Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvedavedāṅgajyotiṣa
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Vṛddhayamasmṛti
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Acintyastava
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayadīpikā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 4.0 dve etasyāhna ājye kuryād iti haika āhur ekam iti tv eva sthitam //
AĀ, 1, 1, 2, 7.0 te dve chandasī bhavataḥ pratiṣṭhāyā eva //
AĀ, 1, 1, 2, 8.0 dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AĀ, 1, 1, 2, 8.0 dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AĀ, 1, 1, 2, 9.0 tāḥ parāgvacanena pañcaviṃśatir bhavanti pañcaviṃśo 'yaṃ puruṣo daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 1, 2, 9.0 tāḥ parāgvacanena pañcaviṃśatir bhavanti pañcaviṃśo 'yaṃ puruṣo daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 1, 2, 10.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 1, 1, 4, 18.0 tās triḥ prathamayā trir uttamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 1, 4, 18.0 tās triḥ prathamayā trir uttamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 1, 4, 19.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti bhavanti //
AĀ, 1, 2, 2, 20.0 tās triḥ prathamayā trir uttamayaikaśataṃ bhavanti pañcāṅgulayaś catuṣparvā dve kakṣasī doś cākṣaś cāṃsaphalakaṃ ca sā pañcaviṃśatiḥ pañcaviṃśānītarāṇi hy aṅgāni tacchatam ātmaikaśatatamaḥ //
AĀ, 1, 2, 3, 6.0 dve eva syātāṃ dvau vā imau lokāv addhātamāv iva dṛśyete ya u ene antareṇākāśaḥ so 'ntarikṣalokas tasmād dve eva syātām //
AĀ, 1, 2, 3, 6.0 dve eva syātāṃ dvau vā imau lokāv addhātamāv iva dṛśyete ya u ene antareṇākāśaḥ so 'ntarikṣalokas tasmād dve eva syātām //
AĀ, 1, 2, 3, 6.0 dve eva syātāṃ dvau vā imau lokāv addhātamāv iva dṛśyete ya u ene antareṇākāśaḥ so 'ntarikṣalokas tasmād dve eva syātām //
AĀ, 1, 3, 3, 2.0 etāṃ vāva prajāpatiḥ prathamāṃ vācaṃ vyāharad ekākṣaradvyakṣarāṃ tateti tāteti //
AĀ, 1, 3, 3, 3.0 tathaivaitat kumāraḥ prathamavādī vācaṃ vyāharaty ekākṣaradvyakṣarāṃ tateti tāteti //
AĀ, 1, 3, 4, 10.0 dvir yad ete trir bhavanty ūmā iti dvau vai santau mithunau prajāyete prajātyai //
AĀ, 1, 3, 5, 8.0 tās triḥ prathamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 3, 5, 8.0 tās triḥ prathamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 3, 5, 9.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 1, 3, 6, 2.0 etāṃ vāva prajāpatiḥ prathamāṃ vācaṃ vyāharad ekākṣaradvyakṣarāṃ tateti tāteti //
AĀ, 1, 3, 6, 3.0 tathaivaitat kumāraḥ prathamavādī vācaṃ vyāharaty ekākṣaradvyakṣarāṃ tateti tāteti //
AĀ, 1, 3, 7, 6.0 dve daśākṣare bhavata ubhayor annādyayor upāptyai yac ca padvad yac cāpādakam iti //
AĀ, 1, 3, 8, 5.0 tās triḥ prathamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 3, 8, 5.0 tās triḥ prathamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 3, 8, 6.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 1, 4, 2, 14.0 tā ekaviṃśatir dvipadā bhavanty ekaviṃśatir hīmāni pratyañci suparṇasya pattrāṇi bhavanti //
AĀ, 1, 4, 2, 17.0 sa eṣa dvābhyāṃ daśinībhyāṃ virāḍbhyām anayor dvāviṃśyor dvipadayor ayaṃ puruṣaḥ pratiṣṭhitaḥ //
AĀ, 1, 4, 2, 17.0 sa eṣa dvābhyāṃ daśinībhyāṃ virāḍbhyām anayor dvāviṃśyor dvipadayor ayaṃ puruṣaḥ pratiṣṭhitaḥ //
AĀ, 1, 4, 2, 23.0 vṛṣā vai sūdadohā yoṣā dhāyyā tad ubhayataḥ sūdadohasā dhāyyāṃ pariśaṃsati tasmād dvayo retaḥ siktam sad ekatām evāpyeti yoṣām evābhy ata ājānā hi yoṣātaḥ prajānā tasmād enām atra śaṃsati //
AĀ, 1, 5, 1, 7.0 tām atrotsṛjati dvādaśakṛtvaḥ śastvā dvādaśavidhā vā ime prāṇāḥ sapta śīrṣaṇyā dvau stanyau trayo 'vāñco 'tra vai prāṇā āpyante 'tra saṃskriyante tasmād enām atrotsṛjati //
AĀ, 1, 5, 1, 9.0 tāḥ ṣaṭpadā bhavanti pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AĀ, 1, 5, 1, 9.0 tāḥ ṣaṭpadā bhavanti pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AĀ, 5, 1, 3, 5.0 trīṇi phalakāny ubhayatas taṣṭāni dve vā sūcyaś ca tāvatyaḥ //
AĀ, 5, 1, 4, 11.0 madhyamaṃ chubukenopaspṛśed dvayor vā saṃdhim //
Aitareyabrāhmaṇa
AB, 1, 1, 6.0 tad āhur yad ekādaśakapālaḥ puroᄆāśo dvāv agnāviṣṇū kainayos tatra kᄆptiḥ kā vibhaktir iti //
AB, 1, 5, 8.0 dvayor vā anuṣṭubhoś catuḥṣaṣṭir akṣarāṇi traya ima ūrdhvā ekaviṃśā lokā ekaviṃśatyaikaviṃśatyaivemāṃllokān rohati svarga eva loke catuḥṣaṣṭitamena pratitiṣṭhati //
AB, 1, 6, 2.0 yat tripadā tenoṣṇihāgāyatryau yad asyā ekādaśākṣarāṇi padāni tena triṣṭub yat trayastriṃśadakṣarā tenānuṣṭum na vā ekenākṣareṇa chandāṃsi viyanti na dvābhyāṃ yad virāṭ tat pañcamam //
AB, 1, 12, 3.0 tasya krītasya manuṣyān abhy upāvartamānasya diśo vīryāṇīndriyāṇi vyudasīdaṃs tāny ekayarcāvārurutsanta tāni nāśaknuvaṃs tāni dvābhyāṃ tāni tisṛbhis tāni catasṛbhis tāni pañcabhis tāni ṣaḍbhis tāni saptabhir naivāvārundhata tāny aṣṭābhir avārundhatāṣṭābhir āśnuvata yad aṣṭābhir avārundhatāṣṭābhir āśnuvata tad aṣṭānām aṣṭatvam //
AB, 1, 16, 13.0 sa yady ekasyām evānūktāyāṃ jāyeta yadi dvayor atho ta bruvantu jantava iti jātāya jātavatīm abhirūpām anubrūyāt //
AB, 1, 19, 7.0 pataṃgam aktam asurasya māyayā yo naḥ sanutyo abhidāsad agne bhavā no agne sumanā upetāv iti dve dve abhirūpe yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 19, 7.0 pataṃgam aktam asurasya māyayā yo naḥ sanutyo abhidāsad agne bhavā no agne sumanā upetāv iti dve dve abhirūpe yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 19, 9.0 pari tvā girvaṇo giro 'dhi dvayor adadhā ukthyaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānam iti catasra ekapātinyaḥ //
AB, 1, 25, 5.0 trīn stanān vratam upaity upasatsu triṣaṃdhir hīṣur anīkaṃ śalyas tejanaṃ dvau stanau vratam upaity upasatsu dviṣaṃdhir hīṣuḥ śalyaś ca hy eva tejanaṃ caikaṃ stanaṃ vratam upaity upasatsv ekā hy eveṣur ity ākhyāyata ekayā vīryam kriyate //
AB, 1, 29, 8.0 adhi dvayor adadhā ukthyaṃ vaca iti //
AB, 1, 29, 9.0 dvayor hy etat tṛtīyaṃ chadir adhinidhīyata //
AB, 2, 3, 10.0 tad āhur dvirūpo 'gnīṣomīyaḥ kartavyo dvidevatyo hīti tat tan nādṛtyam pīva iva kartavyaḥ pīvorūpā vai paśavaḥ kṛśita iva khalu vai yajamāno bhavati tad yat pīvā paśur bhavati yajamānam eva tat svena medhena samardhayati //
AB, 2, 3, 10.0 tad āhur dvirūpo 'gnīṣomīyaḥ kartavyo dvidevatyo hīti tat tan nādṛtyam pīva iva kartavyaḥ pīvorūpā vai paśavaḥ kṛśita iva khalu vai yajamāno bhavati tad yat pīvā paśur bhavati yajamānam eva tat svena medhena samardhayati //
AB, 2, 6, 6.0 sa yady ekadevatyaḥ paśuḥ syān medhapataya iti brūyād yadi dvidevatyo medhapatibhyām iti yadi bahudevatyo medhapatibhya ity etad eva sthitam //
AB, 2, 18, 4.0 ardharcaśa evānūcyo yathaivainam etad anvāha pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād ardharcaśa evānūcyaḥ //
AB, 2, 18, 4.0 ardharcaśa evānūcyo yathaivainam etad anvāha pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād ardharcaśa evānūcyaḥ //
AB, 2, 20, 3.0 āvarvṛtatīr adha nu dvidhārā ity avṛttāsv ekadhanāsu //
AB, 2, 24, 3.0 yo vai yajñaṃ narāśaṃsapaṅktiṃ veda narāśaṃsapaṅktinā yajñena rādhnoti dvinārāśaṃsam prātaḥsavanaṃ dvinārāśaṃsaṃ mādhyaṃdinaṃ savanaṃ sakṛnnārāśaṃsaṃ tṛtīyasavanam eṣa vai yajño narāśaṃsapaṅktir narāśaṃsapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 3.0 yo vai yajñaṃ narāśaṃsapaṅktiṃ veda narāśaṃsapaṅktinā yajñena rādhnoti dvinārāśaṃsam prātaḥsavanaṃ dvinārāśaṃsaṃ mādhyaṃdinaṃ savanaṃ sakṛnnārāśaṃsaṃ tṛtīyasavanam eṣa vai yajño narāśaṃsapaṅktir narāśaṃsapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 26, 1.0 te vā ete prāṇā eva yad dvidevatyāḥ //
AB, 2, 27, 1.0 prāṇā vai dvidevatyā ekapātrā gṛhyante tasmāt prāṇā ekanāmāno dvipātrā hūyante tasmāt prāṇā dvandvam //
AB, 2, 27, 1.0 prāṇā vai dvidevatyā ekapātrā gṛhyante tasmāt prāṇā ekanāmāno dvipātrā hūyante tasmāt prāṇā dvandvam //
AB, 2, 28, 1.0 prāṇā vai dvidevatyā anavānaṃ dvidevatyān yajet prāṇānāṃ saṃtatyai prāṇānām avyavacchedāya //
AB, 2, 28, 1.0 prāṇā vai dvidevatyā anavānaṃ dvidevatyān yajet prāṇānāṃ saṃtatyai prāṇānām avyavacchedāya //
AB, 2, 28, 2.0 prāṇā vai dvidevatyā na dvidevatyānām anuvaṣaṭkuryāt //
AB, 2, 28, 2.0 prāṇā vai dvidevatyā na dvidevatyānām anuvaṣaṭkuryāt //
AB, 2, 28, 3.0 yad dvidevatyānām anuvaṣaṭkuryād asaṃsthitān prāṇān saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān prāṇān samatiṣṭhipat prāṇa enam hāsyatīti śaśvat tathā syāt tasmān na dvidevatyānām anuvaṣaṭkuryāt //
AB, 2, 28, 3.0 yad dvidevatyānām anuvaṣaṭkuryād asaṃsthitān prāṇān saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān prāṇān samatiṣṭhipat prāṇa enam hāsyatīti śaśvat tathā syāt tasmān na dvidevatyānām anuvaṣaṭkuryāt //
AB, 2, 28, 5.0 prāṇā vai dvidevatyā āgūr vajras tad yaddhotāntareṇāguretāgurā vajreṇa yajamānasya prāṇān vīyād ya enaṃ tatra brūyād āgurā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmāt tatra hotāntareṇa nāgureta //
AB, 2, 30, 1.0 prāṇā vai dvidevatyāḥ paśava iᄆā dvidevatyān bhakṣayitveᄆām upahvayate paśavo vā iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti //
AB, 2, 30, 1.0 prāṇā vai dvidevatyāḥ paśava iᄆā dvidevatyān bhakṣayitveᄆām upahvayate paśavo vā iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti //
AB, 2, 30, 4.0 yad vāva dvidevatyān pūrvān bhakṣayati tenāsya somapīthaḥ pūrvo bhakṣito bhavati tasmād avāntareᄆām eva pūrvām prāśnīyād atha hotṛcamasam bhakṣayet tad ubhayato 'nnādyam parigṛhṇāti somapīthābhyām annādyasya parigṛhītyai //
AB, 2, 30, 5.0 prāṇā vai dvidevatyā ātmā hotṛcamaso dvidevatyānāṃ saṃsravān hotṛcamase samavanayaty ātmany eva taddhotā prāṇān samavanayate sarvāyuḥ sarvāyutvāya //
AB, 2, 30, 5.0 prāṇā vai dvidevatyā ātmā hotṛcamaso dvidevatyānāṃ saṃsravān hotṛcamase samavanayaty ātmany eva taddhotā prāṇān samavanayate sarvāyuḥ sarvāyutvāya //
AB, 2, 37, 10.0 saptaitā anuṣṭubhas tās triḥ prathamayā trir uttamayaikādaśa bhavanti virāḍ yājyā dvādaśī na vā ekenākṣareṇa chandāṃsi viyanti na dvābhyāṃ tāḥ ṣoᄆaśa gāyatryo bhavanti //
AB, 3, 4, 4.0 atha yad dvaidham iva kṛtvā dahati dvau vā indravāyū tad asyaindravāyavaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 7.0 atha yad enaṃ dvābhyām bāhubhyāṃ dvābhyām araṇībhyāṃ manthanti dvau vā aśvinau tad asyāśvinaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 7.0 atha yad enaṃ dvābhyām bāhubhyāṃ dvābhyām araṇībhyāṃ manthanti dvau vā aśvinau tad asyāśvinaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 7.0 atha yad enaṃ dvābhyām bāhubhyāṃ dvābhyām araṇībhyāṃ manthanti dvau vā aśvinau tad asyāśvinaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 11, 11.0 yad dve pariśiṣya dadhyāt prajananaṃ tad upahanyād garbhais tat prajā vyardhayet tasmād ekām eva pariśiṣya tṛtīyasavane nividaṃ dadhyāt //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 31, 13.0 dviḥ pacchaḥ paridadhāti catuṣpādā vai paśavaḥ paśūnām avaruddhyai sakṛd ardharcaśaḥ pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 3, 31, 13.0 dviḥ pacchaḥ paridadhāti catuṣpādā vai paśavaḥ paśūnām avaruddhyai sakṛd ardharcaśaḥ pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 3, 35, 7.0 yad u dve sūkte śastvā śaṃsati pratiṣṭhayor eva tad upariṣṭāt prajananaṃ dadhāti prajātyai //
AB, 3, 41, 2.0 dvādaśa rātreḥ paryāyāḥ sarve pañcadaśās te dvau dvau sampadya triṃśad ekaviṃśaṃ ṣoᄆaśi sāma trivṛt saṃdhiḥ sā triṃśat sa māsas triṃśan māsasya rātrayo māsadhā saṃvatsaro vihitaḥ saṃvatsaro 'gnir vaiśvānaro 'gnir agniṣṭomaḥ saṃvatsaram evānv atirātro 'gniṣṭomam apyety atirātram apiyantam anv aptoryāmo 'pyety atirātro hi sa bhavati //
AB, 3, 41, 2.0 dvādaśa rātreḥ paryāyāḥ sarve pañcadaśās te dvau dvau sampadya triṃśad ekaviṃśaṃ ṣoᄆaśi sāma trivṛt saṃdhiḥ sā triṃśat sa māsas triṃśan māsasya rātrayo māsadhā saṃvatsaro vihitaḥ saṃvatsaro 'gnir vaiśvānaro 'gnir agniṣṭomaḥ saṃvatsaram evānv atirātro 'gniṣṭomam apyety atirātram apiyantam anv aptoryāmo 'pyety atirātro hi sa bhavati //
AB, 4, 1, 6.0 dve vā akṣare atiricyete ṣoᄆaśino 'nuṣṭubham abhisaṃpannasya vāco vāva tau stanau satyānṛte vāva te //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 2.0 yadindra pṛtanājye 'yaṃ te astu haryata ity uṣṇihaś ca bṛhatīś ca vyatiṣajaty auṣṇiho vai puruṣo bārhatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad uṣṇik ca bṛhatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 3.0 ā dhūrṣu asmai brahman vīra brahmakṛtiṃ juṣāṇa iti dvipadāṃ ca triṣṭubhaṃ ca vyatiṣajati dvipād vai puruṣo vīryaṃ triṣṭup puruṣam eva tad vīryeṇa vyatiṣajati vīrye pratiṣṭhāpayati tasmāt puruṣo vīrye pratiṣṭhitaḥ sarveṣām paśūnāṃ vīryavattamo yad u dvipadā ca viṃśatyakṣarā triṣṭup ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpānnaiti //
AB, 4, 3, 4.0 eṣa brahmā pra te mahe vidathe śaṃsiṣaṃ harī iti dvipadāś ca jagatīś ca vyatiṣajati dvipād vai puruṣo jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adhi ca tiṣṭhati vaśe cāsya yad u dvipadā ca ṣoᄆaśākṣarā jagatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 10, 13.0 yad u gāyatrī ca jagatī ca te dve bṛhatyau tena bṛhatīṃ nātiśaṃsati //
AB, 4, 18, 6.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam paramaiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai paramāḥ svargā lokās tasya parāco 'tipātād abibhayus tam paramaiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai paramāḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastāt te dvau dvau sampadya trayaś catustriṃśā bhavanti catustriṃśo vai stomānām uttamas teṣu vā eṣa etad adhyāhitas tapati teṣu hi vā eṣa etad adhyāhitas tapati //
AB, 4, 18, 6.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam paramaiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai paramāḥ svargā lokās tasya parāco 'tipātād abibhayus tam paramaiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai paramāḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastāt te dvau dvau sampadya trayaś catustriṃśā bhavanti catustriṃśo vai stomānām uttamas teṣu vā eṣa etad adhyāhitas tapati teṣu hi vā eṣa etad adhyāhitas tapati //
AB, 4, 24, 1.0 trayaś ca vā ete tryahā ā daśamam ahar ā dvāv atirātrau yad dvādaśāhaḥ //
AB, 4, 24, 6.0 ṣaṭtriṃśadaho vā eṣa yad dvādaśāhaḥ ṣaṭtriṃśadakṣarā vai bṛhatī bṛhatyā vā etad ayanaṃ yad dvādaśāho bṛhatyā vai devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣam daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhan //
AB, 4, 24, 9.0 etayā hi devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣaṃ daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhaṃs tasmād etām bṛhatīty ācakṣate //
AB, 4, 28, 2.0 te dve bhūtvā rathaṃtaraṃ ca vairūpaṃ ca bṛhad atyamanyetāṃ tad bṛhad garbham adhatta tad vairājam asṛjata //
AB, 4, 28, 3.0 te dve bhūtvā bṛhac ca vairājaṃ ca rathaṃtaraṃ ca vairūpam cātyamanyetāṃ tad rathaṃtaraṃ garbham adhatta tacchākvaram asṛjata //
AB, 5, 3, 9.0 dvyakṣareṇaiva nyūṅkhayet pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād dvyakṣareṇaiva nyūṅkhayet //
AB, 5, 3, 9.0 dvyakṣareṇaiva nyūṅkhayet pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād dvyakṣareṇaiva nyūṅkhayet //
AB, 5, 3, 9.0 dvyakṣareṇaiva nyūṅkhayet pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād dvyakṣareṇaiva nyūṅkhayet //
