Occurrences

Śārṅgadharasaṃhitādīpikā

Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 4.2, 1.0 dvidoṣakopādapi nāḍī kadācinmandagāminī kadācidvegavāhinīti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 2.0 sūtaṃ pāradaṃ gandhaṃ gandhakaṃ dvayor iti pāradagandhakayoḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 7.3 dvayoḥ samaṃ lohacūrṇaṃ mardayet kanyakādravaiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 16.0 aṣṭayāmaṃ dvayor dravyayostena pratyekaṃ caturyāmamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 14.0 evaṃ saptavāraṃ kuryāt triphalākvāthasya dviguṇitātra //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 59.0 hiṅgumānamapi ṣoḍaśāṃśaṃ pāradaparimāṇāt dvisthālīsampuṭa iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 83.3 upādhikau dvau trapunāgasambhavau rasendrarāje kathayanti vaidyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 93.1 tathā sandhir dvayoḥ kāryā pātanatrayayantrake /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 94.3 tiryaṅmukhaṃ dvayoḥ kuryāt tanmukhaṃ rodhayet sudhīḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 8.0 eteṣāṃ madhye ekadvitrisakalāni yathālābhaṃ saṃgṛhya rasasya ṣoḍaśāṃśena kṛtvā mardanīyāni //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 9.2 raso jvarārisiddho'yaṃ dviguñjo vātaje jvare /
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 22.2 rasānām anupānaṃ syāddvipalaṃ palamardhakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtaḥ pāradaḥ śuddhaḥ saṃskāritaḥ saṃskārā hyasya pūrvaṃ kathitāḥ bubhukṣitaḥ kṣudhitaḥ kāritaḥ dravyairiti śeṣaḥ sa ca bhāgadvayaparimitaḥ tathā gandhasya dvau bhāgau tatheti grahaṇena gandhakasyāpi śodhanaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 7.0 tayoḥ pāradasuvarṇayordviguṇaḥ parimāṇāt tena pāradasuvarṇayoreko bhāgaḥ gandhakasya dvau bhāgau kāñcanāro vṛkṣaviśeṣaḥ tasya patrāṇāṃ svarasena mardayet yāvat piṣṭikākāraṃ bhavati mūṣāsampuṭe śarāvasampuṭe saṃdhau ca mudrāṃ kārayet mudrā sāmpradāyikī kāryā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 5.0 eṣā tu sarvebhyaścaturdravyebhyo dviguṇā grāhyā tena ṣaṭ śāṇadviguṇitetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 3.0 sūtaṃ pāradaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ tulyaṃ samaṃ maricamapi pāradasamam iti gandhakaḥ pippalī śuṇṭhī ca dvibhāgā jñeyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 4.0 tenaikadravyabhāgāpekṣayā pratyekaṃ dvau bhāgau sarvatulyaṃ dantībījamiti pūrvoktaṣaḍdravyasāmyaṃ dantībījaṃ grāhyam ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 166.1, 3.3 dvayostulye tāmrapātre sthālyāṃ garbhe nirodhayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 6.0 bhojyaṃ dviguñjakamiti bhojyaṃ bhakṣyaṃ dviguñjamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 6.0 bhojyaṃ dviguñjakamiti bhojyaṃ bhakṣyaṃ dviguñjamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 6.0 dviniṣkaṃ ṭaṅkadvayaṃ dviniṣkād adhikamānamapi deyaṃ na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 6.0 dviniṣkaṃ ṭaṅkadvayaṃ dviniṣkād adhikamānamapi deyaṃ na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 2.0 dvidhā gandhaṃ dviguṇitaṃ gandhakaṃ pāradabhāgāditi śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 3.0 rajanīprabhṛtipañcadravyāṇi pṛthagdvibhāgayutāni bhavanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 4.0 dvayostulyaṃ śuddhatāmram iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 5.0 dvayoḥ pāradagandhakayoḥ śuddhatāmraṃ mṛtatāmram //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 6.0 eke dvayostulye śuddhatāmrasampuṭe iti paṭhanti vyākhyānayanti ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 18.0 bhāvanārthaṃ dravyāṇyāha kṛṣṇasarpasya garalaiḥ kṛtvā tatpūrvoktaṃ dravyaṃ dvivelaṃ yāvadbhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 24.0 ayaṃ siddharaso dviguñjāpramitaḥ ṣoḍaśamaricānvito bījapūrārdrakarasena saha bhakṣayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 5.0 aparadravyadvayamapi melanārthaṃ dvidvikarṣaṃ pratyekaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 5.0 aparadravyadvayamapi melanārthaṃ dvidvikarṣaṃ pratyekaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 14.0 anupānamāha dvipalaṃ kṣīraṃ pibet kathambhūtam sitādīnāṃ dravyatrayāṇāṃ cūrṇaṃ melayitvā karṣamātraṃ saṃgṛhya karṣamānena ca ghṛtena saha saṃmardya tanmiśritam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 2.0 śuddhaṃ saṃskāritaṃ rasendraḥ pāradaḥ tasyaiko bhāgaḥ śuddhagandhakasya dvau bhāgau gandhakaśuddhiśca pūrvaṃ kathitaiva //