Occurrences

Bṛhadāraṇyakopaniṣad

Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 1.2 ekam asya sādhāraṇaṃ dve devān abhājayat /
BĀU, 1, 5, 2.6 dve devān abhājayad iti /
BĀU, 2, 3, 1.1 dve vāva brahmaṇo rūpe /
BĀU, 3, 8, 1.1 atha ha vācaknavy uvāca brāhmaṇā bhagavanto hantāham imaṃ dvau praśnau prakṣyāmi /
BĀU, 3, 8, 2.1 sā hovāca ahaṃ vai tvā yājñavalkya yathā kāśyo vā vaideho vograputra ujjyaṃ dhanur adhijyaṃ kṛtvā dvau bāṇavantau sapatnātivyādhinau haste kṛtvopottiṣṭhed evam evāhaṃ tvā dvābhyāṃ praśnābhyām upodasthām /
BĀU, 3, 8, 2.1 sā hovāca ahaṃ vai tvā yājñavalkya yathā kāśyo vā vaideho vograputra ujjyaṃ dhanur adhijyaṃ kṛtvā dvau bāṇavantau sapatnātivyādhinau haste kṛtvopottiṣṭhed evam evāhaṃ tvā dvābhyāṃ praśnābhyām upodasthām /
BĀU, 3, 9, 1.15 dvāv iti /
BĀU, 3, 9, 8.4 katamau tau dvau devā iti /
BĀU, 4, 3, 9.1 tasya vā etasya puruṣasya dve eva sthāne bhavataḥ idaṃ ca paralokasthānaṃ ca /
BĀU, 4, 5, 1.1 atha ha yājñavalkyasya dve bhārye babhūvatur maitreyī ca kātyāyanī ca /
BĀU, 5, 5, 3.4 dvau bāhū dve ete akṣare /
BĀU, 5, 5, 3.4 dvau bāhū dve ete akṣare /
BĀU, 5, 5, 3.6 dve pratiṣṭhe dve ete akṣare /
BĀU, 5, 5, 3.6 dve pratiṣṭhe dve ete akṣare /
BĀU, 5, 5, 4.4 dvau bāhū dve ete akṣare /
BĀU, 5, 5, 4.4 dvau bāhū dve ete akṣare /
BĀU, 5, 5, 4.6 dve pratiṣṭhe dve ete akṣare /
BĀU, 5, 5, 4.6 dve pratiṣṭhe dve ete akṣare /
BĀU, 5, 8, 1.4 tasyai dvau stanau devā upajīvanti /
BĀU, 5, 14, 4.5 tasmād yad idānīṃ dvau vivadamānāveyātam aham adarśam aham aśrauṣam iti /
BĀU, 6, 2, 2.11 api hi na ṛṣer vacaḥ śrutaṃ dve sṛtī aśṛṇavaṃ pitṝṇām ahaṃ devānām uta martyānām /
BĀU, 6, 4, 15.1 atha ya icchet putro me kapilaḥ piṅgalo jāyeta dvau vedāvanubruvīta sarvam āyur iyād iti dadhyodanaṃ pācayitvā sarpiṣmantam aśnīyātām /