṭ śuddhasya ca pāradāt //
RRĀ, V.kh., 9, 13.1 tribhāgaṃ pāradaṃ caiva bhāgāścatvāri hāṭakam /
RRĀ, V.kh., 9, 20.1 dvibhāgaṃ dvaṃdvakhoṭasya tribhāgaṃ drutasūtakam /
RRĀ, V.kh., 9, 62.2 tridinaṃ jvālayettatra vahnimalpālpaśaḥ kramāt //
RRĀ, V.kh., 9, 65.2 tribhāgaṃ drutasūtasya sarvaṃ stanyena mardayet //
RRĀ, V.kh., 9, 66.1 tadgolaṃ bandhayedvastre gandhataile tryahaṃ pacet /
RRĀ, V.kh., 9, 69.2 mardayettaptakhalve tu tridinānte samuddharet //
RRĀ, V.kh., 9, 83.2 devadālyā dravais tryahaṃ tadvadruddhvā puṭe pacet //
RRĀ, V.kh., 9, 95.2 amlavargaistryahaṃ mardyaṃ ruddhvātha bhūdhare puṭet //
RRĀ, V.kh., 9, 123.2 tatastasmātsamuddhṛtya dolāyaṃtre tryahaṃ pacet //
RRĀ, V.kh., 10, 20.2 pakvabījasya vārāṃstrīn rañjitaṃ jāyate śubham //
RRĀ, V.kh., 10, 24.3 trisaptadhā pakvabījaṃ rañjate jāyate śubham //
RRĀ, V.kh., 10, 60.1 bhāvayedamlavargeṇa tridinaṃ hyātape khare /
RRĀ, V.kh., 11, 13.2 kvāthayedāranālena tena mardyaṃ tryahaṃ rasam /
RRĀ, V.kh., 11, 34.1 dinānte bandhayedvastre dolāyantre tryahaṃ pacet /
RRĀ, V.kh., 12, 20.1 tridinaṃ madhusarpirbhyāṃ marditaṃ golakīkṛtam /
RRĀ, V.kh., 12, 26.2 tridinaṃ mardayetsūtaṃ bhūnāgaiśca dinatrayam /
RRĀ, V.kh., 12, 31.2 trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet //
RRĀ, V.kh., 12, 46.2 sarvametatkṣiped bhāṇḍe tanmadhye pācayet tryaham //
RRĀ, V.kh., 12, 72.1 kṣiptvā mardyaṃ taptakhalve siddhamūlīrasaistryaham /
RRĀ, V.kh., 12, 73.2 mardayettridinaṃ paścātpātyaṃ pātanayantrake //
RRĀ, V.kh., 12, 75.2 dhānyābhramamlavargeṇa dolāyaṃtre tryahaṃ pacet /
RRĀ, V.kh., 13, 16.2 dattvā dattvā trivāraṃ tu vajramūṣāgataṃ dhamet //
RRĀ, V.kh., 13, 19.1 dhānyābhraṃ daśabhāgaṃ syāt śuddhanāgaṃ tribhāgakam /
RRĀ, V.kh., 13, 37.1 agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā /
RRĀ, V.kh., 14, 7.2 siddhamūlyamlasaṃyuktaṃ dolāyaṃtre tryahaṃ pacet //
RRĀ, V.kh., 14, 48.1 taṃ ruddhvā vajramūṣāyāṃ tridinaṃ tuṣavahninā /
RRĀ, V.kh., 15, 27.2 rasakasya tu bhāgāṃstrīnbhāgaikaṃ daradasya ca //
RRĀ, V.kh., 15, 28.1 śilāgaṃdhaviṣāṇāṃ ca trayāṇāmekabhāgakam /
RRĀ, V.kh., 15, 45.1 evaṃ trisaptadhā kuryāttato jāraṇamārabhet /
RRĀ, V.kh., 15, 72.1 hiṃgulotthitasūtaṃ ca bhūnāgairmardayet tryaham /
RRĀ, V.kh., 15, 95.2 mardayet tridinaṃ cātha bhāvayet tiṃtiṇīdravaiḥ //
RRĀ, V.kh., 15, 98.1 ekavīrārasairbhāvyaṃ gaṃdhaṃ gharme trisaptadhā /
RRĀ, V.kh., 16, 8.2 ajāmūtrais trisaptāhaṃ bhāvayedātape khare /
RRĀ, V.kh., 16, 15.2 tridinaṃ mardayed gāḍhaṃ tatsamastaṃ samuddhṛtam //
RRĀ, V.kh., 16, 38.2 kārīṣāgnau divārātrau triśataṃ vā tuṣāgninā //
RRĀ, V.kh., 16, 49.2 tridinānte samuddhṛtya vajramūṣāndhitaṃ puṭet //
RRĀ, V.kh., 16, 50.1 divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā /
RRĀ, V.kh., 16, 58.1 vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā /
RRĀ, V.kh., 16, 67.2 vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā //
RRĀ, V.kh., 16, 69.1 tridinaṃ taptakhalve tu hayamūtreṇa saṃyutam /
RRĀ, V.kh., 16, 77.2 śuddhasūtapalaikaṃ tu divyauṣadhīdravais tryaham //
RRĀ, V.kh., 16, 86.2 karīṣāgnau divārātrau tridinaṃ ca tuṣāgninā //
RRĀ, V.kh., 16, 109.2 tridinaṃ taptakhalve tu divyauṣadhīdravairyutam //
RRĀ, V.kh., 17, 3.1 tridinaṃ cāmlavargeṇa tadvacchoṣyāṇi cātha vai /
RRĀ, V.kh., 17, 11.2 snuhyarkapayasā drāvairmunibhirmardayet tryaham //
RRĀ, V.kh., 17, 12.2 karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā //
RRĀ, V.kh., 17, 15.2 sthāpayenmṛṇmaye pātre tryahād gharme bhavatyalam //
RRĀ, V.kh., 17, 20.2 tulyaṃ tridinaparyantaṃ tatastaṃ śarāvasaṃpuṭe //
RRĀ, V.kh., 17, 30.1 vegīphalasya cūrṇena tulyaṃ dhānyābhrakaṃ tryaham /
RRĀ, V.kh., 17, 32.0 dvitrivāraprayogeṇa drutirbhavati nirmalā //
RRĀ, V.kh., 17, 43.2 trisaptavāraṃ taṃ kṣāraṃ vāpe tīkṣṇadrutirbhavet //
RRĀ, V.kh., 17, 58.2 ruddhvā bhāṃḍe kṣiped bhūmau trisaptāhāt samuddharet //
RRĀ, V.kh., 18, 12.2 svedayet karīṣāgnisthaṃ tridinaṃ vā tuṣāgninā /
RRĀ, V.kh., 18, 112.2 tripañcaguṇite jīrṇe saśailavanakānanām //
RRĀ, V.kh., 18, 118.2 triprakārā prakartavyā sāraṇā tu tridhā tridhā //
RRĀ, V.kh., 18, 180.1 kartavyāstriprakārā vai mukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 19, 66.2 trikarṣaṃ hiṅgu tanmadhye kṣiptvā toyena lolayet //
RRĀ, V.kh., 19, 70.2 śoṣyaṃ peṣyaṃ punarbhāvyam evaṃ gharme trisaptadhā //
RRĀ, V.kh., 19, 95.2 ātape tridinaṃ śoṣyaṃ bhūgarte nikhanettataḥ //
RRĀ, V.kh., 19, 96.1 trisaptāhāt samuddhṛtya śoṣayitvā samāharet /
RRĀ, V.kh., 20, 6.1 tridinaṃ mardayetkhalve mūtraṃ dattvā punaḥ punaḥ /
RRĀ, V.kh., 20, 15.1 ekavīrādravairmardyaṃ tridinaṃ śuddhapāradam /
RRĀ, V.kh., 20, 16.1 āraktakṣīrakaṃdotthadravaistrīn stanyasaṃyutaiḥ /
RRĀ, V.kh., 20, 16.2 tridinaṃ pāradaṃ mardyaṃ vajrakaṃdadravais tryaham //
RRĀ, V.kh., 20, 16.2 tridinaṃ pāradaṃ mardyaṃ vajrakaṃdadravais tryaham //
RRĀ, V.kh., 20, 41.1 candravallyā dravairmardyaṃ tridinaṃ śuddhapāradam /
RRĀ, V.kh., 20, 44.1 dravaiḥ samūlakārpāsyāstridinaṃ mardayetsamam /
RRĀ, V.kh., 20, 48.1 tridinaṃ mardayetkhalve naramūtreṇa sādhakaḥ /
RRĀ, V.kh., 20, 51.2 śuṣkaṃ tuṣapuṭe pacyāt tridinaṃ parivartayan //
RRĀ, V.kh., 20, 52.1 samuddhṛtya punarmardyaṃ pūrvakaṃdadravais tryaham /
RRĀ, V.kh., 20, 57.1 karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham /
RRĀ, V.kh., 20, 70.1 raktasnuhībhavaiḥ kṣīrai rajanīṃ mardayet tryaham /
RRĀ, V.kh., 20, 76.2 tadvāpaṃ drutabaṃgasya ruddhvā ruddhvā trivārakam //
RRĀ, V.kh., 20, 79.1 tāmrapatrāṇi taptāni tasmin siñcettrisaptadhā /
RRĀ, V.kh., 20, 81.2 evaṃ trisaptadhā kuryād divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 20, 84.2 bahistuṣapuṭe pacyāttridinaṃ taddivaniśam //
RRĀ, V.kh., 20, 108.2 dvitrivāraṃ prayatnena nāgasyetthaṃ mukhaṃ bhavet //
RRĀ, V.kh., 20, 114.1 trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet /
RRĀ, V.kh., 20, 115.2 tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt //
RRĀ, V.kh., 20, 141.2 evaṃ trisaptadhā kuryād divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 20, 142.2 tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt //
Rasendracintāmaṇi
RCint, 2, 7.0 yathā niravadhiniṣpīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇitacchidrāyām anurūpasthālikāyām āropya paritastāṃ dvitryaṅgulimitena lavaṇena nirantarālīkaraṇapuraḥsaraṃ sikatābhir ā galam āpūrya vardhamānakam āpūraṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pācanīyam ityekaṃ yantram //
RCint, 3, 6.2 nikṣipya siddhamantreṇa rakṣitaṃ dvitrisevakaiḥ //
RCint, 3, 19.2 bhāgās trayo rasasyārkacūrṇasyaiko'tha nimbukaiḥ /
RCint, 3, 32.1 pūrayettridinaṃ bhūmyāṃ rājahastapramāṇataḥ /
RCint, 3, 37.1 āloḍya kāñjike dolāyantre pākād dinais tribhiḥ /
RCint, 3, 38.1 athavā citrakadrāvaiḥ kāñjike tridinaṃ pacet /
RCint, 3, 56.1 tryahaṃ vajribile kṣipto grāsārthī jāyate rasaḥ /
RCint, 3, 58.1 satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam /
RCint, 3, 80.2 bhāṇḍake tridinaṃ sūtaṃ jīrṇasvarṇaṃ samuddharet //
RCint, 3, 103.3 kṣārāranālamūtreṣu svedayettridinaṃ bhiṣak //
RCint, 3, 166.1 tridinaṃ pācayeccullyāṃ kalko deyaḥ punaḥ punaḥ /
RCint, 3, 178.1 karṣā iti bahuvacanāttrayaḥ /
RCint, 3, 183.1 snigdhaṃ prātastridinaṃ ghṛtasaindhavapānena svinnaṃ vastrādipuṭavahninā viriktam icchābhedinā vāntaṃ vacādirasena palāśabījaviḍaṅgaguḍamodakabhakṣaṇāt kīṭapātanam api kartavyam /
RCint, 3, 198.3 dvitricatuḥpañcaṣaṣṭhe mahākalpāyurīśvaraḥ //
RCint, 3, 199.2 viṣṇurudraśivatvaṃ ca dvitricaturbhirāpnuyāt //
RCint, 3, 201.2 trisaptāhādvarārohe kāmāndho jāyate naraḥ //
RCint, 3, 205.2 na laṅghayet triyāmaṃ tu madhyāhne caiva bhojayet //
RCint, 4, 27.1 mocakandarasaiḥ pācyaṃ trirātraṃ kokilākṣakaiḥ /
RCint, 5, 10.2 anayorgandhakaṃ bhāvyaṃ tribhirvārais tataḥ punaḥ //
RCint, 5, 13.2 trivāraṃ kṣaudratulyaṃ tu jāyate gandhakavarjitam //
RCint, 6, 22.1 gandhair ekadvitrivārān pacyante phaladarśanāt /
RCint, 6, 24.2 lepataḥ puṭayogena trivāraṃ bhasmatāṃ nayet /
RCint, 6, 24.3 punaḥ puṭe trivāraṃ tanmlecchato nāgahānaye //
RCint, 6, 29.3 dvitripuṭairbhavedbhasma yojyamevaṃ rasādiṣu //
RCint, 6, 56.2 prakṛtatricatuḥpuṭe manaḥśilāṃ kiṃcid dadyāt //
RCint, 6, 61.2 dattvopari śarāvaṃ tu tridinānte samuddharet //
RCint, 7, 22.1 śoṣayet tridinād ūrdhvaṃ dhṛtvā tīvrātape tataḥ /
RCint, 7, 53.0 trikoṇāḥ pattalā dīrghā vijñeyāste napuṃsakāḥ //
RCint, 7, 58.1 trivarṣanāgavallyāśca kārpāsyā vātha mūlikām /
RCint, 7, 60.2 taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā //
RCint, 7, 63.1 hayamūtreṇa tatsiñcettaptaṃ taptaṃ trisaptadhā /
RCint, 7, 98.2 saptāhaṃ tridinaṃ vāpi pakvaḥ śudhyati kharparaḥ //
RCint, 7, 99.1 ekaḥ sūtastathā pītiścaturbhekāstridārakaḥ /
RCint, 7, 104.1 sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca /
RCint, 8, 29.2 trighasraṃ luṅgāmbholavakadalitaḥ kṣaudrahaviṣā vilīḍho māṣaiko dalayati samastaṃ gadagaṇam //
RCint, 8, 108.2 tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam //
RCint, 8, 158.2 lohacaturthārdhasamadvitricatuḥpañcaguṇabhāgam //
RCint, 8, 162.2 maṇḍūkaparṇikāyāḥpracurarase sthāpayet tridinam //
RCint, 8, 186.1 trīṇi dināni samaṃ syādahni caturthe tu vardhayet kramaśaḥ /
RCint, 8, 202.2 pippalīviḍaṅgamaricaiḥ ślakṣṇaṃ dvitrimāṣakaṃ bhakṣyam //
RCint, 8, 207.2 niṣpiṣya vaṭikā kāryā triguñjāphalamānataḥ //
RCint, 8, 224.1 yathākramaṃ vātapitte śleṣmapitte kaphe triṣu /
RCint, 8, 232.1 prayogaḥ saptasaptāhāstrayaścaikaśca saptakaḥ /
RCint, 8, 253.2 tridinānte samuddhṛtya piṣṭaṃ vāritaraṃ bhavet //
Rasendracūḍāmaṇi
RCūM, 4, 90.2 grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ //
RCūM, 4, 93.1 grāsaḥ piṇḍaḥ parīṇāmaḥ tisraścākhyāḥ parāḥ smṛtāḥ /
RCūM, 5, 28.1 tribhirevordhvapātaiśca kasmāddoṣānna mucyate /
RCūM, 5, 103.1 mṛdastribhāgaṃ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /
RCūM, 8, 38.1 trikandastriśikhaścaiva vṛntalagnaphaladvayaḥ /
RCūM, 8, 38.1 trikandastriśikhaścaiva vṛntalagnaphaladvayaḥ /
RCūM, 8, 42.1 vajralaśunadaṇḍaśca lohadaṇḍaśca te trayaḥ /
RCūM, 10, 57.2 dvitrivāreṇa śudhyanti rājāvarttādidhātavaḥ //
RCūM, 10, 71.1 trisaptadivasair nṝṇāṃ gaṅgāmbha iva pātakam /
RCūM, 10, 122.1 evaṃ hi tricaturvāraiḥ sarvaṃ sattvaṃ viniḥsaret /
RCūM, 11, 18.2 tāṃ drutiṃ prakṣipetpatre nāgavallyāstribindukām //
RCūM, 11, 47.1 balinālipya yatnena trivāraṃ pariśoṣayet /
RCūM, 11, 47.2 drāvite tripale tāmre kṣipettālakapoṭṭalīm //
RCūM, 11, 53.1 tuvarī kāñjike kṣiptā tridinācchuddhim ṛcchati /
RCūM, 11, 113.2 trivāraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ //
RCūM, 13, 8.1 jīvedvarṣaśataṃ caiva trivārakṛtabhojanaḥ /
RCūM, 13, 25.2 vyoṣājyasahitaṃ hanti jūrtirogaṃ dinaistribhiḥ //
RCūM, 13, 47.2 tatas trikoṇagaṇḍīradugdhair gandhakasaṃyutaiḥ //
RCūM, 14, 53.2 vinā tāpyaistrivāraṃ ca cakrikāṃ kalpayettataḥ //
RCūM, 14, 54.1 tatastrikaṭukakvāthe tridinaṃ sthāpayettataḥ /
RCūM, 14, 55.1 vilipya sāraghopetasitayā ca trivārakam /
RCūM, 14, 96.1 śaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam /
RCūM, 14, 114.1 etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /
RCūM, 14, 134.2 viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ //
RCūM, 14, 147.2 drutaṃ nāgaṃ ca nirguṇḍyāstrivāraṃ nikṣipedrase //
RCūM, 14, 186.2 nimbudravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak //
RCūM, 14, 190.2 dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam //
RCūM, 14, 207.1 tato dālī tripādena cūrṇārdhena tataḥ param /
RCūM, 15, 36.2 sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ //
RCūM, 15, 37.2 mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye //
RCūM, 15, 39.2 mūrchitastridinaṃ sūto madaṃ muñcati durdharam //
RCūM, 15, 40.2 tridinaṃ saṃsthitaḥ sūto viṣaṃ saṃtyajati svakam //
RCūM, 15, 44.2 tribhirvāraistyajatyeva girijām ātmakañcukām //
RCūM, 15, 45.1 guḍaguggulunimbānāṃ kvāthena kvathitastryaham /
RCūM, 15, 53.1 sodake saindhave sūtaḥ sthitas tridivasāvadhiḥ /
RCūM, 15, 59.2 sasaṃdhānais tryahaṃ svedād bhavetsūtasya dīpanam //
RCūM, 15, 67.1 trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet /
RCūM, 15, 67.2 sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //
RCūM, 16, 13.2 dvitrivāraṃ paridhmānātkṣīre'kṣīramiva dhruvam //
RCūM, 16, 22.1 sarvāmlagojalopetakāñjikaiḥ svedayettryaham /
RCūM, 16, 45.2 taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam //
RCūM, 16, 53.2 so'yaṃ niṣevitaḥ sūtastrimāsaṃ rājikāmitaḥ //
RCūM, 16, 64.1 vijñānavantaṃ kālaṃ ca trikālajñānasaṃyutam /
RCūM, 16, 92.1 sūto dvitricatuḥpañcaguṇastīkṣṇena jāritaḥ /
RCūM, 16, 94.1 pādāṃśenārdhabhāgena tripādena samāṃśataḥ /
Rasendrasārasaṃgraha
RSS, 1, 38.1 bhāgastrayo rasasyārkabhāgamekaṃ vimardayet /
RSS, 1, 47.1 pūrayettridinaṃ bhūmyāṃ gajahastapramāṇataḥ /
RSS, 1, 51.1 daradaṃ taṇḍulasthūlaṃ kṛtvā mṛtpātrake tridinam /
RSS, 1, 62.1 bhāgo rasasya traya eva bhāgā gandhasya māṣaḥ pavanāśanasya /
RSS, 1, 63.2 kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt //
RSS, 1, 129.1 trivarṣārūḍhakārpāsamūlam ādāya peṣayet /
RSS, 1, 136.2 hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ trisaptadhā //
RSS, 1, 147.2 trirātraṃ sthāpayennīre tatklinnaṃ mardayeddṛḍham //
RSS, 1, 157.1 mocakandarasaiḥ pācyaṃ trirātraṃ kokilākṣakaiḥ /
RSS, 1, 194.3 saptāhaṃ tridinaṃ vāpi paścācchudhyati kharparaḥ //
RSS, 1, 209.1 mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca /
RSS, 1, 250.2 dhārayet svarṇapattrībhis tridinaṃ pañcamṛttikāḥ //
RSS, 1, 264.2 tripuṭaiśca bhavedbhasma yojyametadrasādiṣu //
RSS, 1, 266.1 ruddhvā tribhiḥ puṭaiḥ pācyaṃ pañcaviṃśadvanopalaiḥ /
RSS, 1, 280.0 trivārān śuddhim āyātaḥ sacchidre haṇḍikāntare //
RSS, 1, 285.1 tribhiḥ kumbhīpuṭairnāgo vāsārasavimarditaḥ /
RSS, 1, 305.2 sthālīpāke phalaṃ grāhyamayasastriguṇīkṛtam //
RSS, 1, 341.1 trirātraṃ dhānyarāśisthaṃ tattato mardayed dṛḍham /
RSS, 1, 363.1 ātape tridinaṃ śodhyāḥ kvāthasiktāḥ punaḥ punaḥ /
RSS, 1, 364.1 kṛtvā caṇakasaṃsthānaṃ gomūtrair bhāvayet tryaham /
RSS, 1, 368.1 śoṣayettridinādūrdhvaṃ dhṛtvā tīvrātape tataḥ /
RSS, 1, 372.3 trirātraṃ śuddhimāyāti jaipālamamṛtopamam //
Rasādhyāya
RAdhy, 1, 60.2 tadadho jvālayedagniṃ mandaṃ mandaṃ triyāmakam //
RAdhy, 1, 113.3 svinnastryahe tuṣajale'thabhavetsudīptaḥ //
RAdhy, 1, 116.1 bhūkhagaṭaṅkaṇamanaḥśilalavaṇāsuriśigrukāñcikais tridinam /
RAdhy, 1, 287.1 vidhinā tripatho jātyo hīrako jāyate sphuṭam /
RAdhy, 1, 302.1 nistejasastṛtīye turye tryasrāśca vartulāḥ /
RAdhy, 1, 423.2 kaṇīnāṃ koṣṭhake kṣepyo rahāpyāhas trisaptakam //
RAdhy, 1, 426.1 vikhyātā yuktayastisraścaturthī nopapadyate /
RAdhy, 1, 426.2 tisṛṇāṃ yāni karmāṇi vakṣyante tāni sāṃpratam //
RAdhy, 1, 454.1 trayāṇāṃ ca śataikasmin pratyekaṃ gālite pṛthak /
RAdhy, 1, 455.1 triṣu dhātuṣu hema syānniścitaṃ tithivarṇakam /
RAdhy, 1, 458.1 hemavajrādibhūnāgasatvairniṣpāditastribhiḥ /
RAdhy, 1, 460.1 saṃkhyāśītiḥ saturyā syātpratyekaṃ ca pṛthak triṣu /
RAdhy, 1, 460.2 evaṃ saṃkhyātrayāṇāṃ syād dvipañcāśatśatadvayam //
RAdhy, 1, 475.1 śūdrīvarjaṃ trivarṇāyā garbhaḥ syātprathamo yadā /
RAdhy, 1, 477.1 māse vīte ca sā pṛṣṭā jñānaṃ vakti trikālajam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 76.2, 1.0 śigrunāmno vṛkṣasya pattrāṇi gāḍhaṃ mṛkṣaṇopamānāni vartayitvā teṣāṃ piṇḍena kulhaḍīṃ kṛtvā tasyāṃ kulhaḍikāyāṃ pūrvavidhinā tāmraṃ parityajyodgīnaṃ rasaṃ tathā dvātriṃśattamena bhāgena lavaṇaṃ ca kṣiptvā tāṃ kulhaḍīṃ vastre baddhvā tadvastraṃ davarakeṇa kāṣṭhe baddhvā tatkāṣṭhaṃ sthālyāḥ kaṇṭhe kaṃcana paṭṭaṃ baddhvā sthālīmadhye tribhāganimbukarasasahitakāñjikaṃ kṣiptvā kāñjikopari ñūbamānā tathā vastraṃ baddhvā kulhaḍī moktavyā yathā kāñjikaṃ na lagati kevalaṃ bāṣpo lagati //
RAdhyṬ zu RAdhy, 110.2, 1.0 suniṣpannabījapūrasya vṛntam utpāṭya madhye utkīrya chidraṃ kṛtvā tato nirodhakaṃ rasaṃ kṣiptvopari lavaṇaṃ muktvā punastena vṛntena chādayitvā bījapūrakaṃ vastre baddhvā tribhāgena nimbukarasayuktakāñjikabhṛtasthālī madhye dolāyantreṇa pūrvoktena kāñjike bruḍantaṃ bījapūrakaṃ dhṛtvādho 'gnir jvālanīyo 'horātram //
RAdhyṬ zu RAdhy, 172.2, 1.0 ilāgre tribhiḥ prakārairannapathahīrakāṇāṃ niṣpattiṃ bhaṇiṣyati //
RAdhyṬ zu RAdhy, 172.2, 2.0 tatas teṣāṃ prakāratrayāṇāṃ madhyātprathamamekatamena prakāreṇa niṣpannam annapathe hīrakabhasma tathā jīrṇakhāparasattvaṃ sutaṃ cobhāv api catuṣpāde lohakhalve kṣiptvā thūthāviḍena piṣan kharalādho bhāge komalāgniṃ jvālayet //
RAdhyṬ zu RAdhy, 249.2, 1.0 rasakasya khāparasya maṇamekaṃ naramūtreṇa dinatrayaṃ kvāthayitvā ātape dattvā śoṣayitvā praharamekaṃ dugdhena pācayitvā punaḥ śoṣayitvā cūrṇīkṛtya tanmadhye'ṣṭabhāgena khalaścaturthabhāgena ṭaṅkaṇakṣāro'ṣṭamabhāgena pūrvaguḍa etāni trīṇi kṣipet //
RAdhyṬ zu RAdhy, 253.2, 5.0 atha triprakāraṃ ṣaḍlohadrutikaraṇaṃ yathā //
RAdhyṬ zu RAdhy, 269.2, 4.0 evaṃ lohadrutikaraṇasya trayo bhedāḥ //
RAdhyṬ zu RAdhy, 351.2, 5.0 evaṃ tribhiḥ prakārair gandhakatailena hemaniṣpattiḥ //
RAdhyṬ zu RAdhy, 426.2, 4.0 drutikaraṇe'bhrakasyaita eva trayo bhedāḥ //
RAdhyṬ zu RAdhy, 458.2, 6.0 evaṃ trivelaṃ dhmātaḥ sannasau hemavajrabhasmabhūnāgasattvajaḥ ṣoṭo bhavati //
RAdhyṬ zu RAdhy, 458.2, 18.0 triṣu dhātuṣu śatavedhako 'yaṃ rasaḥ //
RAdhyṬ zu RAdhy, 458.2, 24.0 hemapatrairvajrabhasma nāgasatvena tribhiḥ sādhito'yaṃ ṣoṭo dehakārako lohakārakaśca //
RAdhyṬ zu RAdhy, 478.2, 3.0 evaṃ sarvasaṃkhyayā trayāṇāṃ dvipañcāśadadhikaṃ śatadvayam 252 bhavanti //
Rasārṇava
RArṇ, 1, 50.2 trikoṭijanmalakṣāṇi mārjāro jāyate rasāt /
RArṇ, 2, 69.2 uttaptahemarucirāṃ pītavastrāṃ trilocanām //
RArṇ, 2, 88.2 sahasraṃ vā śataṃ vāpi trisaṃdhyaṃ saṃjapedimām //
RArṇ, 2, 100.2 ekadvitricatuḥpañca yathālābhaṃ samānayet /
RArṇ, 4, 13.1 evaṃ tu tridinaṃ kuryāt tato yantraṃ vimocayet /
RArṇ, 4, 17.1 tryaṅgulāṃ madhyavistāre vartulaṃ kārayenmukham /
RArṇ, 4, 19.2 ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet //
RArṇ, 4, 27.1 dvimāsena dvitīyāṃśaṃ tṛtīyāṃśaṃ tribhirbhavet /
RArṇ, 6, 13.2 tridinaṃ svedayed devi jāyate doṣavarjitam //
RArṇ, 6, 15.1 tilacūrṇapalaṃ guñjātripalaṃ pādaṭaṅkaṇam /
RArṇ, 6, 32.2 kadalīkandakāntaḥsthaṃ gomayāgnau tryahaṃ dravet //
RArṇ, 6, 36.2 dhamanāt sūryatāpotthāt tridinena drutaṃ bhavet //
RArṇ, 6, 41.1 ekadvitricatuḥpañcasarvatomukhameva tat /
RArṇ, 6, 41.2 pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syāt pṛthak pṛthak //
RArṇ, 6, 47.1 kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet /
RArṇ, 6, 62.1 trimūṣāsu samaṃ sthāpyamaṣṭāṅgulamitāsu ca /
RArṇ, 6, 70.2 trikoṇāḥ pattalā dīrghāḥ vijñeyāste napuṃsakāḥ //
RArṇ, 6, 80.2 śodhayettridinaṃ vajraṃ śuddhimeti sureśvari //
RArṇ, 6, 92.1 peṣyaṃ trikarṣakārpāsamūlaṃ vā taṇḍulāmbhasā /