AB, 5, 3, 9.0 dvyakṣareṇaiva nyūṅkhayet pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād dvyakṣareṇaiva nyūṅkhayet //
AB, 5, 5, 11.0 tā u vichandasaḥ santi dvipadāḥ santi catuṣpadās tena caturthasyāhno rūpam //
AB, 5, 5, 14.0 tā u vichandasaḥ santi dvipadāḥ santi catuṣpadās tena caturthasyāhno rūpam //
AB, 5, 17, 10.0 ā yāhi vanasā saheti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 18, 4.0 yad dvyagni yan mahadvad yad dvihūtavad yat punarvad yat kurvat //
AB, 5, 18, 4.0 yad dvyagni yan mahadvad yad dvihūtavad yat punarvad yat kurvat //
AB, 5, 18, 6.0 agniṃ vo devam agnibhiḥ sajoṣā ity aṣṭamasyāhna ājyam bhavati dvyagny aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 8.0 kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 12.0 imā nu kam bhuvanā sīṣadhāmeti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaśchandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 21, 13.0 babhrur eko viṣuṇaḥ sūnaro yuveti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 29, 5.0 caturviṃśe ha vai saṃvatsare 'nuditahomī gāyatrīlokam āpnoti dvādaśa uditahomī sa yadā dvau saṃvatsarāv anudite juhoty atha hāsyaiko huto bhavaty atha ya udite juhoti saṃvatsareṇaiva saṃvatsaram āpnoti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 6, 2, 7.0 dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād ardharcaśa evābhiṣṭuyāt //
AB, 6, 2, 7.0 dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād ardharcaśa evābhiṣṭuyāt //
AB, 6, 8, 7.0 ekāṃ dve na stomam atiśaṃset tad yathābhiheṣate pipāsate kṣipram prayacchet tādṛk tad atho kṣipraṃ devebhyo 'nnādyaṃ somapītham prayacchānīti kṣipraṃ hāsmiṃlloke pratitiṣṭhati //
AB, 6, 10, 1.0 athāha yad aindro vai yajño 'tha kasmād dvāveva prātaḥsavane prasthitānām pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī cedaṃ te somyam madhviti hotā yajatīndra tvā vṛṣabhaṃ vayaṃ iti brāhmaṇācchaṃsī nānādevatyābhir itare kathaṃ teṣām aindryo bhavantīti //
AB, 6, 13, 6.0 yad eva mādhyaṃdine dve dve sūkte śaṃsantīti brūyāt teneti //
AB, 6, 13, 6.0 yad eva mādhyaṃdine dve dve sūkte śaṃsantīti brūyāt teneti //
AB, 6, 13, 7.0 athāha yad dvyuktho hotā kathaṃ hotrakā dvyukthā bhavantīti //
AB, 6, 13, 7.0 athāha yad dvyuktho hotā kathaṃ hotrakā dvyukthā bhavantīti //
AB, 6, 13, 8.0 yad eva dvidevatyābhir yajantīti brūyāt teneti //
AB, 6, 14, 3.0 athāha yad ekapraiṣā anye hotrakā atha kasmād dvipraiṣaḥ potā dvipraiṣo neṣṭeti //
AB, 6, 14, 3.0 athāha yad ekapraiṣā anye hotrakā atha kasmād dvipraiṣaḥ potā dvipraiṣo neṣṭeti //
AB, 6, 14, 4.0 yatrādo gāyatrī suparṇo bhūtvā somam āharat tad etāsāṃ hotrāṇām indra ukthāni parilupya hotre pradadau yūyam mābhyahvayadhvaṃ yūyam asyāvediṣṭeti te hocur devā vāceme hotre prabhāvayāmeti tasmāt te dvipraiṣe bhavata ṛcāgnīdhrīyām prabhāvayāṃcakrus tasmāt tasyaikayarcā bhūyasyo yājyā bhavanti //
AB, 6, 23, 10.0 ekāṃ dve na dvayoḥ savanayoḥ stomam atiśaṃset //
AB, 6, 23, 10.0 ekāṃ dve na dvayoḥ savanayoḥ stomam atiśaṃset //
AB, 6, 30, 7.0 sa ha bulila āśvatara āśvir vaiśvajito hotā sann īkṣāṃcakra eṣāṃ vā eṣāṃ śilpānāṃ viśvajiti sāṃvatsarike dve madhyaṃdinam abhi pratyetor hantāham ittham evayāmarutaṃ śaṃsayānīti taddha tathā śaṃsayāṃcakāra //
AB, 7, 2, 8.0 adhyardhaśataṃ kāye sakthinī dvipañcāśe ca viṃśe corū dvipañcaviṃśe śeṣaṃ tu śirasy upari dadhyāt //
AB, 7, 2, 8.0 adhyardhaśataṃ kāye sakthinī dvipañcāśe ca viṃśe corū dvipañcaviṃśe śeṣaṃ tu śirasy upari dadhyāt //
AB, 7, 5, 1.0 tad āhur yasyāgnihotram adhiśritam amedhyam āpadyeta kā tatra prāyaścittir iti sarvam evainat srucy abhiparyāsicya prāṅ udetyāhavanīye haitāṃ samidham abhyādadhāty athottarata āhavanīyasyoṣṇam bhasma nirūhya juhuyān manasā vā prājāpatyayā varcā taddhutaṃ cāhutaṃ ca sa yady ekasmin unnīte yadi dvayor eṣa eva kalpas tac ced vyapanayituṃ śaknuyān niṣṣicyaitad duṣṭam aduṣṭam abhiparyāsicya tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 9, 2.0 tad āhur ya āhitāgnir yadi kapālaṃ naśyet kā tatra prāyaścittir iti so 'śvibhyāṃ dvikapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye aśvinā vartir asmad ā gomatā nāsatyā rathenety āhutiṃ vāhavanīye juhuyād aśvibhyāṃ svāheti sā tatra prāyaścittiḥ //
AB, 7, 33, 1.0 tad yatraitāṃś camasān unnayeyus tad etaṃ yajamānacamasam unnayet tasmin dve darbhataruṇake prāste syātāṃ tayor vaṣaṭkṛte 'ntaḥparidhi pūrvam prāsyed dadhikrāvṇo akāriṣaṃ ity etayarcā sasvāhākārayānuvaṣaṭkṛte 'param ā dadhikrāḥ śavasā pañca kṛṣṭīr iti //
AB, 8, 5, 4.0 tad yaiṣā dakṣiṇā sphyavartanir veder bhavati tatraitām prācīm āsandīm pratiṣṭhāpayati tasyā antarvedi dvau pādau bhavato bahirvedi dvāv iyaṃ vai śrīs tasyā etat parimitaṃ rūpaṃ yad antarvedy athaiṣa bhūmāparimito yo bahirvedi tad yad asyā antarvedi dvau pādau bhavato bahirvedi dvā ubhayoḥ kāmayor upāptyai yaś cāntarvedi yaś ca bahirvedi //
AB, 8, 5, 4.0 tad yaiṣā dakṣiṇā sphyavartanir veder bhavati tatraitām prācīm āsandīm pratiṣṭhāpayati tasyā antarvedi dvau pādau bhavato bahirvedi dvāv iyaṃ vai śrīs tasyā etat parimitaṃ rūpaṃ yad antarvedy athaiṣa bhūmāparimito yo bahirvedi tad yad asyā antarvedi dvau pādau bhavato bahirvedi dvā ubhayoḥ kāmayor upāptyai yaś cāntarvedi yaś ca bahirvedi //
AB, 8, 5, 4.0 tad yaiṣā dakṣiṇā sphyavartanir veder bhavati tatraitām prācīm āsandīm pratiṣṭhāpayati tasyā antarvedi dvau pādau bhavato bahirvedi dvāv iyaṃ vai śrīs tasyā etat parimitaṃ rūpaṃ yad antarvedy athaiṣa bhūmāparimito yo bahirvedi tad yad asyā antarvedi dvau pādau bhavato bahirvedi dvā ubhayoḥ kāmayor upāptyai yaś cāntarvedi yaś ca bahirvedi //
AB, 8, 5, 4.0 tad yaiṣā dakṣiṇā sphyavartanir veder bhavati tatraitām prācīm āsandīm pratiṣṭhāpayati tasyā antarvedi dvau pādau bhavato bahirvedi dvāv iyaṃ vai śrīs tasyā etat parimitaṃ rūpaṃ yad antarvedy athaiṣa bhūmāparimito yo bahirvedi tad yad asyā antarvedi dvau pādau bhavato bahirvedi dvā ubhayoḥ kāmayor upāptyai yaś cāntarvedi yaś ca bahirvedi //
AB, 8, 7, 6.0 bhūr iti ya icched imam eva praty annam adyād ity atha ya icched dvipuruṣam bhūr bhuva ity atha ya icchet tripuruṣaṃ vāpratimaṃ vā bhūr bhuvaḥ svar iti //
AB, 8, 22, 4.0 yābhir gobhir udamayam praiyamedhā ayājayan dve dve sahasre badvānām ātreyo madhyato 'dadāt //
AB, 8, 22, 4.0 yābhir gobhir udamayam praiyamedhā ayājayan dve dve sahasre badvānām ātreyo madhyato 'dadāt //
Atharvaprāyaścittāni
AVPr, 1, 5, 7.0 ayaṃ no agnir adhyakṣa iti dvābhyām etena u vā asya saṃtvaramāṇasyāhavanīyagārhapatyau janitāv ayaṃ mā loko 'nusaṃtanutām iti //
AVPr, 2, 4, 10.0 athāhavanīya ājyāhutīr juhuyād dhātā dadhātu naḥ pūrṇā darva iti dvābhyām ṛgbhyām //
AVPr, 2, 4, 13.0 tasyā ūdhasy udapātraṃ ninayecchaṃ no devīr abhiṣṭaya iti dvābhyāṃ //
AVPr, 2, 5, 20.4 sukalpam agne tat tvayā punas tvoddīpayāmasīty ucyamāne 'gniṃ praṇīya prajvālyendrasya kukṣir asīti dvābhyāṃ samidhāv abhyādadhyāt //
AVPr, 4, 1, 34.0 āgneyam ekakapālaṃ nirvaped āśvinaṃ dvikapālaṃ vaiṣṇavaṃ trikapālaṃ saumyaṃ catuḥkapālaṃ //
AVPr, 4, 4, 4.0 dvayor gavoḥ sāyam agnihotraṃ juhuyāt //
AVPr, 5, 6, 3.2 pāvako yad vanaspatīn yasmān minoty ajaro nabhihita iti dve //
AVPr, 6, 3, 4.0 sasomaṃ cec camasaṃ sadasi stotreṇābhyupākuryāddhiraṇyagarbhas tad it padam iti dvābhyāṃ juhuyāt //
AVPr, 6, 3, 11.0 devānāṃ deva iti dve //
AVPr, 6, 5, 9.0 rāthaṃtaraṃ cet stūyamānaṃ vyāpadyeta samyag digbhya iti dvābhyāṃ juhuyāt //
AVPr, 6, 5, 10.0 yavādīnām avapannānāṃ vyāvṛttānām uttarāsāṃ yathāliṅgaṃ dvābhyāṃ juhuyāt //
AVPr, 6, 5, 11.0 nārāśaṃsād unnetād upadasyerann ayaṃ no agnir adhyakṣa iti dvābhyāṃ //
AVPr, 6, 6, 1.0 atha ceddhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt //
Atharvaveda (Paippalāda)
AVP, 1, 21, 3.1 eny ekā śyeny ekā kṛṣṇaikā rohiṇī dve /
AVP, 1, 63, 4.1 mṛṇo 'si deva savitar gāyatreṇa cchandasā mṛṇāmuṣya paśūn dvipadaś catuṣpadaḥ /
AVP, 1, 65, 3.2 dvipāc catuṣpād asmākaṃ mā riṣad devy oṣadhe //
AVP, 1, 72, 1.1 mahājanāḥ prathamā ye didīvire dhane saṃhatya mahati dvirāje /
AVP, 1, 108, 3.1 yat tanūṣv anahyanta devā dvirājayodhinaḥ /
AVP, 4, 1, 3.2 ya īśe 'sya dvipado yaś catuṣpadas tasmai devāya haviṣā vidhema //
AVP, 5, 18, 3.1 dvāv imau vātau vāta ā sindhor ā parāvataḥ /
AVP, 5, 22, 4.1 yāv īśāte paśūnāṃ pārthivānāṃ catuṣpadām uta vā ye dvipādaḥ /
AVP, 5, 22, 8.1 yāv īśānau carato dvipado 'sya catuṣpadaḥ /
AVP, 12, 6, 5.1 asapatnam iti dve //
Atharvaveda (Śaunaka)
AVŚ, 4, 13, 2.1 dvāv imau vātau vāta ā sindhor ā parāvataḥ /
AVŚ, 4, 16, 2.2 dvau saṃniṣadya yan mantrayete rājā tad veda varuṇas tṛtīyaḥ //
AVŚ, 5, 15, 2.1 dve ca me viṃśatiś ca me 'pavaktāra oṣadhe /
AVŚ, 5, 16, 2.1 yadi dvivṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 19, 7.2 dvyāsyā dvijihvā bhūtvā sā rāṣṭram ava dhūnute brahmajyasya //
AVŚ, 5, 19, 7.2 dvyāsyā dvijihvā bhūtvā sā rāṣṭram ava dhūnute brahmajyasya //
AVŚ, 5, 20, 9.2 śriyo vanvano vayunāni vidvān kīrtim bahubhyo vi hara dvirāje //
AVŚ, 5, 23, 4.1 sarūpau dvau virūpau dvau kṛṣṇau dvau rohitau dvau /
AVŚ, 5, 23, 4.1 sarūpau dvau virūpau dvau kṛṣṇau dvau rohitau dvau /
AVŚ, 5, 23, 4.1 sarūpau dvau virūpau dvau kṛṣṇau dvau rohitau dvau /
AVŚ, 5, 23, 4.1 sarūpau dvau virūpau dvau kṛṣṇau dvau rohitau dvau /
AVŚ, 6, 83, 2.1 eny ekā śyeny ekā kṛṣṇaikā rohiṇī dve /
AVŚ, 6, 107, 1.2 trāyamāṇe dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 107, 2.2 viśvajid dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 107, 3.2 kalyāṇi dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 107, 4.2 sarvavid dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 7, 4, 1.1 ekayā ca daśabhiś cā suhūte dvābhyām iṣṭaye viṃśatyā ca /
AVŚ, 8, 2, 21.1 śataṃ te 'yutaṃ hāyanān dve yuge trīṇi catvāri kṛṇmaḥ /
AVŚ, 8, 6, 22.1 dvyāsyāc caturakṣāt pañcapadād anaṅgureḥ /
AVŚ, 8, 8, 14.2 dvipāc catuṣpād iṣṇāmi yathā senām amūṃ hanan //
AVŚ, 8, 10, 13.1 bṛhac ca rathaṃtaraṃ ca dvau stanāv āstāṃ yajñāyajñiyaṃ ca vāmadevyaṃ ca dvau //
AVŚ, 8, 10, 13.1 bṛhac ca rathaṃtaraṃ ca dvau stanāv āstāṃ yajñāyajñiyaṃ ca vāmadevyaṃ ca dvau //
AVŚ, 9, 3, 21.1 yā dvipakṣā catuṣpakṣā ṣaṭpakṣā yā nimīyate /
AVŚ, 9, 9, 20.1 dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pari ṣasvajāte /
AVŚ, 10, 4, 8.2 asmin kṣetre dvāv ahī strī ca pumāṃś ca tāv ubhāv arasā //
AVŚ, 11, 7, 10.1 ekarātro dvirātraḥ sadyaḥkrīḥ prakrīr ukthyaḥ /
AVŚ, 12, 2, 35.1 dvibhāgadhanam ādāya prakṣiṇāty avartyā /
AVŚ, 13, 2, 27.1 ekapād dvipado bhūyo vicakrame dvipāt tripādam abhyeti paścāt /
AVŚ, 13, 2, 27.1 ekapād dvipado bhūyo vicakrame dvipāt tripādam abhyeti paścāt /
AVŚ, 13, 2, 27.2 dvipāddha ṣaṭpado bhūyo vicakrame ta ekapadas tanvaṃ samāsate //
AVŚ, 13, 2, 28.1 atandro yāsyan harito yad āsthād dve rūpe kṛṇute rocamānaḥ /
AVŚ, 13, 2, 42.1 ārohañchukro bṛhatīr atandro dve rūpe kṛṇute rocamānaḥ /
AVŚ, 13, 3, 25.1 ekapād dvipado bhūyo vicakrame dvipāt tripādam abhyeti paścāt /
AVŚ, 13, 3, 25.1 ekapād dvipado bhūyo vicakrame dvipāt tripādam abhyeti paścāt /
AVŚ, 13, 3, 25.2 catuṣpāc cakre dvipadām abhisvare saṃpaśyan paṅktim upatiṣṭhamānaḥ /
AVŚ, 14, 1, 16.1 dve te cakre sūrye brahmāṇa ṛtuthā viduḥ /
AVŚ, 15, 3, 4.0 tasyā grīṣmaś ca vasantaś ca dvau pādāv āstāṃ śarac ca varṣāś ca dvau //
AVŚ, 15, 3, 4.0 tasyā grīṣmaś ca vasantaś ca dvau pādāv āstāṃ śarac ca varṣāś ca dvau //
AVŚ, 18, 2, 33.2 utāśvināv abharad yat tad āsīd ajahād u dvā mithunā saraṇyūḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 5, 5.1 dviyajñopavītī //
BaudhDhS, 1, 12, 6.0 tatharśyahariṇapṛṣatamahiṣavarāhakuluṅgāḥ kuluṅgavarjāḥ pañca dvikhuriṇaḥ //
BaudhDhS, 1, 16, 4.1 dve vaiśyasya //
BaudhDhS, 1, 16, 7.1 ekāntaradvyantarāsv ambaṣṭhograniṣādāḥ //
BaudhDhS, 1, 21, 15.1 tasmād dvināmā dvimukho vipro dviretā dvijanmā ceti //
BaudhDhS, 1, 21, 15.1 tasmād dvināmā dvimukho vipro dviretā dvijanmā ceti //
BaudhDhS, 1, 21, 15.1 tasmād dvināmā dvimukho vipro dviretā dvijanmā ceti //
BaudhDhS, 2, 1, 35.1 api vāmāvāsyāyāṃ niśy agnim upasamādhāya dārvihomikīṃ pariceṣṭāṃ kṛtvā dve ājyāhutī juhoti /
BaudhDhS, 2, 2, 14.1 teṣāṃ tu nirveśaḥ patitavṛttir dvau saṃvatsarau //
BaudhDhS, 2, 3, 10.1 nānāvarṇastrīputrasamavāye dāyaṃ daśāṃśān kṛtvā caturas trīn dvāv ekam iti yathākramaṃ vibhajeran //
BaudhDhS, 2, 3, 18.1 sa eṣa dvipitā dvigotraś ca dvayor api svadhārikthabhāg bhavati //
BaudhDhS, 2, 3, 18.1 sa eṣa dvipitā dvigotraś ca dvayor api svadhārikthabhāg bhavati //
BaudhDhS, 2, 3, 18.1 sa eṣa dvipitā dvigotraś ca dvayor api svadhārikthabhāg bhavati //
BaudhDhS, 2, 3, 19.2 dvipituḥ piṇḍadānaṃ syāt piṇḍe piṇḍe ca nāmanī /
BaudhDhS, 2, 7, 9.4 dvābhyām //
BaudhDhS, 2, 7, 11.4 dvābhyām //
BaudhDhS, 2, 15, 10.1 dvau daive pitṛkārye trīn ekaikam ubhayatra vā /
BaudhDhS, 2, 17, 39.4 dvābhyām ādityam upatiṣṭhate //
BaudhDhS, 3, 6, 6.7 brahmā devānām iti dvābhyām //
BaudhDhS, 3, 8, 11.6 yadā catvāro dvābhyāṃ pūrvam /
BaudhDhS, 3, 8, 11.7 yadā trayo dvābhyāṃ dvābhyāṃ pūrvau /
BaudhDhS, 3, 8, 11.7 yadā trayo dvābhyāṃ dvābhyāṃ pūrvau /
BaudhDhS, 3, 8, 11.8 yadā dvau dvābhyāṃ pūrvaṃ tribhir uttaram /
BaudhDhS, 3, 8, 11.8 yadā dvau dvābhyāṃ pūrvaṃ tribhir uttaram /
BaudhDhS, 3, 8, 22.2 dvau dvitīyāyām //
BaudhDhS, 3, 9, 17.1 ṣaṇ māsān yāvakabhakṣaś caturo māsān udakasaktubhakṣo dvau māsau phalabhakṣo māsam abbhakṣo dvādaśarātraṃ vāprāśnan kṣipram antardhīyate jñātīn punāti saptāvarān sapta pūrvān ātmānaṃ pañcadaśaṃ paṅktiṃ ca punāti //
BaudhDhS, 3, 10, 15.1 saṃvatsaraḥ ṣaṇmāsāś catvāras trayo dvāv ekaś caturviṃśatyaho dvādaśāhaḥ ṣaḍahas tryaho 'horātra ekāha iti kālāḥ //
BaudhDhS, 4, 2, 10.1 athāvakīrṇy amāvāsyāyāṃ niśy agnim upasamādhāya dārvihomikīṃ pariceṣṭāṃ kṛtvā dve ājyāhutī juhoti /
BaudhDhS, 4, 5, 17.2 pakṣayor upavāsau dvau taddhi cāndrāyaṇaṃ smṛtam //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 28.2 dve ūrje viṣṇus tvā 'nvetu /
BaudhGS, 1, 2, 6.1 dvāvanyau parigrahaṇīyau kūrcau //
BaudhGS, 1, 3, 11.1 atha tiraḥpavitramājyasthālyām ājyaṃ nirupyodīco 'ṅgārānnirūhya vyantān kṛtvā teṣv adhiśrityābhidyotanenābhidyotya dve darbhāgre pracchidya prakṣālya pratyasya punar abhidyotya triḥ paryagnikṛtvā vartma kurvann udagudvāsya pratyūhyāṅgārān barhir āstīrya athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya visrasya pavitre 'dbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 1, 5, 26.1 atha devayajanollekhanaprabhṛtyāgnikhāt kṛtvā pakvāj juhoti agnir mūrdhā bhuvaḥ iti dvābhyām //
BaudhGS, 1, 10, 7.1 athāsyās treṇyā śalalyā tribhir darbhapuñjīlair udumbaraprasūnair yavaprasūnair iti keśān vibhajan sīmantam unnayati rākām aham yās te rāke iti dvābhyām //
BaudhGS, 2, 1, 25.1 dvyakṣaraṃ caturakṣaraṃ ṣaḍakṣaram aṣṭākṣaraṃ vā //
BaudhGS, 2, 5, 54.1 uttareṇāgniṃ dve strīpratikṛtī kṛtya gandhairmālyena cālaṃkṛtya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā śraddhāmedhe priyetām iti //
BaudhGS, 2, 5, 65.0 tasyāgreṇa uttareṇa vāgnim upasamādhāya saṃparistīryāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 2, 9, 9.1 dvyahaṃ tryahaṃ vāpi pramādād akṛteṣu tu /
BaudhGS, 2, 11, 15.1 pṛthaṅmāṃsaṃ caudanaṃ cāpūpāṃśca śrapayantyanyāṃśca bhakṣyaviśeṣāṃt sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣu dvau daive trīnpitrye ekaikamubhayatra vā prāṅmukhān upaveśayatyudaṅmukhān vā //
