Occurrences

Vasiṣṭhadharmasūtra

Vasiṣṭhadharmasūtra
VasDhS, 1, 24.1 tisro brāhmaṇasya bhāryā varṇānupūrveṇa dve rājanyasya ekaikā vaiśyaśūdrayoḥ //
VasDhS, 4, 10.1 udakakriyāśaucaṃ ca dvivarṣaṃ prabhṛti //
VasDhS, 4, 26.1 rātriśeṣe dvābhyām //
VasDhS, 4, 35.1 ūnadvivarṣe prete garbhapatane vā sapiṇḍānāṃ trirātram āśaucam //
VasDhS, 6, 5.2 dve 'py akṣare samyag adhīyamāne punāti tad brahma yathā iṣe 'bdāḥ //
VasDhS, 11, 27.1 dvau daive pitṛkṛtye trīn ekaikam ubhayatra vā /
VasDhS, 11, 77.1 dvau māsau yāvakena vartayen māsaṃ payasārdhamāsam āmikṣayāṣṭarātraṃ ghṛtena ṣaḍrātram ayācitena trirātram abbhakṣo 'horātram upavaset //
VasDhS, 12, 14.3 yajñopavīte dve yaṣṭiḥ sodakaś ca kamaṇḍaluḥ //
VasDhS, 16, 3.1 dvayor vivadamānayoḥ pakṣāntaraṃ na gacchet //
VasDhS, 17, 42.1 dvyaṃśaṃ jyeṣṭho haret //
VasDhS, 17, 49.1 dvyaṃśaṃ rājanyāyāḥ putraḥ //
VasDhS, 17, 51.1 yena caiṣāṃ svayam utpāditaṃ syād dvyaṃśam eva haret //
VasDhS, 17, 78.1 evaṃ brāhmaṇī pañca prajātāprajātā catvāri rājanyā prajātā pañcāprajātā trīṇi vaiśyā prajātā catvāry aprajātā dve śūdrā prajātā trīṇy aprajātaikam //
VasDhS, 18, 8.1 ekāntarādvyantarātryantarāsu jātā brāhmaṇakṣatriyavaiśyair ambaṣṭhograniṣādā bhavanti //