RArṇ, 6, 108.2 dolāsvede tryahaṃ devi guṇapattrasamaṃ bhavet //
RArṇ, 6, 113.2 kvāthayet kodravakvāthe krameṇānena tu tryaham /
RArṇ, 7, 31.2 krameṇa kṛtvā uragena rañjitaṃ karoti śulbaṃ tripuṭena kāñcanam //
RArṇ, 7, 48.2 ekaikaṃ tridinaṃ paktvā śikhipittena bhāvayet //
RArṇ, 7, 68.2 siñcedunmattaniryāse trīnvārāṃstaṃ pṛthak pṛthak //
RArṇ, 7, 104.2 tāraṃ trivāraṃ nikṣiptaṃ piśācītailamadhyataḥ //
RArṇ, 7, 131.2 tribhirlepairdrutaṃ lohaṃ nirmalaṃ svacchavārivat //
RArṇ, 8, 11.1 gaje trīṇi sahasrāṇi ṣaṭsahasrāṇi vārije /
RArṇ, 10, 31.1 pāradasya trayo doṣā viṣaṃ vahnirmalas tathā /
RArṇ, 10, 41.2 dolāyāṃ svedayeddevi tridinaṃ mṛdunāgninā //
RArṇ, 10, 46.2 iṣṭikākāñjikorṇābhiḥ tridinaṃ mardayettataḥ //
RArṇ, 11, 26.3 rājikāvyoṣayuktena tridinaṃ svinnamabhrakam //
RArṇ, 11, 60.2 jārayet svedayet piṇḍaṃ pariṇāmakramais tribhiḥ //
RArṇ, 11, 62.1 krameṇānena deveśi jāryate divasais tribhiḥ /
RArṇ, 11, 96.2 tribhāgasāritaṃ kṛtvā punastatraiva jārayet //
RArṇ, 11, 139.2 tribhāgaṃ sūtakendrasya tenaiva saha sārayet //
RArṇ, 11, 141.1 anena kramayogena yadi jīrṇā triśṛṅkhalā /
RArṇ, 11, 183.1 rasakasya ca bhāgāṃs trīn bhāgaikaṃ daradasya ca /
RArṇ, 11, 188.2 mardayettridinaṃ sūtaṃ dolāyāṃ svedayet tryaham //
RArṇ, 11, 188.2 mardayettridinaṃ sūtaṃ dolāyāṃ svedayet tryaham //
RArṇ, 11, 191.2 tridine kacchape jāryamevaṃ jāryaṃ tu ṣaḍguṇam //
RArṇ, 12, 5.1 rasaṃ saṃmardya tenaiva dināni trīṇi vārttikaḥ /
RArṇ, 12, 17.2 dhānyarāśau nidhātavyaṃ trisaptāhaṃ sureśvari //
RArṇ, 12, 31.1 trisaptāhena deveśi daśalakṣāṇi vidhyati /
RArṇ, 12, 56.2 tribhāgaṃ ṭaṅkaṇaṃ dattvā andhamūṣāgataṃ dhamet /
RArṇ, 12, 138.1 raktacitrakacūrṇena vaṅgas tāpais tribhis tribhiḥ /
RArṇ, 12, 138.1 raktacitrakacūrṇena vaṅgas tāpais tribhis tribhiḥ /
RArṇ, 12, 187.2 tripañcapalasaṃkhyaṃ tu karṣārdhasitaguñjayā //
RArṇ, 12, 220.1 tripalaṃ kāntapātre vā pātre'lābumaye'pi vā /
RArṇ, 12, 225.1 mūṣākhye veṇuyantre ca trivāramapi bhāvayet /
RArṇ, 12, 231.2 niryāse tu puṭaṃ kuryāt trivāraṃ hema śobhanam //
RArṇ, 12, 242.0 tasya mantraṃ pravakṣyāmi triṣu lokeṣu durlabham //
RArṇ, 12, 283.1 bhadrāṅge dinavedhi syāt tristhalānte trivāsaram /
RArṇ, 12, 286.3 bhūśailamasti tatraiva tridinaṃ vedhi parvate //
RArṇ, 12, 291.2 bāhubhyāṃ tryahavedhi syāt māsavedhi tu pārśvayoḥ /
RArṇ, 12, 294.1 kṣīrāvaśeṣaṃ saṃkvāthya trisaptāhaṃ pibennaraḥ /
RArṇ, 12, 297.1 lihyānmadhusamopetaṃ trisaptāhaṃ bṛhaspatiḥ /
RArṇ, 12, 308.1 paktvā tenāmbhasā pathyāḥ ṣaṣṭiṃ trīṇi śatāni ca /
RArṇ, 12, 352.2 trayo gaganabhāgāḥ syur ekaikaṃ hemakāntayoḥ //
RArṇ, 12, 360.1 māṣaṃ trimāṣaṃ triguṇaṃ bhakṣayettu krameṇa tu /
RArṇ, 12, 362.2 yo bhakṣayet tribhirvarṣaiḥ sarvavyādhīn jayatyalam //
RArṇ, 12, 365.2 ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham //
RArṇ, 12, 375.1 tinduke dvisahasrāyuḥ jambīre trisahasrakam /
RArṇ, 14, 3.1 vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasās trayaḥ /
RArṇ, 14, 27.2 śakratulyaṃ tadāyuḥ syāt tribhirmāsairvarānane //
RArṇ, 15, 15.2 ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ //
RArṇ, 15, 66.2 palāśamūlakvāthena mardayet tridinaṃ tataḥ //
RArṇ, 15, 81.1 dvipale brāhmamāyuṣyaṃ tripale vaiṣṇavaṃ bhavet /
RArṇ, 15, 83.2 tridinaṃ mardayettīkṣṇaṃ vaṅgapādena melayet /
RArṇ, 15, 156.1 ahorātraṃ trirātraṃ vā cūrṇabandho bhavettataḥ /
RArṇ, 15, 188.2 ahorātraṃ trirātraṃ vā pūrvavat khoṭatāṃ nayet //
RArṇ, 15, 197.1 ahorātraṃ trirātraṃ vā rasendraṃ khoṭatāṃ nayet /
RArṇ, 15, 204.0 haṇḍyāṃ tu sikatāṃ dattvā trirātramapi dhāmayet //
RArṇ, 16, 9.1 evaṃ baddhaṃ drutaṃ kṛtvā samadvitriguṇādikam /
RArṇ, 16, 33.2 rañjayet trīṇi vārāṇi śobhanaṃ hema jāyate //
RArṇ, 16, 36.1 triśulvaṃ nāgavaṅgau vā ekaikāṃśasamanvitam /
RArṇ, 16, 36.2 triśulvaṃ gairikaikaikamathavā tīkṣṇamākṣikam //
RArṇ, 16, 37.1 athavā tīkṣṇabhāgau dvau trayo ghoṣā navoragāḥ /
RArṇ, 16, 39.2 tīkṣṇadvayaṃ triśulvaṃ ca hematāpyacatuṣṭayam //
RArṇ, 16, 49.1 rañjayet trīṇi vārāṇi jāyate hema śobhanam /
RArṇ, 16, 51.2 rañjayet trīṇi vārāṇi tārāriṣṭaṃ tu jāyate /
RArṇ, 16, 71.1 vaṭikāṃ kārayetpaścāt ṣaṣṭiṃ trīṇi śatāni ca /
RArṇ, 16, 76.1 anena kramayogeṇa trīṇi vārāṇi kārayet /
RArṇ, 16, 98.1 ahorātraṃ trirātraṃ vā cūrṇaṃ bhavati śobhanam /
RArṇ, 16, 102.2 mardanaṃ svedanaṃ kuryāttrivārānevameva ca //
RArṇ, 16, 106.1 ahorātraṃ trirātraṃ vā citradharmā bhavanti te /
RArṇ, 17, 19.1 tārasya bhāgāś catvāraḥ śulvabhāgāstrayastathā /
RArṇ, 17, 34.2 trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet //
RArṇ, 17, 35.2 trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet //
RArṇ, 17, 42.2 amlena tridinaṃ piṣṭvā tārārkau melayet samau //
RArṇ, 17, 48.1 rasakasya trayo bhāgā meṣīkṣīreṇa mardayet /
RArṇ, 17, 62.2 athavā yantrakārasya caikadvitripalakramāt //
RArṇ, 17, 63.1 tripañcakaṃ ca nāgasya śulvasya ca palaṃ tathā /
RArṇ, 17, 71.2 rañjayet trīṇi vārāṇi jāyate hema śobhanam //
RArṇ, 17, 90.1 śvetābhraṃ kāñjike svinnaṃ trivāraṃ puṭitaṃ tataḥ /
RArṇ, 17, 97.1 guḍūcī caiva hiṃsrā ca ekadvitricaturthakaḥ /
RArṇ, 17, 101.1 trayo'yaskāntabhāgāḥ syur āratāradvayaṃ tathā /
RArṇ, 17, 130.1 raktāṣṭakaṃ trayo bhāgāḥ trayo bhāgāḥ samudrajam /
RArṇ, 17, 130.1 raktāṣṭakaṃ trayo bhāgāḥ trayo bhāgāḥ samudrajam /
RArṇ, 17, 134.1 lohacūrṇaṃ trayo bhāgā gairikaṃ dviguṇaṃ tathā /
RArṇ, 18, 3.1 prātaḥ prātaḥ pibedādau tridinaṃ ghṛtasaindhavam /
RArṇ, 18, 3.2 ketakyāḥ stanajaṃ kvāthaṃ tadanu tridinaṃ pibet //
RArṇ, 18, 4.2 tryahaṃ pibedvarākvāthaṃ sadevāsuravandite //
RArṇ, 18, 5.2 tridinaṃ yāvakānnaṃ ca bhuñjīta ghṛtasaṃyutam //
RArṇ, 18, 10.1 laghumadhyottamairmānaiḥ trimāsaṃ pratyahaṃ pibet /
RArṇ, 18, 14.2 āpūryate durbaladehadhātūn tripañcarātreṇa yathā śaśāṅkaḥ //
RArṇ, 18, 41.2 dvipale koṭirāyuṣyaṃ tripale brahmaṇāyuṣam //
RArṇ, 18, 43.2 dvipale vaiṣṇavāyuṣyaṃ rudrāyustripalena tu /
RArṇ, 18, 44.1 hemajīrṇe bhasmasūte tripale bhakṣite kramāt /
RArṇ, 18, 47.2 trisaptāhaṃ varārohe kāmāndho jāyate naraḥ //
RArṇ, 18, 50.1 maithunāccalite śukre trisaptāhāvadhi kramāt /
RArṇ, 18, 73.2 trisaptāhādvarārohe kāyaśuddhistu jāyate //
RArṇ, 18, 117.2 no laṅghayet triyāmaṃ tu madhyāhne na tu bhojayet //
RArṇ, 18, 160.1 śatakoṭistribhirmāsaiḥ caturbhirdaśakoṭikaḥ /
Ratnadīpikā
Ratnadīpikā, 1, 12.1 trikoṇāstanavo'dīrghāḥ vijñeyāste napuṃsakāḥ /
Ratnadīpikā, 3, 15.2 ekadvitricatuḥpañcasiddhasiddhārthamānataḥ //
Ratnadīpikā, 4, 6.2 chāyayā kāntihāniśca paiśunyaṃ triṣu jāyate //
Rājanighaṇṭu
RājNigh, 0, 3.1 śrīmanmaheśanalināsananirjarendrās tatrāśvināv atha tato tritanūdbhavaś ca /
RājNigh, Gr., 17.2 ekārthādis tad etais trikaraparicitaiḥ prātibhonmeṣasargaṃ vargair āsādya vaidyo nijamatahṛdaye nistarāṃ niścinotu //
RājNigh, 2, 17.2 trikoṇaṃ raktapāṣāṇaṃ kṣetraṃ taijasam uttamam //
RājNigh, Guḍ, 110.2 dhvāṅkṣadantīti vijñeyās tisraś ca daśa cābhidhāḥ //
RājNigh, Pipp., 156.2 cakrā ca śikharaṃ caiva karkaṭāhvā tripañcadhā //
RājNigh, Śat., 89.2 mālākaṇṭaś ca kubjaś ca trayoviṃśatināmakaḥ //
RājNigh, Śālm., 7.1 paṭutṛṇaśuko jñeyaḥ tripaṇyāndhaḥ triguṇḍakaḥ /
RājNigh, Śālm., 7.1 paṭutṛṇaśuko jñeyaḥ tripaṇyāndhaḥ triguṇḍakaḥ /
RājNigh, Śālm., 52.1 snuhī cānyā tridhārā syāt tisro dhārās tu yatra sā /
RājNigh, Śālm., 57.2 tatkaraś citrabījaś ca hrasvairaṇḍas tripañcadhā //
RājNigh, Śālm., 102.2 nālavaṃśaḥ poṭagala ity asyāhvās tripañcadhā //
RājNigh, Prabh, 20.2 kumbhī ca laghukāśmaryaḥ śrīparṇī ca tripañcadhā //
RājNigh, Prabh, 102.1 trikadambāḥ kaṭur varṇyā viṣaśophaharā himāḥ /
RājNigh, Prabh, 154.2 piṇḍarohiṇakaḥ pūtaḥ kiṅkiṇī ca tripañcadhā //
RājNigh, Kar., 68.2 gandhapuṣpendukalikā dalapuṣpā tripañcadhā //
RājNigh, Kar., 159.1 trayo 'rjakāḥ kaṭūṣṇāḥ syuḥ kaphavātāmayāpahāḥ /
RājNigh, Āmr, 11.2 priyāmbuḥ kokilāvāsaḥ sa proktas trikarāhvayaḥ //
RājNigh, Āmr, 21.1 rājāmreṣu triṣu proktaṃ sāmyam eva rasādhikam /
RājNigh, Āmr, 71.2 śrīphalo 'tha dṛḍhaskandhaḥ kṣīraśuklas tripañcadhā //
RājNigh, Āmr, 221.2 tryasrāṃ tu cetakīṃ vidyād ity āsāṃ rūpalakṣaṇam //
RājNigh, 13, 1.1 trisvarṇaraupyatāmrāṇi trapu sīsaṃ dvirītikā /
RājNigh, 13, 108.2 prokto rasāyanaśreṣṭho yaśodastritridhāhvayaḥ //
RājNigh, Pānīyādivarga, 95.2 bhuktamadhye gurutarā itīkṣūṇāṃ guṇās trayaḥ //
RājNigh, Pānīyādivarga, 156.2 dvijais tribhis tu na grāhyaṃ yadyapy ujjīvayenmṛtam //
RājNigh, Kṣīrādivarga, 7.1 takraṃ tribhāgadadhisaṃyutamambu dhīrairuktaṃ dadhidviguṇavāriyutaṃ tu mastu /
RājNigh, Kṣīrādivarga, 97.1 annodajaḥ śivarasas tryahāt paryuṣite rase /
RājNigh, Śālyādivarga, 7.1 rājānnaṃ dīrghaśūkaḥ kharipudivasajaṃ ṣaṣṭiko varṇato dvau niḥśūko muṇḍaśāliḥ svaguṇaviśaditaḥ svābhidhānāstrayo'nye /
RājNigh, Śālyādivarga, 7.2 māsair yo 'nyas tribhiḥ syāt sa bhavati nirapo yo 'pi vṛṣṭyambusambhūr eṣa syādvrīhisaṃjñastaditi daśavidhāḥ śālayastu prasiddhāḥ //
RājNigh, Śālyādivarga, 156.2 dvyabdoṣitaṃ laghu pathyaṃ trivarṣādabalaṃ bhavet //
RājNigh, Māṃsādivarga, 7.1 druto vilambitaś caiva plavaś ceti gatais trayaḥ /
RājNigh, Māṃsādivarga, 7.2 sthānato 'pi trayas te tu bilasthalajalāśrayāḥ //
RājNigh, Manuṣyādivargaḥ, 19.1 jāto 'rbhakaḥ pakṣadinena māsataḥ pākastribhistairatha potakābhidhaḥ /
RājNigh, Manuṣyādivargaḥ, 19.2 ṣaḍbhistu māsaiḥ pṛthuko'bdataḥ śiśus tribhir vaṭur māṇavakaś ca saptabhiḥ //
RājNigh, Manuṣyādivargaḥ, 117.0 sattvaṃ rajastamaśceti proktāḥ puṃsas trayo guṇāḥ //
RājNigh, Rogādivarga, 96.1 evaṃ dvitīye ṣaḍbhedās tṛtīye ca trayaḥ smṛtāḥ /
RājNigh, Sattvādivarga, 21.1 ekaikavṛddhau syur bhedās trayo ye vṛddhidās trayaḥ /
RājNigh, Sattvādivarga, 21.1 ekaikavṛddhau syur bhedās trayo ye vṛddhidās trayaḥ /
RājNigh, Sattvādivarga, 22.1 vṛddhānyonyavyatyayābhyāṃ ṣaṭ trivṛddhyā tu saptamaḥ /
RājNigh, Sattvādivarga, 25.2 triṣaṣṭistvantimo bhedas trayāṇāṃ prakṛtau sthitiḥ //
RājNigh, Sattvādivarga, 35.0 tribhis tribhiḥ kramād etaiḥ syātāṃ ca viṣuvāyane //
RājNigh, Sattvādivarga, 35.0 tribhis tribhiḥ kramād etaiḥ syātāṃ ca viṣuvāyane //
RājNigh, Sattvādivarga, 36.1 palaṃ vighaṭikā proktā nāḍī tāstu triviṃśatiḥ /
RājNigh, Miśrakādivarga, 6.2 tribhāgakuṅkumopetaṃ taduktaṃ cādyapuṣpakam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 3.1, 18.0 nirvṛttau ca viśeṣe ca pratyayāḥ khādayas trayaḥ //
SarvSund zu AHS, Sū., 9, 4.1, 2.0 tataḥ tasmātkāraṇāt ekadoṣā rogā jvarādayo na bhavanti api tv anekadoṣāḥ tridoṣā ityarthaḥ //
SarvSund zu AHS, Sū., 9, 4.1, 4.0 tena tridoṣātmake'pi jvare vātādhike vātajvara evaṃ pittajvaraḥ śleṣmajvara ityevaṃrūpo vyapadeśa upapannaḥ //
SarvSund zu AHS, Sū., 9, 25.2, 5.0 prabhāvas tu trīṇyapi rasādīni vijayate //
SarvSund zu AHS, Sū., 16, 3.2, 4.0 tena caturṇāṃ snehānāṃ yathānirdiṣṭānāṃ sarpirādīnāṃ traya eva snehā vasāmajjasarpiḥsaṃjñakā yathāpūrvatvena sambadhyante na tu tailākhyaḥ snehaḥ tasya pūrvatvābhāvāt //
SarvSund zu AHS, Sū., 16, 3.2, 7.0 tathā caturṇāṃ snehānāṃ traya eva snehā majjavasātailākhyā yathottaratvenābhisaṃbadhyante na sarpiḥsaṃjñakaḥ snehaḥ uttaratvābhāvāt //
SarvSund zu AHS, Sū., 16, 3.2, 14.0 yathottaraṃ trayaḥ snehā majjavasātailākhyā vātaśleṣmaghnāḥ //
SarvSund zu AHS, Sū., 16, 4.2, 2.0 evaṃ tribhiḥ snehais trivṛtaḥ caturbhir ucyate mahāsnehaḥ iti śeṣaḥ //
SarvSund zu AHS, Sū., 16, 18.2, 2.1 tābhyaścatisṛbhyo mātrābhyo hrasīyasā atiśayena hrasvāṃ mātrāṃ kalpayet //
SarvSund zu AHS, Utt., 39, 7.2, 1.0 kva tatkurvīta pure prāpyopakaraṇīye harmyaṃ dhavalagṛhaṃ nivātaṃ nirbhayaṃ ca yasmintasmin tathodīcyāṃ diśi śubhe durbhikṣamarakādirahite kuṭīṃ trigarbhāṃ kārayet //
SarvSund zu AHS, Utt., 39, 7.2, 2.0 prathamamekaṃ gṛham tasyābhyantare dvitīyam tasyābhyantare tṛtīyam evaṃ trigarbhā //
SarvSund zu AHS, Utt., 39, 7.2, 3.0 trayo garbhāḥ antarāṇi yasyā iti kṛtvā //
SarvSund zu AHS, Utt., 39, 13.2, 1.0 anantaraṃ śuddhadehāya kṛtapeyādikakramāya ca trirātraṃ pañcarātraṃ vā saptāhaṃ vā sarpiryutaṃ yāvakaṃ dadyāt //
SarvSund zu AHS, Utt., 39, 13.2, 3.0 trividhamalāpekṣayā trividhaṃ parijñānam hīnapurīṣasya trirātram madhyapurīṣasya pañcarātram utkṛṣṭapurīṣasya saptarātram iti //
SarvSund zu AHS, Utt., 39, 13.2, 4.0 tathā hi madhyabahuvarcaskasya pañcarātreṇa saptarātreṇa vā malaḥ śudhyati alpamalasya trirātreṇaiva iti trividhaṃ parijñānaṃ yuktam //
SarvSund zu AHS, Utt., 39, 23.2, 5.0 palaśatenādhikaṃ śarkarāyā ardhabhāram ghṛtasya trīṇy āḍhakāni dve cāḍhake tailāt tatsarvaṃ vahnau pacet //
SarvSund zu AHS, Utt., 39, 23.2, 6.0 tacca lehatāṃ gatamavatīrṇaṃ śītaṃ kṣaudraśatais tribhir viṃśatyadhikair yuñjīta //
SarvSund zu AHS, Utt., 39, 53.2, 1.0 brāhmyādayas triyavapramāṇāḥ pṛthak syuḥ //
SarvSund zu AHS, Utt., 39, 71.2, 6.0 saptarātratrayāt paratas trīṇi trīṇyaruṣkarāṇi catvāriṃśataṃ yāvad vardhayet //
SarvSund zu AHS, Utt., 39, 71.2, 6.0 saptarātratrayāt paratas trīṇi trīṇyaruṣkarāṇi catvāriṃśataṃ yāvad vardhayet //
SarvSund zu AHS, Utt., 39, 74.2, 5.0 āryās tisraḥ madhyamātra mukhacapalā //
SarvSund zu AHS, Utt., 39, 95.2, 1.0 tad eva tailaṃ nasye pañcāśadvāsarān sevitaṃ varaśarīraṃ śrutadharaṃ trivarṣaśatāyuṣaṃ puruṣam karoti //
SarvSund zu AHS, Utt., 39, 98.1, 1.0 palāśakṣārabhāvitāḥ pippalyaḥ sarpiṣā bharjitā mākṣikānvitās tisraḥ pūrvāhṇe tisro bhuktvā tisro bhojanāgre prayojyāḥ rasāyanaguṇaṃ kāmayamānena //
SarvSund zu AHS, Utt., 39, 98.1, 1.0 palāśakṣārabhāvitāḥ pippalyaḥ sarpiṣā bharjitā mākṣikānvitās tisraḥ pūrvāhṇe tisro bhuktvā tisro bhojanāgre prayojyāḥ rasāyanaguṇaṃ kāmayamānena //
SarvSund zu AHS, Utt., 39, 98.1, 1.0 palāśakṣārabhāvitāḥ pippalyaḥ sarpiṣā bharjitā mākṣikānvitās tisraḥ pūrvāhṇe tisro bhuktvā tisro bhojanāgre prayojyāḥ rasāyanaguṇaṃ kāmayamānena //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
Skandapurāṇa
SkPur, 5, 19.2 nāsyāḥ puṇyatamā kācit triṣu lokeṣu vidyate //
SkPur, 7, 24.2 mahākapālaṃ tat tasmāt triṣu lokeṣu gadyate //
SkPur, 7, 29.2 trirātropoṣitaścaiva arcayitvā vṛṣadhvajam /
SkPur, 11, 29.1 etattattrikumārīṇāṃ jagatsthāvarajaṅgamam /
SkPur, 11, 30.1 tapaḥśarīrāstāḥ sarvās tisro yogabalānvitāḥ /
SkPur, 13, 78.1 tathā trivarṇojjvalacārumūrtinā śaśāṅkalekhākuṭilena sarvataḥ /
SkPur, 22, 9.2 tryakṣo daśabhujaḥ śrīmāndvitīya iva śaṃkaraḥ //
SkPur, 22, 21.2 putrapremṇābhyaṣiñcattaṃ srotobhiḥ stanajais tribhiḥ /
SkPur, 22, 22.1 tāni srotāṃsi trīṇyasyāḥ srutānyoghavatī nadī /
SkPur, 22, 30.2 trirātropoṣito gatvā snātvābhyarcya ca śūlinam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 17.2, 1.0 tasya prākaraṇikasvabhāvasya yopalabdhiḥ anavacchinnaḥ prakāśaḥ sā kathitayuktyavaṣṭambhāt suṣṭhu prabuddhasyāprabuddhatāsaṃskāreṇāpi śūnyasya satataṃ triṣvapi jāgarasvapnasauṣuptapadeṣu nityamiti ādau madhye'nte cāvyabhicāriṇī anapāyinī syādbhavatyeva sadāsau śaṃkarātmakasvasvabhāvatayā sphuratīty arthaḥ //
SpandaKārNir zu SpandaKār, 1, 17.2, 8.0 atra hi jāgarāditriṣu padeṣu ādyantakoṭivan madhyamapy arthāvasāyātmakaṃ padaṃ turyābhogamayaṃ kartuṃ prabuddhasya suprabuddhatāpādanāyopadeśaḥ pravṛttaḥ etac ca nirṇeṣyāmaḥ //
SpandaKārNir zu SpandaKār, 1, 17.2, 10.2 triṣu caturthaṃ tailavad āsecyam /
SpandaKārNir zu SpandaKār, 1, 17.2, 11.0 suprabuddhasya triṣu padeṣu yādṛśy upalabdhis tāṃ vibhāgena darśayati //
Sūryaśatakaṭīkā
Tantrasāra
TantraS, 1, 23.2 saṃchādya yat punar api prathayeta pūrṇaṃ tac ca kramākramavaśād athavā tribhedāt //
TantraS, 3, 10.0 tatra mukhyās tāvat tisraḥ parameśvarasya śaktayaḥ anuttarecchonmeṣa iti tad eva parāmarśatrayam a i u iti etasmād eva tritayāt sarvaḥ śaktiprapañcaḥ caryate anuttara eva hi viśrāntir ānandaḥ icchāyām eva viśrāntiḥ īśanam unmeṣa eva hi viśrāntir ūrmiḥ yaḥ kriyāśakteḥ prārambhaḥ tad eva parāmarśatrayam ā ī ū iti //
TantraS, 4, 31.0 tisṛṣu tāvat viśvaṃ samāpyate yayā idaṃ śivādidharaṇyantam avikalpyasaṃvinmātrarūpatayā bibharti ca paśyati ca bhāsayati ca parameśvaraḥ sā asya śrīparaśaktiḥ //
TantraS, 6, 29.0 catvāri trīṇi dve ekam iti kṛtāt prabhṛti tāvadbhiḥ śataiḥ aṣṭau saṃdhyāḥ //
TantraS, 6, 63.0 ūrdhvādhas tu saṃcaran tisṛṣu nāḍīṣu gatāgataṃ karoti //
TantraS, 8, 88.0 rasaḥ kṣubhita āpaḥ pūrve trayaḥ pūrvavat //
TantraS, 9, 22.0 mantrasya svarūpatve trayāṇāṃ pramātṛtve sapta //
TantraS, 9, 24.0 mantramaheśasya svarūpatve bhagavata ekasyaiva pramātṛtve śaktiśaktimadbhedāt trayaḥ //
TantraS, 9, 46.0 imā eva tisraḥ prameyapramāṇapramātravasthāḥ pratyekaṃ jāgradādibhedāt caturvidhā uktāḥ //
TantraS, 9, 47.0 yadā tu tasminn eva pramātṛviśrāntigate pramātuḥ pūrṇataunmukhyāt taddvāreṇa pūrṇatonmukhatayā bhānaṃ tadā turyāvasthā sā ca rūpaṃ dṛśāham ity evaṃvidham aṃśatrayam uttīrya paśyāmīti anupāyikā pramātṛtā svātantryasārā naikaṭyamadhyatvadūratvaiḥ pramātṛpramāṇaprameyatābhiṣekaṃ dadatī tadavasthātrayānugrāhakatvāt tribhedā //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, 10, 16.0 vijñānākalaparyantam ātmakalā īśāntaṃ vidyākalā śiṣṭaṃ śivakalā iti tritattvavidhiḥ //
TantraS, 12, 5.0 tatrāpi ca ekadvitryādibhedena samastavyastatayā kvacit kasyacit kadācit ca tathā āśvāsopalabdheḥ vicitro bhedaḥ //
TantraS, Caturdaśam āhnikam, 25.0 tato 'gnau śiṣyasya vidhiṃ kuryāt śrīparāmantraḥ amukasyāmukaṃ tattvaṃ śodhayāmi iti svāhāntaṃ pratitattvaṃ tisra āhutayaḥ ante pūrṇā vauṣaḍantā //
TantraS, 19, 3.0 tataḥ paramaśive yojanikāṃ kṛtvā tat dahet pūrṇāhutyā antyeṣṭyā śuddhānām anyeṣām api vā śrāddhadīkṣāṃ tryahaṃ turye dine māsi māsi saṃvatsare saṃvatsare kuryāt //
TantraS, Viṃśam āhnikam, 46.0 tato mahotsavaḥ kāryaḥ cāturmāsyaṃ saptadinaṃ tridinaṃ ca iti mukhyānvāpatkalpāḥ sati vibhave māsi māsi pavitrakam atha vā caturṣu māseṣu atha vā sakṛt tadakaraṇe prāyaścittaṃ japet jñānī api sambhavadvitto 'pi akaraṇe pratyavaiti lobhopahitajñānākaraṇe jñānanindāpatteḥ //
TantraS, Viṃśam āhnikam, 59.0 atattvajñānī tu caryaikāyattabhogamokṣaḥ samayollaṅghane kṛte prāyaścittam akurvan varṣaśataṃ kravyādo bhavatīti iti prāyaścittavidhiḥ vaktavyaḥ tatra strīvadhe prāyaścittaṃ nāsti anyatra tu balābalaṃ jñātvā akhaṇḍāṃ bhagavatīṃ mālinīm ekavārāt prabhṛti trilakṣāntam āvartayet yāvat śaṅkāvicyutiḥ bhavati tadante viśeṣapūjā tatrāpi cakrayāgaḥ sa hi sarvatra śeṣabhūtaḥ //
Tantrāloka
TĀ, 1, 107.1 tasya śaktaya evaitāstisro bhānti parādikāḥ /
TĀ, 1, 110.1 ekavīro yāmalo 'tha triśaktiścaturātmakaḥ /
TĀ, 1, 127.2 vidhirniyogastryaṃśā ca bhāvanā codanātmikā //
TĀ, 1, 296.2 kalāsvarūpamekatripañcādyaistattvakalpanam //
TĀ, 3, 104.2 asmiṃścaturdaśe dhāmni sphuṭībhūtatriśaktike //
TĀ, 3, 248.2 vibhāgābhāsanāyāṃ ca mukhyāstisro 'tra śaktayaḥ //
TĀ, 3, 266.2 ekadvitricatuṣpañcaṣaṭsaptāṣṭanavottaraiḥ //
TĀ, 4, 79.1 tripratyayamidaṃ jñānamiti yacca niśāṭane /
TĀ, 5, 79.2 saṃvitspandastriśaktyātmā saṃkocapravikāsavān //