BaudhGS, 3, 2, 17.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan me ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 42.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan ma ātmanaḥ punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 60.1 tasya dvādaśa saṃvatsarān ekādaśa nava sapta pañca trīn saṃvatsarān ṣaṇmāsān caturo māsān dvau māsau māsaṃ vā vrataṃ caret //
BaudhGS, 3, 3, 27.1 evaṃ dvādaśa saṃvatsarān ekādaśa nava sapta pañca trīn saṃvatsarān ṣaṇ māsān caturo māsān dvau māsau māsaṃ vā vrataṃ caret //
BaudhGS, 3, 4, 30.1 pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 6, 2.0 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām //
BaudhGS, 3, 7, 25.1 athāgreṇāgniṃ dūrvāstambeṣu hutaśeṣaṃ nidadhāti mā no mahāntaṃ mā nas toke iti dvābhyām //
BaudhGS, 3, 7, 26.5 sarvam āyur geṣam iti prāśyāpa ācamya jaṭharam abhimṛśati yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām //
BaudhGS, 3, 8, 2.0 atha pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasutaṃ sagaṇaṃ sapārṣatkam āvāhayāmi ity āvāhya gandhapuṣpadhūpadīpair abhyarcya pratipuruṣaṃ paiṣṭikān dīpān ekātiriktāṃś catasro 'ṣṭau vā devasyāyatane pratidiśaṃ pradyotayati uddīpyasva jātavedaḥ mā no hiṃsīt iti dvābhyām havyavāham abhimātiṣāhaṃ sviṣṭam agne abhi iti dvābhyāṃ ca //
BaudhGS, 3, 8, 2.0 atha pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasutaṃ sagaṇaṃ sapārṣatkam āvāhayāmi ity āvāhya gandhapuṣpadhūpadīpair abhyarcya pratipuruṣaṃ paiṣṭikān dīpān ekātiriktāṃś catasro 'ṣṭau vā devasyāyatane pratidiśaṃ pradyotayati uddīpyasva jātavedaḥ mā no hiṃsīt iti dvābhyām havyavāham abhimātiṣāhaṃ sviṣṭam agne abhi iti dvābhyāṃ ca //
BaudhGS, 3, 8, 3.0 athopasamiddham agniṃ kṛtvā yad aśanīyasya juhoti imā rudrāya sthiradhanvane giraḥ iti ṣaḍbhir anucchandasaṃ mā no mahāntaṃ mā nas toke iti dvābhyāṃ vāstoṣpate vāstoṣpate iti dvābhyāṃ ārdrayā rudraḥ hetī rudrasya iti dvābhyāṃ dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati iti brāhmaṇam //
BaudhGS, 3, 8, 3.0 athopasamiddham agniṃ kṛtvā yad aśanīyasya juhoti imā rudrāya sthiradhanvane giraḥ iti ṣaḍbhir anucchandasaṃ mā no mahāntaṃ mā nas toke iti dvābhyāṃ vāstoṣpate vāstoṣpate iti dvābhyāṃ ārdrayā rudraḥ hetī rudrasya iti dvābhyāṃ dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati iti brāhmaṇam //
BaudhGS, 3, 8, 3.0 athopasamiddham agniṃ kṛtvā yad aśanīyasya juhoti imā rudrāya sthiradhanvane giraḥ iti ṣaḍbhir anucchandasaṃ mā no mahāntaṃ mā nas toke iti dvābhyāṃ vāstoṣpate vāstoṣpate iti dvābhyāṃ ārdrayā rudraḥ hetī rudrasya iti dvābhyāṃ dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati iti brāhmaṇam //
BaudhGS, 3, 9, 11.1 kāṇḍāt kāṇḍāt prarohantī yā śatena pratanoṣi iti dvābhyām upodake dūrvām āropayante 'thādhīpsante 'nyonyam amuṣmā amuṣmā iti //
BaudhGS, 3, 9, 14.1 tryaham ekāhaṃ vā nādhīyīran māsaṃ pradoṣe nādhīyeran nityaṃ caiva vidyutstanitavarṣāṇām ekasmin dvayor vā kāle triṣannipāte tryaham //
BaudhGS, 3, 11, 2.1 apāṃ samīpe dve strīpratikṛtī kṛtya gandhair mālyena cālaṃkṛtyaivam evābhyarcayati //
BaudhGS, 3, 13, 2.1 yady ekahome sarvāṇi karmāṇy upapādayet pradhānādau dve dve mindāhutī juhuyāt //
BaudhGS, 3, 13, 2.1 yady ekahome sarvāṇi karmāṇy upapādayet pradhānādau dve dve mindāhutī juhuyāt //
BaudhGS, 4, 2, 3.1 indraṃ vo viśvatas pari indraṃ naraḥ iti dvābhyāṃ paristīrya juhoti indrāya svāhā iti //
BaudhGS, 4, 3, 1.1 sarvatra svayaṃ prajvalite 'gnau samidhāv ādadhāti uddīpyasva jātavedaḥ iti dvābhyām //
BaudhGS, 4, 6, 2.1 kālātikrame pradhānādau dve dve mindāhutī juhuyād iti //
BaudhGS, 4, 6, 2.1 kālātikrame pradhānādau dve dve mindāhutī juhuyād iti //
BaudhGS, 4, 9, 4.0 sarvatra skanne bhinne chinne kṣāme viparyāse uddāhe ūnātirikte pavitranāśe pātrabhede dve mindāhutī juhoti //
BaudhGS, 4, 10, 2.2 ayaṃ te yonir ṛtviyaḥ iti samidhi samāropya laukikam agnim āhṛtya samidham ādadhāti ājuhvānaḥ udbudhyasvāgne iti dvābhyām //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 3.0 ekāhena vā dvyahena vā yathartu //
BaudhŚS, 1, 8, 14.0 dve uttarataḥ saṃspṛṣṭe upadadhāti cita stha prajām asmai rayim asmai sajātān asmai yajamānāya paryūheti //
BaudhŚS, 2, 3, 4.0 hāleyavāleyaputrikāputraparakṣetrasahoḍhakānīnānujāvaradvipravarān parihāpya //
BaudhŚS, 2, 6, 22.0 parṇaṃ dvābhyām //
BaudhŚS, 4, 1, 2.0 sa upakalpayate pautudravān paridhīn gulgulu sugandhitejanaṃ śuklām ūrṇāstukāṃ yā petvasyāntarā śṛṅge dve raśane dviguṇāṃ ca triguṇāṃ ca dve vapāśrapaṇī viśākhāṃ cāviśākhāṃ ca hṛdayaśūlaṃ kārṣmaryamayān paridhīn audumbaraṃ maitrāvaruṇadaṇḍaṃ mukhena saṃmitam idhmābarhir idhmaṃ praṇayanīyaṃ plakṣaśākhām iḍasūnaṃ yavān yavamatībhyaḥ saktūn saktuhomāya pṛṣadājyāya dadhi hiraṇyam iti //
BaudhŚS, 4, 1, 2.0 sa upakalpayate pautudravān paridhīn gulgulu sugandhitejanaṃ śuklām ūrṇāstukāṃ yā petvasyāntarā śṛṅge dve raśane dviguṇāṃ ca triguṇāṃ ca dve vapāśrapaṇī viśākhāṃ cāviśākhāṃ ca hṛdayaśūlaṃ kārṣmaryamayān paridhīn audumbaraṃ maitrāvaruṇadaṇḍaṃ mukhena saṃmitam idhmābarhir idhmaṃ praṇayanīyaṃ plakṣaśākhām iḍasūnaṃ yavān yavamatībhyaḥ saktūn saktuhomāya pṛṣadājyāya dadhi hiraṇyam iti //
BaudhŚS, 4, 2, 9.0 uttareṇa vediṃ dvayor vā triṣu vā prakrameṣu sphyenoddhatyāvokṣya śamyayā cātvālaṃ parimimīte //
BaudhŚS, 4, 4, 31.0 athainaṃ vaiṣṇavībhyām ṛgbhyāṃ kalpayati te te dhāmāni viṣṇoḥ karmāṇi paśyata iti dvābhyām //
BaudhŚS, 4, 5, 16.0 dviguṇāyai ca triguṇāyai cāntau saṃdadhāti dharṣā mānuṣān iti //
BaudhŚS, 4, 6, 15.0 yady atrātyāśrāvayati o śrāvaya astu śrauṣaṭ agnir ha daivīnāṃ viśāṃ puraetāyaṃ yajamāno manuṣyāṇām tayor asthūri gārhapatyaṃ dīdayac chataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
BaudhŚS, 4, 6, 35.0 athaitaṃ paśum antareṇa cātvālotkarāv udañcaṃ nīyamānam anumantrayate nānā prāṇo yajamānasya paśunā revatīr yajñapatiṃ priyadhā viśata iti dvābhyām //
BaudhŚS, 4, 11, 19.0 taṃ madhyame 'gnāv apisṛjaty ājuhvāna udbudhyasvāgna iti dvābhyām //
BaudhŚS, 10, 23, 25.0 atha dvābhyām ātmany agniṃ gṛhṇīte mayi gṛhṇāmy agre agnim yo no agnir iti //
BaudhŚS, 16, 15, 8.0 dvāv abhiplavau ṣaḍahau tāni dvādaśāhāni //
BaudhŚS, 16, 28, 4.0 eko 'gniṣṭomo dvāv ukthyāv athātirātraḥ //
BaudhŚS, 16, 28, 10.0 eko 'gniṣṭomo dvāv ukthyāv athātirātraḥ //
BaudhŚS, 16, 28, 25.0 eko 'gniṣṭomo dvāv ukthyāv athātirātraḥ //
BaudhŚS, 16, 35, 19.0 dvāv ekaviṃśāv upayanti //
BaudhŚS, 18, 5, 15.0 atha dvipaśunā paśubandhena yajate //
BaudhŚS, 18, 6, 15.0 athopātītya dvipaśuṃ paśubandhaṃ sātyadūtānāṃ havirbhir yajate //
BaudhŚS, 18, 12, 6.0 dve virūpe carataḥ pūrvāparaṃ carato māyathaitāv iti śukrāmanthinoḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 3.0 dakṣiṇenāgniṃ brahmāyatane darbhān saṃstīrya mayi gṛhṇāmy agre agnim iti dvābhyām ātmanyagniṃ dhyātvottareṇāgniṃ pātrebhyaḥ saṃstīrya yathārthaṃ dravyāṇi prayunakty aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtaṃ brāhmaṇasya maurvīṃ rājanyasya sautrīṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
BhārGS, 1, 9, 3.0 atha dvitīyaṃ dve ca vyāhṛtī sāvitrīṃ cārdharcaśaḥ //
BhārGS, 1, 17, 1.1 sapta padāni prakramayaty ekamiṣe viṣṇus tvānvetu dve ūrje viṣṇus tvānvetu trīṇi vratāya viṣṇus tvānvetu catvāri māyobhavāya viṣṇus tvānvetu pañca paśubhyo viṣṇus tvānvetu ṣaḍ rāyaspoṣāya viṣṇus tvānvetu sapta saptabhyo hotrābhyo viṣṇus tvānvetviti //
BhārGS, 1, 26, 8.0 daśamyāṃ putrasya nāma dadhāti dvyakṣaraṃ caturakṣaraṃ vā ghoṣavadādy antarantasthaṃ dīrghābhiniṣṭānāntam //
BhārGS, 1, 26, 12.0 dve nāmanī kuryāt //
BhārGS, 1, 26, 13.0 vijñāyate ca tasmād dvināmā brāhmaṇo 'rdhuka iti //
BhārGS, 1, 27, 6.1 putraṃ saṃgacchamānam anumantrayate 'ṅgād aṅgāt sambhavasīti dvābhyām //
BhārGS, 2, 3, 6.2 tṛṇaṃ vasānā sumanā asastvaṃ śaṃ na edhi dvipade śaṃ catuṣpada iti channāmabhimṛśati //
BhārGS, 2, 4, 2.0 āpūryamāṇapakṣe puṇye nakṣatre 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīrjuhoti vāstoṣpata iti dve //
BhārGS, 2, 4, 4.1 bhūmimabhimṛśati prati kṣatre prati tiṣṭhāmi rāṣṭra iti dvābhyām /
BhārGS, 2, 5, 11.1 indraṃ mahayitvā viśvān devān mahayati viśve devā viśve devā iti dvābhyāṃ viśvān devān mahayitvā //
BhārGS, 2, 8, 2.1 āpūryamāṇapakṣe puṇye nakṣatre payasi sthālīpākaṃ śrapayitvā prācīṃ vodīcīṃ vā diśam upaniṣkramya sthaṇḍilaṃ kalpayitvāgnim upasamādhāya saṃparistīryāpareṇāgniṃ dve kuṭī kṛtvā śūlagavam āvāhayati /
BhārGS, 2, 10, 4.0 apratīkṣam etyāthānvāsāribhyo juhoty anvāsāriṇa upaspṛśatānvāsāribhyaḥ svāheti dve palāśe //
BhārGS, 2, 10, 13.0 upatiṣṭhate kṣetrasya patinā vayam iti dvābhyām //
BhārGS, 3, 5, 4.1 saṃvatsare paryavete 'gner upasamādhānādyājyabhāgānte yan ma ātmano mindābhūt punar agniś cakṣur adād iti dve mindāhutī juhoti //
BhārGS, 3, 7, 2.0 saṃvatsare paryavete khile 'chadirdarśe 'gner upasamādhānādyājyabhāgānte dve mindāhutī hutvā pūrvavat pradhānāhutīr juhuyāt //
BhārGS, 3, 11, 5.0 kāṇḍāt kāṇḍāt prarohantīti dvābhyām udakānte dūrvā ropayanti //
BhārGS, 3, 13, 13.0 madhye dhātre svāhā vidhātre svāheti dvayor vāhayoḥ //
BhārGS, 3, 15, 10.0 dvyahaṃ tryahaṃ vāpi pramādād akṛteṣu tisras tantumatīr hutvā catasro vāruṇīr japet //
BhārGS, 3, 17, 4.1 catvāri pātrāṇi satilagandhodakena pūrayitvaikaṃ pretasya trīṇi pitṝṇām ekaṃ vā pitṝṇāṃ pretapātraṃ pitṛpātreṣv āsiñcati ye samānā ye sajātā iti dvābhyām //
BhārGS, 3, 18, 11.0 sarvatra skanne bhinne kṣāme dagdhe viparyāse 'ntarite ca dve mindāhutī juhoti yan ma ātmano mindābhūt punar agniś cakṣur adād iti dvābhyām //
BhārGS, 3, 18, 11.0 sarvatra skanne bhinne kṣāme dagdhe viparyāse 'ntarite ca dve mindāhutī juhoti yan ma ātmano mindābhūt punar agniś cakṣur adād iti dvābhyām //
BhārGS, 3, 21, 2.0 ata ūrdhvaṃ sopavāsaḥ kāryo dvayor dvau triṣu traya iti //
BhārGS, 3, 21, 2.0 ata ūrdhvaṃ sopavāsaḥ kāryo dvayor dvau triṣu traya iti //
BhārGS, 3, 21, 8.0 mano jyotir iti dvayos trayāṇāṃ caturṇāṃ pañcānāṃ vā //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 2.0 āmāvāsyena haviṣā yakṣyamāṇa ekasyā dvayor vā pūrvedyur havirātañcanaṃ dohayati //
BhārŚS, 1, 1, 3.0 api vā purastād eva dvyahe tryahe vānuguptaṃ dugdhaṃ dohayitvānuguptena dadhnātanakti //
BhārŚS, 1, 2, 4.0 atha yatra dvābhyāṃ juhoti pañcabhir juhotīti codayet pratimantraṃ tatrāhutīr juhuyāt //
BhārŚS, 1, 3, 10.0 tasya dve tisro vā nāḍīr utsṛjati avaśiṣṭo gavāṃ bhāgaḥ iti //
BhārŚS, 1, 5, 9.1 dve āghārasamidhau //
BhārŚS, 1, 8, 8.1 atha yadi dvipitā syāt pratipūruṣaṃ piṇḍān dadyāt //
BhārŚS, 1, 8, 9.1 api vaikaikasmin piṇḍe dvau dvāv upalakṣayet //
BhārŚS, 1, 8, 9.1 api vaikaikasmin piṇḍe dvau dvāv upalakṣayet //
BhārŚS, 7, 2, 11.2 dvyaṅgulam ity ekeṣāṃ tryaṅgulam ity ekeṣām //
BhārŚS, 7, 6, 6.0 vasāhomahavanīṃ dvitīyāṃ juhūṃ prayunakti pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau kumbhīṃ paśuśrapaṇīṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ ca hṛdayaśūlaṃ svaruṃ svadhitiṃ raśane plakṣaśākhām audumbaraṃ maitrāvaruṇadaṇḍaṃ yena cārthī bhavati //
BhārŚS, 7, 6, 6.0 vasāhomahavanīṃ dvitīyāṃ juhūṃ prayunakti pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau kumbhīṃ paśuśrapaṇīṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ ca hṛdayaśūlaṃ svaruṃ svadhitiṃ raśane plakṣaśākhām audumbaraṃ maitrāvaruṇadaṇḍaṃ yena cārthī bhavati //
BhārŚS, 7, 8, 10.0 athainaṃ kalpayati viṣṇoḥ karmāṇi paśyateti dvābhyām //
BhārŚS, 7, 8, 17.2 dviguṇā dvivyāyāmā triguṇā trivyāyāmā //
BhārŚS, 7, 8, 17.2 dviguṇā dvivyāyāmā triguṇā trivyāyāmā //
BhārŚS, 7, 9, 7.0 athainaṃ paśuṃ snāpayanty anaṅgahīnam apannadantam ajaṃ lohaṃ tūparaṃ dvirūpaṃ pīvānam //
BhārŚS, 7, 9, 11.2 prajāpater jāyamānā iti dvābhyām /
BhārŚS, 7, 16, 10.2 prācīṃ dviśūlāṃ pratīcīm ekaśūlām //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 1.2 ekam asya sādhāraṇaṃ dve devān abhājayat /
BĀU, 1, 5, 2.6 dve devān abhājayad iti /
BĀU, 2, 3, 1.1 dve vāva brahmaṇo rūpe /
BĀU, 3, 8, 1.1 atha ha vācaknavy uvāca brāhmaṇā bhagavanto hantāham imaṃ dvau praśnau prakṣyāmi /
BĀU, 3, 8, 2.1 sā hovāca ahaṃ vai tvā yājñavalkya yathā kāśyo vā vaideho vograputra ujjyaṃ dhanur adhijyaṃ kṛtvā dvau bāṇavantau sapatnātivyādhinau haste kṛtvopottiṣṭhed evam evāhaṃ tvā dvābhyāṃ praśnābhyām upodasthām /
BĀU, 3, 8, 2.1 sā hovāca ahaṃ vai tvā yājñavalkya yathā kāśyo vā vaideho vograputra ujjyaṃ dhanur adhijyaṃ kṛtvā dvau bāṇavantau sapatnātivyādhinau haste kṛtvopottiṣṭhed evam evāhaṃ tvā dvābhyāṃ praśnābhyām upodasthām /
BĀU, 3, 9, 1.15 dvāv iti /
BĀU, 3, 9, 8.4 katamau tau dvau devā iti /
BĀU, 4, 3, 9.1 tasya vā etasya puruṣasya dve eva sthāne bhavataḥ idaṃ ca paralokasthānaṃ ca /
BĀU, 4, 5, 1.1 atha ha yājñavalkyasya dve bhārye babhūvatur maitreyī ca kātyāyanī ca /
BĀU, 5, 5, 3.4 dvau bāhū dve ete akṣare /
BĀU, 5, 5, 3.4 dvau bāhū dve ete akṣare /
BĀU, 5, 5, 3.6 dve pratiṣṭhe dve ete akṣare /
BĀU, 5, 5, 3.6 dve pratiṣṭhe dve ete akṣare /
BĀU, 5, 5, 4.4 dvau bāhū dve ete akṣare /
BĀU, 5, 5, 4.4 dvau bāhū dve ete akṣare /
BĀU, 5, 5, 4.6 dve pratiṣṭhe dve ete akṣare /
BĀU, 5, 5, 4.6 dve pratiṣṭhe dve ete akṣare /
BĀU, 5, 8, 1.4 tasyai dvau stanau devā upajīvanti /
BĀU, 5, 14, 4.5 tasmād yad idānīṃ dvau vivadamānāveyātam aham adarśam aham aśrauṣam iti /
BĀU, 6, 2, 2.11 api hi na ṛṣer vacaḥ śrutaṃ dve sṛtī aśṛṇavaṃ pitṝṇām ahaṃ devānām uta martyānām /
BĀU, 6, 4, 15.1 atha ya icchet putro me kapilaḥ piṅgalo jāyeta dvau vedāvanubruvīta sarvam āyur iyād iti dadhyodanaṃ pācayitvā sarpiṣmantam aśnīyātām /
Chāndogyopaniṣad
ChU, 2, 10, 2.1 ādir iti dvyakṣaram /
ChU, 3, 17, 6.4 tatraite dve ṛcau bhavataḥ //
ChU, 4, 3, 4.1 tau vā etau dvau saṃvargau /
ChU, 7, 3, 1.2 yathā vai dve vāmalake dve vā kole dvau vākṣau muṣṭir anubhavaty evaṃ vācaṃ ca nāma ca mano 'nubhavati /
ChU, 7, 3, 1.2 yathā vai dve vāmalake dve vā kole dvau vākṣau muṣṭir anubhavaty evaṃ vācaṃ ca nāma ca mano 'nubhavati /
ChU, 7, 3, 1.2 yathā vai dve vāmalake dve vā kole dvau vākṣau muṣṭir anubhavaty evaṃ vācaṃ ca nāma ca mano 'nubhavati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 2, 2.0 tasya dvyavarārdhyau rathāvanuyāyinau syātām //
DrāhŚS, 11, 2, 6.0 paścimenopagātṝn dve dve ekaikā patnī kāṇḍavīṇāṃ picchorāṃ ca vyatyāsaṃ vādayet //
DrāhŚS, 11, 2, 6.0 paścimenopagātṝn dve dve ekaikā patnī kāṇḍavīṇāṃ picchorāṃ ca vyatyāsaṃ vādayet //
DrāhŚS, 13, 4, 6.0 tatra dvāvagnī atipraṇayanti tayor dakṣiṇata āsīta //
DrāhŚS, 13, 4, 14.0 dve sautrāmaṇyau kaukilī carakasautrāmaṇī ca //
DrāhŚS, 15, 4, 7.0 ratheṣvājiṃ dhāvatsvāvirmaryā iti gāyedākāramudgīthādau luptvā tasya sthāne pratyāhṛtya dvyakṣaram agmanniti //
Gautamadharmasūtra
GautDhS, 1, 1, 15.0 dvyadhikāyā vaiśyasya //
GautDhS, 1, 4, 14.1 anulomānantaraikāntaradvyantarāsu jñātāḥ savarṇāmbaṣṭhograniṣādadauṣyantapāraśavāḥ //
GautDhS, 1, 8, 1.1 dvau loke dhṛtavratau rājā brāhmaṇaś ca bahuśrutaḥ //
GautDhS, 2, 3, 23.1 ajāviṣu dvau dvau //
GautDhS, 2, 3, 23.1 ajāviṣu dvau dvau //
GautDhS, 2, 5, 7.1 rātriśeṣe dvābhyām //
GautDhS, 2, 7, 36.1 dvyahaṃ vā //
GautDhS, 2, 9, 13.1 dvayor vā //
GautDhS, 3, 1, 17.1 saṃvatsaraḥ ṣaṇmāsāś catvāras trayo vā dvau vaikaś caturviṃśatyaho dvādaśāhaḥ ṣaḍahas tryaho 'horātra iti kālāḥ //
GautDhS, 3, 4, 29.1 dve paradāre //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 43.0 mātaram evāgre dve cānye suhṛdau yāvatyo vā saṃnihitāḥ syuḥ //
