Occurrences

Sarvāṅgasundarā

Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 17.1, 1.0 anya ācāryā uṣṇaṃ śītamiti dviprakāraṃ vīryam ācakṣate //
SarvSund zu AHS, Sū., 9, 24.2, 7.0 tathā ca muniḥ saṃyogastu dvayor bahūnāṃ vā dravyāṇāṃ saṃhatībhāvaḥ //
SarvSund zu AHS, Sū., 9, 26.1, 1.0 dvayor dravyayor rasādīnāṃ rasavīryavipākānāṃ sāmye sati yadekaṃ dravyamanyatkarma kurute anyatpunaranyadviśiṣṭaṃ karma tat prabhāvajaṃ prabhāvāj jātam iti jñeyam //
SarvSund zu AHS, Sū., 15, 5.2, 4.0 daśamūlaṃ dvipañcamūlam //
SarvSund zu AHS, Sū., 15, 8.2, 5.0 kākolyau dve ekā kākolī kevaḍīsaṃjñā anyā kṣīrakākolī payasvinīsaṃjñā //
SarvSund zu AHS, Sū., 15, 8.2, 6.0 dve mede ekā medā maṇicchidrāsaṃjñā anyā mahāmedā vṛkṣaruhāsaṃjñā //
SarvSund zu AHS, Sū., 15, 8.2, 8.0 dvyantāntarādigurubhiḥ sodadhilaiḥ saptabhir gaṇair guruṇā //
SarvSund zu AHS, Sū., 16, 4.2, 1.0 dvābhyāṃ snehābhyāṃ sarpirvasābhyāṃ sarpistailābhyāṃ sarpirmajjabhyām dvābhyāṃ ityādi dvābhyāṃ yamako nāmnā snehaḥ //
SarvSund zu AHS, Sū., 16, 4.2, 1.0 dvābhyāṃ snehābhyāṃ sarpirvasābhyāṃ sarpistailābhyāṃ sarpirmajjabhyām dvābhyāṃ ityādi dvābhyāṃ yamako nāmnā snehaḥ //
SarvSund zu AHS, Sū., 16, 4.2, 1.0 dvābhyāṃ snehābhyāṃ sarpirvasābhyāṃ sarpistailābhyāṃ sarpirmajjabhyām dvābhyāṃ ityādi dvābhyāṃ yamako nāmnā snehaḥ //
SarvSund zu AHS, Sū., 16, 18.2, 1.0 dvābhyāṃ yāmābhyāṃ praharābhyāṃ yā snehasya mātrā prayuktā jāṭharānalavaśājjarāṃ yāti sā tasya hrasvā mātrā caturbhir yāmairyā jīryati sā tasya madhyamā mātrā aṣṭābhir yāmair yā jīryati sottamā mātrā kramāt yathākramaṃ tā hrasvamadhyamottamā mātrāḥ //
SarvSund zu AHS, Utt., 39, 5.2, 1.0 munayo rasāyanānāṃ prayogaṃ dviprakāraṃ jānanti //
SarvSund zu AHS, Utt., 39, 23.2, 5.0 palaśatenādhikaṃ śarkarāyā ardhabhāram ghṛtasya trīṇy āḍhakāni dve cāḍhake tailāt tatsarvaṃ vahnau pacet //
SarvSund zu AHS, Utt., 39, 32.2, 1.0 nīrujo jantvādibhir anupadruto yaḥ palāśastasya śirasi chinne 'ntardvihastamātraṃ tatkṣataṃ suṣirīkṛtaṃ gambhīraṃ navairāmalakaiḥ pūraṇīyam //
SarvSund zu AHS, Utt., 39, 41.3, 4.0 snehasyārdhaṃ pakve śīte madhu tathā tavakṣīrīcatuṣpalaṃ kaṇādvipalaṃ kaṇārdhena caturjātaṃ ca dadyāt //
SarvSund zu AHS, Utt., 39, 43.2, 4.0 madhusarpiṣetyekavacananirdeśād dvābhyāmapi yugapadyoga ekaṃ rasāyanaṃ vedyam //
SarvSund zu AHS, Utt., 39, 53.2, 3.0 suvarṇasya yavau dvau //
SarvSund zu AHS, Utt., 39, 94.2, 1.0 tad eva tuvarāsthitailaṃ khadiram antareṇa ghṛtamadhuyutaṃ pakṣaṃ pītaṃ san māṃsarasāhāraṃ naraṃ dviśatāyuṣam vidhatte //
SarvSund zu AHS, Utt., 39, 101.1, 1.0 tadvacceti anenaiva krameṇa chāgakṣīreṇa saha dve sahasre prayojayet //