TĀ, 5, 143.1 hṛtkaṇṭhyoṣṭhyatridhāmāntarnitarāṃ pravikāsini /
TĀ, 5, 146.2 tejastryaśraṃ tālukaṇṭhe bindurūrdhvapade sthitaḥ //
TĀ, 6, 126.1 pratyaṅgulaṃ tithīnāṃ tu triśate parikalpite /
TĀ, 6, 132.1 ṣaṣṭyadhikaṃ ca triśataṃ varṣāṇāmatra mānuṣam /
TĀ, 6, 234.1 dīrghaṃ plutaṃ kramāddvitriguṇamardhaṃ tato 'pi hal /
TĀ, 6, 234.2 kṣakārastryardhamātrātmā mātrikaḥ satathāntarā //
TĀ, 6, 244.2 satribhāgaiva saṃkrāntirvarge pratyekamucyate //
TĀ, 7, 8.1 saptake trisahasraṃ tu ṣaḍaśītyadhikaṃ smṛtam /
TĀ, 7, 17.2 ardhamardhatribhāgaśca ṣaṭṣaṣṭirdviśatī bhavet //
TĀ, 7, 42.1 dvitrisaptāṣṭasaṃkhyātaṃ lopayecchatikodayam /
TĀ, 7, 47.2 tāvantamudayaṃ kṛtvā tripadoktyāditaḥ kramāt //
TĀ, 7, 51.1 cārāṣṭabhāgāṃstrīnatra kathayantyadhikānbudhāḥ /
TĀ, 7, 54.2 traya ityata evoktaḥ siddhau madhyodayo varaḥ //
TĀ, 7, 62.1 praveśaviśrāntyullāse syātsvatryaṃśodayastadā /
TĀ, 8, 63.2 niṣadho hemakūṭaśca himavāndakṣiṇe trayaḥ //
TĀ, 8, 68.2 sahasranavavistīrṇamilākhyaṃ trimukhāyuṣam //
TĀ, 8, 94.1 manoḥ svāyaṃbhuvasyāsan sutā daśa tatastrayaḥ /
TĀ, 8, 99.2 vidyutvāṃstrisahasrocchridāyāmo 'tra phalāśinaḥ //
TĀ, 8, 261.1 tisro dvātriṃśadekātastriṃśadapyekaviṃśatiḥ /
TĀ, 8, 262.1 trinetrāḥ pāśanirmuktāste 'trānugrahakāriṇaḥ /
TĀ, 8, 281.1 ūhaḥ śabdo 'dhyayanaṃ duḥkhavighātāstrayaḥ suhṛtprāptiḥ /
TĀ, 8, 282.1 aṇimādyūrdhvatastisraḥ paṅktayo guruśiṣyagāḥ /
TĀ, 8, 298.2 tato māyā tripuṭikā mukhyato 'nantakoṭibhiḥ //
TĀ, 8, 340.2 vidyārājñyastriguṇyādyāḥ sapta saptārbudeśvarāḥ //
TĀ, 8, 394.1 suṣumnordhve brahmabilasaṃjñayāvaraṇaṃ tridṛk /
TĀ, 8, 433.2 vāmādyāstriśatī seyaṃ triparvaṇyabdhirasyayuk //
TĀ, 11, 34.2 pañcatattvavidhiḥ proktastritattvamadhunocyate //
TĀ, 11, 35.2 śeṣe śivastritattve syādekatattve śivaḥ param //
TĀ, 11, 42.2 itthaṃ tryātmādhvano bhedaḥ sthūlasūkṣmaparatvataḥ //
TĀ, 16, 48.2 agnisaṃpuṭaphullārṇatryaśrakālātmako mahān //
TĀ, 16, 103.1 puṃsaḥ kalāntaṃ ṣaṭtattvīṃ pratyekaṃ tryaṅgule kṣipet /
TĀ, 16, 106.1 jalāddhyantaṃ sārdhayugmaṃ mūlaṃ tryaṅgulamityataḥ /
TĀ, 16, 107.1 jalāddhyantaṃ tryaṅgule cedavyaktaṃ tu catuṣṭaye /
TĀ, 16, 109.1 navapañcacatustryekatattvanyāse svayaṃ dhiyā /
TĀ, 16, 115.1 dviraṇḍāntaṃ tryaṅgulaṃ tu chagalāṇḍamathābdhiṣu /
TĀ, 16, 122.1 ekavīraśikheśaśrīkaṇṭhāḥ kāle trayastraye /
TĀ, 16, 125.2 puratrayaṃ dvayostryaṃśanyūnāṅgulamiti kramāt //
TĀ, 16, 127.1 tatastrīṇi dvaye dve ca dvayoritthaṃ catuṣṭaye /
TĀ, 16, 140.2 trayoviṃśativarṇī syāt ṣaḍvarṇyekaikaśastriṣu //
TĀ, 16, 156.1 ekadvitricaturbhedāttrayodaśabhidātmakaḥ /
TĀ, 16, 164.1 ekatripañcaṣaṭtriṃśadbhedāttāttvaścaturvidhaḥ /
TĀ, 16, 217.1 trīṇi dṛgabdhiścandraḥ śrutiḥ śaśī pañca vidhumahaścandrāḥ /
TĀ, 16, 232.1 niṣkale padamekārṇaṃ yāvattrīṇi tu pārthive /
TĀ, 17, 43.1 ante svāheti proccārya vitarettisra āhutīḥ /
TĀ, 17, 44.2 svāhāntamāhutīstisro dadyādājyatilādibhiḥ //
TĀ, 17, 46.2 huṃ svāhā phaṭ samuccārya dadyāttisro 'pyathāhutīḥ //
TĀ, 17, 51.1 aparāmantrataḥ prāgvattisrastisrastadāhutīḥ /
TĀ, 17, 51.1 aparāmantrataḥ prāgvattisrastisrastadāhutīḥ /
TĀ, 17, 52.2 tisrastisro hutīrdadyāt pṛthak sāmastyato 'pivā //
TĀ, 17, 52.2 tisrastisro hutīrdadyāt pṛthak sāmastyato 'pivā //
TĀ, 17, 119.2 yāvattritattvasaṃśuddhau syādviṃśatiguṇā tataḥ //
TĀ, 17, 120.1 pratikarma bhavetṣaṣṭirāhutīnāṃ tritattvake /
TĀ, 21, 19.2 maṇḍalaṃ tritriśūlābjacakraṃ yanmantramaṇḍale //
TĀ, 26, 65.1 nānāsvādarasāmimāṃ trijagatīṃ hṛccakrayantrārpitām ūrdhvādhyastavivekagauravabharānniṣpīḍya niḥṣyanditam /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 5.2 sārdhatrivalayākārā pātālatalavāsinī //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 15.2 tryakṣarī paramā vidyā cāmuṇḍā kālikā smṛtā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 16.2 yathā ṣaḍakṣarī vidyā tathā vidyā ca tryakṣarī //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 18.1 caturdaśākṣarī vidyā triṣu lokeṣu pūjitā /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 24.2 ekākṣarī mahāvidyā triṣu lokeṣu pūjitā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 28.1 tārāstrarahitā tryarṇā mahānīlasarasvatī /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 43.1 mūlena darbhayā bhūmau trivāraṃ nikṣipet sudhīḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 45.1 vahnibījaṃ binduyuktaṃ trivāraṃ japamācaret /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 53.1 gāyatrīṃ prapaṭhed dhīmān trivāraṃ jalamutkṣipet /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 21.2 kathitaṃ mantrarājasya tripuraścaraṇaṃ śṛṇu //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 24.1 tathā ca tryakṣaraṃ mantraṃ prajapet sādhakāgraṇīḥ /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 44.1 ekākṣarī mahāvidyā triṣu lokeṣu pūjitā /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 1.2 sārdhatrikoṭināḍīnām ālayaṃ ca kalevaram /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 11.2 paramāṇutribhāgaikabhāgaṃ binduṃ suvistaram /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 15.1 sārdhatrivalayākārakuṇḍalyā veṣṭitaṃ sadā /
Vātūlanāthasūtras
VNSūtra, 1, 6.1 trikañcukaparityāgān nirākhyapadāvasthitiḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 6.1, 1.0 trikañcukasya bhāvikabhautikaśūnyabhedabhinnasya //
VNSūtraV zu VNSūtra, 6.1, 5.0 itthaṃ saṃsthitasya trikañcukasya parityāgāt saṃnyāsāt nirākhyapadāvasthitiḥ nirgatā ākhyā abhidhānaṃ yasya asau nirākhyaḥ avyapadeśyam anuttaraṃ vāguttīrṇaṃ paraṃ dhāma tasmin sarvottīrṇāniketanaparamākāśe 'vasthitiḥ sadaiva aparicyutasvabhāvaniṣṭhā bhavatīti sambandhaḥ //
Ānandakanda
ĀK, 1, 2, 43.1 tattvaṃ ca śodhayāmīti trivāraṃ vidhivatpibet /
ĀK, 1, 2, 43.2 dhyāyedvaradagāyatrīṃ trivāraṃ prajapetpriye //
ĀK, 1, 2, 62.2 trikālamevaṃ kurvīta sandhyāṃ sarvāghanāśinīm //
ĀK, 1, 2, 78.1 trivāraṃ ghātayedbhūmau prāṇāyāmo bhavetpunaḥ /
ĀK, 1, 2, 79.2 trikoṇavṛttaṣaṭkoṇacaturaśraṃ bhavetkramāt //
ĀK, 1, 2, 173.2 rudrāḥ samanavaḥ pūjyā bhāskarā vahnayastrayaḥ //
ĀK, 1, 2, 190.1 tritattvam evaṃ saṃcintya prasādaṃ ca samantrakam /
ĀK, 1, 2, 205.1 darśanaṃ pāradendrasya hanti pāpaṃ trikālajam /
ĀK, 1, 2, 215.2 bhavarogaṃ harecchīghraṃ tritāpaṃ ca vināśayet //
ĀK, 1, 2, 253.1 yaḥ paṭhet śṛṇuyādbhaktyā trisandhyaṃ rasasiddhaye /
ĀK, 1, 2, 264.2 saptahastaṃ catuḥśṛṅgaṃ dviśīrṣaṃ ca tripādakam //
ĀK, 1, 3, 21.2 taddaśāṃśaṃ hunetkuṇḍe trikoṇe lakṣaṇānvite //
ĀK, 1, 3, 26.1 evaṃ trisiddhamūrtiṃ ca śrībījasahitaṃ yajet /
ĀK, 1, 3, 26.2 evaṃ trigurumūrtiṃ ca mārabījayutaṃ yajet //
ĀK, 1, 3, 31.1 aṅkuśīmūlamantraṃ ca trivāraṃ ca samuccaret /
ĀK, 1, 3, 91.1 mūlamantreṇa śatadhā śivapaṅktyā trisaptadhā /
ĀK, 1, 3, 97.2 navaṃ saptarātraṃ vā pañcarātraṃ trirātrakam //
ĀK, 1, 4, 23.2 prakṣālayetsūtarājamevaṃ kuryāttrisaptadhā //
ĀK, 1, 4, 76.2 bhāṇḍe trisaptadivasaṃ punastaṃ taptakhalvake //
ĀK, 1, 4, 77.1 jambīramātuluṅgāmlavetasair bhūkhagais tryaham /
ĀK, 1, 4, 77.2 bhūnāgaiśca tryahaṃ mardyaṃ taṃ paścādiṣṭakodare //
ĀK, 1, 4, 81.2 kiṭṭahīnaṃ punarapi kuryāditthaṃ trivārakam //
ĀK, 1, 4, 83.1 rasendraṃ jīvibhūnāgasamaṃ saṃmardayettryaham /
ĀK, 1, 4, 93.1 kiṭṭaṃ vihāya taṃ sūtaṃ pūrvavacca trivārakam /
ĀK, 1, 4, 102.1 kṣiptvāranālaṃ tridinaṃ kuryātparyuṣitaṃ yathā /
ĀK, 1, 4, 113.1 bhāṇḍamadhye vinikṣipya ḍolāyantre pacettryaham /
ĀK, 1, 4, 130.1 sastanyair bījapūrotthair dravair bhāvyaṃ trivāsaram /
ĀK, 1, 4, 139.2 svinnaṃ tridivasaṃ kuryāttasminṭaṅkaṇasaindhavam //
ĀK, 1, 4, 162.2 tridinaṃ vidrute gandhe vipacetpātayedadhaḥ //
ĀK, 1, 4, 186.1 tribhāgaṃ śodhitaṃ nāgaṃ mṛtābhraṃ daśabhāgakam /
ĀK, 1, 4, 232.1 tribhāgaṃ rasarājaṃ ca caturbhāgaṃ suvarṇakam /
ĀK, 1, 4, 241.1 tatkalkam ātape tāmrapātre saṃsthāpayettryaham /
ĀK, 1, 4, 265.2 taccūrṇayed dvitripuṭaiḥ pañcabhir māritaṃ bhavet //
ĀK, 1, 4, 284.2 tribhāgaṃ tāmracūrṇaṃ ca liptamūṣāgataṃ dhamet //
ĀK, 1, 4, 307.2 tridvyekabhāgān deveśi tīkṣṇatālāmalān kramāt //
ĀK, 1, 4, 339.1 kṣāradvayaṃ pūrvarase kṣiptvā sthāpyaṃ tryahaṃ khare /
ĀK, 1, 4, 352.1 bhāvayedamlavargeṇa tridinaṃ syānmahābiḍaḥ /
ĀK, 1, 4, 359.1 bhūlatā tripalaṃ sarvaṃ mardayecchoṣayet pacet /
ĀK, 1, 4, 395.1 nāgakṣaye punarnāgaṃ dattvā dattvā trivārakam /
ĀK, 1, 4, 428.1 nikṣipettacca jambīre ḍolāyantre tryahaṃ pacet /
ĀK, 1, 4, 459.2 rasakasya tu bhāgāṃstrīn bhāgaikaṃ daradasya ca //
ĀK, 1, 4, 460.1 śilāgandhaviṣāṇāṃ ca trayāṇāmekabhāgakam /
ĀK, 1, 4, 464.1 pakvabījasya vārāṃstrīn tadbījaṃ rañjitaṃ śubham /
ĀK, 1, 4, 474.2 tribhāgaṃ rasarājaṃ ca caturbhāgaṃ suvarṇakam //
ĀK, 1, 5, 8.1 tribhāgaṃ sāritaṃ kṛtvā punastatraiva jārayet /
ĀK, 1, 5, 25.2 mardayitvārdrake piṇḍe kṣiptvātha tripuṭaṃ dahet //
ĀK, 1, 5, 47.2 tribhāgaṃ sūtakendrasya teneva saha kārayet //
ĀK, 1, 5, 49.1 anena kramayogena yadi jīrṇā triśṛṅkhalā /
ĀK, 1, 6, 6.1 aṣṭāvaśiṣṭaṃ saṃkvāthya pratirātraṃ pibettryaham /
ĀK, 1, 6, 6.2 anantaraṃ varākvāthaṃ pūrvavat tridinaṃ pibet //
ĀK, 1, 6, 20.2 pibet prabhāte tridinaṃ kṣāradoṣaharaṃ param //
ĀK, 1, 6, 21.2 kvathitaṃ tridinaṃ pītamamladoṣaharaṃ pibet //
ĀK, 1, 6, 22.2 yavakṣārasitākarṣaṃ saṃyojya tridinaṃ pibet //
ĀK, 1, 6, 24.2 pibet prātastridivasaṃ bhavet tat krimipātanam //
ĀK, 1, 6, 35.1 evaṃ krameṇa saṃsevyaṃ dvitrivedeṣuṣaṭkramāt /
ĀK, 1, 6, 70.2 dvipale vaiṣṇavāyuṣyaṃ rudrāyustripalena tu //
ĀK, 1, 6, 71.2 hemajīrṇe bhasmasūte tripale bhakṣite kramāt //
ĀK, 1, 6, 78.1 maithunāccalite śukle trisaptāhād adhaḥ kṛtāt /
ĀK, 1, 6, 113.1 sukhībhavet tridivase rasasya krāmaṇaṃ bhavet /
ĀK, 1, 6, 123.2 śatakoṭistribhirmāsaiś caturbhir daśakoṭikṛt //
ĀK, 1, 7, 11.1 dīrghāstryasrāśca tanavo niboddhavyā napuṃsakāḥ /
ĀK, 1, 7, 28.2 evaṃ ṣoḍaśamāsāntam ekadvitricatuṣṭayam //
ĀK, 1, 7, 32.1 dvipalaṃ ca sahasrāyur ayutaṃ tripalaṃ tathā /
ĀK, 1, 7, 38.1 tridinaṃ pācayed evaṃ tadvajraṃ veṣṭayeddalaiḥ /
ĀK, 1, 7, 38.2 trivarṣārūḍhatāmbulyās tathā kārpāsakasya vā //
ĀK, 1, 7, 41.2 nikṣipettacca jambīre dolāyantre tryahaṃ pacet //
ĀK, 1, 7, 44.2 dhānyarāśau trisaptāhaṃ puṭapāke dravatyalam //
ĀK, 1, 7, 70.2 vāksiddhirdivyadṛṣṭiśca tripalena bhavetpriye //
ĀK, 1, 7, 87.2 romakaṃ ca tathaikadvitricatuḥ sarvatomukhāḥ //
ĀK, 1, 7, 94.1 madhyamaṃ syāddvitrimukhaṃ nīcamekamukhaṃ bhavet /
ĀK, 1, 7, 103.1 triyāmamathanādeva kāntātsatvaṃ patecchuci /
ĀK, 1, 7, 133.1 ityekamāsaṃ seveta kramāddvitricatuṣṭayam /
ĀK, 1, 7, 136.1 trivarṣātpalitaṃ hanti caturvarṣādvaliṃ haret /
ĀK, 1, 7, 154.2 vajraṃ samāharenmukhyaṃ trīṇyanyāni vivarjayet //
ĀK, 1, 7, 179.1 trivatsarānmahāroganāśanaṃ bhavati dhruvam /
ĀK, 1, 8, 7.1 tasmāttriguṇakālena vṛddhaḥ siddhimavāpnuyāt /
ĀK, 1, 8, 17.1 rasā dvidvyauṣadhabhavāstritryauṣadhabhavā daśa /
ĀK, 1, 8, 17.1 rasā dvidvyauṣadhabhavāstritryauṣadhabhavā daśa /
ĀK, 1, 8, 22.1 yukto dvitricatuḥpañcabhaiṣajyaiḥ krāmaṇaṃ na hi /
ĀK, 1, 9, 15.2 ghanajīrṇaṃ rasaṃ gandhaṃ tryahaṃ tulyaṃ vimardayet //
ĀK, 1, 9, 17.2 tuṣāgninā vā tridinādbhasmībhavati pāradaḥ //
ĀK, 1, 9, 18.1 taptakhalve vajrabhasma jīrṇe sūte samaṃ tryaham /
ĀK, 1, 9, 19.2 tryahaṃ tuṣāgninā pācyaṃ haṃsapādīdravaiḥ punaḥ //
ĀK, 1, 9, 20.1 mardayettridinaṃ gāḍhaṃ tadgolaṃ pūrvavatpacet /
ĀK, 1, 9, 41.1 ekadvitricatuḥpañcayogayuktaṃ rasāyanam /
ĀK, 1, 9, 46.1 rasaistrisaptavārāṇi mardayedbhāvayetkramāt /
ĀK, 1, 9, 57.1 daśamūlavarābhṛṅgīkvāthair bhāvyaṃ trisaptadhā /
ĀK, 1, 9, 61.1 saśarkaraṃ bhajet prātastrimāṣaṃ ca pibedanu /
ĀK, 1, 9, 64.2 samāni trīṇi caitāni bhāvayecca trisaptakam //
ĀK, 1, 9, 64.2 samāni trīṇi caitāni bhāvayecca trisaptakam //
ĀK, 1, 9, 72.1 ghanaṃ dhātryāḥ śatāvaryā rasair bhāvyaṃ trisaptadhā /
ĀK, 1, 9, 75.2 kāntaṃ trisaptadhā bhāvyamaśvagandhāvarārasaiḥ //
ĀK, 1, 9, 80.1 rasaistrisaptadhā bhāvyaṃ yavamātraṃ lihetpriye /
ĀK, 1, 9, 83.2 suvarṇavajraṃ varṣābhūrasairbhāvyaṃ trisaptadhā //
ĀK, 1, 9, 87.2 musalīkandasāreṇa bhāvanīyaṃ trisaptadhā //
ĀK, 1, 9, 100.1 kuryāttrivāraṃ śuddhaḥ syātpārado doṣavarjitaḥ /
ĀK, 1, 9, 113.2 triphalābhṛṅgajair nīrair bhāvayettattrisaptadhā //
ĀK, 1, 9, 119.2 tamādāya varānīrair bhāvayecca trisaptadhā //
ĀK, 1, 9, 131.2 punastrisaptadhā bhṛṅgadhātrīnīraiśca bhāvayet //
ĀK, 1, 9, 137.1 nīlīrasavarākvāthair bhāvayettaṃ trisaptadhā /
ĀK, 1, 9, 155.1 kanyābhṛṅgavarānīrair bhāvayecca trisaptadhā /
ĀK, 1, 9, 160.1 trisaptadhā samadhvājyaṃ māṣamātraṃ pibedanu /
ĀK, 1, 9, 165.1 palāśapuṣpanīreṇa bhāvayettaṃ trisaptadhā /
ĀK, 1, 9, 175.1 tamādāya varākvāthairbhāvayecca trisaptadhā /
ĀK, 1, 9, 179.2 tailaistryahaṃ peṣayitvā saṃpuṭedbhūdhare puṭe //
ĀK, 1, 10, 41.2 mardayed amlavargeṇa tryahāt piṣṭir bhavedrasaḥ //
ĀK, 1, 10, 47.2 tridinājjāyate piṣṭiḥ punar jambīragām kuru //
ĀK, 1, 10, 57.1 trayaṃ tāpitakhalvena tryahamamlena mardayet /
ĀK, 1, 10, 73.1 taptakhalve'mlavargeṇa tridinaṃ mardayeddṛḍham /
ĀK, 1, 10, 82.1 taptakhalve'mlavargeṇa tryahāt piṣṭiḥ sumardanāt /
ĀK, 1, 10, 86.1 taptakhalve'mlavargeṇa tryahāt piṣṭir bhavedrasaḥ /
ĀK, 1, 12, 9.2 upoṣitaistribhiḥ kāryaṃ jāgarūkairatandritaiḥ //
ĀK, 1, 12, 38.1 brahmaṇastridinaṃ jīvedvalīpalitavarjitaḥ /
ĀK, 1, 12, 92.2 pañcopacāraiḥ sampūjya triṣu lokeṣu viśrutaḥ //
ĀK, 1, 12, 95.2 triyojanaṃ vrajettatra vibhīr eko 'vikalpakaḥ //
ĀK, 1, 12, 139.1 udaṅmukhaṃ viśettatra tricāpāntaramādarāt /
ĀK, 1, 14, 26.2 tridinānte samuddhṛtya ṭaṅkaṇena samaṃ viṣam //
ĀK, 1, 15, 33.1 trimāsājjāyate gātraṃ vajravan nātra saṃśayaḥ /
ĀK, 1, 15, 45.2 mūle trihastaśeṣaṃ ca tadagre gartam āracet //
ĀK, 1, 15, 53.1 karṣamātraṃ trimāsāntar jarāmṛtyuṃ jayennaraḥ /
ĀK, 1, 15, 86.1 tridinam ṛtukāle tu strīṇāṃ putrapradāyakam /
ĀK, 1, 15, 110.1 etattricūrṇaṃ saṃmiśraṃ karṣaṃ katakatailataḥ /
ĀK, 1, 15, 118.2 āyurviriñcitridinaṃ bhavenmṛtyujarojjhitam //
ĀK, 1, 15, 120.1 valīpalitanirmukto nirgadaḥ syāttrimāsataḥ /
ĀK, 1, 15, 124.2 niṣkādipalaparyantaṃ trimāsena jarāṃ jayet //
ĀK, 1, 15, 129.2 snigdhabhāṇḍe dhānyarāśau trimāsaṃ sthāpayettataḥ //
ĀK, 1, 15, 185.1 prātaḥ prāgbhojanātpaścādbhakṣayet tritripippalīḥ /
ĀK, 1, 15, 185.1 prātaḥ prāgbhojanātpaścādbhakṣayet tritripippalīḥ /
ĀK, 1, 15, 186.1 ekadvitrikrameṇaiva vardhayeddaśavāsaram /
ĀK, 1, 15, 204.1 ekadvitrikrameṇaivaṃ vardhayedekaviṃśatim /
ĀK, 1, 15, 266.1 saṃvatsaraprayogeṇa triśatāyurbhavennaraḥ /
ĀK, 1, 15, 324.1 trivāraṃ bindavo dattāḥ parasmai paramātmane /
ĀK, 1, 15, 334.1 ekaparṇā triparṇā ca pañcaparṇā municchadā /
ĀK, 1, 15, 339.2 trilokān ariṣaḍvargān vijayākhyā jayediti //
ĀK, 1, 15, 371.2 dvikālaṃ vā trikālaṃ vā yathā sevābalaṃ kramāt //
ĀK, 1, 15, 372.1 evaṃ trivarṣājjarayā valībhiśca vivarjitaḥ /
ĀK, 1, 15, 372.2 bhūcarīsiddhim āpnoti jīvettriśatavatsaram //
ĀK, 1, 15, 373.2 evaṃ dvitricaturbhāgam aśvagandhādi yojayet //
ĀK, 1, 15, 391.1 rasatrigandhakṛṣṇābhrarudrākṣasvarṇabhasma ca /
ĀK, 1, 15, 396.1 tripakṣātsevitajayā sarvalokavaśaṃkarī /
ĀK, 1, 15, 401.1 lihettrimadhurair yuktaṃ trivarṣāddevatāsamaḥ /
ĀK, 1, 15, 401.1 lihettrimadhurair yuktaṃ trivarṣāddevatāsamaḥ /
ĀK, 1, 15, 441.2 bhakṣayecchuddhakoṣṭhe tu trivarṣātsiddhirīdṛśī //
ĀK, 1, 15, 520.2 trivarṣāt siddhimāpnoti jīvedvarṣāyutatrayam //
ĀK, 1, 15, 580.2 amṛtāyāḥ śatapalaṃ triprasthaṃ madhuratrayam //
ĀK, 1, 15, 598.2 tridivaṃ ca tataḥ kṣaudraiḥ karṣamātraṃ lihetprage //
ĀK, 1, 15, 620.1 trisaptāhāttaduddhṛtya karṣaṃ prātarlihennaraḥ /
ĀK, 1, 15, 625.2 krameṇārdhadvitriniṣkaṃ sevetābdaṃ sa siddhibhāk //
ĀK, 1, 15, 626.1 daśāhācchukravṛddhiḥ syāttrimāsāt sarvarogajit /
ĀK, 1, 15, 633.1 evaṃ trisaptadivasaṃ pibed brāhmīrasaṃ śuciḥ /
ĀK, 1, 16, 11.2 sa jīvettriśataṃ varṣaṃ sarvāmayavivarjitaḥ //
ĀK, 1, 16, 17.2 jīvedbrahmadinaṃ tryabdādvāyuvego mahābalaḥ //
ĀK, 1, 16, 40.1 tripalaṃ cāmalaṃ bhṛṅganīlīpatrarajaḥ palam /
ĀK, 1, 16, 54.2 valīpalitanāśaḥ syād varṣāt triśatavatsaraḥ //
ĀK, 1, 16, 59.2 triśatāyuḥsvarṇavarṇo valīpalitavarjitaḥ //
ĀK, 1, 16, 62.2 tryahāt keśāḥ sunīlāḥ syuḥ ṣaṇmāsāt keśarañjanam //
ĀK, 1, 16, 65.1 snāyātpunaśca tridinaṃ pūrvavatkeśarañjanam /
ĀK, 1, 16, 72.1 lepayettridinaṃ tena keśāḥ syur bhramaropamāḥ /
ĀK, 1, 16, 105.1 dvipalaṃ ca varācūrṇaṃ tripalaṃ dāḍimatvacaḥ /
ĀK, 1, 17, 9.1 vaidyuto bāḍavo vahnirjāṭharaśca trayo'gnayaḥ /
ĀK, 1, 17, 20.2 yathā vahnibalaṃ toyaṃ tryahādvā pañcavāsarāt //
ĀK, 1, 17, 25.1 pādamardhaṃ tripādaṃ vā yathā sevāñjaliṃ pibet /
ĀK, 1, 17, 92.2 valīpalitanirmukto jīvettriśatavatsaram //
ĀK, 1, 19, 47.1 ṛtubhiḥ śiśirādyaistattribhiḥ syāduttarāyaṇam /
ĀK, 1, 19, 50.1 prāvṛḍādyaiśca ṛtubhistribhiḥ syāddakṣiṇāyanam /
ĀK, 1, 20, 109.2 trilokaśca trikālaśca tridevāstrīśvarā api //
ĀK, 1, 20, 109.2 trilokaśca trikālaśca tridevāstrīśvarā api //
ĀK, 1, 20, 109.2 trilokaśca trikālaśca tridevāstrīśvarā api //
ĀK, 1, 20, 109.2 trilokaśca trikālaśca tridevāstrīśvarā api //
ĀK, 1, 20, 110.1 trijyotīṃṣīndumukhyāni trivedāścāgnayastrayaḥ /
ĀK, 1, 20, 110.1 trijyotīṃṣīndumukhyāni trivedāścāgnayastrayaḥ /
ĀK, 1, 20, 110.1 trijyotīṃṣīndumukhyāni trivedāścāgnayastrayaḥ /
ĀK, 1, 20, 110.2 śaktitrayaṃ tripadavī brāhmī caindrī ca vaiṣṇavī //
ĀK, 1, 20, 165.2 smṛtvā nāsāgradṛṣṭiḥ saṃstrijagatkṣobhayedyamī //
ĀK, 1, 21, 4.2 parito valabhiṃ kṛtvā bhittiṃ trivalayāṃ śubhām //
ĀK, 1, 21, 43.1 aṣṭacchadeṣv aṣṭavargāny aśahādyaiḥ paraistribhiḥ /
ĀK, 1, 21, 72.2 rudrāṃs trilocanāṃś candrakalājūṭajaṭān likhet //
ĀK, 1, 23, 57.2 triyāmadhamanādevaṃ bhasmībhavati pāradaḥ //
ĀK, 1, 23, 60.1 viṣṇukrāntā tryahaṃ caiṣāṃ rasaiḥ ślakṣṇaṃ vimardayet /
ĀK, 1, 23, 60.2 pacedyantre trisaṃghaṭṭe hyaṣṭavāramiti priye //
ĀK, 1, 23, 61.2 śvetāṅkolasya mūlottharasairmardyastryahaṃ rasaḥ //
ĀK, 1, 23, 80.1 sūtamabhraṃ vaṭakṣīraistriyāmaṃ mardayetpriye /
ĀK, 1, 23, 89.1 garbhayantre tryahaṃ pācyaṃ laghunā tattuṣāgninā /
ĀK, 1, 23, 92.1 tridinaṃ mardayedgāḍhaṃ tāṃ piṣṭiṃ garbhayantrake /
ĀK, 1, 23, 92.2 tuṣāgninā paceddevi tridinaṃ vā divāniśam //
ĀK, 1, 23, 110.1 mardayettridinaṃ kṣiptvā mṛṇmaye saṃpuṭe tataḥ /
ĀK, 1, 23, 113.1 tasminpūrvarasaṃ kṣiptvā ruddhvātha tridinaṃ pacet /
ĀK, 1, 23, 114.1 haṃsapādīrasaiḥ sarvaṃ mardayettridinaṃ tataḥ /
ĀK, 1, 23, 121.1 mardayet tridinaṃ sarvaṃ golakaṃ garbhayantrake /
ĀK, 1, 23, 121.2 nikṣipya tridinaṃ pācyaṃ tuṣāgnau vā sureśvari //
ĀK, 1, 23, 125.1 mardayitvā tryahaṃ kācakūpikāyāṃ vinikṣipet /
ĀK, 1, 23, 140.1 śuddhagandhaṃ cūrṇayitvā trivāraṃ kāñjikena ca /
ĀK, 1, 23, 140.2 jambīrāmlaistrivāraṃ ca haṃsapādīrasena ca //
ĀK, 1, 23, 141.2 śvetādrikarṇikātoyair ātape ca trivārakam //
ĀK, 1, 23, 146.1 evaṃ kuryāttrivāraṃ ca gandhapiṣṭir bhaved dhruvam /
ĀK, 1, 23, 176.1 tribhāgamagnāṃ kurvīta bahiḥ pādāṃśasaṃsthitām /
ĀK, 1, 23, 202.2 tridinaṃ pāradaṃ mardyaṃ vajrakandadravaistryaham //