GobhGS, 3, 9, 7.0 dvāv udakumbhau maṇika āsiñcet sam anyā yantīty etayarcā //
GobhGS, 4, 8, 10.0 ekākṣaryāyām ardhamāsavrate dve karmaṇī //
GobhGS, 4, 10, 7.0 dvau cet pṛthag ṛgbhyām //
Gopathabrāhmaṇa
GB, 1, 1, 5, 2.0 tasmācchrāntāttaptāt saṃtaptād daśatayān atharvaṇa ṛṣīn niramimataikarcān dvyṛcāṃs tṛcāṃścaturṛcān pañcarcānt ṣaḍarcānt saptarcān aṣṭarcān navarcān daśarcān iti //
GB, 1, 1, 8, 4.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo daśatayān āṅgirasān ārṣeyān niramimīta ṣoḍaśino 'ṣṭādaśino dvādaśina ekarcān dvyṛcāṃs tṛcāṃś caturṛcān pañcarcān ṣaḍarcān saptarcān iti //
GB, 1, 1, 16, 5.0 sa om ity etad akṣaram apaśyad dvivarṇaṃ caturmātraṃ sarvavyāpi sarvavibhvayātayāmabrahma brāhmīṃ vyāhṛtiṃ brahmadaivatām //
GB, 1, 1, 25, 14.0 udāttodātta dvipada a u ity ardhacatasro mātrā makāre vyañjanam ity āhuḥ //
GB, 1, 1, 26, 15.0 eva dvivarṇa ekākṣara om ity oṃkāro nirvṛttaḥ //
GB, 1, 1, 27, 7.0 nādānupradānakaraṇau ca dvisthānam //
GB, 1, 1, 27, 23.0 dvau dvādaśakau vargau //
GB, 1, 1, 27, 25.0 athottarau dvau dvādaśakau vargau vedarahasikī vyākhyātā //
GB, 1, 1, 33, 3.0 ete dve yonī ekaṃ mithunam //
GB, 1, 1, 33, 6.0 ete dve yonī ekaṃ mithunam //
GB, 1, 1, 33, 9.0 ete dve yonī ekaṃ mithunam //
GB, 1, 1, 33, 12.0 ete dve yonī ekaṃ mithunam //
GB, 1, 1, 33, 15.0 ete dve yonī ekaṃ mithunam //
GB, 1, 1, 33, 18.0 ete dve yonī ekaṃ mithunam //
GB, 1, 1, 33, 21.0 ete dve yonī ekaṃ mithunam //
GB, 1, 1, 33, 24.0 ete dve yonī ekaṃ mithunam //
GB, 1, 1, 33, 27.0 ete dve yonī ekaṃ mithunam //
GB, 1, 1, 33, 30.0 ete dve yonī ekaṃ mithunam //
GB, 1, 1, 33, 33.0 ete dve yonī ekaṃ mithunam //
GB, 1, 1, 33, 36.0 ete dve yonī ekaṃ mithunam //
GB, 1, 2, 4, 2.0 dvau pṛthagghastayor mukhe hṛdaya upastha eva pañcamaḥ //
GB, 1, 2, 15, 26.0 atho tisṛṣv atho dvayor atho pūrvedyur ādheyās ta evāgnim ādadhānena //
GB, 1, 2, 16, 6.0 tad apy etad ṛcoktaṃ catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya tridhā baddho vṛṣabho roravīti maho devo martyāṁ āviveśeti //
GB, 1, 2, 16, 9.0 dve śīrṣe iti brahmaudanapravargyāv eva //
GB, 1, 2, 21, 23.0 tāsāṃ dve brahmaṇe prāyacchad vācaṃ ca jyotiś ca //
GB, 1, 3, 10, 1.0 atha ye purastād aṣṭāv ājyabhāgāḥ pañca prayājā dvāv āghārau dvāv ājyabhāgāv āgneya ājyabhāgānāṃ prathamaḥ saumyo dvitīyo havirbhāgānām //
GB, 1, 3, 10, 1.0 atha ye purastād aṣṭāv ājyabhāgāḥ pañca prayājā dvāv āghārau dvāv ājyabhāgāv āgneya ājyabhāgānāṃ prathamaḥ saumyo dvitīyo havirbhāgānām //
GB, 1, 3, 10, 18.0 yajeti dvyakṣaram //
GB, 1, 3, 10, 20.0 dvyakṣaro vai vaṣaṭkāraḥ saiṣā paṅktiḥ //
GB, 1, 3, 16, 14.0 dve akṣare //
GB, 1, 4, 12, 2.0 dvāvakṣarāvahnāṃ ṣaḍahau dvau pṛṣṭhyābhiplavau //
GB, 1, 4, 12, 2.0 dvāvakṣarāvahnāṃ ṣaḍahau dvau pṛṣṭhyābhiplavau //
GB, 1, 4, 23, 2.0 ta ādityā laghubhiḥ sāmabhiś caturbhi stomair dvābhyāṃ pṛṣṭhyābhyāṃ svargaṃ lokam abhyaplavanta //
GB, 1, 4, 24, 43.0 dve iti hovāca //
GB, 1, 4, 24, 44.0 dve vā iti hovāca //
GB, 1, 4, 24, 45.0 dvipād vai puruṣaḥ //
GB, 1, 4, 24, 46.0 dvipratiṣṭhaḥ puruṣaḥ //
GB, 1, 5, 1, 10.0 abhiplavo dvyahaḥ //
GB, 1, 5, 1, 11.0 dve hyeva sāmanī bhavato bṛhadrathantare eva //
GB, 1, 5, 5, 5.1 dve ahorātre saṃvatsarasya //
GB, 1, 5, 5, 6.1 dvāv imau puruṣe prāṇāv iti //
GB, 1, 5, 23, 7.1 dvāv atirātrau ṣaṭ śatam agniṣṭomā dve viṃśatiśate ukthyānāṃ /
GB, 1, 5, 23, 7.1 dvāv atirātrau ṣaṭ śatam agniṣṭomā dve viṃśatiśate ukthyānāṃ /
GB, 1, 5, 23, 9.1 ṣaṭṣaṣṭiś ca dve ca śate bhavata stutaśastrāṇām ayutaṃ caikam asya /
GB, 1, 5, 23, 9.2 stotriyāś ca navatisahasrā dve niyute navatiś cāti ṣaṭ ca //
GB, 1, 5, 23, 11.1 ayutam ekaṃ prayutāni triṃśad dve niyute tathā hy anusṛṣṭāḥ /
GB, 2, 1, 11, 1.0 na dve yajeta //
GB, 2, 1, 11, 8.0 anādṛtya tad dve yajeta //
GB, 2, 2, 7, 15.0 dvābhyām amuṣmāllokād dvābhyām antarikṣād dvābhyāṃ pṛthivyāḥ //
GB, 2, 2, 7, 15.0 dvābhyām amuṣmāllokād dvābhyām antarikṣād dvābhyāṃ pṛthivyāḥ //
GB, 2, 2, 7, 15.0 dvābhyām amuṣmāllokād dvābhyām antarikṣād dvābhyāṃ pṛthivyāḥ //
GB, 2, 2, 16, 10.0 aṅgārair dve savane viharati śalākābhis tṛtīyasavanaṃ saśukratvāya //
GB, 2, 2, 20, 1.0 tad āhur yad aindro yajño 'tha kasmād dvāv eva prātaḥsavane prasthitānāṃ pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī ca //
GB, 2, 3, 6, 10.0 āpyāyasva saṃ te payāṃsīti dvābhyāṃ camasān āpyāyayanty abhirūpābhyām //
GB, 2, 3, 17, 10.0 dvābhyāṃ gārhapatye juhoti //
GB, 2, 3, 20, 8.0 te dve bhūtvopāvadatām //
GB, 2, 3, 20, 28.0 dve tisraḥ karoti punarādāyam //
GB, 2, 3, 20, 30.0 dvāv ivāgre bhavataḥ //
GB, 2, 4, 13, 1.0 tad āhur yad dvayor devatayo stuvata indrāgnyor ity atha kasmād bhūyiṣṭhā devatā ukthe śasyanta iti //
GB, 2, 4, 13, 5.0 dve dve ukthamukhe bhavatas tad yad dve dve //
GB, 2, 4, 13, 5.0 dve dve ukthamukhe bhavatas tad yad dve dve //
GB, 2, 4, 13, 5.0 dve dve ukthamukhe bhavatas tad yad dve dve //
GB, 2, 4, 13, 5.0 dve dve ukthamukhe bhavatas tad yad dve dve //
GB, 2, 4, 14, 1.0 atha yad aindrāvāruṇaṃ maitrāvaruṇasyokthaṃ bhavaty aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavaty aindrāvaiṣṇavam acchāvākasyokthaṃ bhavati dve saṃśasyaṃsta aindraṃ ca vāruṇaṃ caikam aindrāvāruṇaṃ bhavati //
GB, 2, 4, 14, 2.0 dve saṃśasyaṃsta aindraṃ ca bārhaspatyaṃ caikam aindrābārhaspatyaṃ bhavati //
GB, 2, 4, 14, 3.0 dve saṃśasyaṃsta aindraṃ ca vaiṣṇavaṃ caikam aindrāvaiṣṇavaṃ bhavati //
GB, 2, 4, 14, 4.0 dve dve ukthamukhe bhavataḥ //
GB, 2, 4, 14, 4.0 dve dve ukthamukhe bhavataḥ //
GB, 2, 4, 14, 5.0 tad yad dve dve //
GB, 2, 4, 14, 5.0 tad yad dve dve //
GB, 2, 4, 19, 3.0 dve vā akṣare atiricyete ṣoḍaśino 'nuṣṭubham abhisaṃpannasya //
GB, 2, 5, 9, 7.0 tā dvābhyām //
GB, 2, 5, 9, 12.0 tā dvābhyām //
GB, 2, 5, 10, 13.0 athaiteṣām evāśvinānāṃ sūktānāṃ dve dve samāhāvam ekaikam aharahaḥ śaṃsati //
GB, 2, 5, 10, 13.0 athaiteṣām evāśvinānāṃ sūktānāṃ dve dve samāhāvam ekaikam aharahaḥ śaṃsati //
GB, 2, 6, 6, 1.0 tad āhuḥ kathaṃ dvyuktho hotaikasūkta ekokthā hotrā dvisūktā iti //
GB, 2, 6, 6, 1.0 tad āhuḥ kathaṃ dvyuktho hotaikasūkta ekokthā hotrā dvisūktā iti //
GB, 2, 6, 6, 5.0 sa yadvidhyāto dvāv ivābhavati //
GB, 2, 6, 6, 7.0 tasmād dvyukthaḥ //
GB, 2, 6, 6, 11.0 tad yad ekaikasya raśmer dvau dvau varṇau bhavatas tasmād dvisūktāḥ //
GB, 2, 6, 6, 11.0 tad yad ekaikasya raśmer dvau dvau varṇau bhavatas tasmād dvisūktāḥ //
GB, 2, 6, 6, 11.0 tad yad ekaikasya raśmer dvau dvau varṇau bhavatas tasmād dvisūktāḥ //
GB, 2, 6, 6, 15.0 tasya yad dvayāny ahāni bhavanti śītāny anyāny uṣṇāny anyāni tasmād dvyukthaḥ //
GB, 2, 6, 6, 19.0 tad yad ekaikasyartau dvau dvau māsau bhavatas tasmād dvisūktāḥ //
GB, 2, 6, 6, 19.0 tad yad ekaikasyartau dvau dvau māsau bhavatas tasmād dvisūktāḥ //
GB, 2, 6, 6, 19.0 tad yad ekaikasyartau dvau dvau māsau bhavatas tasmād dvisūktāḥ //
GB, 2, 6, 6, 23.0 sa yat puruṣo bhavaty anyathaiva pratyaṅ bhavaty anyathā prāṅ tasmād dvyukthaḥ //
GB, 2, 6, 6, 27.0 tad yad ekaikam aṅgaṃ dyutir bhavati tasmād dvisūktāḥ //
GB, 2, 6, 6, 28.0 tad āhur yad dvyuktho hotaikasūkta ekokthā hotrā dvisūktāḥ kathaṃ tat samaṃ bhavati //
GB, 2, 6, 6, 28.0 tad āhur yad dvyuktho hotaikasūkta ekokthā hotrā dvisūktāḥ kathaṃ tat samaṃ bhavati //
GB, 2, 6, 6, 29.0 yad eva dvidevatyābhir yajanty atho yad dvisūktā hotrā iti brūyāt //
GB, 2, 6, 6, 29.0 yad eva dvidevatyābhir yajanty atho yad dvisūktā hotrā iti brūyāt //
GB, 2, 6, 6, 30.0 tad āhur yad agniṣṭoma eva sati yajñe dve hotur ukthe atiricyete kathaṃ tato hotrā na vyavacchidyanta iti //
GB, 2, 6, 6, 31.0 yad eva dvidevatyābhir yajanty atho yad dvisūktā hotrā iti brūyāt //
GB, 2, 6, 6, 31.0 yad eva dvidevatyābhir yajanty atho yad dvisūktā hotrā iti brūyāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 15.0 mayi gṛhṇāmi yo no agnir iti dvābhyām ātmannagniṃ gṛhītvā //
HirGS, 1, 4, 11.0 yoge yoge tavastaram imam agna āyuṣe varcase kṛdhīti dvābhyāṃ prāśnantaṃ samīkṣate //
HirGS, 1, 7, 3.0 agnaye samidhāv iti dve //
HirGS, 1, 9, 9.0 vrataṃ visṛjya ud u tyaṃ citram iti dvābhyām ādityam upatiṣṭhate //
HirGS, 1, 11, 4.5 iti dvābhyāṃ srajaṃ pratimuñcate //
HirGS, 1, 16, 16.5 iti brūyād yadi dvau /
HirGS, 1, 21, 1.2 dve ūrje viṣṇus tvānvetu /
HirGS, 1, 26, 9.1 athainam agnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā dve mindāhutī juhoti /
HirGS, 1, 26, 20.4 iti dvābhyāṃ yasyāṃ samārūḍhas tām ādadhāti //
HirGS, 1, 26, 22.2 yadi dvau vaiśvānarapāthikṛtau /
HirGS, 1, 28, 1.2 vāstoṣpata iti dve /
HirGS, 2, 1, 3.11 yāste rāka iti dvābhyām ūrdhvaṃ sīmantam unnīyābhimantrayate /
HirGS, 2, 4, 10.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvā putrasya nāma dadhyāddvyakṣaraṃ caturakṣaraṃ vā ghoṣavadādyantarantasthaṃ dīrghābhiniṣṭhānāntaṃ yatra vā svityupasargaḥ syāt /
HirGS, 2, 4, 12.1 dve nāmanī kuryāt /
HirGS, 2, 4, 12.2 vijñāyate ca tasmāddvināmā brāhmaṇo 'rdhuka iti //
HirGS, 2, 8, 2.1 āpūryamāṇapakṣe puṇye nakṣatre 'gnimupasamādhāya saṃparistīrya payasi sthālīpākaṃ śrapayitvābhighāryodvāsyāpareṇāgniṃ dve kuṭī kṛtvā dakṣiṇasyāṃ śūlagavamāvāhayati /
HirGS, 2, 17, 9.4 iti dvābhyāṃ dakṣiṇaiḥ pārśvaiḥ saṃviśanti //
HirGS, 2, 20, 10.3 iti dvābhyāmudakānte dūrvā ropayanti //
Jaiminigṛhyasūtra
JaimGS, 1, 8, 9.1 phalīkaraṇamiśrān sarṣapān daśarātram agnau juhuyāt śaṇḍāyeti dvābhyāṃ śaṇḍāya markāyopavīrāya śauṇḍikera ulūkhalo malimluco duṇāśi cyavano naśyatād itaḥ svāhā /
JaimGS, 1, 9, 4.0 tasya nāmadheyaṃ dadyād dvyakṣaraṃ caturakṣaraṃ vā ghoṣavadādy antarantastham //
JaimGS, 1, 18, 6.0 dve trivṛtī varjayet trivṛtaṃ ca maṇiṃ triguṇe copānahau //
JaimGS, 1, 21, 15.2 dve ūrje viṣṇustvānvetu /
JaimGS, 2, 8, 25.0 ṣaṇ māsān yāvakabhakṣaś caturo māsān udakasaktubhakṣo dvau māsau phalabhakṣo māsam abbhakṣo dvādaśarātraṃ vānaśnan kṣipram antardhīyate //
JaimGS, 2, 8, 31.0 tasya ha vā etasya dvāv evānadhyāyau yad ātmāśucir yad deśaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 3, 2.1 sa yathā vṛkṣam ākramaṇair ākramamāṇa iyād evam evaite dve dve devate saṃdhāyemāṃl lokān rohann eti //
JUB, 1, 3, 2.1 sa yathā vṛkṣam ākramaṇair ākramamāṇa iyād evam evaite dve dve devate saṃdhāyemāṃl lokān rohann eti //
JUB, 1, 20, 6.1 tasyaitasya sāmnas tisra āgās trīṇy āgītāni ṣaḍ vibhūtayaś catasraḥ pratiṣṭhā daśa pragāḥ sapta saṃsthā dvau stobhāv ekaṃ rūpam //
JUB, 1, 21, 5.1 atha yau dvau stobhāv ahorātre eva te //
JUB, 1, 24, 3.4 atho dve ivaivam bhavata om iti /
JUB, 1, 56, 9.1 tṛtīyām icchasvaivety abravīn no vāva mā dve udyaṃsyatha iti /
JUB, 1, 56, 10.2 atha yad dve apāsedhat tasmād dvayor na kurvanti /
JUB, 1, 56, 10.2 atha yad dve apāsedhat tasmād dvayor na kurvanti /
JUB, 2, 5, 3.1 sa u eva dviputra iti /
JUB, 2, 5, 3.2 dvau hi prāṇāpānau //
JUB, 2, 5, 9.2 sapta hi śīrṣaṇyāḥ prāṇā dvau avāñcau //
JUB, 2, 5, 10.2 sapta śīrṣaṇyāḥ prāṇā dvau avāñcau nābhyāṃ daśamaḥ //
JUB, 2, 6, 2.1 sa yadi brūyād dvau ma āgāyeti prāṇa udgītha ity eva vidvān dvau manasā dhyāyet /
JUB, 2, 6, 2.1 sa yadi brūyād dvau ma āgāyeti prāṇa udgītha ity eva vidvān dvau manasā dhyāyet /
JUB, 2, 6, 2.2 dvau hi prāṇāpānau /
JUB, 2, 6, 2.3 dvau haivāsyājāyete //
JUB, 2, 6, 8.2 sapta śīrṣaṇyāḥ prāṇā dvāv avāñcau /
JUB, 2, 6, 9.2 sapta śīrṣaṇyāḥ prāṇā dvāv avāñcau nābhyāṃ daśamaḥ /
JUB, 3, 3, 10.1 jyotir iti dve akṣare prāṇa iti dve annam iti dve /
JUB, 3, 3, 10.1 jyotir iti dve akṣare prāṇa iti dve annam iti dve /
JUB, 3, 3, 10.1 jyotir iti dve akṣare prāṇa iti dve annam iti dve /
JUB, 3, 3, 12.1 āyur iti dve akṣare prāṇa iti dve annam iti dve /
JUB, 3, 3, 12.1 āyur iti dve akṣare prāṇa iti dve annam iti dve /
JUB, 3, 3, 12.1 āyur iti dve akṣare prāṇa iti dve annam iti dve /
JUB, 3, 4, 10.1 tāsāṃ vā etāsāṃ devatānāṃ dvayordvayor devatayor navanavākṣarāṇi sampadyante /
JUB, 3, 4, 10.1 tāsāṃ vā etāsāṃ devatānāṃ dvayordvayor devatayor navanavākṣarāṇi sampadyante /
JUB, 3, 13, 7.3 ovā iti dve akṣare /
JUB, 4, 8, 6.1 oṃ vā iti dve akṣare /
JUB, 4, 27, 2.2 te dve yonī /
JUB, 4, 27, 4.2 te dve yonī /
JUB, 4, 27, 6.2 te dve yonī /
JUB, 4, 27, 8.2 te dve yonī /
JUB, 4, 27, 10.2 te dve yonī /
JUB, 4, 27, 12.2 te dve yonī /
JUB, 4, 27, 14.2 te dve yonī /
JUB, 4, 27, 16.2 te dve yonī /
JUB, 4, 27, 17.6 te dve yonī /
Jaiminīyabrāhmaṇa
JB, 1, 5, 11.0 dvau samudrāvacaryau vitatau mahāntāvāvarīvartete patheva padāviti //
JB, 1, 5, 12.0 dvau haiva samudrāv acaryāv ahaś caiva rātriś ca //
JB, 1, 17, 1.0 dve ha vāva yonī //
JB, 1, 17, 3.0 dvā u haiva lokau //
JB, 1, 17, 18.0 sa haivaṃ vidvān dvyātmā dviyoniḥ //
JB, 1, 17, 18.0 sa haivaṃ vidvān dvyātmā dviyoniḥ //
JB, 1, 18, 13.1 sa haivaṃ vidvān dvyātmā dvidāyaḥ /
JB, 1, 18, 13.1 sa haivaṃ vidvān dvyātmā dvidāyaḥ /
JB, 1, 26, 10.0 dvyahaṃ juhoti //
JB, 1, 42, 20.0 dve striyau mahad vittaṃ jugupatuḥ //
JB, 1, 43, 26.0 dve striyau mahad vittam ajūgupatām iti //
JB, 1, 66, 7.0 dvau stomau prātassavanaṃ vahato yathā cakṣuś ca prāṇaś ca tathā tat //
JB, 1, 66, 8.0 dvau stomau mādhyaṃdinaṃ savanaṃ vahato yathā śrotraṃ ca bāhū ca tathā tat //
JB, 1, 66, 9.0 dvau stomau tṛtīyasavanaṃ vahato yathā madhyaṃ ca pratiṣṭhā ca tathā tat //
JB, 1, 67, 13.0 tasmād gardabho dviretās tasmād vaḍabā dviretāḥ //
JB, 1, 67, 13.0 tasmād gardabho dviretās tasmād vaḍabā dviretāḥ //
JB, 1, 67, 14.0 tasmāt paśavo dvau dvau janayanti //
JB, 1, 67, 14.0 tasmāt paśavo dvau dvau janayanti //
JB, 1, 94, 17.0 yuvaṃ hi sthaḥ svaḥpatī iti dvayoḥ saṃyajamānayoḥ pratipadaṃ kuryāt //
JB, 1, 100, 16.0 sa yo bhrātṛvyalokaṃ cichitsed dvyudāsām eva gāyet //
JB, 1, 102, 3.0 tasyai dve akṣare vyatiṣajati //
JB, 1, 102, 11.0 tasyai dve akṣare dyotayati //
JB, 1, 102, 21.0 śrotre dve pariśravaṇe dve //
JB, 1, 102, 21.0 śrotre dve pariśravaṇe dve //
JB, 1, 112, 8.0 prāṇa iti dve akṣare //
JB, 1, 113, 3.0 sa ete dve akṣare gāyatryā udakhidat //
JB, 1, 113, 4.0 sa eva dvyakṣaro vaṣaṭkāro 'bhavat //
JB, 1, 124, 1.0 dve u ha vāva sāmanī stobhavac caivāstobhaṃ ca //
JB, 1, 127, 23.0 dviṣāmṇī gāyatrī //
JB, 1, 127, 26.0 dviṣāmṇī bṛhatī //
JB, 1, 131, 3.0 dve akṣare stobhati //
JB, 1, 131, 4.0 dve rathasya pakṣasī //
JB, 1, 133, 6.0 tad dve vatsaṃ prati //
JB, 1, 135, 2.0 dvyakṣareṇottare prastauty abhikrāntyā evānapabhraṃśāya //
JB, 1, 135, 4.0 dvyakṣareṇottare prastauti //
JB, 1, 135, 5.0 dvipādam eva tad aṣṭāśapheṣu paśuṣv adhyūhati //
JB, 1, 135, 8.0 dvyakṣareṇottare dve prastauti //
JB, 1, 135, 8.0 dvyakṣareṇottare dve prastauti //
JB, 1, 147, 13.0 tad dvyakṣaraṇidhanaṃ bhavati pratiṣṭhāyai //
JB, 1, 148, 15.0 tad dvyakṣaraṇidhanaṃ bhavati pratiṣṭhāyai //
JB, 1, 156, 1.0 dve vāvedam agre savane āstām //
JB, 1, 156, 2.0 dvābhyāṃ vāvedaṃ savanābhyāṃ devā agre vyajayanta //
JB, 1, 157, 1.0 atha saṃhitaṃ dvyakṣaraṇidhanaṃ pratiṣṭhāyai //
JB, 1, 169, 10.0 yajñeti dve akṣare gireti dve poprim iti dve //
JB, 1, 169, 10.0 yajñeti dve akṣare gireti dve poprim iti dve //
JB, 1, 169, 10.0 yajñeti dve akṣare gireti dve poprim iti dve //
JB, 1, 181, 1.0 tāni vā etāni trīṇi santi dvidevatyāny aindrāvaruṇam aindrābārhaspatyam aindrāvaiṣṇavam iti //
JB, 1, 193, 4.0 ta ekākṣareṇa pañcadaśākṣaram avṛñjata dvyakṣareṇa caturdaśākṣaraṃ tryakṣareṇa trayodaśākṣaraṃ caturakṣareṇa dvādaśākṣaraṃ pañcākṣareṇaikādaśākṣaraṃ ṣaḍakṣareṇa daśākṣaraṃ saptākṣareṇa navākṣaram aṣṭākṣareṇāṣṭau //
JB, 1, 197, 8.0 ta ekākṣareṇa pañcadaśākṣaram avṛñjata dvyakṣareṇa caturdaśākṣaram //
JB, 1, 203, 8.0 ati śriyā dviṣantaṃ bhrātṛvyaṃ ricyate ya evaṃ veda gāyatrīṣu dvipadāsu bṛhatā ṣoḍaśinā tuṣṭuvānaḥ //
JB, 1, 203, 9.0 upa no haribhiḥ sutam ity etā vai gāyatryo dvipadāḥ //
JB, 1, 205, 19.0 ta ekākṣareṇa pañcadaśākṣaram avṛñjata dvyakṣareṇa caturdaśākṣaraṃ tryakṣareṇa trayodaśākṣaraṃ caturakṣareṇa dvādaśākṣaraṃ pañcākṣareṇaikādaśākṣaraṃ ṣaḍakṣareṇa daśākṣaraṃ saptākṣareṇa navākṣaram aṣṭābhir evāṣṭau //
JB, 1, 207, 6.0 svaṃ ca hy atimanyate dvau ca yajñakratū //
JB, 1, 213, 16.0 ekaṃ sāma dve chandasī //
JB, 1, 229, 46.0 gāyatrī ca jagatī ca te dve bṛhatyau //
JB, 1, 229, 47.0 uṣṇik ca triṣṭup ca te dve bṛhatyau //
JB, 1, 229, 48.0 anuṣṭup ca paṅktiś ca te dve bṛhatyau //
JB, 1, 231, 12.0 atho haiṣām eka eva paryāya āyatanavān syād anāyatanau dvau syātāṃ yat sakṛddhiṃkṛtaiḥ stuvīran //
JB, 1, 235, 15.0 dve stotriye upaprastutye //
JB, 1, 235, 22.0 atho dvyatiṣṭutaḥ //
JB, 1, 241, 17.0 sa yo nvāvaikasya rājyasya trātā syād yo dvayor yas trayāṇāṃ lokī vāva sa tena manyeta //
JB, 1, 244, 1.0 tasyo eva dve savane bṛhatīṃ sampadyete //
JB, 1, 244, 5.0 yā hi tisro gāyatryas te dve bṛhatyau //
JB, 1, 244, 10.0 athaitad dvau mādhyaṃdinaṃ savanaṃ sampādayata udgātā ca hotā ca //
JB, 1, 244, 13.0 gāyatrī ca jagatī ca te dve bṛhatyau //
JB, 1, 244, 14.0 uṣṇik ca triṣṭup ca te dve bṛhatyau //
JB, 1, 244, 15.0 anuṣṭup ca paṅktiś ca te dve bṛhatyau //
JB, 1, 244, 17.0 yasmād etad dvau mādhyaṃdinaṃ savanaṃ sampādayatas tasmād rājanyasya kāryo loka iṣṭāpūrtena śraddhayā brahmaṇyatayā //
JB, 1, 252, 7.0 catasro diśaś catvāro 'vāntaradeśā dvāv imau lokau //
JB, 1, 253, 15.0 athaindrāgnaṃ dvidevatyam //
JB, 1, 254, 3.0 tasyāṃ dve sāmanī //
JB, 1, 254, 10.0 tasyāṃ dve sāmanī //
JB, 1, 254, 27.0 tasyāṃ dve sāmanī //
JB, 1, 254, 35.0 dve sāmanī //
JB, 1, 254, 36.0 tasmād dve akṣyau samānaṃ paśyataḥ //
JB, 1, 254, 45.0 tasyāṃ dve sāmanī //
JB, 1, 254, 69.0 yady enaṃ dvidevatya ājye 'nuvyāhared yajñasya pratiṣṭhām acīkᄆpaṃ yajñamāro 'pratiṣṭhito bhaviṣyasīty enaṃ brūyāt //
JB, 1, 260, 3.0 tasyai dve akṣare vyatiṣajati //
JB, 1, 260, 11.0 tasyai dve akṣare dyotayati //
JB, 1, 260, 21.0 śrotre dve pariśravaṇe dve //
JB, 1, 260, 21.0 śrotre dve pariśravaṇe dve //
JB, 1, 286, 11.0 tasyai dve aṣṭākṣare pade prāyacchat //
JB, 1, 288, 4.0 sā nānaiva hastābhyāṃ dve savane samagṛhṇād imāni cānayor akṣarāṇi mukhenaikaṃ savanam //
JB, 1, 289, 9.0 atha yad uṣṇikkakubhor dve aṣṭākṣare pade tena te apyaitām //
JB, 1, 296, 9.0 yad dvyakṣareṇottarayor dvipadas tena //
JB, 1, 297, 13.0 yad dvyakṣareṇottarayor dvipadas tena //
JB, 1, 300, 12.0 te u ha vai dve eva svāraṃ caiva nidhanavac ca //
JB, 1, 300, 14.0 dvāv imau lokāv āviṣṭamāv iva //
JB, 1, 300, 15.0 dvau prāṇāpānau //
JB, 1, 304, 24.0 tad dve apidhattaḥ //
JB, 1, 309, 21.0 dvyakṣaraṇidhanaṃ brahmasāma //
JB, 1, 311, 21.0 tṛca iti dve //
JB, 1, 315, 9.0 yadi dvyaha ubhayor ahnor ahiṃkṛtāṃ gāyet //
JB, 1, 317, 3.0 tasyai dve akṣare vyatiṣajati //
JB, 1, 317, 9.0 tasyai dve akṣare dyotayati //
JB, 1, 320, 15.0 atho dve vāva dhurau manaś caiva vāk ca //
JB, 1, 348, 11.0 yadi dvayoḥ paryāyayor astutayor abhivyuccheddhotre ca maitrāvaruṇāya ca pūrve stuyur brahmaṇe cācchāvākāya cottare //
JB, 1, 352, 25.0 ekaṃ vā dvau vā yāvad alaṃ manyeta //
JB, 1, 356, 10.0 dve yajñasya chidram apidhattaḥ //
JB, 1, 356, 16.0 yad dvābhyāṃ stanau tau //
JB, 3, 122, 14.0 te hocur mantrayitvā ekaṃ vai dve trīṇi paramam anayā dhanāni labhemahy athainayeha sarvam eva lapsyāmahe //
JB, 3, 346, 3.0 tā dvābhyāṃ rūpābhyāṃ pratyādravan nīlena ca suvarṇena ca //
Kauśikasūtra
KauśS, 2, 6, 9.0 ni tad dadhiṣa iti rājñodapātraṃ dvau dvāvavekṣayet //
KauśS, 2, 6, 9.0 ni tad dadhiṣa iti rājñodapātraṃ dvau dvāvavekṣayet //
KauśS, 4, 4, 18.0 dvau pṛthivyām //
KauśS, 4, 5, 10.0 dvābhyāṃ madhūdvāpān pāyayati //
KauśS, 5, 9, 13.0 prācīm ekaśṛṅgāṃ pratīcīṃ dviśṛṅgām //
KauśS, 6, 1, 14.0 ya imām ayaṃ vajra iti dviguṇām ekavīrān saṃnahya pāśān nimuṣṭitṛtīyaṃ daṇḍaṃ saṃpātavat //
KauśS, 6, 1, 35.0 dvau dvau trirātram //
KauśS, 6, 1, 35.0 dvau dvau trirātram //
KauśS, 7, 5, 7.0 athainam ahatena vasanena paridhāpayati paridhatteti dvābhyām //
KauśS, 7, 6, 20.0 sam indra naḥ saṃ varcaseti dvābhyām utsṛjanti gām //
KauśS, 7, 7, 1.1 śraddhāyā duhiteti dvābhyāṃ bhādramauñjīṃ mekhalāṃ badhnāti //
KauśS, 7, 8, 1.0 śraddhāyā duhiteti dvābhyāṃ bhādramauñjīṃ mekhalāṃ brāhmaṇāya badhnāti //
KauśS, 7, 8, 19.0 sapta kulāni brāhmaṇaś caret trīṇi kṣatriyo dve vaiśyaḥ //
KauśS, 7, 8, 23.0 yad agne tapasā tapo 'gne tapas tapyāmaha iti dvābhyāṃ parisamūhayati //
KauśS, 8, 1, 10.0 tasmin yathākāmaṃ savān dadātyekaṃ dvau sarvān vā //
KauśS, 8, 8, 8.0 sarve vedā dvikalpāḥ //
KauśS, 8, 9, 5.1 saṃnipāte brahmaudanamitam udakam āsecayed dvibhāgam //
KauśS, 8, 9, 9.1 ā pyāyasva saṃ te payāṃsīti dvābhyāṃ pratiṣiñcet //
KauśS, 8, 9, 14.1 tatra dve udapātre nihite bhavataḥ //
KauśS, 9, 1, 2.1 amāvāsyāyāṃ pūrvasminn upaśāle gāṃ dvihāyanīṃ rohiṇīm ekarūpāṃ bandhayati //
KauśS, 10, 5, 18.0 dvābhyāṃ nivartayatīha mama rādhyatām atra taveti //
KauśS, 11, 2, 35.0 yamo no gātuṃ prathamo vivedeti dve prathame //
KauśS, 11, 4, 4.0 dve niḥśīyamāne nīlalohite sūtre savyarajjuṃ śāntavṛkṣasya caturaḥ śaṅkūṃścaturaḥ paridhīn vāraṇaṃ śāmīlam audumbaraṃ pālāśaṃ vṛkṣasya śāntauṣadhīḥ //
KauśS, 11, 8, 19.0 dve kāṣṭhe gṛhītvośanta ity ādīpayati //
KauśS, 12, 1, 3.1 sa khalv ekaśākham eva prathamaṃ pādyaṃ dviśākham āsanaṃ triśākhaṃ madhuparkāya //
KauśS, 12, 1, 23.1 athāsmai madhuparkaṃ vedayante dvyanucaro madhuparko bho iti //
KauśS, 12, 1, 24.1 dvābhyāṃ śākhābhyām adhastād ekayopariṣṭāt sāpidhānam //
KauśS, 12, 2, 5.1 dvābhyām aṅgulibhyāṃ pradakṣiṇam ācālyānāmikayāṅgulyāṅguṣṭhena ca saṃgṛhya prāśnāti //
KauśS, 13, 5, 3.1 ārād arātim iti dve //
KauśS, 13, 14, 7.6 kālanetre haviṣo no juṣasva tṛptiṃ no dhehi dvipade catuṣpade /
KauśS, 13, 32, 1.1 atha yatraitat kumārasya kumāryā vā dvāvāvartau mūrdhanyau bhavataḥ savyāvṛd eko deśāvartas tatra juhuyāt //
KauśS, 14, 2, 10.0 iḍāyās padam iti dvābhyāṃ viṃśīm //
KauśS, 14, 5, 37.1 astamite dvisattāyāṃ trisattāyāṃ ca pāṭavaḥ /
Kauṣītakibrāhmaṇa
KauṣB, 1, 2, 6.0 dvyagnī dvitīyāyai //
KauṣB, 1, 2, 7.0 dvau hi agnī yajati //
KauṣB, 2, 1, 18.0 dvyantān aṅgārān karoti //
KauṣB, 2, 2, 15.0 dvyaṅgulaṃ samidho 'tihṛtyānudṛbhann ivābhijuhoti //
KauṣB, 2, 2, 16.0 dvyaṅgule vā idaṃ mukhasyānnaṃ dhīyate //
KauṣB, 2, 4, 6.0 dve āhavanīye //
KauṣB, 6, 2, 24.0 na vā idaṃ dvābhyāṃ nāmabhyām annam atsyāmīti //
KauṣB, 6, 5, 18.0 dve vai yajñasya vartanī //
KauṣB, 8, 5, 22.0 pari tvā girvaṇo giro 'dhi dvayor adadhā ukthyaṃ vaca ity aindryāvabhirūpe abhiṣṭauti //
KauṣB, 8, 6, 13.0 pavitraṃ te vitataṃ brahmaṇaspata iti dve //
KauṣB, 8, 8, 11.0 dvābhyāṃ yajet //
KauṣB, 8, 11, 21.0 tāḥ parovarīyasīr abhyupeyāt trīn agre stanān atha dvāvathaikam //
KauṣB, 8, 12, 5.0 yathā dvirātram evaṃ tat //
KauṣB, 8, 12, 18.0 tayā dvyaham anyatare careyuḥ //
KauṣB, 9, 3, 5.0 dve havirdhāne bhavataḥ //
KauṣB, 9, 3, 11.0 atho dvidevatyā dvayor havirdhānayoḥ //
KauṣB, 9, 3, 11.0 atho dvidevatyā dvayor havirdhānayoḥ //
KauṣB, 9, 3, 17.0 adhi dvayor adadhā ukthyaṃ vaco viśvā rūpāṇi pratimuñcate kavir iti //
KauṣB, 10, 6, 1.0 tam āhur dvirūpaḥ syācchuklaṃ ca kṛṣṇaṃ cāhorātrayo rūpeṇeti //
KauṣB, 11, 4, 2.0 athaitad dve nānā chandāṃsy antareṇa kartā iva //
KauṣB, 12, 2, 3.0 āvarvṛtatīr adha nu dvidhārā ity āvṛttāsu //
Khādiragṛhyasūtra
KhādGS, 2, 2, 30.0 yā tiraścīti dvābhyām //
KhādGS, 3, 4, 24.0 kaṃsātparābhir dvābhyāṃ dvābhyām ekaikāmāhutim //
KhādGS, 3, 4, 24.0 kaṃsātparābhir dvābhyāṃ dvābhyām ekaikāmāhutim //
KhādGS, 4, 4, 10.0 pādayordvitīyayā dvau cet //
Kātyāyanaśrautasūtra
KātyŚS, 5, 1, 10.0 dvidevato 'pi niyamasāmarthyāt //
KātyŚS, 5, 6, 1.0 kārttikyāṃ sākamedhā dvyaham //
KātyŚS, 5, 9, 21.0 yajñopavītinaḥ sarve niṣkramyodañco 'kṣann amīmadantety āhavanīyam upatiṣṭhante dvābhyām //
KātyŚS, 6, 1, 30.0 dvyaṅgulaṃ tryaṅgulaṃ vā tardmātikrāntaṃ yūpasya //
KātyŚS, 6, 3, 27.0 dviguṇaraśanayā dvivyāmayā kauśyā pāśaṃ kṛtvāntarāśṛṅgam abhidakṣiṇaṃ badhnāty ṛtasya tveti //
KātyŚS, 6, 4, 3.0 pravṛtya hotāram āśrāvyāhāgnir ha daivīnāṃ viśāṃ puraetāyaṃ yajamāno manuṣyāṇāṃ sunvann iti sutye tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
KātyŚS, 10, 6, 4.0 ekayā ca daśabhiś ceti śasyamāne dvidevatyāni pratiprasthātā prakṣālya khare nidadhāti //
KātyŚS, 15, 9, 16.0 pūrvāgnivāhau dvau dvau ṣaṇṇāṃ ṣaṇṇāṃ dakṣiṇā //
KātyŚS, 15, 9, 16.0 pūrvāgnivāhau dvau dvau ṣaṇṇāṃ ṣaṇṇāṃ dakṣiṇā //
KātyŚS, 20, 6, 18.0 adhvaryubrahmodgātṛhotṛkṣattāraḥ kumārīpatnībhiḥ saṃvadante yakāsakāv iti daśarcasya dvābhyāṃ dvābhyāṃ haye haye 'sāv ity āmantryāmantrya //
KātyŚS, 20, 6, 18.0 adhvaryubrahmodgātṛhotṛkṣattāraḥ kumārīpatnībhiḥ saṃvadante yakāsakāv iti daśarcasya dvābhyāṃ dvābhyāṃ haye haye 'sāv ity āmantryāmantrya //
KātyŚS, 20, 7, 1.0 tisraḥ patnyo 'sipathān kalpayanty aśvasya sūcībhir lauharājatasauvarṇībhir maṇisaṃkhyābhir gāyatrī triṣṭub iti dvābhyāṃ dvābhyām //
KātyŚS, 20, 7, 1.0 tisraḥ patnyo 'sipathān kalpayanty aśvasya sūcībhir lauharājatasauvarṇībhir maṇisaṃkhyābhir gāyatrī triṣṭub iti dvābhyāṃ dvābhyām //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 5.1 vrajaparihitaṃ prapādya jaṭāśmaśrulomanakham abhisaṃhāryāpo hi ṣṭheti tisṛbhiḥ snāyāddhiraṇyavarṇā iti ca dvābhyāṃ hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
KāṭhGS, 3, 5.3 hiraṇyavarṇā śucayaḥ pāvakā vicakramur hitvāvadyam āpaḥ śataṃ pavitrā vitatā hy āsāṃ tābhir mā devāḥ savitā punātv iti śaṃ na iti ca dvābhyām //
KāṭhGS, 3, 9.0 dvivastro 'ta ūrdhvam //
KāṭhGS, 8, 3.0 ā me gṛhā iti dvābhyāṃ vasūnāṃ sthālīpākasya juhoti //
KāṭhGS, 17, 3.0 pratisakhi prakrīḍayaty ekam ahar dve vāhorātre //
KāṭhGS, 19, 3.0 brahmacaryānte gandharve devakule vā dvāv agnī prajvālya dvau paśū upākaroty aryamṇe dakṣiṇaṃ prājāpatyam uttaram //
KāṭhGS, 19, 3.0 brahmacaryānte gandharve devakule vā dvāv agnī prajvālya dvau paśū upākaroty aryamṇe dakṣiṇaṃ prājāpatyam uttaram //
KāṭhGS, 25, 41.1 uttarato 'gner darbheṣu prācīṃ prakrāmayaty ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri mayobhavāya pañca prajābhyaḥ ṣaḍ ṛtubhyo dīrghāyutvāya saptamaṃ sakhā saptapadā bhava sumṛḍīkā savasvati mā te vyoma saṃdṛśe viṣṇus tvānvetv ity anuṣaṅgaḥ //
KāṭhGS, 34, 4.0 agnim atrānīya tasminn ājyabhāgāntaṃ hutvā sahiraṇyakāṃsye saṃpātān avanayed dhiraṇyagarbhaḥ saṃvatsarasya pratimāṃ kāya svāhā kasmai svāhā katamasmai svāhā prajāpataye svāhā prajāpate nahi tvad anya iti ca dvābhyām //
KāṭhGS, 36, 1.0 daśamyāṃ tasminn evāgnau payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskaṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoti kayā naś citra iti dvābhyāṃ kayā tac chṛṇve prajāpataye svāhā prajāpataye nahi tvad anya iti ca dvābhyām //
KāṭhGS, 36, 1.0 daśamyāṃ tasminn evāgnau payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskaṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoti kayā naś citra iti dvābhyāṃ kayā tac chṛṇve prajāpataye svāhā prajāpataye nahi tvad anya iti ca dvābhyām //
KāṭhGS, 38, 2.0 makṣū dhātā bhūyo jāta iti dvābhyām ājyena caturgṛhītenājyabhāgānte juhoti //
KāṭhGS, 38, 3.0 āpyāyasva saṃ te payāṃsīti dvābhyāṃ sthālīpākasya //
KāṭhGS, 41, 24.1 adhīte haiteṣāṃ vedānām ekaṃ dvau trīn sarvān vā yam evaṃ vidvān upanayata iti śrutiḥ //
KāṭhGS, 44, 3.0 darbheṣv āsīnaṃ darbhān adhy adhikṛtya hiraṇyaṃ cābhiṣiñcaty agnikībhir vā rājasūyikībhir vā yā āpo divyā iti dvābhyām //
KāṭhGS, 47, 11.0 nāmadheyena devatāṃ yajeta tad devatayā varcāgneyīṃ vohed agnīṣomīyām aindrāgnīṃ vā dvidevateṣu vaiśvadevīṃ bahudevateṣu //
KāṭhGS, 47, 14.0 tvaṃ no agna iti dvābhyāṃ juhuyād ayā bhūr iti ca sarvaprāyaścittāni mano jyotir iti saptabhiḥ //
KāṭhGS, 61, 4.0 ṛtūnāṃ patnīti ṣaḍ dve dve sthālīpākasya juhoti //
KāṭhGS, 61, 4.0 ṛtūnāṃ patnīti ṣaḍ dve dve sthālīpākasya juhoti //
KāṭhGS, 62, 5.0 ye samānā iti dvābhyāṃ sthālīpākasya peśīnāṃ ca juhoti //
KāṭhGS, 63, 3.0 apayantv asurā iti dvābhyāṃ tilaiḥ sarvato 'vakīrya //
KāṭhGS, 71, 1.0 gāvo bhaga iti dvābhyāṃ goyajñasya //
KāṭhGS, 71, 5.0 śunaṃ suphālā iti pradakṣiṇaṃ dve kṛṣati //
KāṭhGS, 71, 6.0 lāṅgalaṃ pavīravam ity apare dve //
KāṭhGS, 71, 10.0 trātāram indram iti dve paryayaṇasya //
KāṭhGS, 71, 17.0 dhanvanā gā iti dvābhyāṃ dhanuryajñasya //
KāṭhGS, 71, 18.0 rātrī vyakhyad iti dvābhyāṃ rātriyajñasya //
KāṭhGS, 72, 1.0 samupahate 'dbhute vā śāntyai śamīṃ śamukaṃ śāmyavākam aśvatthaplakṣanyagrodhodumbaraṃ dūrvāṃ ca prācīnaprasṛtāni ṣaḍ darbhapiñjūlāni sumanasaś cāpāmārgaṃ sarvabījāni sītāloṣṭaṃ gomayaṃ hiraṇyaṃ valmīkavapāṃ cādbhiḥ saṃsṛjati saṃ vaḥ sṛjāmīti dvābhyām //
KāṭhGS, 73, 5.2 agnir mūrdheti catasra upaprayanto adhvaram iti dve kadā cana starīr asīti dve dhuraś copadhuraś copadhuraś ca //
KāṭhGS, 73, 5.2 agnir mūrdheti catasra upaprayanto adhvaram iti dve kadā cana starīr asīti dve dhuraś copadhuraś copadhuraś ca //
Kāṭhakasaṃhitā
KS, 6, 6, 26.0 tasmād dve hotavye yajuṣā ca manasā ca //
KS, 7, 15, 35.0 atho tisṛṣv atho dvayor atho pūrvedyuḥ //
KS, 9, 1, 21.0 yad dvyakṣarās satīś caturakṣarāḥ kriyante //
KS, 10, 1, 31.0 dve anuvākye kuryād ekāṃ yājyām //
KS, 10, 1, 32.0 samam eva dvābhyāṃ karoti //
KS, 11, 2, 34.0 yad aindre dve saha kuryāj jāmi syāt //
KS, 11, 2, 47.0 dve itare //
KS, 11, 2, 81.0 dvau dadyāt //
KS, 11, 2, 82.0 dvau hi prāṇaś cāpānaś ca //
KS, 12, 6, 46.0 apāṃnaptrīye dve apibhavataḥ //
KS, 12, 8, 16.0 yad dve avare dve pare tan mithunam //
KS, 12, 8, 16.0 yad dve avare dve pare tan mithunam //
KS, 13, 3, 65.0 yadi dvau jāyeyātāṃ tā ubhā utsṛjet //
KS, 13, 3, 91.0 yā eva kau ca dvā etad brāhmaṇau //
KS, 13, 8, 10.0 sā yā dvirūpā sābhavat //
KS, 13, 8, 25.0 maitrāvaruṇīṃ dvirūpām ālabheta vṛṣṭikāmaḥ //
KS, 13, 8, 32.0 maitrāvaruṇīṃ dvirūpām ālabheta prajākāmaḥ //
KS, 13, 10, 16.0 ekapādaṃ dvipādam iti //
KS, 15, 4, 11.0 āśvino dvikapālas saṃgrahītur gṛhe //
KS, 19, 3, 15.0 dvābhyām //
KS, 19, 3, 33.0 dvābhyāṃ juhoti //
KS, 19, 4, 3.0 dvābhyām //
KS, 19, 5, 28.0 dvābhyām //
KS, 19, 5, 55.0 dvābhyām upāvaharati //
KS, 19, 6, 34.0 dvistanāṃ dyāvāpṛthivyor dohāya //
KS, 19, 10, 23.0 dvābhyāṃ pravṛṇakti //
KS, 19, 10, 24.0 dvipād yajamānaḥ pratiṣṭhityai //
KS, 19, 12, 19.0 tata etad ṛṣayo 'gnaye dvīṣam ādhānam apaśyan //
KS, 19, 12, 20.0 tasmād dvīṣam agnaya ādhānaṃ kurvanti //
KS, 19, 12, 21.0 tām idam anukṛtiṃ dvīṣam anaḥ kriyate //
KS, 19, 12, 56.0 dvābhyām //
KS, 20, 1, 24.0 yad dve purastāt samīcī upadadhāti dve paścād diśāṃ vidhṛtyai //
KS, 20, 1, 24.0 yad dve purastāt samīcī upadadhāti dve paścād diśāṃ vidhṛtyai //
KS, 20, 3, 23.0 etāvanto vai paśavo dvipādaś ca catuṣpādaś ca //
KS, 20, 6, 27.0 dviyajur bhavati //
KS, 20, 6, 28.0 bhrātṛvyalokam eva dviyajuṣā vṛṅkte //
KS, 20, 6, 52.0 dve dve upadadhāti //
KS, 20, 6, 52.0 dve dve upadadhāti //
KS, 20, 6, 53.0 dvau dvau hy ṛtavaḥ //
KS, 20, 6, 53.0 dvau dvau hy ṛtavaḥ //
KS, 20, 8, 48.0 etāvanto vai paśavo dvipādaś ca catuṣpādaś ca //