ĀK, 1, 23, 202.2 tridinaṃ pāradaṃ mardyaṃ vajrakandadravaistryaham //
ĀK, 1, 23, 220.2 tasmādrasaṃ samuddhṛtya trikandarasabhāvitam //
ĀK, 1, 23, 246.1 rasaṃ saṃmardya tenaiva dināni trīṇi vārtikaḥ /
ĀK, 1, 23, 264.2 trisaptāhena deveśi daśalakṣāṇi vidhyati //
ĀK, 1, 23, 360.2 raktacitrakacūrṇena vaṅgaṃ pāyaistribhistribhiḥ //
ĀK, 1, 23, 360.2 raktacitrakacūrṇena vaṅgaṃ pāyaistribhistribhiḥ //
ĀK, 1, 23, 406.1 tripañcapalasaṃkhyā tu karṣārdhasitaguñjayā /
ĀK, 1, 23, 440.2 mūṣāsthaṃ veṇuyantre ca trīṇi vārāṇi bhāvayet //
ĀK, 1, 23, 485.2 bhadrāṅge dinavedhi syāttristhalānte trivatsaram //
ĀK, 1, 23, 489.2 bhūśailamasti tatraiva tridinaṃ vedaparvate //
ĀK, 1, 23, 493.1 bāhubhyāṃ tryahavedhī syānmāsavedhī tu pārśvayoḥ /
ĀK, 1, 23, 496.2 kṣīrāvaśeṣaṃ saṃkvāthyaṃ trisaptāhaṃ pibennaraḥ //
ĀK, 1, 23, 499.2 lihyānmadhusitopetaṃ trisaptāhādbṛhaspatiḥ //
ĀK, 1, 23, 508.1 paktvā tenāmbhasā pathyāḥ ṣaṣṭistrīṇi śatāni ca /
ĀK, 1, 23, 552.1 trayo gaganabhāgāḥ syurekaikaṃ hemakāntayoḥ /
ĀK, 1, 23, 562.1 yo bhakṣayet tribhir varṣaiḥ sarvavyādhīñjayatyayam /
ĀK, 1, 23, 565.2 himakarakṛtakalkaṃ lohapātrasthamāsaṃ tridinatanuviśuddhaṃ kalkamenaṃ variṣṭham //
ĀK, 1, 23, 572.2 trisaptarātraṃ dinamekamekaṃ sahasrajīvī vidito naraḥ syāt //
ĀK, 1, 23, 575.1 tinduke dvisahasrāyur jambīre trisahasrakam /
ĀK, 1, 23, 600.2 vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasāttrayaḥ //
ĀK, 1, 23, 621.2 śakratulyaṃ tadāyuṣyaṃ tribhirmāsaistu jāyate //
ĀK, 1, 23, 697.1 sāmudraṃ tripalaṃ devi bhasmamadhye pradāpayet /
ĀK, 1, 24, 14.2 ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ //
ĀK, 1, 24, 70.2 dvipale brāhmamāyuṣyaṃ tripale vaiṣṇavaṃ bhavet //
ĀK, 1, 24, 72.2 tridinaṃ mardayellakṣaṃ vaṅgaṃ pādena lepayet //
ĀK, 1, 24, 144.2 mūlaistrayāṇāṃ lāṅgalyā rāmaṭhena ca hanyate //
ĀK, 1, 24, 147.1 ahorātraṃ trirātraṃ vā cūrṇabandhaṃ bhavettataḥ /
ĀK, 1, 24, 160.2 ahorātraṃ trirātraṃ vā puṭaṃ dattvā prayatnataḥ //
ĀK, 1, 24, 176.2 ahorātraṃ trirātraṃ vā pūrvavatkhoṭatāṃ nayet //
ĀK, 1, 24, 187.1 tataḥ sitajayantyāśca rasaiḥ saṃmardayettryaham /
ĀK, 1, 24, 194.1 etatpūrvajalūkāṃ trisaptāhaṃ taptakhalvake /
ĀK, 1, 24, 200.2 tasminkṣiptvā trisaptāhaṃ mardayettaptakhalvake //
ĀK, 1, 24, 204.2 tridinaṃ mardayet khalve sūtaniṣkacatuṣṭayam //
ĀK, 1, 24, 205.1 tripalaṃ cāmraniryāsaṃ stokaṃ stokaṃ vinikṣipet /
ĀK, 1, 25, 1.2 ardhaṃ siddharasaṃ devi triṣvekaṃ hemabhasma ca //
ĀK, 1, 25, 65.2 triniṣkapramite tasminpūrvaproktena bhasmanā //
ĀK, 1, 25, 90.1 grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ /
ĀK, 1, 25, 92.2 grāsaḥ piṇḍaḥ parīṇāmastisraścākhyāḥ parāḥ punaḥ //
ĀK, 1, 26, 28.1 tribhirevordhvapātaiḥ sa kasmāddoṣairna mucyate /
ĀK, 1, 26, 54.2 gartasya paritaḥ kuḍyaṃ prakuryāttryaṅgulocchritam //
ĀK, 1, 26, 103.1 tryaṅgulāṃ pariṇāhena dairghyeṇa caturaṅgulām /
ĀK, 1, 26, 106.1 ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet /
ĀK, 1, 26, 112.2 dīrghamaṣṭāṅgulaṃ devi pātrādhastryaṅgulaṃ śubham //
ĀK, 1, 26, 126.1 śoṣitāṃ kācakalaśīṃ pūrayettriṣu bhāgayoḥ /
ĀK, 1, 26, 156.1 mṛdastribhāgaṃ śaṇaladdibhāgau nāgaśca nirdagdhatuṣopalādeḥ /
ĀK, 2, 1, 33.1 ātape tridinaṃ śuṣkaṃ dravaṃ deyaṃ punaḥ punaḥ /
ĀK, 2, 1, 36.1 trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam /
ĀK, 2, 1, 55.2 trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre'tha māhiṣe //
ĀK, 2, 1, 78.2 ajāmūtraistryahaṃ pacyāddolāyantre manaḥśilām //
ĀK, 2, 1, 87.1 agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā /
ĀK, 2, 1, 96.2 mākṣikasya trayo bhāgā bhāgaikaṃ ṭaṅkaṇasya ca //
ĀK, 2, 1, 160.2 pūrvābhraṃ peṣayedetaiḥ pratyekaiśca tryahaṃ tryaham //
ĀK, 2, 1, 160.2 pūrvābhraṃ peṣayedetaiḥ pratyekaiśca tryahaṃ tryaham //
ĀK, 2, 1, 186.1 tasya sattvaṃ sūta eva daradasya tribhedataḥ /
ĀK, 2, 1, 224.1 evaṃ trivāraṃ dhamanātsattvaśeṣaṃ samāharet /
ĀK, 2, 1, 230.1 evaṃ trivāradhamanāt sattvaśeṣaṃ samāharet /
ĀK, 2, 2, 18.1 bhāvayenmātuluṅgāmlaistridinaṃ pañcamṛttikām /
ĀK, 2, 3, 11.2 tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatībhave //
ĀK, 2, 3, 27.2 ruddhvā tribhiḥ puṭaiḥ pācyaṃ pañcaviṃśadvanotpalaiḥ //
ĀK, 2, 4, 39.2 dviguṇaṃ gandhakaṃ liptvā balestryaṃśaṃ ca pāradam //
ĀK, 2, 4, 41.1 tridinaṃ tadviśoṣyātha bhāṇḍāntastanniveśayet /
ĀK, 2, 5, 18.1 trivāraṃ cāgninā devi doṣaṃ naisargikaṃ tyajet /
ĀK, 2, 5, 34.2 ātape tridinaṃ bhāvyaṃ tridinaṃ citrakadravaiḥ //
ĀK, 2, 5, 34.2 ātape tridinaṃ bhāvyaṃ tridinaṃ citrakadravaiḥ //
ĀK, 2, 5, 35.1 tryahaṃ trikaṇṭakarasaiḥ sahadevīdravair dinam /
ĀK, 2, 5, 35.2 gomūtraistriphalākvāthairbhāvayecca tryahaṃ tryaham //
ĀK, 2, 5, 35.2 gomūtraistriphalākvāthairbhāvayecca tryahaṃ tryaham //
ĀK, 2, 5, 46.2 dhānyarāśau nyasetpaścāttridinānte samuddharet //
ĀK, 2, 5, 54.1 trisaptāhaṃ prayatnena dinaikaṃ mardayettataḥ /
ĀK, 2, 5, 78.1 ayaścitrāyasaṃ proktaṃ cīnajaṃ ca tripañcadhā /
ĀK, 2, 6, 5.2 viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ //
ĀK, 2, 7, 37.2 triyāmadhamanād eva sattvaṃ patati nirmalam //
ĀK, 2, 7, 38.2 trivāramevaṃ kurvīta tatkiṭṭaiḥ sattvapātane //
ĀK, 2, 7, 47.1 trivāramevaṃ kurvīta tatkiṭṭaṃ sattvapātanam /
ĀK, 2, 7, 49.2 dattvā dattvā trivāraṃ tadvajramūṣāgataṃ dhamet //
ĀK, 2, 7, 51.2 siddhābhraṃ daśabhāgaṃ syācchuddhabhāgaṃ tribhāgakam //
ĀK, 2, 7, 55.2 rasatrigandhamākṣīkaṃ vimalābhūlatādrijam //
ĀK, 2, 8, 61.1 jambīre kuliśaṃ kṣiptvā hayamūtraistryahaṃ pacet /
ĀK, 2, 8, 78.1 lepitaṃ dhmāpitaṃ tadvadevaṃ kuryāttrisaptadhā /
ĀK, 2, 8, 97.1 trivarṣīyotthakārpāsamūlamādāya peṣayet /
ĀK, 2, 8, 97.2 trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet //
ĀK, 2, 8, 100.1 kṣipettrisaptavārāṇi mriyate nātra saṃśayaḥ /
ĀK, 2, 8, 102.1 ruddhvā dhmātaḥ punaḥ secyamevaṃ kuryāt trisaptadhā /
ĀK, 2, 8, 119.2 punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet //
ĀK, 2, 8, 143.2 kṛṣṇatrikarṇikāpuṣpasamānadyutidhāriṇī //
ĀK, 2, 8, 200.1 dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ /
ĀK, 2, 9, 52.1 cāṇḍālīti vinirdiṣṭā tricatuḥpatradhāriṇī /
ĀK, 2, 9, 57.1 trikoṇakandasaṃyuktā citrakacchadanacchadā /
ĀK, 2, 9, 79.1 pattrasīsā pattravatpatrā trivarṣātphaladāyinī /
Āryāsaptaśatī
Āsapt, 1, 34.2 trisrotā iva sarasā sarasvatī sphurati yair bhinnā //
Āsapt, 1, 50.1 bālākaṭākṣasūtritam asatīnetratribhāgakṛtabhāṣyam /
Āsapt, 2, 323.1 na nirūpito 'si sakhyā niyataṃ netratribhāgamātreṇa /
Āsapt, 2, 449.1 muktāmbaraiva dhāvatu nipatatu sahasā trimārgagā vāstu /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 24.2, 7.0 kimanyo'yaṃ hetuliṅgauṣadhajñānarūpa āyurvedo brahmabuddhādāyurvedād utānanya ityāha trisūtram ityādi //
ĀVDīp zu Ca, Sū., 1, 24.2, 8.0 pitāmaho'pi yaṃ trisūtraṃ bubudhe tamindraḥ provāca //
ĀVDīp zu Ca, Sū., 1, 24.2, 9.0 trīṇi hetvādīni sūtryante yasmin yena vā tantrisūtram //
ĀVDīp zu Ca, Sū., 1, 24.2, 11.0 etena taṃ yathā brahmā trisūtraṃ bubudhe tathaiva hetuliṅgauṣadhajñānam indraḥ provācetyaviplutamāgamaṃ darśayati //
ĀVDīp zu Ca, Sū., 1, 26.2, 5.0 trayo hetvādayaḥ skandharūpā yasya sa triskandhaḥ skandhaśca sthūlāvayavaḥ pravibhāgo vā //
ĀVDīp zu Ca, Sū., 1, 26.2, 5.0 trayo hetvādayaḥ skandharūpā yasya sa triskandhaḥ skandhaśca sthūlāvayavaḥ pravibhāgo vā //
ĀVDīp zu Ca, Sū., 1, 26.2, 10.0 atra ca yathā brahmā trisūtraṃ bubudhe yathā cendro hetuliṅgauṣadhajñānaṃ provāca tathaiva bharadvājo'pi triskandhaṃ taṃ bubudhe ityanenāyurvedasyāviplutāgamatvam upadarśyate tena trisūtratriskandhayor na punaruktiḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 10.0 atra ca yathā brahmā trisūtraṃ bubudhe yathā cendro hetuliṅgauṣadhajñānaṃ provāca tathaiva bharadvājo'pi triskandhaṃ taṃ bubudhe ityanenāyurvedasyāviplutāgamatvam upadarśyate tena trisūtratriskandhayor na punaruktiḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 10.0 atra ca yathā brahmā trisūtraṃ bubudhe yathā cendro hetuliṅgauṣadhajñānaṃ provāca tathaiva bharadvājo'pi triskandhaṃ taṃ bubudhe ityanenāyurvedasyāviplutāgamatvam upadarśyate tena trisūtratriskandhayor na punaruktiḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 10.0 atra ca yathā brahmā trisūtraṃ bubudhe yathā cendro hetuliṅgauṣadhajñānaṃ provāca tathaiva bharadvājo'pi triskandhaṃ taṃ bubudhe ityanenāyurvedasyāviplutāgamatvam upadarśyate tena trisūtratriskandhayor na punaruktiḥ //
ĀVDīp zu Ca, Sū., 1, 31.2, 2.0 atra kecidbharadvājātreyayoraikyaṃ manyante tanna bharadvājasaṃjñayā ātreyasya kvacid api tantrapradeśe 'kīrtanāt hārīte cātreyādigurutayā bharadvāja uktaḥ śakrād aham adhītavān ityādinā mattaḥ punarasaṃkhyeyās trisūtraṃ triprayojanam //
ĀVDīp zu Ca, Sū., 1, 31.2, 2.0 atra kecidbharadvājātreyayoraikyaṃ manyante tanna bharadvājasaṃjñayā ātreyasya kvacid api tantrapradeśe 'kīrtanāt hārīte cātreyādigurutayā bharadvāja uktaḥ śakrād aham adhītavān ityādinā mattaḥ punarasaṃkhyeyās trisūtraṃ triprayojanam //
ĀVDīp zu Ca, Sū., 1, 44.2, 8.0 ata eva vaiśeṣike'pyuktaṃ trayāṇām akāryatvam akāraṇatvaṃ ca iti //
ĀVDīp zu Ca, Sū., 1, 44.2, 9.0 atra trayāṇāmiti sāmānyaviśeṣasamavāyānām //
ĀVDīp zu Ca, Sū., 6, 4.2, 11.0 trīn śiśirādīnityanenaiva labdhe'pi grīṣmāntatve grīṣmāntāniti śiśirasyādiriti vigrahasya tathādiśabdasya prakāravācitāyāḥ pratiṣedhārtham //
ĀVDīp zu Ca, Sū., 26, 15.2, 2.0 tatra svādoramlādiyogāt pañca śeṣair iti āditvenopayuktād anyaiḥ tenāmlasya lavaṇādiyogāc catvāri evaṃ lavaṇasya kaṭvādiyogāt trīṇi kaṭukasya tiktakaṣāyayogād dve tiktasya kaṣāyayogād ekam evaṃ pañcadaśa dvirasāni //
ĀVDīp zu Ca, Sū., 26, 17.1, 1.0 trirasam āha pṛthag ityādi //
ĀVDīp zu Ca, Sū., 26, 17.1, 2.0 madhurasyāmlādirasacatuṣṭayena pṛthag ityekaikaśo yuktasya śeṣairlavaṇādibhir yogo bhavati tatra madhurasyāmlayuktasya śeṣalavaṇādiyogāc catvāri tathā madhurasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭuyuktasya tiktādiyogād dve tathā tiktayuktasya kaṣāyayogād ekam evaṃ madhureṇādisthitena daśa //
ĀVDīp zu Ca, Sū., 26, 17.1, 3.0 evamamlasyādisthitasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭukayuktasya śeṣābhyāṃ yogād dve evaṃ tiktayuktasya kaṣāyayogād ekam evam amlasya ṣaṭ //
ĀVDīp zu Ca, Sū., 26, 17.1, 4.0 anenaiva nyāyena lavaṇasya trīṇi kaṭoś caikameva evaṃ militvā trirasāni viṃśatiḥ //
ĀVDīp zu Ca, Sū., 26, 17.1, 4.0 anenaiva nyāyena lavaṇasya trīṇi kaṭoś caikameva evaṃ militvā trirasāni viṃśatiḥ //
ĀVDīp zu Ca, Sū., 26, 21.1, 2.0 svādulavaṇau sahitau ādisthitau kaṭvādibhiriti kaṭutiktābhyāṃ pṛthagyuktau śeṣair iti tiktakaṣāyābhyāṃ teneha bahuvacanaṃ jātau boddhavyam evaṃ trīṇi //
ĀVDīp zu Ca, Sū., 26, 26.2, 4.0 dvirasādīni utpattisiddhadvirasatrirasādīni dvirasaṃ yathā kaṣāyamadhuro mudgaḥ trirasaṃ yathā madhurāmlakaṣāyaṃ ca viṣṭambhi guru śītalam //
ĀVDīp zu Ca, Sū., 26, 26.2, 4.0 dvirasādīni utpattisiddhadvirasatrirasādīni dvirasaṃ yathā kaṣāyamadhuro mudgaḥ trirasaṃ yathā madhurāmlakaṣāyaṃ ca viṣṭambhi guru śītalam //
ĀVDīp zu Ca, Sū., 26, 35.2, 11.0 gaṇitam ihaikadvitryādi //
ĀVDīp zu Ca, Sū., 26, 44, 4.0 taccaikīkaraṇaṃ dvitryādibhiḥ sarvair jñeyam //
ĀVDīp zu Ca, Sū., 26, 63.2, 22.0 naca vācyaṃ kasmāt traya eva vipākā bhavanti na punastiktādayo'pīti yato bhūtasvabhāva evaiṣaḥ yena madhurādayas traya eva bhavanti bhūtasvabhāvāś cāparyanuyojyāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 22.0 naca vācyaṃ kasmāt traya eva vipākā bhavanti na punastiktādayo'pīti yato bhūtasvabhāva evaiṣaḥ yena madhurādayas traya eva bhavanti bhūtasvabhāvāś cāparyanuyojyāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 26.0 etacca pākatrayaṃ dravyaniyataṃ tena grahaṇyadhyāye vakṣyamāṇāhārāvasthāpākādbhinnam eva tatra hy aviśeṣeṇa sarveṣāmeva rasānām avasthāvaśāt trayaḥ pākā vācyāḥ annasya bhuktamātrasya ṣaḍrasasya prapākataḥ ityādinā granthena //
ĀVDīp zu Ca, Sū., 27, 12.2, 11.0 guṇāguṇair iti śālīnāṃ raktaśālyādīnāṃ ye guṇās tṛṣṇāghnatvatrimalāpahatvādayaḥ teṣām aguṇais tadguṇaviparītair doṣair yavakādayo 'nukāraṃ kurvanti tataśca yavakās tṛṣṇātrimalādikarā iti //
ĀVDīp zu Ca, Sū., 27, 12.2, 11.0 guṇāguṇair iti śālīnāṃ raktaśālyādīnāṃ ye guṇās tṛṣṇāghnatvatrimalāpahatvādayaḥ teṣām aguṇais tadguṇaviparītair doṣair yavakādayo 'nukāraṃ kurvanti tataśca yavakās tṛṣṇātrimalādikarā iti //
ĀVDīp zu Ca, Sū., 27, 15.2, 6.0 tantrāntare'pi paṭhyate tridoṣastveva pāṭalaḥ iti suśrute pāṭalaśabdenaitadvyatirikto dhānyaviśeṣo jñeyaḥ tena tadguṇakathanena neha virodhaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 20.0 iti tathā hārīte'pyuktaṃ rasaḥ saptāhādarvāk parivartamānaḥ śvetakapotaharitahāridrapadmakiṃśukālaktakarasaprakhyaś cāyaṃ yathākramaṃ divasaparivartād varṇaparivartam āpadyamānaḥ pittoṣmoparāgācchoṇitatvam āpadyate iti tathā suśrute 'pyuktaṃ sa khalvāpyo rasa ekaikasmin dhātau trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 20.0 iti tathā hārīte'pyuktaṃ rasaḥ saptāhādarvāk parivartamānaḥ śvetakapotaharitahāridrapadmakiṃśukālaktakarasaprakhyaś cāyaṃ yathākramaṃ divasaparivartād varṇaparivartam āpadyamānaḥ pittoṣmoparāgācchoṇitatvam āpadyate iti tathā suśrute 'pyuktaṃ sa khalvāpyo rasa ekaikasmin dhātau trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati iti //
ĀVDīp zu Ca, Śār., 1, 15.2, 15.0 tisṛṇāmiti atītānāgatavartamānānāṃ duḥkharūpāṇāṃ madhye kāṃ cikitsati //
ĀVDīp zu Ca, Śār., 1, 112.2, 8.0 rātreryāmāstrayaśca ya iti trayo bhāgāḥ pūrvarātramadhyarātrāpararātrarūpāḥ na tu yāmaḥ prahara iti jñeyam //
ĀVDīp zu Ca, Śār., 1, 112.2, 8.0 rātreryāmāstrayaśca ya iti trayo bhāgāḥ pūrvarātramadhyarātrāpararātrarūpāḥ na tu yāmaḥ prahara iti jñeyam //
ĀVDīp zu Ca, Śār., 1, 112.2, 11.0 annākāle cājīrṇalakṣaṇe bhojanāt trayo'pi doṣā bhavantīti jñeyam //
ĀVDīp zu Ca, Cik., 1, 8.2, 2.0 prabhādīnāṃ trayāṇām audaryaṃ yojanīyam //
ĀVDīp zu Ca, Cik., 1, 24.2, 3.0 trigarbhāṃ prathamamekaṃ gṛhaṃ tasyābhyantare dvitīyam evaṃ trigarbhāstrayo garbhā antarāṇi yasyāṃ sā trigarbhāmiti antas triprakoṣṭhām //
ĀVDīp zu Ca, Cik., 1, 24.2, 3.0 trigarbhāṃ prathamamekaṃ gṛhaṃ tasyābhyantare dvitīyam evaṃ trigarbhāstrayo garbhā antarāṇi yasyāṃ sā trigarbhāmiti antas triprakoṣṭhām //
ĀVDīp zu Ca, Cik., 1, 24.2, 3.0 trigarbhāṃ prathamamekaṃ gṛhaṃ tasyābhyantare dvitīyam evaṃ trigarbhāstrayo garbhā antarāṇi yasyāṃ sā trigarbhāmiti antas triprakoṣṭhām //
ĀVDīp zu Ca, Cik., 1, 24.2, 3.0 trigarbhāṃ prathamamekaṃ gṛhaṃ tasyābhyantare dvitīyam evaṃ trigarbhāstrayo garbhā antarāṇi yasyāṃ sā trigarbhāmiti antas triprakoṣṭhām //
ĀVDīp zu Ca, Cik., 1, 28.2, 2.0 trirātrādivikalpatrayaṃ hīnamadhyottamaśuddhiviṣayam //
ĀVDīp zu Ca, Cik., 2, 6.2, 2.0 ekaikapākasādhanaṃ pṛthak kartavyaṃ tena triśatadhā pāko bhavati //
ĀVDīp zu Ca, Cik., 22, 3.2, 4.0 uktaṃ hi suśrute tisraḥ smṛtāstāḥ kṣatajā caturthī kṣayāttathā hy āmasamudbhavā ca //
ĀVDīp zu Ca, Si., 12, 41.1, 7.0 tṛtīyo bhāgastribhāgaḥ //
ĀVDīp zu Ca, Si., 12, 41.1, 8.0 tribhāgāsaṃpūrṇatā ceyam adūrāntaratayoktā tena dṛḍhabalapratipāditaikacatvāriṃśadadhyāyānāṃ na saviṃśādhyāyaśatatribhāgatā yujyate iti nodbhāvanīyam //
ĀVDīp zu Ca, Si., 12, 41.1, 8.0 tribhāgāsaṃpūrṇatā ceyam adūrāntaratayoktā tena dṛḍhabalapratipāditaikacatvāriṃśadadhyāyānāṃ na saviṃśādhyāyaśatatribhāgatā yujyate iti nodbhāvanīyam //
ĀVDīp zu Ca, Cik., 1, 3, 29.2, 2.0 triyavakāniti triyavapramāṇān //
ĀVDīp zu Ca, Cik., 1, 3, 29.2, 2.0 triyavakāniti triyavapramāṇān //
ĀVDīp zu Ca, Cik., 1, 3, 35.2, 2.0 yadāpi trīṇi dravyāṇi nātyupayuñjīta pippalīṃ kṣāraṃ lavaṇam ityuktaṃ tathāpīha dravyāntarasaṃyuktānāṃ pippalīnām abhyāso na viruddhaḥ kiṃvā uktapippalīrasāyanavyatirekeṇotsargāpavādanyāyāt sa niṣedho jñeyaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 55.1, 4.0 prayogaḥ saptasaptāhā iti saptasaptāhavyāpakaprayoga ityarthaḥ evaṃ trayaś caikaśca saptaka ityatrāpi boddhavyam //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 6.0 vīryaṃ tu tāmrabhavasyoṣṇasya tathā trayāṇāṃ ca śītatvayuktānām atyuṣṇaśītavīryatāyā avakāśo nāsti ataḥ sāmānyaguṇakathane nātyuṣṇaśītam itipadena uṣṇasya śītasya ca vīryasya prakarṣo niṣidhyate tenānuṣṇāśītatvaṃ vidhīyate tataśca śilājatuni vīryaṃ śītam uṣṇaṃ vābhihitamapi na balavadbhavatīti labhyate //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 12.0 vājīkaraṇasevayā ceha yuktayaiva ṛtukāle ca maithunaṃ prādhānyenābhipretaṃ tena tisraiṣaṇīye traya upastambhāḥ ityādigranthena brahmacaryaṃ yaduktaṃ tad ṛtukāle yathāvidhikṛtamaithunāpratiṣedhakam iti na virodhaḥ //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 2.0 phalānāmiti jīvanīyānām ityādibhis tribhiḥ pratyekam abhisaṃbadhyate //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 10.1, 5.0 triṣu dhāmasu yad bhogyaṃ bhoktā yaś ca prakīrtitaḥ //
ŚSūtraV zu ŚSūtra, 3, 20.1, 1.0 triṣv iti proktarūpeṣu jāgarādiṣu tailavat //
ŚSūtraV zu ŚSūtra, 3, 38.1, 11.0 turyānuprāṇanaṃ proktaṃ jāgarādau purā triṣu //
Śyainikaśāstra
Śyainikaśāstra, 3, 49.1 tāroccāraiḥ kālyamānā purovātaṃ dvibhis tribhiḥ /
Śyainikaśāstra, 3, 49.2 trikīrṇamokṣairhanyante eṇā sā bahukarṇikā //
Śyainikaśāstra, 5, 7.2 ceṭāṭonādhūtikānām ekadvitrikramāt kṛśām //
Śyainikaśāstra, 5, 56.1 trisaptakadinānyeva yujyante sarvaśākhināṃ /
Śyainikaśāstra, 5, 74.1 dātavyaṃ hi yathā mātrā trisaptakadināvadhi /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 51.1 dattvopari śarāvaṃ tu tridinānte samuddharet /
ŚdhSaṃh, 2, 11, 54.2 mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca //
ŚdhSaṃh, 2, 11, 68.1 triphalāvāriṇā tadvatpuṭedevaṃ puṭaistribhiḥ /
ŚdhSaṃh, 2, 11, 69.1 marditaṃ puṭitaṃ vahnau tritrivelaṃ vrajenmṛtim /
ŚdhSaṃh, 2, 11, 69.1 marditaṃ puṭitaṃ vahnau tritrivelaṃ vrajenmṛtim /
ŚdhSaṃh, 2, 11, 72.2 pacet tryaham ajāmūtrair dolāyantre manaḥśilām //
ŚdhSaṃh, 2, 11, 79.2 vyāghrīkandagataṃ vajraṃ tridinaṃ tadviśudhyati //
ŚdhSaṃh, 2, 11, 80.2 punastapyaṃ punaḥ secyamevaṃ kuryāt trisaptadhā //
ŚdhSaṃh, 2, 11, 82.2 ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāt trisaptadhā //
ŚdhSaṃh, 2, 11, 84.1 taptaṃ taptaṃ punarvajraṃ bhūyāccūrṇaṃ trisaptadhā /
ŚdhSaṃh, 2, 12, 5.1 vastreṇa dolikāyantre svedayetkāñjikaistryaham /
ŚdhSaṃh, 2, 12, 24.1 athavā bindulīkīṭai raso mardyastrivāsaram /
ŚdhSaṃh, 2, 12, 50.1 tridinairviṣamaṃ tīvramekadvitricaturthakam /
ŚdhSaṃh, 2, 12, 50.1 tridinairviṣamaṃ tīvramekadvitricaturthakam /
ŚdhSaṃh, 2, 12, 54.1 bhakṣayettridinaṃ bhaktyā śītārirdurlabhaḥ paraḥ /
ŚdhSaṃh, 2, 12, 103.2 pathyaṃ mṛgāṅkavajjñeyaṃ tridinaṃ lavaṇaṃ tyajet //
ŚdhSaṃh, 2, 12, 114.2 dhūrtabījaṃ triśāṇaṃ syātsarvebhyo dviguṇā bhavet //
ŚdhSaṃh, 2, 12, 142.2 triguñjaṃ recanaṃ dadyādviṣṭambhādhmānarogiṣu //
ŚdhSaṃh, 2, 12, 143.2 lohabhasma trayo bhāgāścatvāro rasabhasmanaḥ //
ŚdhSaṃh, 2, 12, 144.1 vaṅgabhasma tribhāgaṃ syātsarvamekatra mardayet /
ŚdhSaṃh, 2, 12, 148.2 sūtabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam //
ŚdhSaṃh, 2, 12, 164.1 triguñjaṃ sarvakāsārtaḥ sevayed amṛtārṇavam /
ŚdhSaṃh, 2, 12, 190.1 triśāṇaṃ tadgavāṃ kṣīraiḥ kvāthairvā traiphalaiḥ pibet /
ŚdhSaṃh, 2, 12, 190.2 tridinānte bhavetsphoṭaḥ saptāhādvā kilāsake //
ŚdhSaṃh, 2, 12, 198.1 vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahninā /
ŚdhSaṃh, 2, 12, 209.1 pratyekaṃ ca tribhāgaṃ syāttryūṣaṃ dantī ca jīrakam /
ŚdhSaṃh, 2, 12, 235.1 vaṅgo dviśāṇaḥ sauvīraṃ triśāṇaṃ lohamaṣṭakam /
ŚdhSaṃh, 2, 12, 235.2 viṣaṃ triśāṇikaṃ kṛtvā lāṅgalī palasaṃmitā //
ŚdhSaṃh, 2, 12, 239.1 raso gandhastrikarṣaḥ syāt kuryātkajjalikāṃ tayoḥ /
ŚdhSaṃh, 2, 12, 248.2 dvibhāgo gandhakaḥ sūtastribhāgo mardayedimān //
ŚdhSaṃh, 2, 12, 254.2 trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet //
ŚdhSaṃh, 2, 12, 263.2 tritrivelaṃ rasairāsāṃ śatāvaryāśca bhāvayet //
ŚdhSaṃh, 2, 12, 263.2 tritrivelaṃ rasairāsāṃ śatāvaryāśca bhāvayet //
ŚdhSaṃh, 2, 12, 277.1 tataḥ kanyādravair gharme tridinaṃ parimardayet /
ŚdhSaṃh, 2, 12, 278.2 madhye dhānyakuśūlasya tridinaṃ dhārayedbudhaḥ //
ŚdhSaṃh, 2, 12, 279.2 rasaiḥ kuṭhāracchinnāyāstrivelaṃ paribhāvayet //
ŚdhSaṃh, 2, 12, 283.1 bhāvayet tritrivelaṃ ca tato nāgabalārasaiḥ /
ŚdhSaṃh, 2, 12, 283.1 bhāvayet tritrivelaṃ ca tato nāgabalārasaiḥ /
ŚdhSaṃh, 2, 12, 284.1 tritrivelaṃ yathālābhaṃ bhāvayedebhirauṣadhaiḥ /
ŚdhSaṃh, 2, 12, 284.1 tritrivelaṃ yathālābhaṃ bhāvayedebhirauṣadhaiḥ /
ŚdhSaṃh, 2, 12, 290.0 jaipālaṃ rahitaṃ tvagaṅkurarasajñābhirmale māhiṣe nikṣiptaṃ tryahamuṣṇatoyavimalaṃ khalve savāso'rditam liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet //
ŚdhSaṃh, 2, 12, 291.2 gomūtramadhye nikṣipya sthāpayedātape tryaham //
ŚdhSaṃh, 2, 12, 292.2 tryahe'tīte samuddhṛtya śoṣayenmṛdu peṣayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 2.0 suvarṇādīnāṃ caturṇāṃ patrāṇi kṛtvā tāni cāgnau punaḥ saṃtaptāni kṛtvā vakṣyamāṇadravyeṣu tridhā trivelaṃ yathā syānniṣiñcayet pratyekamiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 4.0 atra tailaṃ tilasaṃbhavaṃ ca takraṃ tribhāgabhinnaṃ kāñjikaṃ prasiddham kulattho'nnaviśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 16.2, 6.0 svarṇamānasamaḥ kalka evamityamunā prakāreṇa velātrayaṃ trivāramityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 24.0 cāṅgerī amlapatrikā prasiddhā tatkalkeneti trayāṇāṃ dravyāṇāṃ vyastānāṃ militānāṃ vā kalkaṃ vadanti tajjñāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 25.0 aṅgulonmitam iti aṅgulotsedhaṃ trayāṇāmekasya vā aṅgulamatra madhyamāṅgulimadhyaparvasaṃjñam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 9.0 pinākādyāstrayo varjyā vajrajātiṃ samāharet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 4.5 trirātraṃ kāṃjike sthāpyaṃ tat klinnaṃ mardayeddṛḍham //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 9.0 evaṃ puṭais tribhiriti triphalākvāthena puṭatrayaṃ dadyād ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 10.0 evamiti gajapuṭavidhānādinā balāprabhṛtīnāṃ pañcadravyāṇāṃ dravaiḥ kṛtvā pratyekena trivelaṃ marditaṃ pañcād vahnau puṭitaṃ cābhrakaṃ mṛtiṃ vrajed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 14.2 trivāraṃ dhmāpayedevaṃ satvaṃ patati nirmalam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 8.2 trikoṇadehadīrghaṃ ca tannapuṃsakameva ca //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 19.0 evaṃ trisaptadhā kṛtvā mṛtaṃ vajraṃ śreṣṭhaṃ bhavatītyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 13.0 saptasu ca mukharogeṣūpajihvādhijihvopakuśadantavaidarbheṣu tisṛṣu ca rohiṇīṣveteṣvanuśastravidhānam uktam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 51.3 utthāpya mūrchayet paścāt trivāraṃ ca punaḥ punaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 57.2 bhāgāstrayo rasasyārkacūrṇapādāṃśasaṃyutam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 8.0 eteṣāṃ madhye ekadvitrisakalāni yathālābhaṃ saṃgṛhya rasasya ṣoḍaśāṃśena kṛtvā mardanīyāni //
ŚSDīp zu ŚdhSaṃh, 2, 12, 24.2, 2.0 ebhirvakṣyamāṇadravyaistridinaṃ mardyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 6.1 kacchapastriguṇaistaistu kaukkuṭaḥ kacchapaistribhiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 7.2 taistu triguṇitairjñeyo dṛḍhāgniśca mahāpuṭaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 7.0 hastaparipāṭyāṃ ca pūrvoktaṃ sakaladravyaṃ samamātraṃ saṃgṛhya kāravellīpatrarasena trivāraṃ rasaṃ saṃmardya tatkalkena tāmrapātrodaram aṅgulārdhapramāṇaṃ pralipya haṇḍikāmadhye'dhomukhaṃ saṃsthāpya mudrāṃ kṛtvā tadanu vālukāyantre pacedyāvattadupari vrīhayaḥ sphuṭanti aṅgulam aṅguṣṭhodaramadhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 4.0 dhūrtabījamiti dhattūrabījāni tāni triṭaṅkamitāni hemāhvā svarṇakṣīrī sā ca cokaśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 3.0 gavyājaṃ gosambhavam ajāsambhavaṃ ca takraṃ tattu tribhāgabhinnam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 4.3 takraṃ tribhāgabhinnaṃ tu kevalaṃ mathitaṃ smṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 2.0 atra mṛtapāradasya trayo bhāgāḥ mṛtasvarṇasya bhāgaikaṃ mṛtatāmrasya ca bhāgaikam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 7.0 ahorātraṃ yāvat sampradāye tu tridinaparyantaṃ dhārayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 171.2, 7.0 takraudanamiti takraṃ tribhāgabhinnam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 171.2, 8.2 tripādāmbūddhṛtasnehaṃ takraṃ grāhi laghu smṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 6.0 triguṇitamānena ghaṭitaṃ vidyāt śuddheneti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 17.0 asyānupānam āha khadirasya khadirasārasya kaṣāyeṇa kvathitarūpeṇa samena vākucīphalacūrṇasamānamānena saha paripācitaṃ taditi vākucīcūrṇaṃ tacca triśāṇaṃ ṭaṅkatrayaṃ saṃgṛhya gavāṃ kṣīraiḥ traiphalaiḥ kvāthairvā pibet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 16.0 evaṃ tridinam ityanena trivelamiti vyākhyātam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 16.0 evaṃ tridinam ityanena trivelamiti vyākhyātam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 6.0 tatra śilā manaḥśilā trivṛjjaipālacitrakaṃ pratyekaṃ tribhāgayutaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 2.0 śuddharasaṃ śuddhaviṣaṃ śuddhagandhakaṃ ca etattrikaṃ ca samamātraṃ saṃgṛhya tadanu ebhistribhiḥ sāmyaṃ ca maricacūrṇaṃ kṛtvā khalve taccatuṣkaṃ saṃcūrṇya paścāduktadraveṇa bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 1.0 atha saṃnipātabhairavarasam āha raso gandhastrikarṣaḥ syādityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 2.0 rasaḥ pāradaḥ gandho gandhaka etaddvayaṃ militaṃ trikarṣaṃ syādityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 10.0 trivāsaram ityanenaikadravyasyaikāham eva bhāvanā deyetyabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 14.0 anupānamāha dvipalaṃ kṣīraṃ pibet kathambhūtam sitādīnāṃ dravyatrayāṇāṃ cūrṇaṃ melayitvā karṣamātraṃ saṃgṛhya karṣamānena ca ghṛtena saha saṃmardya tanmiśritam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 6.0 praharaikaṃ mardanaṃ kevalaṃ kajjalikālohacūrṇayoreva kathitaṃ natu svarasādinā vakṣyamāṇasvarasaireva tridinaṃ yāvadityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 9.0 svamate tu dhānyakuśūloṣitaṃ trirātraṃ yāvadbhavati paścād yaduddharet tatkālameva gharme dhāraṇena mṛtiḥ syāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 14.0 trivelam ityanenāparadravyāṇāmapi saṃbandhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 15.0 tenaikaikarasena trivelaṃ bhāvayedityarthaḥ //
Abhinavacintāmaṇi
ACint, 1, 22.1 syād ebhis tribhir eva toḍitatanu gaurāhvayaḥ sarṣapaḥ ṣaḍbhis taiś ca yavo bhaved atha yavair etais tribhī raktikā /
ACint, 1, 22.1 syād ebhis tribhir eva toḍitatanu gaurāhvayaḥ sarṣapaḥ ṣaḍbhis taiś ca yavo bhaved atha yavair etais tribhī raktikā /
ACint, 1, 22.2 guñjaḥ syāt triyavaiś ca raktiyugalaṃ vallaś ca tatpañcakair māṣomāṣacatuṣṭyam nigaditaṃ śāṇaś ca śānadvayam //
ACint, 1, 27.1 yavaḥ syāt sarṣapaiḥ ṣaḍbhir guñjā tu syāt tribhir yavaiḥ /
ACint, 1, 58.2 mūlaṃ trivarṣaṃ bījaṃ tu syāt saṃvatsarapañcakam /
ACint, 1, 66.2 sārddhe triyāmā dadhi śuktam annaṃ māṃsaṃ tathā jīryati tāvad eva //
ACint, 1, 105.1 trigandhamelā tvak patraṃ cāturjātaṃ sakeśaram /
Bhāvaprakāśa
BhPr, 6, 2, 39.0 triṣvāmalakamākhyātaṃ dhātrī tiṣyaphalāmṛtā //
BhPr, 6, 2, 230.1 bhallātakaṃ triṣu proktam aruṣko 'ruṣkaro 'gnikaḥ /
BhPr, 6, Karpūrādivarga, 92.1 mustakaṃ na striyāṃ mustaṃ triṣu vāridanāmakam /
BhPr, 6, 8, 98.1 vahnir viṣaṃ malaṃ ceti mukhyā doṣāstrayo rase /
BhPr, 6, 8, 99.2 tathāpyete trayo doṣā haraṇīyā viśeṣataḥ //
BhPr, 6, 8, 174.1 trikoṇāśca sudīrghāste vijñeyāśca napuṃsakāḥ /
BhPr, 7, 3, 99.1 dattvopari śarāvaṃ tu tridinānte samuddharet /
BhPr, 7, 3, 108.1 mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca /
BhPr, 7, 3, 137.2 tryahaṃ yuñjīta girijamekaikena tathā tryaham //
BhPr, 7, 3, 137.2 tryahaṃ yuñjīta girijamekaikena tathā tryaham //
BhPr, 7, 3, 153.1 tanmadhye nikṣipet sūtaṃ baddhvā tattridinaṃ pacet /
BhPr, 7, 3, 215.2 trirātraṃ sthāpayennīre tatklinnaṃ mardayetkaraiḥ //
BhPr, 7, 3, 231.1 pacet tryaham ajāmūtre dolāyantre manaḥśilām /
BhPr, 7, 3, 241.2 vyāghrīkandagataṃ vajraṃ tridināttadviśudhyati //
BhPr, 7, 3, 243.1 triyāmāyāṃ caturyāmaṃ yāminyante'śvamūtrake /
BhPr, 7, 3, 244.2 taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā //
BhPr, 7, 3, 251.1 gomūtre tridinaṃ sthāpyaṃ viṣaṃ tena viśudhyati /
Dhanurveda
DhanV, 1, 35.1 triparvaṃ pañcaparvaṃ ca saptaparvaṃ ca kīrtitam /
DhanV, 1, 81.2 yojayet triprakāraṃ hi kāryeṣvapi yathākramam //
DhanV, 1, 87.2 vedhayet triprakāraṃ tu sthiravedhī sa ucyate //
DhanV, 1, 101.1 triśatairmadhyamaścaiva dviśatābhyāṃ kaniṣṭhakaḥ /
DhanV, 1, 133.2 śarāṇāṃ gatayastisraḥ praśastāḥ kathitāḥ budhaiḥ //
DhanV, 1, 200.1 śatāni trīṇi pañcāśacchūrāṇāṃ śastradhāriṇām /
Gheraṇḍasaṃhitā
GherS, 3, 49.2 śayitā bhujagākārā sārdhatrivalayānvitā //
GherS, 5, 4.2 lokāraṇye prakāśaś ca tasmāt trīṇi vivarjayet //
GherS, 5, 77.1 trivāraṃ sādhayed enaṃ bhastrikākumbhakaṃ sudhīḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 20.1 siddhikṣetrāṇi trīṇy āhūrahasyāni sureṣv api /
GokPurS, 1, 37.2 teṣāṃ trijanmācaritaṃ pāpaṃ naśyaty asaṃśayaḥ //
GokPurS, 1, 48.2 aśeṣaprāṇināṃ sattvāc catuṣpādaṃ trinetrakam //
GokPurS, 2, 5.1 triṣu lokeṣu vikhyātaṃ liṅgaṃ kalakaleśvaram /
GokPurS, 2, 22.2 namas triśirase tubhyaṃ bhavarogabhayacchide //
GokPurS, 2, 34.2 mahābalam iti prāhur liṅgaṃ tribhuvaneśvaram //
GokPurS, 3, 2.1 āsan himavataḥ pṛṣṭhe trīṇi sthānāni pārthiva /
GokPurS, 6, 29.1 tasya trijanmācaritaṃ svalpaṃ vā ?di vā bahu /
GokPurS, 7, 9.3 teṣāṃ trijanmacaritaṃ pāpaṃ naśyaty asaṃśayam //
GokPurS, 8, 63.1 tatra cauṣadhajātāni jajñire trīṇi pārthiva /
GokPurS, 9, 19.2 eṣāṃ madhye gamiṣyanti trayo nirvāṇam eva hi /
GokPurS, 12, 87.2 putrān utpādayāmāsa trīn devasadṛśān nṛpa //
GokPurS, 12, 97.2 ekavāraṃ dvivāraṃ vā trivāram atha vā naraḥ //
Gorakṣaśataka
GorŚ, 1, 13.1 ṣaṭcakraṃ ṣoḍaśādhāraṃ trilakṣaṃ vyomapañcakam /
GorŚ, 1, 32.1 iḍāpiṅgalāsuṣumṇā ca tisro nāḍya udāhṛtāḥ /
GorŚ, 1, 84.1 trayaḥ kālās trayo vedās trayo lokās trayaḥ sverāḥ /
GorŚ, 1, 84.1 trayaḥ kālās trayo vedās trayo lokās trayaḥ sverāḥ /
GorŚ, 1, 84.1 trayaḥ kālās trayo vedās trayo lokās trayaḥ sverāḥ /
GorŚ, 1, 84.1 trayaḥ kālās trayo vedās trayo lokās trayaḥ sverāḥ /
GorŚ, 1, 84.2 trayo devāḥ sthitā yatra tat paraṃ jyotir om iti //
GorŚ, 1, 86.2 tisro mātrāḥ sthitā yatra tat paraṃ jyotir om iti //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 3.2, 2.0 natvekasya jantorgatyā nāmnāṃ prakupitasya doṣasya bodho bhavedato dvitrijantūnāṃ gatiḥ darśitā yathā vikṛtimāpanno vāyuḥ sarpagatiṃ dhatte //
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 2.0 svarṇādidhātūnāṃ patrāṇi tailādau tridhā trivāram agnau pratāpayet taptvā taptvā niṣiñcayet nirvāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 4.4 dvitripuṭairbhavedbhasma yojyametadrasādiṣu /
ŚGDīp zu ŚdhSaṃh, 2, 11, 40.1, 3.2 tribhiḥ kumbhipuṭair nāgo vāsārasavimarditaḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 35.1 gomūtraṃ triṣu śastam udarāpasmārapāṇḍurogeṣu /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 48.1 gomūtratriphalākvāthe taptaṃ śodhyaṃ trisaptadhā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 59.2, 2.3 trivāraṃ puṭitaṃ śuddhaṃ vāntibhrāntivivarjanam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 3.0 kiṃbhūtaṃ madhyaṃ mekhalayā yutaṃ tryaṅgulonnatā mṛdracitā mekhalā madhyaṃ cūrṇena lepayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 10.1 bhāṇḍike tridinaṃ sthāpya sūtaṃ jīrṇaṃ samuddharet /
ŚGDīp zu ŚdhSaṃh, 2, 12, 55.2, 1.0 tāmraṃ mṛtaṃ vajrī sehuṇḍabhedaḥ dantī jayapālamūlaṃ trivṛnniśothaḥ māṣamātraṃ siddhaṃ rasaṃ pañcāśanmaricaṃ guḍaṃ gadyāṇakaṃ ṣaṇmāṣakaṃ tulasīdalapalaṃ dvayaṃ dvigadyāṇakam etatpramāṇaṃ tridinaṃ kṛtvā bhakṣayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 6.0 aṣṭābhiḥ maricairvā tribhiḥ sarpiṣā ghṛtena madhunā vā doṣāpekṣayā deyā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 117.2, 1.0 śāṇasaṃmitaḥ ṭaṃkaṇapramāṇaḥ śuddhaṃ sūtaṃ viṣaṃ gandhaṃ ceti dhattūrabījaṃ triśāṇaṃ sarvebhyo dviguṇā dvādaśa bhāgā hemāhvā hemakṣīrī tasya sthāne vyoṣaṃ trikaṭurityeke //
ŚGDīp zu ŚdhSaṃh, 2, 12, 142.2, 1.0 daradaṃ hiṅgulaṃ hemāhvā cokapatramātraṃ hiṅgulādyāḥ karṣamātraṃ dantībījaṃ tatsamaṃ godugdhena triguñjaṃ pibet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 162.1, 1.0 śuddhaṃ sūtaṃ pāradaṃ bhāgaikaṃ dvidhā dvibhāgaṃ gandhakaṃ tīkṣṇacūrṇaṃ dvayoḥ samaṃ tribhāgaṃ bhṛṅgajo bhṛṅgarājaḥ kākamācī prasiddhā kuraṇṭaḥ pītavāsā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 212.2, 2.0 trivṛt nisotaḥ dantībījaṃ jaipālaṃ citrakaṃ prasiddham etat tribhāgaṃ pratyekam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 238.2, 1.0 kanakasya dhattūrabījasya aṣṭa śāṇāḥ aṣṭa ṭaṅkāḥ sūtaḥ śuddhaḥ dvādaśa ṭaṅkaḥ tāmraṃ mṛtaṃ dviśāṇam abhrakaṃ catuḥśāṇaṃ mākṣikaṃ mṛtaṃ dviśāṇaṃ vaṅgo mṛtaḥ dviśāṇaḥ sauvīraḥ añjanaṃ triśāṇaṃ lohaṃ mṛtam aṣṭaśāṇam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 238.2, 2.0 viṣaṃ triśāṇaṃ lāṅgalī kalihārī palapramāṇā amlavetasādyaiḥ mṛdupuṭaṃ dadyāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 247.2, 1.0 pāradaḥ gandhakaḥ trikarṣau etau mṛtaṃ tāraṃ mṛtaṃ rūpyam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 2.0 dvibhāgo gandhaḥ sūtaḥ pāradaḥ śuddhatribhāgaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 4.0 trivāsaraṃ tridinaṃ tato golaṃ kṛtvā saṃśoṣya lohapātre kaṭāhikādau dhṛtvā upari śarāvaṃ dattvā mudrayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 4.0 trivāsaraṃ tridinaṃ tato golaṃ kṛtvā saṃśoṣya lohapātre kaṭāhikādau dhṛtvā upari śarāvaṃ dattvā mudrayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 1.0 tāraṃ raupyaṃ mṛtaṃ vajraṃ hīrakaṃ abhrakaṃ vā suvarṇaṃ mṛtaṃ gandhakaṃ sūtakaṃ śuddhaṃ tīkṣṇaṃ etāni kramavṛddhāni tāraṃ bhāgaikaṃ vajraṃ dvibhāgaṃ suvarṇaṃ tribhāgaṃ tāmraṃ caturbhāgaṃ sūtaṃ saptabhāgaṃ lohamaṣṭabhāgaṃ evaṃ arkadugdhairmardya kācakupyāṃ vālukāyantre pācayet //
Haribhaktivilāsa
HBhVil, 1, 23.1 karmapātaparīhāras trikālārcā viśeṣataḥ /
HBhVil, 1, 131.2 trayo vedāḥ ṣaḍaṅgāni chandāṃsi vividhāḥ surāḥ /
HBhVil, 1, 210.2 tatsusiddhas triguṇitāt sādhyārir hanti gotrajān //
HBhVil, 1, 214.1 svapnalabdhe striyā datte mālāmantre ca tryakṣare /
HBhVil, 2, 23.2 rohiṇī śravaṇārdrā ca dhaniṣṭhā cottarātrayaḥ /
HBhVil, 2, 37.1 tasmiṃś ca diśi kauveryāṃ catuṣkoṇaṃ trimekhalam /
HBhVil, 2, 38.1 khātaṃ trimekhalocchrāyasahitaṃ tāvad ācaret /
HBhVil, 2, 39.2 tryaṅgulau tau dvitīyāyās tṛtīyāyā yugāṅgulau //
HBhVil, 2, 50.2 tiryagyavodarāṇyaṣṭāv ūrdhvā vā vrīhayas trayaḥ /
HBhVil, 2, 98.2 hutvā ca vyāhṛtīḥ paścāt trīn vārān juhuyāt punaḥ //
HBhVil, 2, 160.1 trikālaṃ viṣṇupūjā ca purāṇaśrutir anvaham /
HBhVil, 2, 228.1 tribhis tribhir āhutibhir devadevasya sannidhau /
HBhVil, 2, 228.1 tribhis tribhir āhutibhir devadevasya sannidhau /
HBhVil, 3, 173.1 ekā liṅge gude tisro daśa vāmakare nṛpa /
HBhVil, 3, 174.2 tisras tu pādayor deyāḥ śuddhikāmena nityaśaḥ //
HBhVil, 3, 175.2 tisras tu mṛttikā deyāḥ kṛtvā tu nakhaśodhanam //
HBhVil, 3, 177.1 ekaikāṃ pādayor dadyāt tisraḥ pāṇyor mṛdaḥ smṛtāḥ /
HBhVil, 3, 178.1 kramād dviguṇam etat tu brahmacaryādiṣu triṣu /
HBhVil, 3, 188.1 saṃhatya tisṛbhiḥ pūrvam āsyam evam upaspṛśet /
HBhVil, 3, 237.3 yates trisavanaṃ snānaṃ sakṛt tu brahmacāriṇaḥ //
HBhVil, 3, 299.2 trirātriphaladā nadyo yāḥ kāścid asamudragāḥ /
HBhVil, 3, 302.1 tato jalāñjalīn kṣiptvā mūrdhni trīn kumbhamudrayā /
HBhVil, 3, 329.2 pañcabhiś ca tribhiś caiva pañcabhiś ca tribhiḥ punaḥ /
HBhVil, 3, 329.2 pañcabhiś ca tribhiś caiva pañcabhiś ca tribhiḥ punaḥ /
HBhVil, 3, 351.2 vastraṃ triguṇitaṃ yas tu niṣpīḍayati mūḍhadhīḥ /
HBhVil, 4, 211.2 nāsikāyās trayo bhāgā nāsāmūlaṃ pracakṣyate //
HBhVil, 4, 271.1 trayo 'gnayas trayo devā viṣṇos trīṇi padāni ca /
HBhVil, 4, 271.1 trayo 'gnayas trayo devā viṣṇos trīṇi padāni ca /
HBhVil, 4, 271.1 trayo 'gnayas trayo devā viṣṇos trīṇi padāni ca /
HBhVil, 4, 371.2 tryavarān asamān kuryāt praṇāmān daṇḍapātavat //
HBhVil, 5, 47.1 kecit trīṇy eva pātre'smin dravyāṇīcchanti sādhavaḥ //
HBhVil, 5, 57.2 ghātais tribhir budho vighnān bhaumān sarvān nivārayet //
HBhVil, 5, 131.6 recakādiṣu triṣu krameṇāvadhikālam āha kalāḥ ṣoḍaśa /
HBhVil, 5, 145.6 ete trayaḥ savāsudevā vāsudevasahitāḥ pratyekaṃ ṅe'ntāś caturthyantāḥ /
HBhVil, 5, 157.2 varṇenaikena hṛdayaṃ tribhir eva śiro matam /
HBhVil, 5, 158.2 vārāṃs trīn vyāpakatvena nyasec ca praṇavaṃ sakṛt //
HBhVil, 5, 164.1 svāhāntāni tathā trīṇi saṃmiśrāṇy uttarottaraiḥ /
HBhVil, 5, 205.2 kābhiḥ nānāvidhaḥ ṣaṭtriṃśadbhedātmako yaḥ śrutigaṇo nādasamūhas tenānvitā ye sapta rāgāḥ niṣādādisvarā meghanādavasantādirāgā vā teṣu vā grāmatrayī tatra grāmāṇāṃ trayāṇāṃ samāhāras tasyāṃ gatāḥ prāptā yā manoharā mūrchanās tābhiḥ /
HBhVil, 5, 223.1 svasya vāmāgrato bhūmāv ullikhya tryasramaṇḍalam /
HBhVil, 5, 234.1 tato japan kāmabījaṃ tristhānasthaṃ paraṃ mahaḥ /
HBhVil, 5, 293.1 dvibhujā jaladaśyāmā tribhaṅgī madhurākṛtiḥ /
HBhVil, 5, 323.1 narasiṃhas tribinduḥ syāt kapilaḥ pañcabindukaḥ /
HBhVil, 5, 327.3 indranīlanibhaṃ sthūlaṃ trirekhālāñchitaṃ śubham //
HBhVil, 5, 460.3 tribhis trivikramo nāma caturbhiś ca janārdanaḥ //