KS, 20, 10, 45.0 tasmāc catvāri cakṣuṣo rūpāṇi dve śukle dve kṛṣṇe //
KS, 20, 10, 45.0 tasmāc catvāri cakṣuṣo rūpāṇi dve śukle dve kṛṣṇe //
KS, 20, 12, 16.0 agner bhāgo 'si dīkṣāyā ādhipatyam iti purastād dvau trivṛtau //
KS, 20, 13, 20.0 dvau trivṛtau //
KS, 20, 13, 26.0 yad dve dvipād yajamānaḥ pratiṣṭhityai //
KS, 20, 13, 27.0 yad viṃśatiḥ dve virājā annaṃ virāḍ virājy evānnādye pratitiṣṭhati //
KS, 21, 3, 24.0 dve dve upadadhāti //
KS, 21, 3, 24.0 dve dve upadadhāti //
KS, 21, 3, 25.0 dvau dvau hy ṛtavaḥ //
KS, 21, 3, 25.0 dvau dvau hy ṛtavaḥ //
KS, 21, 4, 24.0 yad dve dvipād yajamānaḥ pratiṣṭhityai //
KS, 21, 4, 25.0 dvyakṣaraṃ loma //
KS, 21, 4, 26.0 dvyakṣaraṃ carma //
KS, 21, 4, 27.0 dvyakṣaraṃ māṃsam //
KS, 21, 4, 28.0 dvyakṣaram asthi //
KS, 21, 4, 29.0 dvyakṣaro majjā //
KS, 21, 7, 82.0 dvābhyām //
KS, 21, 7, 83.0 dvipād yajamānaḥ pratiṣṭhityai //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 35, 2.2 tāsām ekām adadhur martye bhujaṃ lokam u dve upa jāmī īyatuḥ //
MS, 1, 4, 10, 26.0 dve dve saha prahṛtye //
MS, 1, 4, 10, 26.0 dve dve saha prahṛtye //
MS, 1, 4, 11, 22.0 dvyakṣaro vaṣaṭkāraḥ //
MS, 1, 5, 8, 15.0 manor vai daśa jāyā āsan daśaputrā navaputrāṣṭaputrā saptaputrā ṣaṭputrā pañcaputrā catuṣputrā triputrā dviputraikaputrā //
MS, 1, 5, 8, 17.0 ye 'ṣṭau tān dvau //
MS, 1, 5, 12, 31.0 āgneyasya puroḍāśasya dve yājyānuvākye kuryāt //
MS, 1, 6, 2, 13.1 catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya /
MS, 1, 6, 4, 60.0 pūrvayor haviṣor dve triṃśanmāne deye uttarasmiṃś catvāriṃśanmānam //
MS, 1, 6, 8, 44.0 catur vā idam agre mithunam audyataikaś caikā ca dvau ca dve ca trayaś ca tisraś ca catvāraś ca catasraś ca //
MS, 1, 6, 8, 44.0 catur vā idam agre mithunam audyataikaś caikā ca dvau ca dve ca trayaś ca tisraś ca catvāraś ca catasraś ca //
MS, 1, 6, 9, 16.0 dvyahe vā puraikāhe vādheyaḥ //
MS, 1, 6, 12, 13.0 uñśiṣṭaṃ me 'śnatyā dvau dvau jāyete //
MS, 1, 6, 12, 13.0 uñśiṣṭaṃ me 'śnatyā dvau dvau jāyete //
MS, 1, 7, 3, 21.2 atha yad dvyakṣarāḥ satīś caturakṣarāḥ kriyante //
MS, 1, 8, 4, 58.0 dve samidhau kārye //
MS, 1, 8, 4, 59.0 dve hy āhutī //
MS, 1, 8, 6, 1.0 dve duhanty agnihotrāya //
MS, 1, 8, 6, 3.0 yad dve duhanti jyāyāṃsaṃ vā etal lokaṃ yajamāno 'bhijayati //
MS, 1, 8, 8, 26.0 naikaḥ kubjir dvau vyāghrau vivyāceti //
MS, 1, 8, 9, 14.0 dvayor gavoḥ sāyam agnihotraṃ juhuyāt //
MS, 1, 10, 8, 8.0 dvā ājyabhāgau //
MS, 1, 10, 8, 30.0 ṛjū dvau parā iṣṭvā tṛtīyam utsṛjeta //
MS, 1, 10, 8, 32.0 yau dvau tayoś caturviṃśatiḥ //
MS, 1, 10, 11, 20.0 yat pātrāṇi ya eva dvipādaḥ paśavo mithunās teṣām etat purastād aṃho 'vayajataḥ //
MS, 1, 10, 18, 29.0 tad yad agniṃ kavyavāhanaṃ dve vā agnes tanvau havyavāhanyā devebhyo havyaṃ vahati kavyavāhanyā pitṛbhyaḥ samiṣṭyā eva pratiṣṭhityai //
MS, 1, 10, 18, 30.0 dve vai devānāṃ yājyānuvākye //
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 4.0 aśvinau dvyakṣarayā prāṇāpānā udajayatām //
MS, 1, 11, 10, 20.0 agnir ekākṣarayodajayan mām imāṃ pṛthivīm aśvinau dvyakṣarayā pramām antarikṣaṃ viṣṇus tryakṣarayā pratimāṃ svargaṃ lokaṃ somaś caturakṣarayāśrīvīr nakṣatrāṇi //
MS, 1, 11, 10, 44.0 aśvibhyāṃ dvyakṣarāya chandase svāhā //
MS, 2, 1, 3, 33.0 āgneyam aṣṭākapālaṃ nirvaped agnīṣomīyam ekādaśakapālaṃ dyāvāpṛthivīyaṃ dvikapālaṃ yaḥ saṃgrāmaṃ jigīṣen nṛjyāyaṃ vā jijyāset //
MS, 2, 1, 3, 44.0 sa yadā saṃgrāmaṃ jayen nṛjyāyaṃ vā jinīyād athāgneyam aṣṭākapālaṃ nirvaped aindrāgnam ekādaśakapālaṃ dyāvāpṛthivīyaṃ dvikapālam //
MS, 2, 1, 7, 45.0 yadi manyeta prati purastāc carantīti dve puronuvākye kuryād ekāṃ yājyām //
MS, 2, 1, 7, 46.0 samam eva dvābhyāṃ kriyate 'ty ekayā prayuṅkte //
MS, 2, 1, 8, 23.0 dvipadā ca catuṣpadā ca bhavataḥ //
MS, 2, 1, 8, 24.0 dvipadaś caivāsmai catuṣpadaś ca paśūn avarunddhe //
MS, 2, 2, 8, 6.0 tan naikenāpnon na dvābhyām //
MS, 2, 3, 3, 43.0 aponaptrīyābhyāṃ dvābhyāṃ juhoti //
MS, 2, 3, 8, 23.1 dve srutī aśṛṇavaṃ pitṝṇām ahaṃ devānām uta martyānām /
MS, 2, 4, 4, 8.0 dve eva tṛtīye āhartur ekaṃ pratigrahītur iti //
MS, 2, 5, 1, 14.0 stanaṃ vā eteṣām dvā abhijāyete //
MS, 2, 5, 7, 14.0 sā dvirūpā maitrāvaruṇī //
MS, 2, 5, 7, 39.0 maitrāvaruṇīṃ dvirūpām ālabheta paśukāmaḥ //
MS, 2, 5, 7, 46.0 dvirūpā bhavati samṛddhyai //
MS, 2, 5, 7, 95.0 dvirūpā bhavati samṛddhyai //
MS, 2, 6, 5, 11.0 āśvino dvikapālaḥ saṃgrahītur gṛhe //
MS, 2, 10, 5, 10.1 vājasya mā prasaveneti dve //
MS, 3, 1, 8, 27.0 dvābhyāṃ pacati //
MS, 3, 6, 9, 12.0 dvau vā ṛtū ahaś ca rātriś ca //
MS, 3, 7, 4, 1.1 yā dvirūpā sā vārtraghnī /
MS, 3, 7, 4, 2.31 dve hi savane /
MS, 3, 9, 6, 18.0 dvau vai vajrau //
MS, 3, 11, 10, 15.1 dve srutī /
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 4.2 dve vidye veditavya iti ha sma yad brahmavido vadanti parā caivāparā ca //
MuṇḍU, 3, 1, 1.1 dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte /
Mānavagṛhyasūtra
MānGS, 1, 2, 4.1 ud u tyaṃ jātavedasamiti dve nigadya kaste vimuñcatīti vimucyodakāñjalim utsṛjati //
MānGS, 1, 2, 11.1 āpo hi ṣṭheti tisṛbhir hiraṇyavarṇāḥ śucaya iti dvābhyāṃ snātvāhate vāsasī paridhatte //
MānGS, 1, 2, 17.1 dvivastro 'ta ūrdhvaṃ bhavati tasmācchobhanaṃ vāso bhartavyam iti śrutiḥ //
MānGS, 1, 10, 9.1 yukto vaha yadākūtamiti dvābhyām agniṃ yojayitvā nakṣatram iṣṭvā nakṣatradevatāṃ yajet tithiṃ tithidevatām ṛtum ṛtudevatāṃ ca //
MānGS, 1, 11, 18.1 athaināṃ prācīṃ saptapadāni prakramayaty ekam iṣe dve ūrje trīṇi prajābhyaś catvāri rāyaspoṣāya pañca bhavāya ṣaḍ ṛtubhyaḥ sakhā saptapadī bhava sumṛḍīkā sarasvatī /
MānGS, 1, 13, 2.1 yuñjanti bradhnam iti dvābhyāṃ yujyamānam anumantrayate dakṣiṇam athottaram //
MānGS, 1, 18, 1.1 daśamyāṃ rātryāṃ putrasya nāma dadhyād ghoṣavad ādyantarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vā tryakṣaraṃ dāntaṃ kumārīṇām //
MānGS, 1, 22, 15.1 yat tisṛṇāṃ prātar anvāha yad dvayor yad ekasyāḥ saṃvatsare dvādaśāhe ṣaḍahe tryahe vā tasmāt sadyo 'nūcyeti śrutiḥ //
MānGS, 1, 22, 18.1 adhīte ha vā ayam eṣāṃ vedānām ekaṃ dvau trīn sarvān veti /
MānGS, 1, 23, 3.0 antato vrataṃ pradāyādito dvāvanuvākāv anuvācayet //
MānGS, 2, 2, 8.0 uttarataḥ saṃstīrṇe pavitre sruksruvāvājyasthālīṃ prakṣālya saṃstīrṇe dve dve prayunakti //
MānGS, 2, 2, 8.0 uttarataḥ saṃstīrṇe pavitre sruksruvāvājyasthālīṃ prakṣālya saṃstīrṇe dve dve prayunakti //
MānGS, 2, 2, 15.0 yukto vaha yadākūtam iti dvābhyāmagniṃ yojayitvā nakṣatramiṣṭvā nakṣatradevatāṃ yajet tithiṃ tithidevatām ṛtum ṛtudevatāṃ ca //
MānGS, 2, 2, 20.1 jayānhutvājyasya sviṣṭakṛte samavadyatyuttarārddhāt sakṛd dvimātram /
MānGS, 2, 7, 2.1 srastare 'hataṃ vāsa udagdaśam āstīryodakāṃsye 'śmānaṃ vrīhīnyavānvāsya pariṣiñcati syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyām //
MānGS, 2, 7, 2.1 srastare 'hataṃ vāsa udagdaśam āstīryodakāṃsye 'śmānaṃ vrīhīnyavānvāsya pariṣiñcati syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyām //
MānGS, 2, 7, 3.1 śamīśākhayā ca sapalāśayodañcaṃ triḥ samunmārṣṭi syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiśca //
MānGS, 2, 7, 3.1 śamīśākhayā ca sapalāśayodañcaṃ triḥ samunmārṣṭi syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiśca //
MānGS, 2, 11, 8.1 samīcī nāmāsīti paryāyair upatiṣṭhate pratidiśaṃ dvābhyāṃ madhye //
MānGS, 2, 11, 9.1 udakāṃsye 'śmānaṃ vrīhīn yavān vāsya pariṣiñcati syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyām //
MānGS, 2, 11, 9.1 udakāṃsye 'śmānaṃ vrīhīn yavān vāsya pariṣiñcati syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyām //
MānGS, 2, 11, 10.1 śamīśākhayā ca palāśayodañcaṃ triḥ samunmārṣṭi syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiś ca //
MānGS, 2, 11, 10.1 śamīśākhayā ca palāśayodañcaṃ triḥ samunmārṣṭi syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiś ca //
MānGS, 2, 16, 2.1 samīcī nāmāsīti paryāyair upatiṣṭhate pratidiśaṃ dvābhyāṃ madhye //
Pañcaviṃśabrāhmaṇa
PB, 4, 1, 11.0 sa etaṃ ṣaḍahaṃ punaḥ prāyuṅkta tābhyāṃ dvābhyāṃ ṣaḍahābhyāṃ dvādaśa māsaḥ prājanayat //
PB, 4, 1, 13.0 sa etau dvau ṣaḍahau punaḥ prāyuṅkta taiś caturbhiḥ ṣaḍahaiścaturviṃśatim ardhamāsān prājanayat //
PB, 4, 4, 4.0 tad āhuḥ saṃśara iva vā eṣa chandasāṃ yad dve chandasī saṃyuñjantīti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 9, 21.0 dvābhyāṃ lomāvadyati dvābhyāṃ tvacaṃ dvābhyāṃ māṃsaṃ dvābhyām asthi dvābhyāṃ majjānaṃ dvābhyāṃ pīvaś ca lohitaṃ ca //
PB, 4, 9, 21.0 dvābhyāṃ lomāvadyati dvābhyāṃ tvacaṃ dvābhyāṃ māṃsaṃ dvābhyām asthi dvābhyāṃ majjānaṃ dvābhyāṃ pīvaś ca lohitaṃ ca //
PB, 4, 9, 21.0 dvābhyāṃ lomāvadyati dvābhyāṃ tvacaṃ dvābhyāṃ māṃsaṃ dvābhyām asthi dvābhyāṃ majjānaṃ dvābhyāṃ pīvaś ca lohitaṃ ca //
PB, 4, 9, 21.0 dvābhyāṃ lomāvadyati dvābhyāṃ tvacaṃ dvābhyāṃ māṃsaṃ dvābhyām asthi dvābhyāṃ majjānaṃ dvābhyāṃ pīvaś ca lohitaṃ ca //
PB, 4, 9, 21.0 dvābhyāṃ lomāvadyati dvābhyāṃ tvacaṃ dvābhyāṃ māṃsaṃ dvābhyām asthi dvābhyāṃ majjānaṃ dvābhyāṃ pīvaś ca lohitaṃ ca //
PB, 4, 9, 21.0 dvābhyāṃ lomāvadyati dvābhyāṃ tvacaṃ dvābhyāṃ māṃsaṃ dvābhyām asthi dvābhyāṃ majjānaṃ dvābhyāṃ pīvaś ca lohitaṃ ca //
PB, 5, 7, 4.0 dvyudāsaṃ bhavati svargasya vā etau lokasyāvasānadeśau pūrveṇaiva pūrvam ahaḥ saṃsthāpayanty uttareṇottaram ahar abhyativadanti //
PB, 6, 1, 4.0 tāsāṃ parigṛhītānām aśvatary atyakrāmat tasyā anuhāya reta ādatta tad vaḍavāyāṃ nyamāḍ yasmād vaḍavā dviretās tasmād aśvatary aprajā āttaretā hi //
PB, 6, 10, 14.0 yuvaṃ hi sthaḥ svaḥpatī iti dvābhyāṃ pratipadaṃ kuryāt samāvadbhājāv evainau yajñasya karoty ubhau yajñayaśasenārpayati //
PB, 7, 3, 22.0 dvyakṣarāṇi nidhanāni bhavanti dvipād yajamāno yajamānam eva yajñe paśuṣu pratiṣṭhāpayati //
PB, 7, 7, 2.0 dvyakṣareṇottarayor ṛcoḥ prastauti dvipād yajamāno yajamānam eva yajñe paśuṣu pratiṣṭhāpayati //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 9, 3, 10.0 yady arvāk stuyus trīḍam agniṣṭomasāma kāryaṃ nidhanam ekeḍayā ye dve tābhyām eva tat samaṃ kriyate //
PB, 10, 6, 6.0 parivat prativat saptapadā dvipadā vinārāśaṃsā gomad ṛṣabhavat ṣaṣṭhasyāhno rūpaṃ trayastriṃśasya stomasya sarveṣāṃ chandasāṃ rūpaṃ revatīnāṃ sāmnaḥ //
PB, 10, 12, 8.0 dve dve akṣare vibhajanti dvau dvau hi māsāv ṛtur atho māsānām eva tad rūpaṃ kriyate //
PB, 10, 12, 8.0 dve dve akṣare vibhajanti dvau dvau hi māsāv ṛtur atho māsānām eva tad rūpaṃ kriyate //
PB, 10, 12, 8.0 dve dve akṣare vibhajanti dvau dvau hi māsāv ṛtur atho māsānām eva tad rūpaṃ kriyate //
PB, 10, 12, 8.0 dve dve akṣare vibhajanti dvau dvau hi māsāv ṛtur atho māsānām eva tad rūpaṃ kriyate //
PB, 11, 5, 19.0 dvyudāsaṃ bhavaty etau vā udāsau svargasya lokasyāvasānadarśau pūrveṇa pūrvam ahaḥ saṃsthāpayanty uttareṇottaram ahar abhyativadanti //
PB, 11, 9, 3.0 tvām idā hyo nara ity adya caiva hyaś ca samārabhate dvirātrasyāvisraṃsāya //
PB, 12, 13, 2.0 ati śriyā bhrātṛvyaṃ ricyate yo gāyatrīṣu dvipadāsu bṛhatā ṣoḍaśinā stute //
PB, 12, 13, 3.0 upa no haribhiḥ sutam ity etā vai gāyatryo dvipadā etāsu stotavyam //
PB, 12, 13, 29.0 te devā asurāṇām ekākṣareṇaiva pañcadaśākṣaram avṛñjata dvyakṣareṇa caturdaśākṣaraṃ tryakṣareṇa trayodaśākṣaraṃ caturakṣareṇa dvādaśākṣaraṃ pañcākṣareṇaikādaśākṣaraṃ ṣaḍakṣareṇa daśākṣaraṃ saptākṣareṇa navākṣaram aṣṭābhir evāṣṭāv avṛñjata //
PB, 13, 4, 2.0 diśaḥ pañcapadā dādhārartūn ṣaṭpadā chandāṃsi saptapadā puruṣaṃ dvipadā //
PB, 13, 4, 3.0 dvyopaśāḥ saṃstutā bhavanti tasmād dvyopaśāḥ paśavaḥ //
PB, 13, 4, 3.0 dvyopaśāḥ saṃstutā bhavanti tasmād dvyopaśāḥ paśavaḥ //
PB, 13, 10, 15.0 brahmavādino vadanti yad bṛhadāyatanāni pṛṣṭhāny athaite dve gāyatryau dve jagatyau kva tarhi bṛhatyo bhavantīti //
PB, 13, 10, 15.0 brahmavādino vadanti yad bṛhadāyatanāni pṛṣṭhāny athaite dve gāyatryau dve jagatyau kva tarhi bṛhatyo bhavantīti //
PB, 13, 10, 16.0 ye dve jagatyoḥ pade te gāyatryā upasaṃpadyete tat sarvā bṛhatyo bhavanty āyatane pṛṣṭhāni yātayatyāyatanavān bhavati //
PB, 13, 12, 1.0 brahmavādino vadanti prāyaṇato dvipadāḥ kāryā udayanatā3 iti //
PB, 13, 12, 2.0 udayanata eva kāryāḥ puruṣo vai dvipadāḥ pratiṣṭhāyai //
PB, 14, 5, 26.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣaś chandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
PB, 14, 9, 22.0 dvihiṃkāraṃ vāmadevyaṃ bhavatyannādyasyāvaruddhyai //
PB, 14, 9, 32.0 dvigad vā etena bhārgavo dviḥ svargaṃ lokam agacchad āgatya punar agacchat dvayoḥ kāmayor avaruddhyai dvaigataṃ kriyate //
PB, 14, 11, 34.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣachandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadāś chandomānām ayātayāmatāyai //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 9.1 dve rājanyasya //
PārGS, 1, 8, 1.1 athainām udīcīṃ saptapadāni prakrāmayati ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri māyobhavāya pañca paśubhyaḥ ṣaḍ ṛtubhyaḥ sakhe saptapadā bhava sā mām anuvratā bhava //
PārGS, 1, 17, 2.0 dvyakṣaraṃ caturakṣaraṃ vā ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭhānaṃ kṛtaṃ kuryānna taddhitam //
PārGS, 2, 14, 19.0 sa yāvat kāmayeta na sarpā abhyupeyuriti tāvat saṃtatayodadhārayā niveśanaṃ triḥ pariṣiñcan parīyād apa śveta padā jahīti dvābhyām //
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
PārGS, 3, 10, 2.0 advivarṣe prete mātāpitrorāśaucam //
PārGS, 3, 10, 8.0 dvivarṣaprabhṛti pretam ā śmaśānāt sarve 'nugaccheyuḥ //
PārGS, 3, 10, 38.0 pakṣaṃ dvau vāśaucam //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 20.1 ā mandair indra haribhiḥ ā no viśvāsu havyaṃ pra senānīḥ iti vargāḥ pavitraṃ ta iti dve eṣā skandasya saṃhitaitāṃ prayuñjan skandaṃ prīṇāti //
SVidhB, 1, 4, 21.1 yad vā u viśpatiḥ sanād agne 'kṣannamīmadanta hy abhi tripṛṣṭham krānt samudraḥ kanikrantīti dve eṣā pitryā nāma saṃhitaitāṃ prayuñjan pitṝn prīṇāti //
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
SVidhB, 2, 5, 6.0 dvirātreṇa rājopajīvinaṃ trirātreṇa rājānaṃ catūrātreṇa grāmaṃ pañcarātreṇa nagaraṃ ṣaḍrātreṇa janapadaṃ saptarātreṇāsurarakṣāṃsy aṣṭarātreṇa pitṛpiśācān navarātreṇa yakṣān daśarātreṇa gandharvāpsaraso 'rdhamāsena vaiśravaṇaṃ māsenendraṃ caturbhiḥ prajāpatiṃ saṃvatsareṇa yat kiṃ ca jagat sarvaṃ hāsya guṇībhavati //
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 3, 4, 9.1 akṣatānāṃ dvau rāśī kuryād bhāvābhāvayor ā no viśvāsu havyam ity etena /
SVidhB, 3, 4, 10.1 jyotiṣmatāṃ vidhūmānām aṅgārāṇāṃ dvau rāśī kuryāt /
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 5.10 dvāv udapatatām //
TB, 1, 2, 2, 2.6 dve carcāv atiricyete /
TB, 1, 2, 5, 4.3 yad dvaudvau paśū samasyeyuḥ /
TB, 1, 2, 5, 4.3 yad dvaudvau paśū samasyeyuḥ /
TB, 1, 2, 6, 4.4 dvipadāsu stuvanti pratiṣṭhityai /
TB, 2, 1, 2, 9.5 yasya vai dvau puṇyau gṛhe vasataḥ /
TB, 2, 1, 3, 8.9 yad ekāṃ samidham ādhāya dve āhutī juhoti /
TB, 2, 1, 3, 9.1 yad dve samidhāv ādadhyāt /
TB, 2, 1, 4, 5.2 atha kva dve āhutī bhavata iti /
TB, 2, 1, 4, 5.7 agnāv eva vaiśvānare dve āhutī juhoti /
TB, 2, 1, 5, 4.7 dvayoḥ payasā juhuyāt paśukāmasya /
TB, 2, 1, 5, 7.8 dvyakṣaraṃ bṛhat /
TB, 2, 1, 6, 5.9 utaikāham uta dvyahaṃ na juhvati /
TB, 3, 1, 5, 13.3 tāv etam aśvibhyām aśvayugbhyāṃ puroḍāśaṃ dvikapālaṃ niravapatām /
Taittirīyasaṃhitā
TS, 1, 5, 8, 30.1 gārhapatyaṃ vā anu dvipādo vīrāḥ prajāyante //
TS, 1, 6, 8, 15.0 dve dve saṃbharati //