HBhVil, 5, 478.2 sacchidrā ca trikoṇā ca tathā viṣamacakrikā /
HBhVil, 5, 480.1 trikoṇā viṣamā caiva chidrā bhagnā tathaiva ca /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 74.1 na tasya durlabhaṃ kiṃcit triṣu lokeṣu vidyate /
HYP, Caturthopadeśaḥ, 104.1 tattvaṃ bījaṃ haṭhaḥ kṣetram audāsīnyaṃ jalaṃ tribhiḥ /
Janmamaraṇavicāra
JanMVic, 1, 15.0 tatra āṇavena ekenaiva malena saṃyukto vijñānākala ucyate dvābhyām āṇavamāyī yābhyām apavedyaḥ pralayākalaḥ tribhir āṇavamāyīyakārmaiḥ saṃvedyaḥ tair eva kalādidharaṇyantatattvamayaḥ sakalaḥ tadartham eva ayam arthasargaḥ //
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
JanMVic, 1, 68.0 ayam eva ca artho niruktikṛtāpi uktapārthivān aṣṭau guṇān vidyāt trīn mātṛtaḥ trīn pitṛtaḥ ityādy upakramya uktaḥ //
JanMVic, 1, 68.0 ayam eva ca artho niruktikṛtāpi uktapārthivān aṣṭau guṇān vidyāt trīn mātṛtaḥ trīn pitṛtaḥ ityādy upakramya uktaḥ //
JanMVic, 1, 129.0 ayam atra saṃkṣepārthaḥ sambhavabhogaḥ janmabhogaḥ sthitibhogaś ca iti tisraḥ śarīrasya prāgavasthā bhavanti hi tathā hi jaṭhare cetanāyāṃ saṃjātāyāṃ garbhabhogaḥ prasavasamaye janmabhogaḥ prasūtasya bālyādivayaḥparāvṛttyā vicitraḥ sthitibhogaḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 117.2 sapāṃśukṛṣṇalavaṇair dvitryādi lavaṇaṃ kramāt //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 201.0 etad vai triśukriyam //
KaṭhĀ, 3, 4, 202.0 triśukriyo bhavati ya evaṃ veda //
Mugdhāvabodhinī
MuA zu RHT, 1, 16.2, 2.0 kiṃviśiṣṭaṃ brahma paraṃ jyotiḥ prakāśasvarūpaṃ tatparaṃ jyotir jaganti saṃsārāṇi svargamṛtyupātālādīni viṣṭabhya vyāpya sthitaṃ kena ekāṃśena anekabrahmāṇḍanāyakatvāt ekaikasmin brahmāṇḍe bahūni saṃsārāṇi vartante ata ekāṃśenetyuktaṃ punas tatparaṃ jyotīrūpam amṛtaṃ tribhiḥ pādair abhyāsasthiradehajñānasaṃjñakaiḥ sulabhaṃ sukhena labhyam ityarthaḥ //
MuA zu RHT, 2, 3.2, 3.0 sūtasya pāradasya tridinaṃ dinatrayaparimāṇaṃ yathā syāttathā mṛduvahninā svalpāgninā svedaḥ svedanaṃ kāryam //
MuA zu RHT, 2, 3.2, 11.0 tena yuktaṃ rasasvinnaṃ tridinaṃ mṛduvahninā //
MuA zu RHT, 2, 6.2, 1.0 rasasya pāradasya doṣās trayo vartante //
MuA zu RHT, 2, 6.2, 6.0 yadyapi rasendramaṅgale pañca malādayo naisargikā doṣāḥ kathitās tathāpyatra traya eva anye dve gurutvacapalatve naisargikadoṣarūpe kuto na staḥ tribhiḥ svedanamardanamūrchanātmakaiḥ saṃskārair anivṛtteḥ //
MuA zu RHT, 2, 6.2, 6.0 yadyapi rasendramaṅgale pañca malādayo naisargikā doṣāḥ kathitās tathāpyatra traya eva anye dve gurutvacapalatve naisargikadoṣarūpe kuto na staḥ tribhiḥ svedanamardanamūrchanātmakaiḥ saṃskārair anivṛtteḥ //
MuA zu RHT, 2, 6.2, 14.0 tridoṣāpaharaṇaṃ mūrchanaṃ cāha gṛhakanyetyādi //
MuA zu RHT, 2, 6.2, 16.1 punastriphalā trayāṇāṃ phalānāṃ samāhāraḥ triphalā agniṃ dvitīyaṃ doṣaṃ harati samāhāro yathā ekā harītakī yojyā dvau ca yojyau vibhītakau /
MuA zu RHT, 2, 6.2, 18.0 tasmāddhetor ebhis tribhir gṛhakanyātriphalācitrakair miśritair ekīkṛtai rasaṃ sapta vārānmūrchayet vidhivanmūrchanaṃ kuryāt //
MuA zu RHT, 2, 8.2, 5.0 vāramityanukte granthāntare trisaptaikaviṃśativāraṃ pātanakarmaṇi kṛte sati samyak nāgavaṅgaśaṅkā naśyatīti bhāvaḥ //
MuA zu RHT, 2, 16.2, 9.1 trisaptadinaparyantaṃ karīṣāgniṃ ca kārayet /
MuA zu RHT, 2, 18.2, 2.0 asau pūrvasaṃskṛtarasa etair auṣadhais tridinaṃ nirantaraṃ yathā syāt tathā svedena dīpitaḥ kṣutpīḍitaḥ san grāsārthī kavalābhilāṣī jāyate //
MuA zu RHT, 2, 18.2, 10.1 tryahaṃ saptadinaṃ vātha caturdaśaikaviṃśatim /
MuA zu RHT, 2, 21.1, 8.2 sāsyo rasaḥ syātpaṭuśigrututthaiḥ sarājikair vyoṣaṇakais trirātram /
MuA zu RHT, 3, 5.2, 13.2 dugdhatrayaṃ kumāryambu gaṅgāputraṃ trimūtrakam /
MuA zu RHT, 3, 9.2, 4.0 tridinaṃ yāvattāvatparyuṣitaṃ saṃdhānīkaraṇaṃ kuryāt //
MuA zu RHT, 3, 11.2, 3.0 evaṃvidhaṃ dravyaṃ kṣitikhagavetasabījapūrāmlaiḥ kṣitiśca khagaś ca vetasaṃ ca bījapūraś ca kṣitikhagabījapūrāḥ bījapūro mātuluṅgaḥ teṣāṃ trayāṇāmamlāḥ tair mṛditaṃ gharṣitaṃ sat rasendraś carati //
MuA zu RHT, 3, 13.2, 6.0 cāraṇā trilakṣaṇā bhavati trīṇi lakṣaṇāni cihnāni yasyāṃ sā tathoktā //
MuA zu RHT, 3, 13.2, 6.0 cāraṇā trilakṣaṇā bhavati trīṇi lakṣaṇāni cihnāni yasyāṃ sā tathoktā //
MuA zu RHT, 4, 6.2, 3.0 trayāṇāṃ raktapītakṛṣṇavarṇābhrāṇāṃ cet śvetavarṇa ādau yujyate tadā caturvarṇā bhavantītyarthaḥ //
MuA zu RHT, 4, 16.2, 2.0 ghanasyābhrasya satvaṃ tathā kāntaṃ lohaviśeṣaṃ tālakayuktaṃ tālakena haritālena yuktaṃ surundhitaṃ dhmātaṃ sat trayamapi satvarūpaṃ bhavati yadaikavāradhamanena satvaṃ na milati tathā punardvistrivelābhir dhamanaṃ kāryam //
MuA zu RHT, 4, 17.2, 6.0 lohasya trayo daśabhedānāṃ madhyāt kenāpi bhedena sahayogaḥ kārya iti lohaśabdena dhvanitam //
MuA zu RHT, 5, 7.2, 8.0 tridinaṃ dinatrayaṃ nihitena raktavargāntaḥsthāpitena //
MuA zu RHT, 5, 12.2, 5.0 etat sthāpitaṃ dravyaṃ puṭatritayāt tripuṭakaraṇādagnisaṃyogena sumṛtaṃ syāt //
MuA zu RHT, 5, 12.2, 12.0 punaśchidreṣu triṣu śalākā yojyā lohaśalākāḥ kṣepyāḥ punastatrāpi chidreṣu hemapatrāṇi kaṇṭakavedhīni kanakapatrāṇi yojyānīti //
MuA zu RHT, 5, 28.2, 2.0 pūrvoktā yā piṣṭī tāmanenaivoktabiḍayogena tapte khalve taptasaṃbandhāllohamaye tripuṭaiḥ karīṣāgnyātmakair mṛditā gharṣitā sati anenaiva ca veṣṭitā kāryā //
MuA zu RHT, 5, 32.2, 8.0 tu punastadardhe sārdhadvādaśake nirvyūḍhe sati aṣṭāṃśaṃ tadardhe ṣaḍvāranirvyūḍhe sati ṣoḍaśāṃśamiti punastasyārdhe trivāranirvyūḍhe sati dvātriṃśadaṃśaṃ tadardhanirvyūḍhe ekadvivāranirvyūḍhe sati catuḥṣaṣṭyaṃśaṃ raso grasatītyarthaḥ //
MuA zu RHT, 5, 41.2, 3.0 yathā nāgaṃ triguṇitaṃ bhavettathaiva kuryāt //
MuA zu RHT, 6, 3.1, 11.0 amunā krameṇeti uktaprakāreṇa tribhistribhirdivasaiḥ tribhiḥ saṃkhyākairdivasaiḥ grāse jāte anyagrāsaḥ kriyate garbhadrutagrāsaḥ kriyate garbhadrutagrāsaḥ tridivasairjaratīti bhāvaḥ //
MuA zu RHT, 6, 3.1, 11.0 amunā krameṇeti uktaprakāreṇa tribhistribhirdivasaiḥ tribhiḥ saṃkhyākairdivasaiḥ grāse jāte anyagrāsaḥ kriyate garbhadrutagrāsaḥ kriyate garbhadrutagrāsaḥ tridivasairjaratīti bhāvaḥ //
MuA zu RHT, 6, 3.1, 11.0 amunā krameṇeti uktaprakāreṇa tribhistribhirdivasaiḥ tribhiḥ saṃkhyākairdivasaiḥ grāse jāte anyagrāsaḥ kriyate garbhadrutagrāsaḥ kriyate garbhadrutagrāsaḥ tridivasairjaratīti bhāvaḥ //
MuA zu RHT, 6, 3.1, 11.0 amunā krameṇeti uktaprakāreṇa tribhistribhirdivasaiḥ tribhiḥ saṃkhyākairdivasaiḥ grāse jāte anyagrāsaḥ kriyate garbhadrutagrāsaḥ kriyate garbhadrutagrāsaḥ tridivasairjaratīti bhāvaḥ //
MuA zu RHT, 6, 7.2, 1.0 atheti tridinasvedānantaraṃ jīrṇasya rasasya lakṣaṇaṃ jñeyaṃ grāso jīrṇo na veti jñātavyaḥ //
MuA zu RHT, 8, 2.2, 6.0 punardvayostrayāṇāṃ vā caturṇāṃ saṃkare melāpe sati dvitricaturṇām anurūpiṇīṃ chāyāṃ darśayatītyarthaḥ //
MuA zu RHT, 8, 2.2, 6.0 punardvayostrayāṇāṃ vā caturṇāṃ saṃkare melāpe sati dvitricaturṇām anurūpiṇīṃ chāyāṃ darśayatītyarthaḥ //
MuA zu RHT, 8, 9.2, 3.0 iti kiṃ kuṭile balaṃ abhyadhikaṃ sarvādhikaṃ punastīkṣṇe'bhyadhiko rāgaḥ rañjanaṃ tu punaḥ pannage nāge'bhyadhikaṃ snehaḥ snigdhatvaṃ tu punaḥ rāgasnehabalāni trīṇyevoktāni kamale tāmre kuṭilatīkṣṇapannagānāṃ jāraṇādrase yathā balarāgasnehā bhavanti tathaikatāmrajāraṇāt trayo bhavantītyarthaḥ //
MuA zu RHT, 8, 9.2, 3.0 iti kiṃ kuṭile balaṃ abhyadhikaṃ sarvādhikaṃ punastīkṣṇe'bhyadhiko rāgaḥ rañjanaṃ tu punaḥ pannage nāge'bhyadhikaṃ snehaḥ snigdhatvaṃ tu punaḥ rāgasnehabalāni trīṇyevoktāni kamale tāmre kuṭilatīkṣṇapannagānāṃ jāraṇādrase yathā balarāgasnehā bhavanti tathaikatāmrajāraṇāt trayo bhavantītyarthaḥ //
MuA zu RHT, 8, 18.2, 2.0 tu punaḥ triguṇena mākṣikeṇa svarṇatriguṇitena tāpyena yatkanakaṃ mṛtaṃ tatkanakaṃ indragopako varṣākālīno raktavarṇo jīvaviśeṣaḥ tadvannibhā dīptiryasya tadindragopanibhaṃ bhavatīti śeṣaḥ //
MuA zu RHT, 9, 15.2, 3.0 punastīkṣṇaṃ kadalīśikhirasabhāvitapuṭitaṃ vā rambhācitrakarasabhāvitaṃ gharmapuṭitaṃ tato vahnipuṭitaṃ ca sat tribhirvāraiḥ śudhyatītyarthaḥ //
MuA zu RHT, 10, 12.2, 3.0 tato vāraistribhireva dhmātaṃ sat haimaṃ svarṇamākṣikaṃ tasyedaṃ haimaṃ satvaṃ śulbasamaṃ tāmranibhaṃ bhavati rañjakaṃ rase rāgadāyī syātkanake'pi ca //
MuA zu RHT, 10, 13.2, 3.0 kaiḥ kṛtvā trisaṃtāpaiḥ trivāraṃ dhamanaiḥ //
MuA zu RHT, 10, 13.2, 3.0 kaiḥ kṛtvā trisaṃtāpaiḥ trivāraṃ dhamanaiḥ //
MuA zu RHT, 12, 4.2, 4.0 kiṃviśiṣṭaiḥ nārīpayasā strīdugdhena piṣṭaiḥ kalkitaiḥ trayo'pi dvandvamelāpakayogā iti //
MuA zu RHT, 12, 10.1, 8.2 mṛdastribhāgāḥ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /
MuA zu RHT, 13, 1.2, 3.0 etattrikaṃ mahābījaṃ kimetat mākṣīkakāntatīkṣṇaṃ mākṣīkakāntaśulbaṃ tīkṣṇābhrakaṃ ca mākṣīkaṃ tāpyaṃ kāntaṃ cumbakaṃ śulbaṃ tāmraṃ tīkṣṇaṃ lohajātir abhrakaṃ gaganaṃ etattritayaṃ bījaṃ mahābījaṃ etattritrimukhaṃ pratyekaṃ mahāsaṃjñam //
MuA zu RHT, 13, 1.2, 3.0 etattrikaṃ mahābījaṃ kimetat mākṣīkakāntatīkṣṇaṃ mākṣīkakāntaśulbaṃ tīkṣṇābhrakaṃ ca mākṣīkaṃ tāpyaṃ kāntaṃ cumbakaṃ śulbaṃ tāmraṃ tīkṣṇaṃ lohajātir abhrakaṃ gaganaṃ etattritayaṃ bījaṃ mahābījaṃ etattritrimukhaṃ pratyekaṃ mahāsaṃjñam //
MuA zu RHT, 15, 9.2, 2.0 suradālībhasmagalitaṃ suradālī devadālī tasyāḥ bhasma dāhasambhūtaṃ tena galitaṃ trisaptakṛtvā ekaviṃśativāraṃ gojalaṃ surabhimūtraṃ bhāvitaṃ kuryādityadhyāhāraḥ //
MuA zu RHT, 15, 12.2, 4.0 kṛṣṇāgarukastūrikāghanasāraiḥ kṛtvā na kevalametaiḥ rasonasitarāmaṭhaiśca laśunaśarkarāhiṅgubhiḥ punaḥ strīkusumapalāśabījarasaiḥ strīkusumaṃ ca palāśasya bījāni ca rasaśceti dvaṃdvaḥ etaistribhiryogaiḥ pṛthagbhūtairmilanti sarvaiśceti //
MuA zu RHT, 16, 12.2, 2.0 prathamaṃ dīrghāṃ mūṣāṃ kṛtvā ca punaḥ tāṃ bandhitatribhāgapraṇālikāṃ bandhitā tribhāge praṇālikā yasyāḥ sā tāṃ ca kṛtvā tasyāgre yantrasyāgre praṇālikāyāṃ mūṣāntarityarthaḥ //
MuA zu RHT, 16, 12.2, 2.0 prathamaṃ dīrghāṃ mūṣāṃ kṛtvā ca punaḥ tāṃ bandhitatribhāgapraṇālikāṃ bandhitā tribhāge praṇālikā yasyāḥ sā tāṃ ca kṛtvā tasyāgre yantrasyāgre praṇālikāyāṃ mūṣāntarityarthaḥ //
MuA zu RHT, 19, 4.2, 2.0 prathamaṃ prātaḥ prātaḥ pratyūṣe tridinaṃ saindhavamilitaṃ ghṛtam ājyaṃ pibet //
MuA zu RHT, 19, 4.2, 3.0 anyasaṃyogamāha tadanu ghṛtasaindhavānantaraṃ ketakītanujaṃ kvāthaṃ ketakyāḥ tanuḥ śarīraṃ tasmājjātaṃ ketakīmūlasaṃbhavam ityarthaḥ aṅge'pyanukte vihitaṃ tu mūlaṃ iti nyāyāt tridinaṃ prayuñjīyādityarthaḥ //
MuA zu RHT, 19, 4.2, 8.0 tadanu kaṭukarohiṇīsevanānantaraṃ śuddhād ūrdhvaṃ yathā syāt tathā śleṣmāntarecite sati yathā śleṣmaṇo'ntaḥ syāttathā recite sati tridinaparimāṇaṃ yāvakapathyaṃ ghṛtasahitaṃ prayuñjīteti //
MuA zu RHT, 19, 7.2, 4.0 pathyā harītakī saindhavaṃ pratītaṃ dhātrī āmalakaṃ marīcam ūṣaṇaṃ vacā ugragandhā guḍaḥ pratītaḥ viḍaṅgaṃ kṛmighnaṃ rajanī haridrā śuṇṭhīpippalyor apīti śuṇṭhī nāgaraṃ pippalī māgadhī āsāṃ auṣadhīnāṃ cūrṇaṃ tridinaṃ prayuñjīta //
MuA zu RHT, 19, 11.2, 5.0 asya auṣadhasya māsena māsapramāṇena bhakṣaṇāt kāntir bhavati medhā ceti dvābhyāṃ dvimāsābhyāṃ doṣanikaraṃ gadasamudāyaṃ praśamayati śāntiṃ nayati punarmāsatritayena trimāsapramāṇena svāt svasāmānyaśarīrāt amaravapurdevaśarīro mahātejāḥ dīptimān syādityarthaḥ //
MuA zu RHT, 19, 27.2, 3.0 punastrividhaṃ triprakāraṃ gaganamabhraṃ abhakṣyaṃ abhojyam //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
MuA zu RHT, 19, 41.2, 2.2 ṣaṭsarṣapair yavastveko guñjaikā tu yavaistribhiḥ /
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 9.2 adhaḥ kareṇa niṣpīḍya tribhiraṅgulibhirmuhuḥ //
Nāḍīparīkṣā, 1, 80.2 tantumandā vahennāḍī trirātraṃ na sa jīvati //
Nāḍīparīkṣā, 1, 88.1 bhūyaḥ prapañcanātsūkṣmā tridinairmriyate naraḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 32.1 dīkṣās tisraḥ śāktī śāmbhavī māntrī ceti /
Paraśurāmakalpasūtra, 1, 37.1 trikaṭutriphalācaturjātatakkolamadayantīsahadevīdūrvābhasmamṛttikācandanakuṅkumarocanākarpūravāsitajalapūrṇaṃ vastrayugaveṣṭitaṃ nūtanakalaśaṃ bālāṣaḍaṅgenābhyarcya śrīśyāmāvārtālīcakrāṇi nikṣipya tisṛṇām āvaraṇamantrair abhyarcya saṃrakṣyāstreṇa pradarśya dhenuyonī //
Paraśurāmakalpasūtra, 1, 38.1 śivayuksauvarṇakarṇike svaradvandvajuṣṭakiñjalkāṣṭake kacaṭatapayaśalākṣaravargāṣṭayuktāṣṭadale digaṣṭakasthita ṭhaṃ vaṃ caturaśre mātṛkāyantre śiṣyaṃ niveśya tena kumbhāmbhasā tisṛbhiḥ vidyābhiḥ snapayet //
Paraśurāmakalpasūtra, 1, 39.1 sadukūlaṃ sālepaṃ sābharaṇaṃ samālaṃ suprasannaṃ śiṣyaṃ pārśve niveśya mātṛkāṃ tadaṅge vinyasya vimuktamukhakarpaṭasya tasya haste trīn prathamasiktān candanokṣitān dvitīyakhaṇḍān puṣpakhaṇḍān nikṣipya tattvamantrair grāsayitvā dakṣiṇakarṇe bālam upadiśya paścād iṣṭamanuṃ vadet //
Paraśurāmakalpasūtra, 1, 40.1 tatas tasya śirasi svacaraṇaṃ nikṣipya sarvān mantrān sakṛd vā krameṇa vā yathādhikāram upadiśya svāṅgeṣu kimapy aṅgaṃ śiṣyaṃ sparśayitvā tadaṅgamātṛkāvarṇādi dvyakṣaraṃ tryakṣaraṃ caturakṣaraṃ vā ānandanāthaśabdāntaṃ tasya nāma diśet //
Paraśurāmakalpasūtra, 2, 11.1 yady agnikāryasaṃpattiḥ baleḥ pūrvaṃ vidhivat saṃskṛte 'gnau svāhāntaiḥ śrīśrīpatyādivighnakartṛparyantaiḥ mantrair hutvā punar āgatya devaṃ trivāraṃ saṃtarpya yogyaiḥ saha mapañcakam urarīkṛtya mahāgaṇapatim ātmany udvāsya siddhasaṅkalpaḥ sukhī viharet iti śivam //
Paraśurāmakalpasūtra, 3, 11.1 gandhapuṣpākṣatādīṃś ca dakṣiṇabhāge dīpān abhito dattvā mūlena cakram abhyarcya mūlatrikhaṇḍaiḥ prathamatryasre //
Paraśurāmakalpasūtra, 3, 11.1 gandhapuṣpākṣatādīṃś ca dakṣiṇabhāge dīpān abhito dattvā mūlena cakram abhyarcya mūlatrikhaṇḍaiḥ prathamatryasre //
Paraśurāmakalpasūtra, 3, 18.1 śivayugbālām uccārya śrīcakrāsanāya namaḥ śivabhṛguyugbālām uccārya sarvamantrāsanāya namo bhuvanāmadanau blem uccārya sādhyasiddhāsanāya namaḥ iti cakramantradevatāsanaṃ tribhir mantraiś cakre kṛtvā //
Paraśurāmakalpasūtra, 3, 19.1 bālādvirāvṛttyā tridvyekadaśatridvisaṅkhyāṅgulivinyāsaiḥ kᄆptaṣaḍaṅgaḥ //
Paraśurāmakalpasūtra, 3, 19.1 bālādvirāvṛttyā tridvyekadaśatridvisaṅkhyāṅgulivinyāsaiḥ kᄆptaṣaḍaṅgaḥ //
Paraśurāmakalpasūtra, 3, 25.1 tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 5.2 ekadvitricaturviprān bhojayet snātakān dvijaḥ //
ParDhSmṛti, 3, 5.2 tryahāt kevalavedas tu dvihīno daśabhir dinaiḥ //
ParDhSmṛti, 3, 11.2 na trirātram ahorātraṃ sadyaḥ snātvā śucir bhavet //
ParDhSmṛti, 3, 17.2 agnisaṃskaraṇe teṣāṃ trirātram aśucir bhavet //
ParDhSmṛti, 3, 18.2 trirātram ā vratādeśād daśarātram ataḥ param //
ParDhSmṛti, 3, 46.2 anugacchen nīyamānaṃ trirātram aśucir bhavet //
ParDhSmṛti, 3, 47.1 trirātre tu tataḥ pūrṇe nadīṃ gatvā samudragām /
ParDhSmṛti, 4, 7.1 tryaham uṣṇaṃ pibed vāri tryaham uṣṇaṃ payaḥ pibet /
ParDhSmṛti, 4, 7.1 tryaham uṣṇaṃ pibed vāri tryaham uṣṇaṃ payaḥ pibet /
ParDhSmṛti, 4, 7.2 tryaham uṣṇaṃ pibet sarpir vāyubhakṣo dinatrayam //
ParDhSmṛti, 4, 8.1 ṣaṭpalaṃ tu pibed ambhas tripalaṃ tu payaḥ pibet /
ParDhSmṛti, 4, 11.1 trirātraṃ prathame pakṣe dvitīye kṛcchram ācaret /
ParDhSmṛti, 4, 32.1 tisraḥ koṭyo 'rdhakoṭī ca yāni romāṇi mānuṣe /
ParDhSmṛti, 5, 4.1 savratas tu śunā daṣṭo yas trirātram upāvaset /
ParDhSmṛti, 6, 5.2 apakvāśī dinaṃ tiṣṭhet trikālaṃ mārutāśanaḥ //
ParDhSmṛti, 6, 12.2 prāyaścittam ahorātraṃ trisaṃdhyam avagāhanam //
ParDhSmṛti, 6, 13.2 śudhyate sa trirātreṇa viprāṇāṃ tarpaṇena ca //
ParDhSmṛti, 6, 23.1 caṇḍālaiḥ saha suptaṃ tu trirātram upavāsayet /
ParDhSmṛti, 6, 26.2 gomūtrayāvakāhāras trirātrācchuddhim āpnuyāt //
ParDhSmṛti, 6, 37.1 tryahaṃ bhuñjīta dadhnā ca tryahaṃ bhuñjīta sarpiṣā /
ParDhSmṛti, 6, 37.1 tryahaṃ bhuñjīta dadhnā ca tryahaṃ bhuñjīta sarpiṣā /
ParDhSmṛti, 6, 37.2 tryahaṃ kṣīreṇa bhuñjīta ekaikena dinatrayam //
ParDhSmṛti, 6, 38.2 dadhikṣīrasya tripalaṃ palaṃ ekaṃ ghṛtasya tu //
ParDhSmṛti, 6, 49.2 tryahaṃ snātvā ca pītvā ca kṛmiduṣṭaḥ śucir bhavet //
ParDhSmṛti, 7, 7.1 trayas te narakaṃ yānti dṛṣṭvā kanyāṃ rajasvalām /
ParDhSmṛti, 7, 9.1 sa bhaikṣabhuj japan nityaṃ tribhir varṣair viśudhyati /
ParDhSmṛti, 7, 12.1 tāvat tiṣṭhen nirāhārā trirātreṇaiva śudhyati /
ParDhSmṛti, 8, 7.1 catvāro vā trayo vāpi yaṃ brūyur vedapāragāḥ /
ParDhSmṛti, 8, 11.1 catvāro vā trayo vāpi vedavanto 'gnihotriṇaḥ /
ParDhSmṛti, 8, 12.2 pañca trayo vā dharmajñāḥ pariṣat sā prakīrtitā //
ParDhSmṛti, 8, 14.1 pañca pūrvaṃ mayā proktās teṣāṃ cāsaṃbhave trayaḥ /
ParDhSmṛti, 8, 16.2 brāhmaṇas tv anadhīyānas trayas te nāmadhārakāḥ //
ParDhSmṛti, 8, 27.2 trayaś ca āśramo mukhyāḥ parṣad eṣā daśāvarā //
ParDhSmṛti, 8, 39.1 tridinaṃ caikabhaktāśī tridinaṃ naktabhojanaḥ /
ParDhSmṛti, 8, 39.1 tridinaṃ caikabhaktāśī tridinaṃ naktabhojanaḥ /
ParDhSmṛti, 8, 39.2 dinatrayam ayācī syāt tridinaṃ mārutāśanaḥ //
ParDhSmṛti, 9, 14.2 tripāde tu śikhāvarjaṃ saśikhaṃ tu nipātane //
ParDhSmṛti, 9, 15.2 tripāde govṛṣaṃ dadyāc caturthe godvayaṃ smṛtam //
ParDhSmṛti, 9, 18.2 tripādaṃ caiva karṇe tu caret sarvaṃ nipātane //
ParDhSmṛti, 9, 25.1 pañca saṃtapane gāvaḥ prājāpatye tathā trayaḥ /
ParDhSmṛti, 9, 38.2 sa eva mriyate tatra trīn pādāṃs tu samācaret //
ParDhSmṛti, 10, 5.2 trirātram upavāsitvā viprāṇām anuśāsanam //
ParDhSmṛti, 10, 9.2 etās tu mohito gatvā trīṇi kṛcchrāṇi saṃcaret //
ParDhSmṛti, 10, 15.1 gogāmī ca trirātreṇa gām ekāṃ brāhmaṇe dadan /
ParDhSmṛti, 10, 19.2 trirātram upavāsitvā tvekarātraṃ jale vaset //
ParDhSmṛti, 11, 3.2 ekadvitricatur gā vā dadyād viprādyanukramāt //
ParDhSmṛti, 11, 10.2 trirātram upavāsena pañcagavyena śudhyati //
ParDhSmṛti, 11, 17.2 vaiśye pañcasahasreṇa trisahasreṇa kṣatriye //
ParDhSmṛti, 11, 31.1 kṣīraṃ saptapalaṃ dadyād dadhi tripalam ucyate /
ParDhSmṛti, 11, 38.2 pavitraṃ triṣu lokeṣu devatābhir adhiṣṭhitam //
ParDhSmṛti, 11, 44.2 vipraḥ śudhyet trirātreṇa kṣatriyas tu dinadvayāt //
ParDhSmṛti, 11, 53.2 avagūrya tv ahorātraṃ trirātraṃ kṣitipātane //
ParDhSmṛti, 11, 55.1 trirātram upavāsī syād atikṛcchraḥ sa ucyate /
ParDhSmṛti, 12, 2.2 punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ //
ParDhSmṛti, 12, 6.2 vṛṣaikādaśadānena varṇāḥ śudhyanti te trayaḥ //
ParDhSmṛti, 12, 53.2 ata ūrdhvaṃ trirātraṃ syād uśanā munir abravīt //
ParDhSmṛti, 12, 54.1 yugaṃ yugadvayaṃ caiva triyugaṃ ca caturyugam /
ParDhSmṛti, 12, 65.1 sahasraṃ tu japed devyāḥ prāṇāyāmais tribhiḥ saha /
Rasakāmadhenu
RKDh, 1, 1, 79.2 śoṣitāṃ kācakalaśīṃ pūrayet triṣu bhāgayoḥ //
RKDh, 1, 1, 82.2 spaṣṭārthastu rasendracintāmaṇau niravadhinipīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇacchidrāyām anurūpasthālikāyām āropya chidrasya parito dvitryaṅgulimitena lavaṇena nirantarālīkāryākaraṇapuraḥsaraṃ sikatābhirāgalaṃ paripūrya vardhamānakam āropaṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pacanīyam ityekaṃ yantram /
RKDh, 1, 1, 83.2 śodhitāṃ kācakalaśīṃ triṣu bhāgeṣu pūrayet //
RKDh, 1, 1, 84.2 tadbhāṇḍaṃ pūrayet tribhiranyābhiravaguṇṭhayet //
RKDh, 1, 1, 98.1 caturaṃguladīrghaṃ syāt tryaṃgulonmitavistṛtam /