TS, 1, 6, 8, 15.0 dve dve saṃbharati //
TS, 1, 6, 11, 4.0 yajeti dvyakṣaram //
TS, 1, 6, 11, 6.0 dvyakṣaro vaṣaṭkāraḥ //
TS, 1, 7, 4, 22.1 dvābhyām //
TS, 1, 7, 4, 24.1 yo vai yajñasya dvau dohau vidvān yajata ubhayata eva yajñaṃ duhe purastāc copariṣṭāc ca //
TS, 1, 7, 6, 49.1 dvābhyām //
TS, 1, 8, 9, 17.1 āśvinaṃ dvikapālaṃ saṃgrahītur gṛhe //
TS, 2, 1, 1, 6.3 dvau vā ajāyai stanau /
TS, 2, 1, 1, 6.4 nānaiva dvāv abhijāyete ūrjam puṣṭiṃ tṛtīyaḥ /
TS, 2, 1, 7, 1.3 yo dvitīyaḥ parāpatat tam mitrāvaruṇāv upāgṛhṇītāṃ sā dvirūpā vaśābhavat /
TS, 2, 1, 7, 3.3 maitrāvaruṇīṃ dvirūpām ālabheta vṛṣṭikāmaḥ /
TS, 2, 1, 7, 4.2 maitrāvaruṇīṃ dvirūpām ālabheta prajākāmaḥ /
TS, 2, 2, 9, 2.2 dve dve puronuvākye kuryād ati prayuktyai /
TS, 2, 2, 9, 2.2 dve dve puronuvākye kuryād ati prayuktyai /
TS, 2, 2, 11, 5.2 dvipadā puronuvākyā bhavati dvipada evāvarunddhe /
TS, 2, 2, 11, 5.2 dvipadā puronuvākyā bhavati dvipada evāvarunddhe /
TS, 5, 1, 2, 57.1 dvābhyām ākramayati //
TS, 5, 1, 3, 2.1 dvābhyām utkramayati //
TS, 5, 1, 3, 37.1 dvābhyām //
TS, 5, 1, 4, 10.1 dvābhyāṃ khanati //
TS, 5, 1, 5, 30.1 dvābhyām //
TS, 5, 1, 5, 51.1 tasmād gardabho dviretāḥ san kaniṣṭham paśūnām prajāyate //
TS, 5, 1, 5, 102.1 dvābhyām upāvaharati //
TS, 5, 1, 6, 51.1 dvistanāṃ karoti //
TS, 5, 1, 9, 23.1 dvābhyām pravṛṇakti //
TS, 5, 2, 2, 48.1 dvābhyām //
TS, 5, 2, 3, 34.1 te dve purastāt samīcī upādadhata dve paścāt samīcī //
TS, 5, 2, 3, 34.1 te dve purastāt samīcī upādadhata dve paścāt samīcī //
TS, 5, 2, 3, 36.1 yad dve purastāt samīcī upadadhāti dve paścāt samīcī diśāṃ vidhṛtyai //
TS, 5, 2, 3, 36.1 yad dve purastāt samīcī upadadhāti dve paścāt samīcī diśāṃ vidhṛtyai //
TS, 5, 2, 8, 21.1 dvāv eva deyau //
TS, 5, 2, 8, 22.1 dvau hi prāṇau //
TS, 5, 2, 8, 29.1 dvābhyām //
TS, 5, 2, 11, 2.1 dvipadā yā catuṣpadā tripadā yā ca ṣaṭpadā /
TS, 5, 3, 1, 41.1 tasmāc catvāri cakṣuṣo rūpāṇi dve śukle dve kṛṣṇe //
TS, 5, 3, 1, 41.1 tasmāc catvāri cakṣuṣo rūpāṇi dve śukle dve kṛṣṇe //
TS, 5, 3, 2, 50.1 sapta vai śīrṣaṇyāḥ prāṇāḥ dvāv avāñcau prāṇānāṃ savīryatvāya //
TS, 5, 3, 3, 27.1 dvau trivṛtāv abhipūrvaṃ yajñamukhe viyātayati //
TS, 5, 3, 3, 34.1 yad viṃśatir dve tena virājau //
TS, 5, 3, 3, 35.1 yad dve pratiṣṭhā tena //
TS, 5, 4, 4, 49.0 dvābhyām adhikrāmati pratiṣṭhityai //
TS, 5, 4, 5, 21.0 dvābhyāṃ pratiṣṭhityai //
TS, 5, 4, 6, 24.0 dve parigṛhyavatī bhavataḥ //
TS, 5, 4, 6, 47.0 dvābhyāṃ pratiṣṭhityai //
TS, 5, 4, 10, 11.0 yajñāyajñiyasya stotre dvābhyām abhimṛśati //
TS, 5, 4, 10, 15.0 dvābhyām pratiṣṭhityai //
TS, 5, 5, 3, 22.0 dve hi cakṣuṣī //
TS, 5, 5, 3, 34.0 dviyajur bhavati pratiṣṭhityai //
TS, 6, 1, 1, 74.0 dvābhyām pavayati //
TS, 6, 1, 6, 16.0 tasyai dve akṣare amīyetām //
TS, 6, 1, 6, 22.0 tasyai dve akṣare amīyetām //
TS, 6, 1, 6, 34.0 padbhyāṃ dve savane samagṛhṇān mukhenaikam //
TS, 6, 1, 6, 36.0 tasmād dve savane śukravatī prātaḥsavanaṃ ca mādhyaṃdinaṃ ca //
TS, 6, 1, 6, 64.0 yad dvirūpayā vārtraghnī syāt sa vānyaṃ jinīyāt taṃ vānyo jinīyāt //
TS, 6, 1, 8, 4.2 dvau vāva puruṣau yaṃ caiva dveṣṭi yaś cainaṃ dveṣṭi tayor evānantarāyaṃ grīvāḥ kṛntati /
TS, 6, 2, 1, 58.0 dve ādadhāti //
TS, 6, 2, 1, 59.0 dvipād yajamānaḥ pratiṣṭhityai //
TS, 6, 2, 3, 39.0 ekam agre 'tha dvāv atha trīn atha catura eṣā vā ārāgrāvāntaradīkṣā //
TS, 6, 2, 3, 42.0 caturo 'gre 'tha trīn atha dvāv athaikam eṣā vai parovarīyasy avāntaradīkṣā //
TS, 6, 2, 5, 7.0 athaikaṃ stanaṃ vratam upaity atha dvāv atha trīn atha caturaḥ //
TS, 6, 2, 5, 10.0 caturo 'gre stanān vratam upaity atha trīn atha dvāv athaikam //
TS, 6, 2, 5, 26.0 trivrato vai manur āsīd dvivratā asurā ekavratā devāḥ //
TS, 6, 2, 10, 10.0 dvau vāva puruṣau yaṃ caiva dveṣṭi yaś cainaṃ dveṣṭi //
TS, 6, 2, 11, 12.0 dvau vāva puruṣau yaś caiva samāno yaś cāsamānaḥ //
TS, 6, 3, 1, 2.4 aṅgārair dve savane viharati śalākābhis tṛtīyam /
TS, 6, 3, 1, 3.5 dve dve nāmanī kurudhvam atha pra vāpsyatha na veti /
TS, 6, 3, 1, 3.5 dve dve nāmanī kurudhvam atha pra vāpsyatha na veti /
TS, 6, 3, 1, 3.7 tasmād dvināmā brāhmaṇo 'rdhukaḥ /
TS, 6, 3, 2, 1.2 dvābhyāṃ gārhapatye juhoti /
TS, 6, 3, 4, 4.2 dvābhyāṃ kalpayati dvipād yajamānaḥ pratiṣṭhityai /
TS, 6, 3, 9, 2.4 idam ahaṃ rakṣo 'dhamaṃ tamo nayāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity āha dvau vāva puruṣau yaṃ caiva //
TS, 6, 4, 4, 41.0 dvau dvāv apisṛjati //
TS, 6, 4, 4, 41.0 dvau dvāv apisṛjati //
TS, 6, 4, 4, 42.0 tasmād dvau dvau prāṇāḥ //
TS, 6, 4, 4, 42.0 tasmād dvau dvau prāṇāḥ //
TS, 6, 4, 7, 38.0 dvau hi sa varāv avṛṇīta //
TS, 6, 4, 9, 22.0 brahmavādino vadanti kasmāt satyād ekapātrā dvidevatyā gṛhyante dvipātrā hūyanta iti //
TS, 6, 4, 9, 22.0 brahmavādino vadanti kasmāt satyād ekapātrā dvidevatyā gṛhyante dvipātrā hūyanta iti //
TS, 6, 4, 9, 24.0 dvipātrā hūyante //
TS, 6, 4, 9, 25.0 tasmād dvau dvau bahiṣṭāt prāṇāḥ //
TS, 6, 4, 9, 25.0 tasmād dvau dvau bahiṣṭāt prāṇāḥ //
TS, 6, 4, 9, 26.0 prāṇā vā ete yad dvidevatyāḥ //
TS, 6, 4, 9, 28.0 yad iḍām pūrvāṃ dvidevatyebhya upahvayeta paśubhiḥ prāṇān antardadhīta pramāyukaḥ syāt //
TS, 6, 4, 9, 29.0 dvidevatyān bhakṣayitveḍām upahvayate //
TS, 6, 4, 9, 39.0 prāṇā vā ete yad dvidevatyāḥ //
TS, 6, 5, 3, 9.0 tasmād dvau dvāv ṛtū //
TS, 6, 5, 3, 9.0 tasmād dvau dvāv ṛtū //
TS, 6, 5, 3, 23.0 tasmād dvipādaś catuṣpadaḥ paśūn upajīvanti //
TS, 6, 5, 6, 26.0 tasmād dvidevatyebhya ādityo nirgṛhyate //
TS, 6, 5, 10, 8.0 yat trir upāṃśuṃ hastena vigṛhṇāti tasmād dvau trīn ajā janayaty athāvayo bhūyasīḥ //
TS, 6, 6, 1, 2.0 dvābhyāṃ gārhapatye juhoti //
TS, 6, 6, 3, 34.0 caturaḥ prayājān yajati dvāv anūyājau //
TS, 6, 6, 4, 18.0 yad ekasmin yūpe dve raśane parivyayati tasmād eko dve jāye vindate //
TS, 6, 6, 4, 18.0 yad ekasmin yūpe dve raśane parivyayati tasmād eko dve jāye vindate //
TS, 6, 6, 4, 19.0 yan naikāṃ raśanāṃ dvayor yūpayoḥ parivyayati tasmān naikā dvau patī vindate //
TS, 6, 6, 4, 19.0 yan naikāṃ raśanāṃ dvayor yūpayoḥ parivyayati tasmān naikā dvau patī vindate //
TS, 6, 6, 11, 52.0 dve uttare //
Taittirīyāraṇyaka
TĀ, 2, 15, 1.1 tasya vā etasya yajñasya dvāv anadhyāyā yad ātmāśucir yad deśaḥ //
TĀ, 2, 20, 4.1 saha rakṣāṃsi yad devāḥ saptadaśa yad adīvyan pañcadaśāyuṣṭe catustriṃśad vaiśvānarāya ṣaḍviṃśatir vātaraśanā ha kūśmāṇḍair ajān ha pañca brahmayajñena grāme madhyandine tasya vai meghas tasya vai dvau ricyate duhe ha katidhāvakīrṇī bhūr namaḥ prācyai viṃśatiḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 8, 2.0 prākpravaṇe vottarapravaṇe vā śuddhe deśe gomayenopalipte śuddhābhiḥ sikatābhiḥ prākpaścimaṃ dakṣiṇottaraṃ ca dvātriṃśadaṅgulyāyataṃ dvyaṅgulonnataṃ yathālābhonnataṃ vā sthaṇḍilamagnyāyatanaṃ bhavati //
VaikhGS, 1, 8, 4.0 pañcadaśadarbhairgrathitaṃ caturaṅgulāgraṃ dvyaṅgulagranthi hastamātraṃ prokṣaṇakūrcam //
VaikhGS, 1, 8, 8.0 nityahome 'gniśālāyāṃ mṛdā caturdiśaṃ dvātriṃśadaṅgulyāyatāṃ caturaṅgulavistārāṃ dvyaṅgulonnatām ūrdhvavediṃ caturaṅgulivistāronnatāṃ tatparigatām adhovediṃ ca madhye nimnaṃ ṣaḍaṅgulam agnikuṇḍaṃ kṛtvāsmin gṛhastho 'gnimaupāsanamādhāya nityaṃ juhoti //
VaikhGS, 2, 3, 4.0 dvau māsau yāvakena māsaṃ kṣīreṇāmikṣayārdhamāsamaṣṭarātraṃ ghṛtenāyācitaṃ ṣaḍrātraṃ trirātram udakenopavāsam ahorātraṃ vartata ity etad uddālakam //
VaikhGS, 2, 4, 5.0 agnaye samidhamiti dve agnaye samidhāviti catvāryagnaye samidha iti samidādhānametāni brāhmaṇasya //
VaikhGS, 2, 4, 9.0 agnaye samidhamiti dve agnaye samidhāviti samidādhānametāni kṣatriyasya //
VaikhGS, 2, 7, 2.0 agnaye samidhamiti dve agnaye samidhāviti catvāry agnaye samidha iti sapta pālāśāṅkurāṇi ghṛtāktāni juhoti //
VaikhGS, 2, 15, 6.0 upānahāvity upānahāvāruhya prajāpateḥ śaraṇaṃ bhuvaḥ punātviti dvābhyāṃ chattraṃ gṛhṇīyād yo me daṇḍa iti punardaṇḍaṃ pramāde satyāharet //
VaikhGS, 3, 1, 6.0 yadgomithunenaikena dvābhyāṃ vā kanyāṃ dadāti tamārṣamācakṣate //
VaikhGS, 3, 4, 4.0 agner aparasyām āstīryodagagrān sapta barhiṣo vadhvā saha dakṣiṇena pādenaikam iṣe viṣṇuriti dve ūrja iti trīṇi vratāyeti catvārīti pañca paśubhya iti ṣaḍ rāyaspoṣāyeti sapta saptabhya iti tānparyāyeṇākramya gatvā sakheti nivarteta //
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
VaikhGS, 3, 17, 2.0 viśve devasya viśve adyeti dvau vaiśvadevau //
VaikhGS, 3, 17, 3.0 ato devā idaṃ viṣṇus trīṇi padā viṣṇoḥ karmāṇi tadviṣṇoḥ paramaṃ tad viprāsa iti ṣaḍvaiṣṇavā dvāv ādyāv ity eke //
VaikhGS, 3, 17, 4.0 rudramanyaṃ tryambakamiti dvau rudradaivatyau //
VaikhGS, 3, 17, 5.0 brahma jajñānaṃ hiraṇyagarbha iti dvau brahmadaivatyau //
VaikhGS, 3, 17, 6.0 miśravāsasa etān ghnataitāniti dvau kauberau //
VaikhGS, 3, 17, 10.0 yamo dādhāra namaste nirṛtaya iti dvau yāmyau //
VaikhGS, 3, 17, 13.0 tasmād dvyuttaraṃ śatamāhutayo vāstusavanasyāntahomam iti vijñāyate //
VaikhGS, 3, 19, 4.0 dīrghāntam abhiniṣṭhāntaṃ vā ghoṣavadādyantaraṃ dvipratiṣṭhitāntasthaṃ mṛṣṭākṣarapadasvaraṃ dvivarṇaṃ caturvarṇaṃ vā nāma śasyate //
VaikhGS, 3, 19, 4.0 dīrghāntam abhiniṣṭhāntaṃ vā ghoṣavadādyantaraṃ dvipratiṣṭhitāntasthaṃ mṛṣṭākṣarapadasvaraṃ dvivarṇaṃ caturvarṇaṃ vā nāma śasyate //
VaikhGS, 3, 19, 5.0 yathoktaṃ mama nāma prathamamiti gotranāmayuktaṃ tadarhaṃ nāma kuryāt dve nāmanī tu nakṣatranāma rahasyam //
VaikhGS, 3, 23, 10.0 ṛṣikrameṇa svasyaikārṣadvyārṣatryārṣapañcārṣasaptārṣāc cūḍā vibhajed anuditasyaikām //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 5.0 sugārhapatya ud budhyasveti dvābhyāṃ gārhapatyam upasthāyoddhareti yajamānaḥ saṃpreṣyati //
VaikhŚS, 3, 2, 4.0 iha prajā iha paśava iti dvau yajamāno japati //
VaikhŚS, 3, 8, 2.0 śītīkṛtya yat pūrvedyur dugdhaṃ dadhy ekasyā dvayos tisṛṇāṃ vā gavāṃ dvyahe tryahe vā saṃtatam abhidugdham aupavasathāddhavir ātañcanam upakᄆptaṃ tena dadhnā somena tvātanacmīty ātanakti //
VaikhŚS, 3, 8, 2.0 śītīkṛtya yat pūrvedyur dugdhaṃ dadhy ekasyā dvayos tisṛṇāṃ vā gavāṃ dvyahe tryahe vā saṃtatam abhidugdham aupavasathāddhavir ātañcanam upakᄆptaṃ tena dadhnā somena tvātanacmīty ātanakti //
VaikhŚS, 10, 2, 7.0 sahopareṇa yūpaṃ saṃcakṣītāṣṭāśrim asthūlam anaṇuṃ gopucchavad ānupūrvyeṇāgrato 'ṇīyāṃsam viśiṣṭāgniṣṭhāśrimat aṣṭadviprādeśoparaṃ yūpaṃ takṣayati //
VaikhŚS, 10, 2, 9.0 yūpasyaivāgrata ādāyāṣṭāśri pṛthamātraṃ madhye saṃnataṃ caṣālaṃ karoti dvyaṅgulaṃ tryaṅgulaṃ vordhvaṃ caṣālād yūpasyātirecayati //
VaikhŚS, 10, 3, 4.0 uttaravedyaṃsam uttareṇa prakrame dvayos triṣu vottaravedivat tūṣṇīṃ cātvālaṃ parilikhati //
VaikhŚS, 10, 5, 3.0 yadi dvyahaḥ paśur audumbarībhiḥ śākhābhiś channām uttaravediṃ kalpayet //
VaikhŚS, 10, 6, 1.0 guggulasugandhitejine śuklorṇāstukā petvasyāntarā śṛṅge yadromaitān saṃbhārān agner bhasmāsīti sakṛd evottaranābhau nyupyorṇāvantam ity ucyamāne 'gne bādhasva yajña pratitiṣṭheti dvābhyāṃ saṃbhāreṣu jvalantam agnim abhyādadhāti //
VaikhŚS, 10, 7, 1.0 sruvasvadhitī vedasamavattadhānī dviguṇāṃ dvivyāyāmāṃ triguṇāṃ trivyāyāmāṃ ca raśane dve dviśūlaikaśūlā ca dve kārṣmaryamayyau vapāśrapaṇyau kumbhīṃ hṛdayaśūlaṃ plakṣaśākhāṃ svarum audumbaraṃ maitrāvaruṇadaṇḍam āsyāntaṃ cubukāntaṃ vā prathamaparāpātitaṃ śakalam araṇī suvarṇaśakalāni yena cārthaḥ //
VaikhŚS, 10, 7, 1.0 sruvasvadhitī vedasamavattadhānī dviguṇāṃ dvivyāyāmāṃ triguṇāṃ trivyāyāmāṃ ca raśane dve dviśūlaikaśūlā ca dve kārṣmaryamayyau vapāśrapaṇyau kumbhīṃ hṛdayaśūlaṃ plakṣaśākhāṃ svarum audumbaraṃ maitrāvaruṇadaṇḍam āsyāntaṃ cubukāntaṃ vā prathamaparāpātitaṃ śakalam araṇī suvarṇaśakalāni yena cārthaḥ //
VaikhŚS, 10, 7, 1.0 sruvasvadhitī vedasamavattadhānī dviguṇāṃ dvivyāyāmāṃ triguṇāṃ trivyāyāmāṃ ca raśane dve dviśūlaikaśūlā ca dve kārṣmaryamayyau vapāśrapaṇyau kumbhīṃ hṛdayaśūlaṃ plakṣaśākhāṃ svarum audumbaraṃ maitrāvaruṇadaṇḍam āsyāntaṃ cubukāntaṃ vā prathamaparāpātitaṃ śakalam araṇī suvarṇaśakalāni yena cārthaḥ //
VaikhŚS, 10, 7, 1.0 sruvasvadhitī vedasamavattadhānī dviguṇāṃ dvivyāyāmāṃ triguṇāṃ trivyāyāmāṃ ca raśane dve dviśūlaikaśūlā ca dve kārṣmaryamayyau vapāśrapaṇyau kumbhīṃ hṛdayaśūlaṃ plakṣaśākhāṃ svarum audumbaraṃ maitrāvaruṇadaṇḍam āsyāntaṃ cubukāntaṃ vā prathamaparāpātitaṃ śakalam araṇī suvarṇaśakalāni yena cārthaḥ //
VaikhŚS, 10, 7, 6.0 agnīd yūpāvaṭaṃ khanoparasaṃmitaṃ dvyaṅgulena tryaṅgulena caturaṅgulena voparam atikhanatād iti saṃpreṣyati //
VaikhŚS, 10, 9, 3.0 viṣṇoḥ karmāṇīti dvābhyām agniṣṭhām aśrim āhavanīyāgninā sadiśaṃ kalpayati //
VaikhŚS, 10, 9, 9.0 divaḥ sūnur asīti svaruśakalam ādāyāntarikṣasya tvety uttame guṇe 'gniṣṭhām uttareṇāvagūhati madhyame dvayor vā //
VaikhŚS, 10, 14, 12.0 uttānaṃ paśum āvartya dakṣiṇena nābhiṃ dvyaṅgule tryaṅgule vā vivarte 'vaśiṣṭam upākaraṇabarhiṣor anyatarad oṣadhe trāyasvainam iti prāgagraṃ nidadhāti //
VaikhŚS, 10, 15, 1.0 tau pāṇipādau prakṣālyāpa upaspṛśyeṣe tveti vapām utkhidya ghṛtena dyāvāpṛthivī prorṇvāthām iti vapayā dviśūlāṃ vapāśrapaṇīṃ prorṇoti //
VaikhŚS, 10, 17, 1.0 āpo hi ṣṭhā mayobhuva iti tisṛbhir idam āpaḥ pravahata nir mā muñcāmīti dvābhyāṃ ca sarve patnī ca cātvāle 'dbhir mārjayante //
Vaitānasūtra
VaitS, 1, 4, 21.1 ayaṃ no agnir iti dvābhyām upasthāya saṃ yajñapatir āśiṣeti bhāgaṃ prāśnāti //
VaitS, 2, 6, 10.1 viṣṇoḥ karmāṇīti dvābhyām ucchritam //
VaitS, 3, 4, 5.2 svāhākṛta iti dvābhyāṃ gharmasya vaṣaṭkṛte 'nuvaṣaṭkṛte //
VaitS, 3, 5, 11.1 havirdhāne pravartyamāne itaś ca meti dvābhyām anumantrayate //
VaitS, 3, 8, 1.1 āgnīdhra āgnīdhrīyād aṅgārair dve savane viharati /
VaitS, 3, 10, 4.2 dvidevatyān ṛtuyājān yaś ca pātnīvato grahaḥ /
VaitS, 3, 11, 26.1 agreṇa gārhapatyaṃ jaghanena sado 'ntar āgnīdhrīyaṃ ca sadaś ca cātvālaṃ codīcīr dakṣiṇā utsṛjyamānāḥ saṃ vaḥ sṛjatv iti dvābhyām anumantrayate //
VaitS, 3, 12, 8.1 dve tisraḥ karoti punar ādāyam /
VaitS, 3, 12, 15.1 acchāvākabhakṣād ādityagrahahomaṃ yad devā devaheḍanam iti dvābhyām /
VaitS, 4, 1, 13.5 dvau dvau trayaś chandogāḥ //
VaitS, 4, 1, 13.5 dvau dvau trayaś chandogāḥ //
VaitS, 5, 1, 21.1 saha rayyā nivartasveti dvābhyām uptam ādīyamānam //
VaitS, 5, 2, 6.1 agne jātān iti dvābhyāṃ pañcamyāṃ citāv asapatneṣṭakā nidhīyamānāḥ //
VaitS, 5, 2, 20.2 aryamaṇaṃ bṛhaspatim iti dve /
VaitS, 5, 2, 22.1 ye bhakṣayanta etaṃ sadhasthā iti dve /
VaitS, 5, 3, 14.1 udīratām iti dve barhiṣadaḥ pitara upahūtā naḥ pitaro 'gniṣvāttā iti pañca japati //
VaitS, 6, 1, 15.2 dvāv atirātrau ṣaṭśatam agniṣṭomā dve viṃśatiśate ukthyānām /
VaitS, 6, 1, 15.2 dvāv atirātrau ṣaṭśatam agniṣṭomā dve viṃśatiśate ukthyānām /
VaitS, 6, 1, 26.1 pṛṣṭhyaṣaṣṭhe vanoti hi sunvan kṣayaṃ parīṇaso viśveṣu hi tvā savaneṣu tuñjata iti pārucchepīr upadadhati dvayoḥ savanayoḥ purastāt prasthitayājyānām /
VaitS, 6, 2, 8.2 dvau dvāv avasāya pañcamaṃ saṃtanoti /
VaitS, 6, 2, 8.2 dvau dvāv avasāya pañcamaṃ saṃtanoti /
VaitS, 6, 2, 21.1 vitatau kiraṇau dvāviti pravalhikāḥ //
VaitS, 6, 5, 2.1 ekayā dvābhyāṃ vā stomam atiśaṃset /
VaitS, 7, 1, 10.1 vaiśākhyā vyuṣṭidvyahaḥ //
VaitS, 7, 2, 5.1 tṛtīye caturviṃśavad dve savane //
VaitS, 7, 2, 25.1 syonāsmai bhaveti dvābhyāṃ nipātyamānam //
VaitS, 7, 3, 10.1 dvyaho 'śvamedhasya tryahaḥ puruṣamedhasya /
VaitS, 8, 1, 9.2 vyuṣṭidvyahe ca //
VaitS, 8, 3, 1.1 vyuṣṭyāṅgirasakāpivanacaitrarathadvyahānāṃ taṃ te madaṃ gṛṇīmasīti /
VaitS, 8, 4, 14.1 dvyahaprabhṛtayo 'hīnā ā dvādaśāhāt /
Vasiṣṭhadharmasūtra