RKDh, 1, 1, 175.1 mṛdastribhāgo lavaṇadvibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /
RKDh, 1, 1, 251.2 triṭaṃkaṃ cumbakaṃ deyaṃ navaṭaṃkamayorajaḥ /
RKDh, 1, 2, 6.1 mahāsvedādiṣu tathā culhī tu trimukhī smṛtā /
RKDh, 1, 2, 8.1 bhūrandhraṃ bahurandhraṃ ca trinālaṃ cāṣṭanālakam /
RKDh, 1, 2, 48.2 tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam //
RKDh, 1, 5, 5.2 rājikāvyoṣayuktena tridinaṃ svinnamabhrakam //
RKDh, 1, 5, 19.1 dattvā dattvā trivāraṃ tadvajramūṣāgataṃ dhamet /
RKDh, 1, 5, 92.2 hemaikaṃ triguṇā rīrī hemaikaṃ ca tritutthakam //
RKDh, 1, 5, 99.10 lohaghoṣāratāmrāṇām ekadvitrigrahāṃśakāḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 21.2, 2.3 trirātraṃ sthāpayennīre tat klinnaṃ mardayeddṛḍham /
RRSBoṬ zu RRS, 3, 130.2, 2.0 pītavikaṭahatacūrṇakāḥ iti ime trayaḥ paryāyāḥ //
RRSBoṬ zu RRS, 8, 70.2, 6.1 āloḍya kāñjike dolāyantre pākād dinaistribhiḥ /
RRSBoṬ zu RRS, 8, 70.2, 7.0 athavā citrakadrāvaiḥ kāñjike tridinaṃ pacet //
RRSBoṬ zu RRS, 9, 35.3, 6.0 triṣu bhāgeṣu pūrayet pācyarasādinā kācakalasyāḥ bhāgatrayaṃ pūrayedityarthaḥ //
RRSBoṬ zu RRS, 9, 35.3, 7.0 triṣu bhāgeṣviti avacchede saptamī //
RRSBoṬ zu RRS, 9, 35.3, 10.0 tribhirityatra //
RRSBoṬ zu RRS, 9, 35.3, 14.0 ayamarthaḥ saṃkīrṇamukhīṃ kācakūpikāṃ mṛdvastreṇāṅgulotsedhamālipya śoṣayitvā ca tasyā bhāgatrayaṃ rasenāpūrayet tato vitastipramāṇagabhīre vālukayā tribhāgapūrṇe bhāṇḍamadhye tāṃ niveśya ūrdhvaṃ vālukayā ācchādayet tataśca śarāveṇa bhāṇḍavaktraṃ pidhāya mṛttikayā saṃdhiṃ liptvā ca tāvat pacet yāvat śarāvopari nyastaṃ tṛṇaṃ na dahediti //
Rasaratnasamuccayadīpikā
RRSDīp zu RRS, 8, 74, 1.0 jāraṇāṃ vivakṣuḥ prathamaṃ tadbhedān āha varavārtikaiḥ śreṣṭharasaśāstratattvajñair iti trirūpā tribhedā jāraṇā nirdiṣṭā proktā //
RRSDīp zu RRS, 8, 74, 1.0 jāraṇāṃ vivakṣuḥ prathamaṃ tadbhedān āha varavārtikaiḥ śreṣṭharasaśāstratattvajñair iti trirūpā tribhedā jāraṇā nirdiṣṭā proktā //
RRSDīp zu RRS, 8, 74, 2.0 kāni trīṇi rūpāṇi garbhe cāraṇaṃ garbhe drāvaṇaṃ garbhe jāraṇam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 84.1, 1.0 tasya cokto vyastaḥ samasto vā bhedo'yaṃ jāraṇāyāṃ sakaladhātubhakṣaṇārthaṃ pāradasya mukharūpo bhavatītyāha ekadvitrīti //
RRSṬīkā zu RRS, 5, 84.1, 7.0 evam evārthastrimukhādau bodhyaḥ //
RRSṬīkā zu RRS, 8, 62.2, 20.0 dvādaśa doṣāśca viṣaṃ vahnir malaśceti naisargikāstrayaḥ //
RRSṬīkā zu RRS, 8, 63.2, 4.0 tathā kāñjikairapi pāradasya yatpeṣaṇaṃ tridinaparyantaṃ kṛtaṃ tad bahirmalavināśanaṃ bhavati //
RRSṬīkā zu RRS, 8, 70.2, 6.0 ghaṭamadhyago ghaṭayantramadhyagaḥ pāradastridinaparyantaṃ svedyo bhavati yasmin karmaṇi tad dīpanam iti khyātam //
RRSṬīkā zu RRS, 8, 72.2, 2.0 śreṣṭhai rasavārttākuśalaiḥ sarvavidhā jāraṇā trirūpā triprakārā kathitā bhavati //
RRSṬīkā zu RRS, 8, 73, 1.0 punarapi jāraṇāyā avasthākṛtanāmāntarāṇi trīṇyāha grāsaḥ piṣṭiḥ parīṇāmaśceti //
RRSṬīkā zu RRS, 9, 12.2, 7.0 evaṃ rītyā kacchapayantrasthaḥ pāradaḥ svedanato vahnitāpena mardanato biḍādinā saha pākāvasare tatraiva jātena mardanena drutaṃ grāsaṃ tridinaṃ jarati //
RRSṬīkā zu RRS, 9, 26.2, 10.1 tridinair jīryate grāsaṃ sūtako nātra saṃśayaḥ /
RRSṬīkā zu RRS, 9, 30.2, 6.0 evaṃ nirvāṇāgnituṣādiyuktyā niṣkāsya punastuṣādipūraṇādisarvamantarāntarā kuryādahorātraparyantaṃ trirātraparyantaṃ veti //
RRSṬīkā zu RRS, 9, 35.3, 3.0 gūḍhavaktrām akarālamukhām adrimṛtkarpaṭādinā trivāraṃ saptavāraṃ vā kṛtenāṅgulasthūlena veṣṭitām ātape saṃśoṣitāṃ kācaghaṭīm udarasya bhāgacatuṣṭayaṃ parikalpya triṣu bhāgeṣu pūrayet //
RRSṬīkā zu RRS, 9, 35.3, 3.0 gūḍhavaktrām akarālamukhām adrimṛtkarpaṭādinā trivāraṃ saptavāraṃ vā kṛtenāṅgulasthūlena veṣṭitām ātape saṃśoṣitāṃ kācaghaṭīm udarasya bhāgacatuṣṭayaṃ parikalpya triṣu bhāgeṣu pūrayet //
RRSṬīkā zu RRS, 9, 35.3, 7.0 bhāṇḍodarasyāpi bhāgacatuṣṭayaṃ parikalpya tadbhāṇḍaṃ vālukayā tribhirbhāgairmitayā tribhāgapūraṇaparyāptayā pūrayetsaṃbharet //
RRSṬīkā zu RRS, 9, 35.3, 7.0 bhāṇḍodarasyāpi bhāgacatuṣṭayaṃ parikalpya tadbhāṇḍaṃ vālukayā tribhirbhāgairmitayā tribhāgapūraṇaparyāptayā pūrayetsaṃbharet //
RRSṬīkā zu RRS, 9, 41.2, 6.0 iti trayāṇāṃ yantrapuṭānāṃ viśeṣo bodhyaḥ //
RRSṬīkā zu RRS, 10, 24.2, 3.0 dvādaśāṅgulaṃ dīrgham ūrdhvam uttānamūṣāyā ūrdhvatanamukhabhāgo dhattūrapuṣpavat krameṇa vistīrṇastadvadeva ca saṃśleṣeṇa tricatuṣkoṇayuto dhmānāvasare pihite'pi mukhe sati tatkoṇamārgeṇāntaḥsthadhūmasya bahirnirgamanārthaṃ koṇaghaṭanenaiva tanmukhaṃ sacchidraṃ bhavati //
RRSṬīkā zu RRS, 10, 38.2, 12.0 taddvārasyādhobhāgo dehalī dvāradehasaṃrakṣikā sā dvitryaṅgulamitā kāryā //
RRSṬīkā zu RRS, 10, 64.2, 4.2 nidhāya tridinācchītaṃ gṛhītvauṣadhimāharet //
RRSṬīkā zu RRS, 11, 60.3, 1.0 atha prathamādhyāye mūrchitvā harati rujam itipadyoktā viṣayāstraya evātra granthe vaktavyāḥ //
Rasasaṃketakalikā
RSK, 1, 21.2 tridvāracullyāṃ saṃsthāpya caturyāmaṃ dṛḍhāgninā //
RSK, 1, 24.2 tridvāre kāṣṭhamekaikaṃ dīrghaṃ hastamitaṃ kṣipet //
RSK, 2, 19.2 jāyate tripuṭād bhasma vālukāyantrato'thavā //
RSK, 2, 26.1 kanyābhṛṅgarase vaṅganāgau śodhyau trisaptadhā /
RSK, 2, 43.2 trisaptadhātape śoṣyaṃ peṣyaṃ vāritaraṃ bhavet //
RSK, 2, 50.1 gomūtre triphalākvāthe taptaṃ śodhyaṃ trisaptadhā /
RSK, 2, 59.2 trīṇi dhmātāni kiṭṭaṃ hi vajrī sattvaṃ vimuñcati //
RSK, 4, 6.1 guñjaikaṃ sasitaṃ dadyāttriguñjaṃ vyoṣayukkaphe /
RSK, 4, 7.1 tridinaiviṣamaṃ tīvramekadvitricaturthakam /
RSK, 4, 31.1 tryekaikabhūbhavaikākhyān kṛtvaivaṃ kramaśo 'śakān /
RSK, 4, 39.1 tulyārkaṃ bhāvayedārdrarasaiścāpi trisaptadhā /
RSK, 4, 43.1 sūtatārārkakaṃ bolaṃ mardyamarkapayastryaham /
RSK, 4, 47.2 gojalasthāṃ trisaptāhaṃ lohaṃ pathyāpaladvayam //
RSK, 4, 48.2 kākodumbarikādroṇatvacāṃ kvāthe trisaptakam //
RSK, 4, 50.2 bhāvanāṃ tridinaṃ dattvā karṣārdhāṃśāṃ guṭīṃ kuru //
RSK, 4, 53.1 prakṣipya guṭikāṃ paścāt prapibeddvitrisaṃkhyakām /
RSK, 4, 57.1 trivelaṃ takrabhaktaṃ ca pūrve deyaṃ ca saptake /
RSK, 4, 63.1 śuddhaṃ sūtaṃ vacākvāthaistridinaṃ mardayettataḥ /
RSK, 4, 80.2 candraikāgnigajatridvivasubhāgair mitaṃ kramāt //
RSK, 4, 95.2 musalyā cākhuparṇyā ca mātuluṅgarasaistryaham //
RSK, 4, 96.2 trayāṇāṃ sevanaṃ pathyamucyate kramaśo guṇāḥ /
RSK, 4, 105.1 kimatra bahunoktena jarāmṛtyuharāstrayaḥ /
RSK, 4, 107.2 śuddhasūtastryahaṃ svedyo mandāgnau dadhni mahiṣe /
RSK, 4, 112.2 rasaṃ vallaṃ tryahaṃ caikaṃ kārpāsyambusitāyutam //
RSK, 4, 113.2 tridinaṃ madhunā yonerlepaṃ śuddhikaraṃ param //
RSK, 4, 114.1 mahiṣyā dadhimadhyasthaṃ divā sūtaṃ trimāṣakam /
RSK, 4, 128.2 uddhūlanaṃ svedaharamekadvitryaṣṭabhāgakaiḥ //
RSK, 5, 5.1 aṅkolāgnī ca gandhoṣaṇarasaviṣakaṃ pittabhājaṃ kramāt tatsāmudraṃ cārkadugdhaistribhiratha puṭitaṃ nimbutoyairvimardya /
RSK, 5, 16.4 chāyāśuṣkā deyā tridvyekacatuḥkramād vijñaiḥ //
RSK, 5, 30.1 ekadvitricaturthākhyaṃ mañjanāj jvarameva ca /
Rasataraṅgiṇī
RTar, 2, 61.2 tribhir yavaiśca guñjaikā matā saiveha raktikā //
RTar, 3, 8.1 trayo bhāgā mṛdo dvau tu śaṇaladdikayostathā /
Rasārṇavakalpa
RAK, 1, 58.1 paścād vipeṣayet sūkṣmaṃ tridinaṃ niścalasthitam /
RAK, 1, 93.2 dhānyarāśau nidhātavyaṃ trisaptāhaṃ sureśvari //
RAK, 1, 100.1 trisaptāhena deveśi daśalakṣāṇi vidhyati /
RAK, 1, 119.1 tribhāgaṃ ṭaṅkaṇaṃ dattvā andhamūṣāgataṃ dhamet /
RAK, 1, 188.1 raktacitrakacūrṇena vaṅgaṃ tāpaistribhistribhiḥ /
RAK, 1, 188.1 raktacitrakacūrṇena vaṅgaṃ tāpaistribhistribhiḥ /
RAK, 1, 192.2 tenaiva tārapatrāṇi tripuṭenaiva kāñcanam //
RAK, 1, 245.1 mukhaṃ trisaptāhenaiva śatapatranibhaprabham /
RAK, 1, 256.3 bhakṣayet trirātraṃ tu sarvavyādhivināśinīm //
RAK, 1, 298.1 durlabhaṃ triṣu lokeṣu satyaṃ satyaṃ na saṃśayaḥ /
RAK, 1, 352.2 mākṣikasya palaṃ trīṇi khaṇḍaṃ palacaturdaśam //
RAK, 1, 354.2 kanyāyāśca palaṃ trīṇi laśunasya palatrayam //
RAK, 1, 367.2 āraṇyakasyopalapācitaṃ śubhaṃ karoti tāraṃ tripuṭena kāñcanam //
RAK, 1, 377.2 tālakaṃ cottamaṃ prāpya triṣu lokeṣu durlabham /
RAK, 1, 398.1 trisandhyaṃ tatprayogena kārayedvaṭikaṃ śubham /
RAK, 1, 426.2 kāñcanaṃ jāyate divyaṃ tribhir doṣair vivarjitam //
RAK, 1, 430.1 vijayā nāma vikhyātā triṣu lokeṣu pārvati /
RAK, 1, 463.1 īśvarīmūlacūrṇaṃ tu vaṅgaṃ stambhakaraṃ tribhiḥ /
RAK, 1, 487.2 śatavedhī trisaptāhe caturthe'yutameva ca //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 47.1 so 'pi śāriputra padmaprabhastathāgato 'rhan samyaksaṃbuddhastrīṇyeva yānānyārabhya dharmaṃ deśayiṣyati //
SDhPS, 3, 99.1 mahaccāsya niveśanaṃ bhaveducchritaṃ ca vistīrṇaṃ ca cirakṛtaṃ ca jīrṇaṃ ca dvayorvā trayāṇāṃ vā caturṇāṃ vā pañcānāṃ vā prāṇiśatānāmāvāsaḥ //
SDhPS, 3, 150.1 tatkiṃ manyase śāriputra mā haiva tasya puruṣasya mṛṣāvādaḥ syād yena teṣāṃ dārakāṇāṃ pūrvaṃ trīṇi yānānyupadarśayitvā paścātsarveṣāṃ mahāyānānyeva dattāny udārayānānyeva dattāni //
SDhPS, 3, 177.3 evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddhas tathāgatajñānabalavaiśāradyasamanvāgataḥ sthāpayitvā tathāgatajñānabalavaiśāradyam upāyakauśalyajñānenādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt traidhātukāt sattvānāṃ niṣkāsanahetostrīṇi yānānyupadarśayati yaduta śrāvakayānaṃ pratyekabuddhayānaṃ bodhisattvayānamiti //
SDhPS, 3, 178.1 tribhiśca yānaiḥ sattvāṃllobhayati /
SDhPS, 3, 181.1 trīṇi yānānyanuprāpsyatha yadidaṃ śrāvakayānaṃ pratyekabuddhayānaṃ bodhisattvayānamiti //
SDhPS, 3, 183.1 ahaṃ vo dāsyāmyetāni trīṇi yānāni //
SDhPS, 3, 205.0 tadyathāpi nāma śāriputra tasya puruṣasya na mṛṣāvādo bhaved yena trīṇi yānānyupadarśayitvā teṣāṃ kumārakāṇāmekameva mahāyānaṃ sarveṣāṃ dattaṃ saptaratnamayaṃ sarvālaṃkāravibhūṣitam ekavarṇameva udārayānameva sarveṣāmagrayānameva dattaṃ bhavet //
SDhPS, 3, 206.1 evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddho na mṛṣāvādī bhavati yena pūrvamupāyakauśalyena trīṇi yānānyupadarśayitvā paścānmahāyānenaiva sattvān parinirvāpayati //
SDhPS, 4, 125.1 vayaṃ ca bhagavaṃstisṛbhirduḥkhatābhiḥ saṃpīḍitā abhūma //
SDhPS, 4, 126.1 katamābhistisṛbhiḥ /
SDhPS, 5, 12.1 tadyathāpi nāma kāśyapa asyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau yāvantastṛṇagulmauṣadhivanaspatayo nānāvarṇā nānāprakārā oṣadhigrāmā nānānāmadheyāḥ pṛthivyāṃ jātāḥ parvatagirikandareṣu vā //
SDhPS, 5, 13.1 meghaśca mahāvāriparipūrṇa unnamed unnamitvā sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātuṃ saṃchādayet //
SDhPS, 5, 15.1 tatra kāśyapa ye tṛṇagulmauṣadhivanaspatayo 'syāṃ trisāhasramahāsāhasralokadhātau tatra ye taruṇāḥ komalanālaśākhāpatrapalāśās tṛṇagulmauṣadhivanaspatayo drumā mahādrumāḥ sarve te tato mahāmeghapramuktādvāriṇo yathābalaṃ yathāviṣayam abdhātuṃ pratyāpibanti //
SDhPS, 5, 21.1 tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātumavacchādayaty evameva kāśyapa tathāgato 'rhan samyaksaṃbuddhaḥ sadevamānuṣāsurasya lokasya purata evaṃ śabdamudīrayati ghoṣamanuśrāvayati /
SDhPS, 5, 30.1 tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātuṃ saṃchādya samaṃ vāri pramuñcati sarvāṃśca tṛṇagulmauṣadhivanaspatīn vāriṇā saṃtarpayati //
SDhPS, 5, 90.1 na santi kāśyapa trīṇi yānāni //
SDhPS, 5, 91.2 tena trīṇi yānāni prajñapyante //
SDhPS, 5, 92.2 yadi bhagavan na santi trīṇi yānāni kiṃ kāraṇaṃ pratyutpanne 'dhvani śrāvakapratyekabuddhabodhisattvānāṃ prajñaptiḥ prajñapyate /
SDhPS, 5, 96.2 yadyapi bhagavan sattvā nānādhimuktayo ye traidhātukānniḥsṛtāḥ kiṃ teṣāmekaṃ nirvāṇamuta dve trīṇi vā /
SDhPS, 5, 97.1 taccaikaṃ na dve na trīṇi //
SDhPS, 5, 153.1 teṣāṃ sattvānāṃ tathāgata upāyakauśalyena trīṇi yānāni deśayati //
SDhPS, 5, 206.1 tryadhvajñānamanantaṃ ca ṣaṭ ca pāramitāḥ śubhāḥ /
SDhPS, 7, 3.0 tadyathāpi nāma bhikṣavo yāvāniha trisāhasramahāsāhasre lokadhātau pṛthivīdhātus taṃ kaścideva puruṣaḥ sarvaṃ cūrṇīkuryān maṣiṃ kuryāt //
SDhPS, 7, 186.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ brahmakoṭīnayutaśatasahasrāṇāmadhyeṣaṇāṃ viditvā teṣāṃ ca ṣoḍaśānāṃ putrāṇāṃ rājakumārāṇāṃ tasyāṃ velāyāṃ dharmacakraṃ pravartayāmāsa triparivartaṃ dvādaśākāram apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā anyena vā kenacit punarloke saha dharmeṇa //
SDhPS, 7, 260.1 tasyā aṭavyā madhye yojanaśataṃ vā dviyojanaśataṃ vā triyojanaśataṃ vā atikramya ṛddhimayaṃ nagaram abhinirmimīyāt //
SDhPS, 7, 283.1 yad yuṣmākaṃ nirvāṇaṃ naiva nirvāṇam api tu khalu punar upāyakauśalyametad bhikṣavastathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ yat trīṇi yānāni saṃprakāśayantīti //
SDhPS, 8, 27.1 tena khalu punarbhikṣavaḥ samayena gaṅgānadīvālukopamās trisāhasramahāsāhasralokadhātava ekaṃ buddhakṣetraṃ bhaviṣyati //
SDhPS, 11, 54.1 anena paryāyeṇa sarvasyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau sarvaratnavṛkṣamūleṣu tathāgatāḥ paryaṅkaṃ baddhvā niṣaṇṇā abhūvan //
SDhPS, 11, 55.1 tena khalu punaḥ samayena iyaṃ trisāhasramahāsāhasrī lokadhātustathāgataparipūrṇābhūt //
SDhPS, 11, 186.2 yaḥ kaścit bhikṣavo 'nāgate 'dhvani kulaputro vā kuladuhitā vā imaṃ saddharmapuṇḍarīkaṃ sūtraparivartaṃ śroṣyati śrutvā ca na kāṅkṣiṣyati na vicikitsiṣyati viśuddhacittaścādhimokṣyate tena tisṛṇāṃ durgatīnāṃ dvāraṃ pithitaṃ bhaviṣyati /
SDhPS, 11, 221.1 trisāhasramahāsāhasrāyāṃ lokadhātau nāsti kaścidantaśaḥ sarṣapamātro 'pi pṛthivīpradeśaḥ yatrānena śarīraṃ na nikṣiptaṃ sattvahitahetoḥ //
SDhPS, 11, 247.1 bhagavataśca śākyamuneḥ parṣanmaṇḍalānāṃ trayāṇāṃ prāṇisahasrāṇāmanutpattikadharmakṣāntipratilābho 'bhūt //
SDhPS, 11, 248.1 trayāṇāṃ ca prāṇiśatasahasrāṇāmanuttarāyāṃ samyaksaṃbodhau vyākaraṇapratilābho 'bhūt //
SDhPS, 14, 11.6 kaḥ punar vādaḥ pañcacatustridvigaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 12.1 kaḥ punar vādaś catvāriṃśatriṃśadviṃśatidaśapañcacatustridvibodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 16, 6.1 anye ca trisāhasrikalokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā avaivartyadharmacakraṃ pravartayāmāsuḥ //
SDhPS, 16, 10.1 anye ca tricāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā trijātipratibaddhā abhūvan anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 16, 10.1 anye ca tricāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā trijātipratibaddhā abhūvan anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 16, 13.1 aṣṭatrisāhasramahāsāhasralokadhātuparamāṇurajaḥsamaiśca bodhisattvair mahāsattvairimaṃ dharmaparyāyaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau cittāny utpāditāni //
SDhPS, 18, 3.1 sa evaṃ pariśuddhena cakṣurindriyeṇa prākṛtena māṃsacakṣuṣā mātāpitṛsaṃbhavena trisāhasramahāsāhasrāṃ lokadhātuṃ sāntarbahiḥ saśailavanaṣaṇḍāmadho yāvadavīcimahānirayamupādāya upari ca yāvat bhavāgraṃ tat sarvaṃ drakṣyati prākṛtena māṃsacakṣuṣā //
SDhPS, 18, 12.1 punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ pareṣāṃ ca saṃśrāvayamānas tair dvādaśabhiḥ śrotraguṇaśataiḥ samanvāgataḥ ye trisāhasramahāsāhasrāyāṃ lokadhātau vividhāḥ śabdā niścaranti yāvadavīcirmahānirayo yāvacca bhavāgraṃ sāntarbahis tadyathā /
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 35.0 sa tena pariśuddhena ghrāṇendriyeṇa ye trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahirvividhagandhāḥ saṃvidyante tadyathā pūtigandhā vā manojñagandhā vā nānāprakārāṇāṃ sumanasāṃ gandhās tadyathā jātimallikācampakapāṭalagandhās tān gandhān ghrāyati //
SDhPS, 18, 132.1 sa tasminnātmabhāve pariśuddhe sarvaṃ trisāhasramahāsāhasralokadhātuṃ drakṣyati //
SDhPS, 18, 133.1 ye ca trisāhasramahāsāhasre lokadhātau sattvāścyavanti upapadyante ca hīnāḥ praṇītāśca suvarṇā durvarṇāḥ sugatau durgatau ye ca cakravālamahācakravāleṣu merusumeruṣu ca parvatarājeṣu sattvāḥ prativasanti ye ca adhastādavīcyāmūrdhvaṃ ca yāvad bhavāgraṃ sattvāḥ prativasanti tān sarvān sva ātmabhāve drakṣyati //
SDhPS, 18, 134.1 ye cāpi kecidasmiṃs trisāhasramahāsāhasre lokadhātau śrāvakā vā pratyekabuddhā vā bodhisattvā vā tathāgatā vā prativasanti yaṃ ca te tathāgatā dharmaṃ deśayanti ye ca sattvāstāṃstathāgatān paryupāsante sarveṣāṃ teṣāṃ sattvānāmātmabhāvapratilambhān sva ātmabhāve drakṣyati //
SDhPS, 18, 148.1 yāvantaśca kecit trisāhasramahāsāhasrāyāṃ lokadhātau ṣaṭsu gatiṣūpapannāḥ sattvāḥ saṃsaranti sarveṣāṃ teṣāṃ sattvānāṃ cittacaritavispanditāni jñāsyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 17.2 yastribhirnayanaiḥ paśyetso 'śo māheśvaro mataḥ //
SkPur (Rkh), Revākhaṇḍa, 1, 19.1 tisro vidyā imā mukhyāḥ sarvaśāstravinirṇaye /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 32.2 dhīsaṃgataiḥ kṣamāyuktaistrisaṃdhyaṃ japatatparaiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 32.1 triṣu lokeṣu vikhyātā mahāpātakanāśinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 45.2 eṣā gaṃgā mahāpuṇyā triṣu lokeṣu viśrutā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 40.2 tribhiścaturbhiśca tathā yojanairdaśabhiḥ punaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 8.2 cacāra devastriśikhī śikhaṇḍī trailokyagoptā sa mahānubhāvaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 15.2 tribhiḥ kūṭaiḥ suvistīrṇaiḥ śṛṅgavāniva govṛṣaḥ //
SkPur (Rkh), Revākhaṇḍa, 7, 8.2 samudgiran sa lokāṃstrīn grastān kalpakṣaye tadā //
SkPur (Rkh), Revākhaṇḍa, 9, 44.1 evametā mahānadyastisro rudrasamudbhavāḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 46.1 brāhmī sarasvatī mūrtistriṣu lokeṣu viśrutā /
SkPur (Rkh), Revākhaṇḍa, 10, 54.2 tribhiḥ saṃvatsaraiḥ kecitkecitsaṃvatsareṇa tu //
SkPur (Rkh), Revākhaṇḍa, 10, 55.1 ṣaḍbhirmāsaistu saṃsiddhās tribhir māsais tathāpare /
SkPur (Rkh), Revākhaṇḍa, 10, 58.2 trikālam ambhaḥ pravigāhya bhaktyā devaṃ samabhyarcya śivaṃ vrajanti //
SkPur (Rkh), Revākhaṇḍa, 10, 67.1 bhramanti ye tīramupetya devyās trikāladevārcanasatyapūtāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 4.1 tribhistathā caturbhirvā varṣairmāsaistathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 11, 23.1 trikālaṃ pūjayecchānto yo naro liṅgam ādarāt /
SkPur (Rkh), Revākhaṇḍa, 11, 24.2 ye punaḥ śuddhamanaso māsaiḥ śudhyanti te tribhiḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 15.1 tatastrayaste bhagavantamīśaṃ samprāpya saṃkṣipya bhavantyarthakam /
SkPur (Rkh), Revākhaṇḍa, 17, 27.2 jagatsarvaṃ hi nirdagdhaṃ tribhirlokaiḥ sahānagha //
SkPur (Rkh), Revākhaṇḍa, 20, 50.1 brāhmaṇatvaṃ tribhirlokairdurlabhaṃ padmalocane /
SkPur (Rkh), Revākhaṇḍa, 20, 62.2 śrūyate triṣu lokeṣu vedeṣu ca smṛtiṣvapi /
SkPur (Rkh), Revākhaṇḍa, 21, 6.1 tribhiḥ sārasvataṃ toyaṃ saptāhena tu yāmunam /
SkPur (Rkh), Revākhaṇḍa, 21, 7.2 puṇyā ca triṣu lokeṣu ramaṇīyā pade pade //
SkPur (Rkh), Revākhaṇḍa, 21, 50.2 kanyāstrīṇi sahasrāṇi pātāle bhogabhāginaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 53.2 hrado jāleśvaro nāma triṣu lokeṣu viśrutaḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 3.2 tasyāṃ mukhyā mahārāja trayaḥ putrāstadā 'bhavan //
SkPur (Rkh), Revākhaṇḍa, 22, 19.2 mayatārakam ityevaṃ triṣu lokeṣu viśrutam //
SkPur (Rkh), Revākhaṇḍa, 23, 8.1 trayāṇāmapi lokānāṃ mahatī pāvanī smṛtā /
SkPur (Rkh), Revākhaṇḍa, 28, 23.2 yadā trīṇi sametāni antarikṣasthitāni tu //
SkPur (Rkh), Revākhaṇḍa, 28, 24.2 triparvaṇā triśalyena tatastānyavasādayat //
SkPur (Rkh), Revākhaṇḍa, 28, 24.2 triparvaṇā triśalyena tatastānyavasādayat //
SkPur (Rkh), Revākhaṇḍa, 28, 124.1 trikālamarcayedīśaṃ devadevaṃ trilocanam /
SkPur (Rkh), Revākhaṇḍa, 28, 129.1 jvāleśvaraṃ tu tattīrthaṃ triṣu lokeṣu viśrutam /
SkPur (Rkh), Revākhaṇḍa, 29, 1.2 kāverīti ca vikhyātā triṣu lokeṣu sattama /
SkPur (Rkh), Revākhaṇḍa, 29, 34.2 triṣu lokeṣu vikhyātā narmadāsaṅgame sadā //
SkPur (Rkh), Revākhaṇḍa, 29, 36.2 triṣu lokeṣu kā tvanyā dṛśyate saritā samā //
SkPur (Rkh), Revākhaṇḍa, 30, 6.1 tasya nāmnā tu tattīrthaṃ triṣu lokeṣu viśrutam /
SkPur (Rkh), Revākhaṇḍa, 32, 20.2 pattreśvaraṃ tu vikhyātaṃ triṣu lokeṣu bhārata //
SkPur (Rkh), Revākhaṇḍa, 37, 15.1 gīyate triṣu lokeṣu sarvapāpakṣayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 38, 20.2 dṛśyante triṣu lokeṣu ye tairdṛṣṭair na nāśitāḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 7.1 agnijvālojjvalaiḥ śṛṅgaistrinetrā supayasvinī /
SkPur (Rkh), Revākhaṇḍa, 39, 10.2 maṅgalye maṅgale devi triṣu lokeṣvanupame //
SkPur (Rkh), Revākhaṇḍa, 41, 21.1 tadāprabhṛti tattīrthaṃ triṣu lokeṣu viśrutam /
SkPur (Rkh), Revākhaṇḍa, 44, 9.1 śūlabhedeti vikhyātaṃ triṣu lokeṣu bhūpate /
SkPur (Rkh), Revākhaṇḍa, 44, 25.2 guhāmadhye praviṣṭastu japet sūktaṃ tu tryakṣaram //
SkPur (Rkh), Revākhaṇḍa, 44, 26.2 trinarās tatra tiṣṭhanti sādityamarutaiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 44, 30.2 yaḥ smarecchūlabhedaṃ tu trikālaṃ nityameva ca //
SkPur (Rkh), Revākhaṇḍa, 48, 88.1 bhasmī jaṭī trinetrī ca triśūlī ca caturbhujaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 36.2 akṣarair daśabhiścaiva ṣaḍbhirvā tribhireva vā //
SkPur (Rkh), Revākhaṇḍa, 50, 3.3 brāhmaṇaś cānadhīyānas trayas te nāmadhārakāḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 17.2 triṣu lokeṣu vikhyāto mārkaṇḍeyo munīśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 37.2 tena pūjitamātreṇa pūjitāḥ puruṣāstrayaḥ //
SkPur (Rkh), Revākhaṇḍa, 52, 10.2 tanmandāravanaṃ nāma triṣu lokeṣu viśrutam //
SkPur (Rkh), Revākhaṇḍa, 54, 51.2 trirātrabhojanāḥ kecitparākavratino 'pare //
SkPur (Rkh), Revākhaṇḍa, 55, 9.1 tuṣṭā vayaṃ trayo devā vṛṇīṣva varamuttamam /
SkPur (Rkh), Revākhaṇḍa, 55, 10.2 yadi tuṣṭāstrayo devā brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 13.3 trikālāṃ hi trayo devāḥ kalāṃśena vasāmahe //
SkPur (Rkh), Revākhaṇḍa, 55, 16.2 kuṇḍamūrdhani yāmyāyāṃ trayo devās tadā sthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 22.2 prapitāmaho rudro 'bhūdevaṃ tripuruṣāḥ sthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 49.1 trirātraṃ kurute yo 'tra śuciḥ snātvā jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 50.2 niyamastho vimucyeta trijanmajanitādaghāt //
SkPur (Rkh), Revākhaṇḍa, 56, 77.1 naitayā sadṛśī kācittriṣu lokeṣu viśrutā /
SkPur (Rkh), Revākhaṇḍa, 57, 30.2 trimuhūrte gate kāle śabaro bhāryayā saha //
SkPur (Rkh), Revākhaṇḍa, 59, 13.1 yastryakṣaraṃ japenmantraṃ dhyāyamāno divākaram /
SkPur (Rkh), Revākhaṇḍa, 67, 47.1 trayo 'pi ca mahākāyāḥ saptatālapramāṇakāḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 102.1 tribhiḥ prasṛtimātrābhiḥ pāpaṃ yāti sahasradhā /
SkPur (Rkh), Revākhaṇḍa, 68, 7.1 trijanmajanitaṃ pāpaṃ varadasya prabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 77, 4.2 sahasreṇa trijanmotthaṃ gāyatrī hanti kilbiṣam //
SkPur (Rkh), Revākhaṇḍa, 78, 7.2 trikālajño jagannātha gītajño 'haṃ sadā bhave //
SkPur (Rkh), Revākhaṇḍa, 78, 12.1 sapta svarāstrayo grāmā mūrcchanāścaikaviṃśatiḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 25.2 ye yajanti sadā bhaktyā trikālaṃ nṛtyameva ca //
SkPur (Rkh), Revākhaṇḍa, 84, 3.2 mahānandas tadā jātastriṣu lokeṣu putraka //
SkPur (Rkh), Revākhaṇḍa, 85, 14.2 sarvatra sulabhā revā triṣu sthāneṣu durlabhā /
SkPur (Rkh), Revākhaṇḍa, 93, 4.2 trirātraṃ kārayettatra pūrṇimāyāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 93, 6.1 payasā snāpayed devaṃ trisandhyaṃ ca tryahaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 93, 6.1 payasā snāpayed devaṃ trisandhyaṃ ca tryahaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 98, 1.3 vikhyātaṃ triṣu lokeṣu svargasopānamuttamam //
SkPur (Rkh), Revākhaṇḍa, 102, 4.2 trirātraṃ kurute rājansa golakṣaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 103, 26.2 na bhāryāsadṛśo bandhustriṣu lokeṣu vidyate //
SkPur (Rkh), Revākhaṇḍa, 103, 37.1 toṣayantī trīṃśca devāñchubhaiḥ stotrair vrataistathā /
SkPur (Rkh), Revākhaṇḍa, 103, 64.2 trayo devāstrayaḥ sandhyāstrayaḥ kālāstrayo 'gnayaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 64.2 trayo devāstrayaḥ sandhyāstrayaḥ kālāstrayo 'gnayaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 64.2 trayo devāstrayaḥ sandhyāstrayaḥ kālāstrayo 'gnayaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 64.2 trayo devāstrayaḥ sandhyāstrayaḥ kālāstrayo 'gnayaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 67.1 yadi tuṣṭāstrayo devā dayāṃ kṛtvā mamopari /
SkPur (Rkh), Revākhaṇḍa, 103, 77.2 yadi tuṣṭāstrayo devā mama bhaktipracoditāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 84.1 trayo devāḥ sthitāḥ pātha revāyā uttare taṭe /
SkPur (Rkh), Revākhaṇḍa, 103, 108.1 ete devāstrayaḥ putrā anasūyāyā maheśvari /
SkPur (Rkh), Revākhaṇḍa, 103, 180.2 yo hyevaṃ vasate tatra triyame sthāna uttame //
SkPur (Rkh), Revākhaṇḍa, 103, 202.1 jale trīṇi sahasrāṇyanāśake ṣaṣṭiṃ bhuñjate /
SkPur (Rkh), Revākhaṇḍa, 103, 211.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe eraṇḍīsaṅgamatīrthaphalamāhātmyavarṇanaṃ nāma tryadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 108, 1.3 vikhyātaṃ triṣu lokeṣu sarvapāpaharaṃ param //
SkPur (Rkh), Revākhaṇḍa, 111, 6.2 senānīr dīyatāṃ kaścittriṣu lokeṣu viśrutaḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 29.3 varaṃ vṛṇīṣva yacceṣṭaṃ triṣu lokeṣu durlabham //
SkPur (Rkh), Revākhaṇḍa, 120, 2.1 avadhyaḥ sarvalokānāṃ triṣu lokeṣu viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 18.2 mantrasaṃskārasampannāstrayo varṇā dvijātayaḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 12.1 tisraḥ sandhyāstrayo devāḥ sāṃnidhyāḥ sūryamaṇḍale /
SkPur (Rkh), Revākhaṇḍa, 125, 12.1 tisraḥ sandhyāstrayo devāḥ sāṃnidhyāḥ sūryamaṇḍale /
SkPur (Rkh), Revākhaṇḍa, 133, 14.2 vyāpakatvaṃ trilokeṣu prārthayāmāsa bhārata //
SkPur (Rkh), Revākhaṇḍa, 136, 3.2 rūpayauvanasampannā triṣu lokeṣu viśrutā //
SkPur (Rkh), Revākhaṇḍa, 136, 5.2 krīḍayasva mayā sārddhaṃ triṣu lokeṣu pūjitā //
SkPur (Rkh), Revākhaṇḍa, 141, 7.2 tadāprabhṛti tattīrthaṃ triṣu lokeṣu viśrutam //
SkPur (Rkh), Revākhaṇḍa, 142, 20.1 caturbhujo mama sutastriṣu lokeṣu viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 76.1 trikālamāgamiṣyāmi satyaṃ satyaṃ punaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 77.1 avatīrṇastribhāgena prādurbhāve tu māthure /
SkPur (Rkh), Revākhaṇḍa, 143, 15.2 lokāstrayastena bhavanti dattā yaḥ kāñcanaṃ gāṃ ca bhuvaṃ ca dadyāt //
SkPur (Rkh), Revākhaṇḍa, 146, 43.2 trayo devāḥ smṛtāstāta brahmaviṣṇumaheśvarāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 44.1 pūjitaiḥ pūjitāḥ sarve tathā mātāmahāstrayaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 116.1 ekamūrtistrayo devā brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 9.2 saṃtāpayati lokāṃstrīṃstannivāraya gopate //
SkPur (Rkh), Revākhaṇḍa, 159, 44.2 tisraḥ koṭyo 'rdhakoṭī ca romṇāmaṅgeṣu bhārata //
SkPur (Rkh), Revākhaṇḍa, 168, 1.3 tīrthaṃ sarvaguṇopetaṃ triṣu lokeṣu viśrutam //
SkPur (Rkh), Revākhaṇḍa, 169, 12.2 jaya vārāhi cāmuṇḍe jaya devi trilocane //
SkPur (Rkh), Revākhaṇḍa, 170, 12.2 rathānāṃ trisahasrāṇi viṃśatirbharatarṣabha //
SkPur (Rkh), Revākhaṇḍa, 172, 12.3 trikālamatra tīrthe ca sthātavyam ṛṣibhiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 172, 64.1 devakhāte trayo devā brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 173, 11.2 vikhyātaṃ triṣu loke brahmahatyāharaṃ param //
SkPur (Rkh), Revākhaṇḍa, 176, 26.1 ekadvitricaturthāhā ye jvarā bhūtasambhavāḥ /
SkPur (Rkh), Revākhaṇḍa, 177, 7.1 ekakālaṃ dvikālaṃ vā trikālaṃ cāpi yaḥ sadā /
SkPur (Rkh), Revākhaṇḍa, 179, 1.3 sarvapāpaharaṃ tīrthaṃ triṣu lokeṣu viśrutam //
SkPur (Rkh), Revākhaṇḍa, 182, 10.2 vaiśyā vṛttiratāstatra śūdrāḥ śuśrūṣakāstriṣu //
SkPur (Rkh), Revākhaṇḍa, 182, 24.1 tripauruṣā bhavedvidyā tripuruṣaṃ na bhaveddhanam /
SkPur (Rkh), Revākhaṇḍa, 182, 24.1 tripauruṣā bhavedvidyā tripuruṣaṃ na bhaveddhanam /
SkPur (Rkh), Revākhaṇḍa, 186, 4.2 durlabhaṃ triṣu lokeṣu dadāmi tava khecara //
SkPur (Rkh), Revākhaṇḍa, 192, 3.3 kathaṃ janmābhavat tasya deveṣu triṣu vā mune //
SkPur (Rkh), Revākhaṇḍa, 198, 115.2 ambhiśāpi tathā snātastridinaṃ mucyate naraḥ //
SkPur (Rkh), Revākhaṇḍa, 200, 13.1 navaṣaṭ ca tathā tisrastatra tīrthe nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 200, 19.2 triyugaṃ tu sahasreṇa gāyatrī hanti kilbiṣam //
SkPur (Rkh), Revākhaṇḍa, 203, 7.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe koṭitīrthamāhātmyavarṇanaṃ nāma tryuttaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 208, 1.3 vikhyātaṃ triṣu lokeṣu pitṝṇām ṛṇamocanam //
SkPur (Rkh), Revākhaṇḍa, 214, 15.2 devamārgam iti khyātaṃ triṣu lokeṣu viśrutam /
SkPur (Rkh), Revākhaṇḍa, 220, 6.1 ye kecid durlabhāḥ praśnāstriṣu lokeṣu sattama /
SkPur (Rkh), Revākhaṇḍa, 220, 8.3 durlabhaṃ triṣu lokeṣu tasya te nāsti kiṃcana //
SkPur (Rkh), Revākhaṇḍa, 221, 27.1 trikālam ekakālaṃ vā yo bhaktyā pūjayecchivam /
SkPur (Rkh), Revākhaṇḍa, 222, 7.2 tryahaṣaḍdvādaśāhāśī pakṣamāsāśanastathā //
SkPur (Rkh), Revākhaṇḍa, 226, 3.1 purā triśirasaṃ hatvā tvaṣṭuḥ putraṃ śatakratuḥ /
SkPur (Rkh), Revākhaṇḍa, 226, 16.1 tīrthānyanusaranmaunī trisnāyī saṃsmarañchivam /
SkPur (Rkh), Revākhaṇḍa, 227, 11.1 smaraṇājjanmajanitaṃ darśanācca trijanmajam /
SkPur (Rkh), Revākhaṇḍa, 227, 47.2 kecit triguṇitaṃ prāhuḥ kubjārevotthasaṅgame //
SkPur (Rkh), Revākhaṇḍa, 227, 55.1 tiryagyavodarāṇyaṣṭāvūrdhvā vā vrīhayastrayaḥ /
SkPur (Rkh), Revākhaṇḍa, 228, 16.3 ṣaṭtripañcacaturbhāgānphalamāpnoti vai naraḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 8.1 daśaikamuttare tīre satriviṃśati dakṣiṇe /
SkPur (Rkh), Revākhaṇḍa, 231, 17.1 gautameśvaratīrthāni trīṇi rāmeśvarāstrayaḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 17.1 gautameśvaratīrthāni trīṇi rāmeśvarāstrayaḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 17.2 kapāleśvaratīrthāni trīṇi haṃsakṛtāni ca //
SkPur (Rkh), Revākhaṇḍa, 231, 18.1 trīṇyeva mokṣatīrthāni trayo vai vimaleśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 18.1 trīṇyeva mokṣatīrthāni trayo vai vimaleśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 18.2 sahasrayajñatīrthāni trīṇyeva munirabravīt //
SkPur (Rkh), Revākhaṇḍa, 231, 19.1 bhīmeśvarāstrayaḥ khyātāḥ svarṇatīrthāni trīṇi ca /
SkPur (Rkh), Revākhaṇḍa, 231, 19.1 bhīmeśvarāstrayaḥ khyātāḥ svarṇatīrthāni trīṇi ca /
SkPur (Rkh), Revākhaṇḍa, 231, 30.2 triṣu ca brahmaṇaḥ pūjā brahmeśāścaturo 'pare /
SkPur (Rkh), Revākhaṇḍa, 231, 53.1 triṣu lokeṣu vikhyātaṃ pūjitaṃ siddhisādhanam /
SkPur (Rkh), Revākhaṇḍa, 232, 12.2 narmadācaritaṃ puṇyaṃ triṣu lokeṣu durlabham //
Sātvatatantra
SātT, 5, 45.2 yataḥ kaliṃ praśaṃsanti śiṣṭās triyugavartinaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 219.2 nātaḥ parataraṃ puṇyaṃ triṣu lokeṣu vidyate //
Uḍḍāmareśvaratantra
UḍḍT, 9, 21.7 anena mantreṇa mayūrāsthimayaṃ kīlakaṃ tryaṅgulaṃ sahasreṇābhimantritaṃ yasya nāmnā catuṣpathe nikhanet sa tatra bhramati /
UḍḍT, 9, 23.1 devakanyāṃ tribhir māsaiḥ sāyāhne nānyathā bhavet /
UḍḍT, 9, 25.1 tribhir māsais tu deveśi svargalokaṃ na saṃśayaḥ /
UḍḍT, 9, 30.2 anenodakam ādāyālokya sahasravāraṃ parijapya anenaivāñjanena trirātreṇa siddhiḥ /
UḍḍT, 9, 68.2 ekāsane śucau deśe trisaṃdhyaṃ trisahasrakam /
UḍḍT, 11, 1.5 trirātraṃ pañcarātraṃ ca yonir bhavati saṃyutā //
UḍḍT, 12, 23.2 trikālajñānavettā ca varṣaikena na saṃśayaḥ //
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
Yogaratnākara
YRā, Dh., 13.1 trivāraṃ vai gajapuṭe suvarṇaṃ bhasmatāṃ vrajet /
YRā, Dh., 26.2 dvitrivāramatha bhasmatāṃ vrajet pātakaugha iva śaṅkarasmṛteḥ //
YRā, Dh., 60.2 tridinaṃ dhānyarāśisthaṃ tata uddhṛtya mardayet //
YRā, Dh., 96.2 viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ //
YRā, Dh., 99.2 tālena puṭitaṃ bhasma trivāraṃ jāyate dhruvam //
YRā, Dh., 107.2 sacchidrahaṇḍikāsaṃsthastrivāraṃ śuddhimāpnuyāt //
YRā, Dh., 111.2 puṭaistribhiḥ kumbhamitaiḥ prayāti bhasmatvam etat pravadanti tajjñāḥ //
YRā, Dh., 122.2 trirātraṃ sthāpayennīre tat klinnaṃ mardayetkaraiḥ //
YRā, Dh., 133.1 dattvā puṭatrayaṃ paścāt tripuṭaṃ musalīdravaiḥ /
YRā, Dh., 134.1 mocākandarasaiḥ pācyaṃ trivāraṃ kokilākṣajaiḥ /
YRā, Dh., 159.1 tribhāgaṃ mākṣikaṃ grāhyaṃ caturthāṃśena saindhavam /
YRā, Dh., 184.1 pacettryaham ajāmūtre dolāyantre manaḥśilām /
YRā, Dh., 199.1 malaśikhiviṣanāmāno rasasya naisargikāstrayo doṣāḥ /
YRā, Dh., 227.1 athavā bindulīkīṭaiśca raso mardyastrivāsaram /
YRā, Dh., 228.1 sāsyo rasaḥ syātpaṭuśigrututthaiḥ sarājikaiḥ śoṣaṇakais trirātram /
YRā, Dh., 258.1 bhāgo rasasya traya eva bhāgā gandhasya māṣaḥ pavanāśanasya /
YRā, Dh., 259.2 kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt //
YRā, Dh., 304.1 trivarṣārūḍhakārpāsīmūlamādāya peṣayet /
YRā, Dh., 304.2 trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet //
YRā, Dh., 308.2 taptaṃ taptaṃ punarvajraṃ bhūyāccūrṇaṃ trisaptadhā //
YRā, Dh., 356.2 gomūtramadhye nikṣipya sthāpayedātape tryaham //
YRā, Dh., 357.2 tryahe'tīte taduddhṛtya śoṣayenmṛdu peṣayet //
YRā, Dh., 384.1 jaipālaṃ rahitaṃ tvagaṅkurarasajñābhir male māhiṣe nikṣiptaṃ tryahamuṣṇatoyavimale khalve savāsorditam /
YRā, Dh., 389.1 ahiphenaṃ śṛṅgaverarasairbhāvyaṃ trisaptadhā /
YRā, Dh., 396.2 trivāramevaṃ pānīyaṃ pātavyaṃ na pibedapi //
YRā, Dh., 397.3 trivāraṃ mantrapūrvaṃ tu nirviṣo bhavati kṣaṇāt //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 2.0 sa trayāṇāṃ varṇānām //
ŚāṅkhŚS, 1, 1, 18.0 triprabhṛtiṣv ṛggaṇeṣu prathamottamayos trir vacanam anyatra japebhyaḥ //
ŚāṅkhŚS, 1, 1, 19.0 uttamasya ca chandomānasya ūrdhvam ādivyañjanāt sthāna oṃkāraḥ plutas trimātraḥ śuddhaḥ //
ŚāṅkhŚS, 1, 4, 11.0 tisraḥ sāptadaśye //
ŚāṅkhŚS, 1, 4, 15.0 amuto 'rvāñci yajamānasya trīṇyārṣeyāṇy abhivyāhṛtya //
ŚāṅkhŚS, 1, 12, 15.0 trīn anuyājān yajati //
ŚāṅkhŚS, 2, 1, 9.0 kṛttikāprabhṛtīni trīṇi phalgunīprabhṛtīni ca //
ŚāṅkhŚS, 2, 3, 14.0 tākṣṇīnāṃ tanūdevatābhir ekahaviṣas tryahaṃ vaiṣṇavadvitīyābhir aparam ādityatṛtīyābhir aparaṃ daśamy avikṛtā āgneyī //
ŚāṅkhŚS, 2, 5, 10.0 triṣu ca prayājeṣv agniśabdo vikṛtaḥ //
ŚāṅkhŚS, 2, 10, 3.0 mahāvyāhṛtibhis tisro brahmavarcasakāmasya //
ŚāṅkhŚS, 2, 12, 8.0 sarveṣu tu juhvan mahāvyāhṛtibhis tisras tisraḥ samidho 'bhyādadhāty āhavanīye vaikahāvī //
ŚāṅkhŚS, 2, 12, 8.0 sarveṣu tu juhvan mahāvyāhṛtibhis tisras tisraḥ samidho 'bhyādadhāty āhavanīye vaikahāvī //
ŚāṅkhŚS, 2, 14, 5.0 annam annam iti trīṇi padāny abhyuddhṛtyā sakāśād vāgyamanam //
ŚāṅkhŚS, 4, 5, 2.0 etad vaḥ pitaro vāso vadhvaṃ pitara iti trīṇi sūtrāṇy upanyasya //
ŚāṅkhŚS, 4, 11, 6.1 āpohiṣṭhīyābhis tisṛbhir abhimṛśya /
ŚāṅkhŚS, 4, 15, 6.0 adhaḥśayyā haviṣyabhakṣatā pratyūhanaṃ ca karmaṇāṃ vaitānavarjam ekarātraṃ trirātraṃ navarātraṃ vāvā saṃcayanād vratāni //
ŚāṅkhŚS, 4, 15, 9.0 śarīreṣv adṛśyamāneṣu trīṇi ṣaṣṭiśatāni palāśavṛntāni //
ŚāṅkhŚS, 4, 15, 21.0 evaṃ trīṇi ṣaṣṭiśatāni bhavanti //
ŚāṅkhŚS, 4, 18, 5.1 trīṇi palāśapalāśāni madhyamāni saṃtṛdyopastīrya /
ŚāṅkhŚS, 4, 21, 5.0 ācamanīyam ity ukta āpohiṣṭhīyābhis tisṛbhir ekaikayācamya //
ŚāṅkhŚS, 4, 21, 14.0 mahāvyāhṛtibhis tisṛbhir ekaikayā prāśya //
ŚāṅkhŚS, 5, 9, 21.0 ā no viśvābhir ūtibhir iti tisraḥ //
ŚāṅkhŚS, 5, 11, 1.0 upasadyāyeti pūrvāhṇe tisraḥ sāmidhenīr anavānam ekaikāṃ sapraṇavāṃ tris trir āha //
ŚāṅkhŚS, 5, 11, 2.0 imāṃ me 'gne samidham iti tisro 'parāhṇe //
ŚāṅkhŚS, 5, 11, 10.0 imāṃ me 'gne samidham iti dvitīye 'hani pūrvāhṇe tisraḥ sāmidhenīḥ //
ŚāṅkhŚS, 5, 14, 15.0 uttareṇāgniṃ somo jigātīti tisro 'nusaṃyan //
ŚāṅkhŚS, 5, 16, 8.0 daśabhiś caritvā paryagnaya ity ukto 'gnir hotā no 'dhvara iti tisro 'nvāha //
ŚāṅkhŚS, 6, 3, 10.0 trīṇi padāni samasya paṅktīnām avasyed dvābhyāṃ praṇuyāt //
ŚāṅkhŚS, 6, 4, 5.2 yo martyeṣv iti trīṇi /
ŚāṅkhŚS, 6, 4, 7.6 samiddhaś cid iti tisraḥ /
ŚāṅkhŚS, 9, 1, 8.0 āgnimārutād ūrdhvam āgamāt trayāṇāṃ śastrāṇām ukthyo bhavati //
ŚāṅkhŚS, 15, 1, 13.0 dīkṣās tisra upasadaḥ sutyaṃ saptadaśam ahaḥ //
ŚāṅkhŚS, 15, 8, 2.0 yāni pāñcamāhnikāni madhyatas trīṇi maitrāvaruṇasyaikāhikābhyāṃ pūrvāṇi //
ŚāṅkhŚS, 15, 8, 18.0 kṣetrasya patineti trayāṇāṃ tisraḥ paridhānīyāḥ //
ŚāṅkhŚS, 15, 8, 18.0 kṣetrasya patineti trayāṇāṃ tisraḥ paridhānīyāḥ //
ŚāṅkhŚS, 15, 12, 13.0 dvādaśa dīkṣās tisra upasadaḥ //
ŚāṅkhŚS, 16, 1, 1.3 sa etaṃ trirātraṃ yajñakratum apaśyad aśvamedham /
ŚāṅkhŚS, 16, 6, 1.2 keṣu viṣṇus triṣu padeṣv iṣṭaḥ keṣu viśvaṃ bhuvanam āviveśa //
ŚāṅkhŚS, 16, 6, 2.1 api teṣu triṣu padeṣv asmi yeṣu viśvaṃ bhuvanam āviveśa /
ŚāṅkhŚS, 16, 13, 6.0 tisṛbhis tisṛbhiḥ śaṃtātīyānām //
ŚāṅkhŚS, 16, 13, 6.0 tisṛbhis tisṛbhiḥ śaṃtātīyānām //
ŚāṅkhŚS, 16, 21, 2.1 trayo vā ime lokās trīṇi jyotīṃṣi tripavaṇo yajñaḥ /
ŚāṅkhŚS, 16, 21, 2.1 trayo vā ime lokās trīṇi jyotīṃṣi tripavaṇo yajñaḥ /
ŚāṅkhŚS, 16, 21, 2.1 trayo vā ime lokās trīṇi jyotīṃṣi tripavaṇo yajñaḥ /
ŚāṅkhŚS, 16, 21, 3.0 trivṛtprabhṛtayas trayaḥ stomāḥ prathamasyāhnaḥ //
ŚāṅkhŚS, 16, 22, 8.0 pṛṣṭhyastomais triṣṭomāni trīṇi //
ŚāṅkhŚS, 16, 22, 15.0 trīṇi śatāni prathame 'han dadāti //
ŚāṅkhŚS, 16, 22, 29.0 sarvavedatrirātre triśukriyo brahmā yasyobhayataḥ śrotriyās tripuruṣam //
ŚāṅkhŚS, 16, 22, 29.0 sarvavedatrirātre triśukriyo brahmā yasyobhayataḥ śrotriyās tripuruṣam //
ŚāṅkhŚS, 16, 24, 13.0 tryahaś caturtham ābhiplavikam //
ŚāṅkhŚS, 16, 25, 3.0 tryaho 'bhijid viśvajitau vaiśvānaraś ca mahāvrataṃ vā //
ŚāṅkhŚS, 16, 26, 3.0 tryaho 'bhijid viśvajitau mahāvrataṃ vaiśvānaraś ca //
ŚāṅkhŚS, 16, 29, 6.0 etena ha jalo jātūkarṇya iṣṭvā trayāṇāṃ nigusthānāṃ purodhāṃ prāpa kāśyavaidehayoḥ kausalyasya ca //