VasDhS, 1, 24.1 tisro brāhmaṇasya bhāryā varṇānupūrveṇa dve rājanyasya ekaikā vaiśyaśūdrayoḥ //
VasDhS, 4, 10.1 udakakriyāśaucaṃ ca dvivarṣaṃ prabhṛti //
VasDhS, 4, 26.1 rātriśeṣe dvābhyām //
VasDhS, 4, 35.1 ūnadvivarṣe prete garbhapatane vā sapiṇḍānāṃ trirātram āśaucam //
VasDhS, 6, 5.2 dve 'py akṣare samyag adhīyamāne punāti tad brahma yathā iṣe 'bdāḥ //
VasDhS, 11, 27.1 dvau daive pitṛkṛtye trīn ekaikam ubhayatra vā /
VasDhS, 11, 77.1 dvau māsau yāvakena vartayen māsaṃ payasārdhamāsam āmikṣayāṣṭarātraṃ ghṛtena ṣaḍrātram ayācitena trirātram abbhakṣo 'horātram upavaset //
VasDhS, 12, 14.3 yajñopavīte dve yaṣṭiḥ sodakaś ca kamaṇḍaluḥ //
VasDhS, 16, 3.1 dvayor vivadamānayoḥ pakṣāntaraṃ na gacchet //
VasDhS, 17, 42.1 dvyaṃśaṃ jyeṣṭho haret //
VasDhS, 17, 49.1 dvyaṃśaṃ rājanyāyāḥ putraḥ //
VasDhS, 17, 51.1 yena caiṣāṃ svayam utpāditaṃ syād dvyaṃśam eva haret //
VasDhS, 17, 78.1 evaṃ brāhmaṇī pañca prajātāprajātā catvāri rājanyā prajātā pañcāprajātā trīṇi vaiśyā prajātā catvāry aprajātā dve śūdrā prajātā trīṇy aprajātaikam //
VasDhS, 18, 8.1 ekāntarādvyantarātryantarāsu jātā brāhmaṇakṣatriyavaiśyair ambaṣṭhograniṣādā bhavanti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 31.2 aśvinau dvyakṣareṇa dvipado manuṣyān udajayatāṃ tān ujjeṣam /
Vārāhagṛhyasūtra
VārGS, 1, 7.4 madhye dve tisro vā prācīḥ /
VārGS, 3, 1.0 evam eva daśamyāṃ kṛtvā pitā mātā ca putrasya nāma dadhyātāṃ ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭānāntaṃ kṛtaṃ na taddhitaṃ dvyakṣaraṃ caturakṣaraṃ vā tyaktvā pitur nāmadheyāt nakṣatradevateṣṭanāmāno vā //
VārGS, 3, 2.0 dvināmā tu brāhmaṇaḥ //
VārGS, 6, 29.2 caturviṃśati dvayoḥ ṣaṭtriṃśati trayāṇām aṣṭācatvāriṃśati sarveṣām /
VārGS, 7, 3.0 hutvā vrataṃ pradāyādito dvāv anuvākāv anuvācayet //
VārGS, 9, 17.1 dvivastro 'ta ūrdhvam /
VārGS, 10, 14.0 caturo gomayapiṇḍān kṛtvā dvāv anyebhyas tathānyebhya iti prayacchet //
VārGS, 14, 23.3 dve ūrje /
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 15.1 devānāṃ pariṣūtam asīti pariṣūya viṣṇoḥ stupa iti stambaṃ gṛhītvātisṛṣṭo gavāṃ bhāga ity ekāṃ śnuṣṭiṃ dve vā visṛjati //
VārŚS, 1, 2, 2, 31.1 śītabudhnaṃ dadhnātanakti dvayor ekasyā vā dugdhena pūrvedyur nihitena //
VārŚS, 1, 2, 3, 37.1 dve dve abhyukṣya pātrāṇi pratyāharati //
VārŚS, 1, 2, 3, 37.1 dve dve abhyukṣya pātrāṇi pratyāharati //
VārŚS, 1, 3, 1, 46.1 apārarum iti dvyaṅgulaṃ khātvā sphyena mūlāny uddhatyotkare nivapati //
VārŚS, 1, 4, 3, 40.1 dvihāyanamithunau ratha iti sarveṣām avinirdiṣṭam //
VārŚS, 1, 4, 4, 25.1 dvihaviṣaṃ dvitīyam agnaye pāvakāyāgnaye ca śucaye 'ṣṭākapālau //
VārŚS, 1, 4, 4, 35.1 taṃ catvāra ṛtvija ārṣeyā dvau dvau saha prāśnanti //
VārŚS, 1, 4, 4, 35.1 taṃ catvāra ṛtvija ārṣeyā dvau dvau saha prāśnanti //
VārŚS, 1, 5, 1, 14.1 tāsāṃ hotā caturṣu prayājeṣu catasro vidadhāti dvayor anuyājayor dve //
VārŚS, 1, 5, 1, 14.1 tāsāṃ hotā caturṣu prayājeṣu catasro vidadhāti dvayor anuyājayor dve //
VārŚS, 1, 5, 2, 34.1 dvyaṅgule jvalantīm abhijuhoti bhūr bhuvaḥ svar agnihotraṃ hotrāgnir jyotir jyotir agniḥ svāheti sāyaṃ sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VārŚS, 1, 5, 3, 5.0 dvayor gavoḥ sthālyā dohanena ca dohayitvā paśukāmasya juhuyāt //
VārŚS, 1, 6, 2, 11.1 dve juhve vasāhomahavanī dvitīyā /
VārŚS, 1, 6, 2, 11.2 dve upabhṛtau pṛṣadājyadhānī dvitīyā /
VārŚS, 1, 6, 2, 11.3 dve ājyasthālyau /
VārŚS, 1, 6, 2, 11.8 dviśṛṅgaikaśṛṅge /
VārŚS, 1, 6, 2, 11.10 darbhāṇāṃ raśane dviguṇāṃ dvivyāyāmāṃ triguṇāṃ trivyāyāmāṃ saṃsādya prokṣya pātrāṇy ājyaṃ nirvapati dadhi ca //
VārŚS, 1, 6, 5, 28.1 ghṛtena dyāvāpṛthivī iti dviśṛṅgāṃ pracchādyotkṛtya namaḥ sūryasya saṃdṛśa ity ādityam upasthāyorv antarikṣaṃ vīhīti vrajati //
VārŚS, 1, 6, 6, 11.3 iti vapāṃ hutvā svāhordhvanabhasam iti vyatyaste vapāśrapaṇyāv anupraharati prācīm ekaśṛṅgāṃ pratīcīṃ dviśṛṅgām //
VārŚS, 1, 7, 5, 9.1 atra pañca saṃvatsarāṇyetena dharmeṇa phālgunārambhaṇān phālgunīsamāpanāṃs trīn saṃvatsarān iṣṭvā caitryārambhaṇau caitrīsamāpanau dvau yajeta //
VārŚS, 2, 1, 3, 24.1 gāyatryā brāhmaṇasyādadhyāt pra prāyam agnir iti triṣṭubhā rājanyasya dvābhyāṃ gāyatrībhyāṃ vaiśyasya //
VārŚS, 2, 1, 4, 12.2 ayaṃ te yonir ṛtviya iti dve samīcī purastāc cid asi tayā devatayāṅgirasvad dhruvā sīdeti //
VārŚS, 2, 1, 4, 13.1 paricid asīti dve samīcī paścāt //
VārŚS, 2, 1, 5, 22.1 sītāmadhye kumbheṣṭakā upadadhāti ṣaṭkumbhā dve dve kṛpaṃ ca kṛṣṇī ca catasro 'pacataḥ svayamātṛṇṇāloke dve dikṣu sam anyā yantīti yajuṣo ṣaṭ //
VārŚS, 2, 1, 5, 22.1 sītāmadhye kumbheṣṭakā upadadhāti ṣaṭkumbhā dve dve kṛpaṃ ca kṛṣṇī ca catasro 'pacataḥ svayamātṛṇṇāloke dve dikṣu sam anyā yantīti yajuṣo ṣaṭ //
VārŚS, 2, 1, 5, 22.1 sītāmadhye kumbheṣṭakā upadadhāti ṣaṭkumbhā dve dve kṛpaṃ ca kṛṣṇī ca catasro 'pacataḥ svayamātṛṇṇāloke dve dikṣu sam anyā yantīti yajuṣo ṣaṭ //
VārŚS, 2, 1, 5, 23.1 prathamayādbhiḥ pūrayitvottarābhir dvādaśopadhāya dvābhyām upatiṣṭheta //
VārŚS, 2, 1, 6, 30.0 putrī cinvīteti dvayor brāhmaṇam //
VārŚS, 2, 1, 6, 33.0 ṛtavyā upadadhāti madhuś ca mādhavaś ceti paryāyair dve dve cityāṃ cityāṃ catasro madhyamāyām //
VārŚS, 2, 1, 6, 33.0 ṛtavyā upadadhāti madhuś ca mādhavaś ceti paryāyair dve dve cityāṃ cityāṃ catasro madhyamāyām //
VārŚS, 2, 1, 6, 34.0 dve dve paryāyeṇāgner antaḥśleṣo 'sīty anuṣajet //
VārŚS, 2, 1, 6, 34.0 dve dve paryāyeṇāgner antaḥśleṣo 'sīty anuṣajet //
VārŚS, 2, 1, 8, 5.1 rathantaraṃ dve dve tisraḥ kṛtvopadadhāti /
VārŚS, 2, 1, 8, 5.1 rathantaraṃ dve dve tisraḥ kṛtvopadadhāti /
VārŚS, 2, 1, 8, 6.1 dve dve cityām upadadhāti //
VārŚS, 2, 1, 8, 6.1 dve dve cityām upadadhāti //
VārŚS, 2, 2, 2, 22.1 sāhasraṃ prathamaṃ dvisāhasraṃ dvitīyaṃ trisāhasraṃ tṛtīyam //
VārŚS, 2, 2, 3, 22.1 dvābhyām uttamaṃ madhye //
VārŚS, 2, 2, 4, 13.1 dvādaśagṛhītena rāṣṭrabhṛto juhoty ṛtāṣāḍ iti ṣaḍbhiḥ paryāyair dve paryāyeṇa /
VārŚS, 2, 2, 4, 17.1 pratyaṅmukhe prathamaṃ dve dve dikṣv anuparihāraṃ paścātprāṅmukhe dvitīyam //
VārŚS, 2, 2, 4, 17.1 pratyaṅmukhe prathamaṃ dve dve dikṣv anuparihāraṃ paścātprāṅmukhe dvitīyam //
VārŚS, 2, 2, 5, 7.4 tat tvā yāmīty āhutīr juhoti samīcī nāmāsīti dve madhuś ca /
VārŚS, 3, 2, 1, 31.1 tāsu dvābhyāṃ mimīte /
VārŚS, 3, 2, 2, 23.3 yajeti dvyakṣaram /
VārŚS, 3, 2, 2, 23.5 dvyakṣaro vaṣaṭkāraḥ /
VārŚS, 3, 2, 2, 40.3 atha dve āgrāyaṇāgre athaindravāyavāgram atha dve śukrāgre athāgrāyaṇam atha dve aindravāyavāgre //
VārŚS, 3, 2, 2, 40.3 atha dve āgrāyaṇāgre athaindravāyavāgram atha dve śukrāgre athāgrāyaṇam atha dve aindravāyavāgre //
VārŚS, 3, 2, 2, 40.3 atha dve āgrāyaṇāgre athaindravāyavāgram atha dve śukrāgre athāgrāyaṇam atha dve aindravāyavāgre //
VārŚS, 3, 2, 3, 31.1 trīn abhiplavān āyurgaur daśāho mahāvratam iti dvisaṃbhāryatām //
VārŚS, 3, 2, 3, 32.1 ekasaṃbhāryatā havinām ṛddhau viśvajitaiḥ pañca māsān upetya dvāv upaplavāv āyurgaur daśāho mahāvratam upayanti tena tv āvṛttān sarasān upayanti //
VārŚS, 3, 2, 3, 34.1 atha śukrāgre dve viṣuvān //
VārŚS, 3, 2, 4, 1.0 yady utsargiṇām ayanaṃ kuryur dvitīyasya māsasya prathamam ahar utsṛjerann api cottareṣāṃ māsānāṃ prathamāny ābhiplavikāny ardhamāsebhyas trayo 'bhiplavās teṣāṃ madhyamasya prathamam ekasaṃbhārye dvayor abhiplavayoḥ //
VārŚS, 3, 2, 5, 4.1 trīn aṃśūn pravṛhya nigrābhyāṇām apatyānām aṃśūn catur ādhūnoti reśīnāṃ tvā patmann ādhūnomīti dvābhyāṃ paryāyābhyām //
VārŚS, 3, 2, 6, 19.0 samasyāgniṣṭhasya raśane parivyayatītareṣāṃ ca dve dve //
VārŚS, 3, 2, 6, 19.0 samasyāgniṣṭhasya raśane parivyayatītareṣāṃ ca dve dve //
VārŚS, 3, 2, 6, 32.0 āśvinaṃ gṛhītvā yūpāt sanādyagniṣṭhadaivaṃ dāyaṃ raśane dve dve same ekaikaṃ parivīya kṛṣṇaśīrṣam āgneyam agniṣṭhe meṣīṃ sārasvatīm uttarasmin saumyaṃ babhruṃ dakṣiṇasmin //
VārŚS, 3, 2, 6, 32.0 āśvinaṃ gṛhītvā yūpāt sanādyagniṣṭhadaivaṃ dāyaṃ raśane dve dve same ekaikaṃ parivīya kṛṣṇaśīrṣam āgneyam agniṣṭhe meṣīṃ sārasvatīm uttarasmin saumyaṃ babhruṃ dakṣiṇasmin //
VārŚS, 3, 2, 6, 39.0 ṣāmatrāhe mitrāhe dvayor dviṣaḍbahuṣu bahuvatī //
VārŚS, 3, 2, 6, 39.0 ṣāmatrāhe mitrāhe dvayor dviṣaḍbahuṣu bahuvatī //
VārŚS, 3, 2, 6, 43.0 apākaraṇau dvau darbhāv ekā śākhā //
VārŚS, 3, 2, 7, 54.1 purastāt sviṣṭakṛto rasaṃ juhoti dvātriṃśatā śṛṅgaśaphaiḥ sīsena tantram iti ṣoḍaśa dvayor dvigrāham ekaikaṃ vā juhoti //
VārŚS, 3, 2, 7, 54.1 purastāt sviṣṭakṛto rasaṃ juhoti dvātriṃśatā śṛṅgaśaphaiḥ sīsena tantram iti ṣoḍaśa dvayor dvigrāham ekaikaṃ vā juhoti //
VārŚS, 3, 2, 7, 56.1 abhiroti saṃskṛtām anvahaṃ parīto ṣiñcatā sutam iti payasā pariṣiñcaty ekasyā dugdhena prathamāyāṃ vyuṣṭāyāṃ dvayor dvitīyasyām //
VārŚS, 3, 2, 7, 61.1 dve dve vāyavye //
VārŚS, 3, 2, 7, 61.1 dve dve vāyavye //
VārŚS, 3, 2, 7, 72.1 te grahaiḥ pracaranti dvābhyāṃ dvābhyām ekaikaḥ //
VārŚS, 3, 2, 7, 72.1 te grahaiḥ pracaranti dvābhyāṃ dvābhyām ekaikaḥ //
VārŚS, 3, 2, 7, 76.1 yadi na bhakṣayatāṃ dve srutī iti valmīkavapāyām avanayed agnau vikṣārayeta brāhmaṇo vā prāśnīyād yajamāno vā svayaṃ bhakṣayet //
VārŚS, 3, 4, 2, 6.1 ekasmai svāhā dvābhyāṃ svāhety aikonaśatād dvābhyāṃ svāhā tribhyaḥ svāhety aikaśatād ayugbhir ājyaṃ juhvati yugmair annāni //
VārŚS, 3, 4, 2, 6.1 ekasmai svāhā dvābhyāṃ svāhety aikonaśatād dvābhyāṃ svāhā tribhyaḥ svāhety aikaśatād ayugbhir ājyaṃ juhvati yugmair annāni //
VārŚS, 3, 4, 2, 8.1 pañcāśatprabhṛtyājyaṃ juhvati pañcāśate svāhā śatāya svāhā dvābhyāṃ svāheti śatābhyāsenā sahasrāt //
VārŚS, 3, 4, 2, 15.1 upāṃśvantaryāmau gṛhītvā mahimānau gṛhṇāti hiraṇyagarbha iti dvābhyām //
VārŚS, 3, 4, 3, 18.1 tryavaya ity ardhahāyanā dityavāha iti dvihāyanā nyaṃ vāhayati bhrāparāgnyavyaya iti trihāyanāḥ //
VārŚS, 3, 4, 4, 17.1 gāyatrī triṣṭubiti paryāyaiḥ śūcībhir asipathān kalpayati dvābhyāṃ dvābhyām ekaikā hariṇībhir mahiṣī rajatābhir vāvātā lohamayībhiḥ parivṛkty asaṃlabhanāyāśālmīpiṣṭair avalipya //
VārŚS, 3, 4, 4, 17.1 gāyatrī triṣṭubiti paryāyaiḥ śūcībhir asipathān kalpayati dvābhyāṃ dvābhyām ekaikā hariṇībhir mahiṣī rajatābhir vāvātā lohamayībhiḥ parivṛkty asaṃlabhanāyāśālmīpiṣṭair avalipya //
Āpastambadharmasūtra
ĀpDhS, 1, 6, 18.0 yajñopavītī dvivastraḥ //
ĀpDhS, 1, 11, 29.0 ekena dvābhyāṃ vaiteṣām ākālam //
ĀpDhS, 1, 13, 19.0 niveśe vṛtte saṃvatsare saṃvatsare dvau dvau māsau samāhita ācāryakule vased bhūyaḥ śrutam icchann iti śvetaketuḥ //
ĀpDhS, 1, 13, 19.0 niveśe vṛtte saṃvatsare saṃvatsare dvau dvau māsau samāhita ācāryakule vased bhūyaḥ śrutam icchann iti śvetaketuḥ //
ĀpDhS, 2, 20, 5.0 dvau dvitīye //
Āpastambagṛhyasūtra
ĀpGS, 1, 22.1 ājyaṃ vilāpyāpareṇāgniṃ pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyodīco 'ṅgārān nirūhya teṣv adhiśritya jvalatāvadyutya dve darbhāgre pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya pavitre anuprahṛtya //
ĀpGS, 4, 2.1 tān ādito dvābhyām abhimantrayeta //
ĀpGS, 4, 10.1 agner upasamādhānādyājyabhāgānte 'thainām ādito dvābhyām abhimantrayeta //
ĀpGS, 9, 4.1 ubhayor hṛdayasaṃsarge 'psus trirātrāvaraṃ brahmacaryaṃ caritvā sthālīpākaṃ śrapayitvāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāṃ sthālīpākād uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvā tena sarpiṣmatā yugmān dvyavarān brāhmaṇān bhojayitvā siddhiṃ vācayīta //
ĀpGS, 15, 9.0 dvyakṣaraṃ caturakṣaraṃ vā nāmapūrvam ākhyātottaraṃ dīrghābhiniṣṭhānāntaṃ ghoṣavadādyantarantastham //
ĀpGS, 19, 14.1 apareṇāgniṃ dve kuṭī kṛtvā //
ĀpGS, 20, 4.2 uttareṇa yajuṣopasthāyottaraiḥ sahodanāni parṇāny ekaikena dve dve dattvā devasenābhyo daśottarābhyaḥ //
ĀpGS, 20, 4.2 uttareṇa yajuṣopasthāyottaraiḥ sahodanāni parṇāny ekaikena dve dve dattvā devasenābhyo daśottarābhyaḥ //
Āpastambaśrautasūtra
ĀpŚS, 1, 3, 9.1 atisṛṣṭo gavāṃ bhāga iti vaikāṃ dve tisro vā nāḍīr utsṛjati //
ĀpŚS, 6, 9, 3.1 vidyud asi vidya me pāpmānam ṛtāt satyam upaimīti hoṣyann apa upaspṛśya pālāśīṃ samidham ādadhāty ekāṃ dve tisro vā //
ĀpŚS, 6, 10, 4.1 dvyaṅgule mūlāt samidham abhijuhoti //
ĀpŚS, 6, 13, 1.1 agne gṛhapate pariṣadya juṣasva svāheti sruveṇa gārhapatye juhoty ekāṃ dve tisraś catasro vā //
ĀpŚS, 6, 13, 4.1 agne 'dābhya pariṣadya juṣasva svāheti sruveṇānvāhāryapacane juhoty ekāṃ dve tisraś catasro vā //
ĀpŚS, 6, 14, 8.1 dvayoḥ payasā paśukāmasya juhuyāt //
ĀpŚS, 6, 14, 11.1 yasya rudraḥ paśūñchamāyetaitayaivāvṛtā dvayoḥ payasā sāyaṃ prātar juhuyāt //
ĀpŚS, 6, 15, 5.2 dve darbhāgre pratyasyaty ekaṃ vā //
ĀpŚS, 6, 22, 1.9 agna āyūṃṣi pavase dadhikrāvṇo akāriṣam iti dve mamāgne varco vihaveṣv astv iti catasro 'gnīṣomāv imaṃ su ma ity eṣā /
ĀpŚS, 6, 26, 1.2 śataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti gārhapatyam //
ĀpŚS, 6, 31, 12.1 sa pratnavad iti dve dhāyye catasra ājyabhāgayor daśa haviṣāṃ dve sviṣṭakṛtaḥ //
ĀpŚS, 6, 31, 12.1 sa pratnavad iti dve dhāyye catasra ājyabhāgayor daśa haviṣāṃ dve sviṣṭakṛtaḥ //
ĀpŚS, 7, 3, 6.0 yāvad uttamam aṅgulikāṇḍaṃ tāvad ūrdhvaṃ caṣālād yūpasyātiriktaṃ dvyaṅgulaṃ tryaṅgulaṃ caturaṅgulaṃ vā //
ĀpŚS, 7, 8, 3.0 sphyam agnihotrahavaṇīṃ vasāhomahavanīṃ dvitīyāṃ juhūṃ pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau hṛdayaśūlam asiṃ kumbhīṃ plakṣaśākhāṃ śākhāpavitraṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ caudumbaraṃ maitrāvaruṇadaṇḍam āsyadaghnaṃ cubukadaghnaṃ vā raśane ca //
ĀpŚS, 7, 8, 3.0 sphyam agnihotrahavaṇīṃ vasāhomahavanīṃ dvitīyāṃ juhūṃ pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau hṛdayaśūlam asiṃ kumbhīṃ plakṣaśākhāṃ śākhāpavitraṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ caudumbaraṃ maitrāvaruṇadaṇḍam āsyadaghnaṃ cubukadaghnaṃ vā raśane ca //
ĀpŚS, 7, 10, 9.0 viṣṇoḥ karmāṇi paśyateti dvābhyām āhavanīyenāgniṣṭhāṃ saṃminoti //
ĀpŚS, 7, 11, 2.2 dviguṇā dvivyāyāmā paśuraśanā triguṇā trivyāyāmā yūpasya //
ĀpŚS, 7, 11, 10.2 dvayor adharayor iti vājasaneyakam //
ĀpŚS, 7, 15, 4.0 prajānantaḥ pratigṛhṇanti pūrva iti paryagnau kriyamāṇe 'pāvyāni juhoty ekaṃ dve trīṇi catvāri vā //
ĀpŚS, 7, 19, 1.0 iṣe tveti vapām utkhidya ghṛtena dyāvāpṛthivī prorṇvāthām iti vapayā dviśūlāṃ pracchādyorje tveti taniṣṭhe 'ntata ekaśūlayopatṛṇatti //
ĀpŚS, 7, 21, 3.1 pratiprasthātāhavanīye vapāśrapaṇī praharati svāhordhvanabhasaṃ mārutaṃ gacchatam iti prācīṃ dviśūlāṃ pratīcīm ekaśūlām /
ĀpŚS, 7, 24, 8.0 tredhā medo 'vadyati dvibhāgaṃ srucos tṛtīyaṃ samavattadhānyām //
ĀpŚS, 7, 28, 4.4 vāyav etau te vāyav iti dvau /
ĀpŚS, 13, 23, 12.0 dvirūpā maitrāvaruṇī bahurūpā vaiśvadevī rohiṇī bārhaspatyā //
ĀpŚS, 16, 2, 9.0 āgatya vājy adhvana ākramya vājin pṛthivīm iti dvābhyāṃ mṛtkhanam aśvam ākramayya dyaus te pṛṣṭham ity aśvasya pṛṣṭhaṃ saṃmārṣṭi //
ĀpŚS, 16, 2, 11.0 utkrāmodakramīd iti dvābhyāṃ mṛtkhanād udañcam aśvam utkramayyāpo devīr upasṛjety aśvasya pade 'pa upasṛjya pade hiraṇyaṃ nidhāya //
ĀpŚS, 16, 3, 2.0 devasya tvā savituḥ prasava iti dvābhyāṃ khanati //
ĀpŚS, 16, 3, 3.0 apāṃ pṛṣṭham asīti puṣkaraparṇam āhṛtyaitayaiva viveṣṭya śarma ca stho varma ca stha iti dvābhyām uttareṇa mṛtkhanaṃ kṛṣṇājinaṃ prācīnagrīvam uttaralomāstṛṇāti upariṣṭāt puṣkaraparṇam uttānam //
ĀpŚS, 16, 3, 14.0 uttareṇa vihāraṃ pariśrita oṣadhayaḥ prati gṛhṇītāgnim etam iti dvābhyām oṣadhīṣu puṣpavatīṣu phalavatīṣūpāvaharati //
ĀpŚS, 16, 4, 1.0 vi pājaseti visrasyāpo hi ṣṭhā mayobhuva iti tisṛbhir apa upasṛjya mitraḥ saṃsṛjya pṛthivīm iti dvābhyāṃ saṃsarjanīyaiḥ saṃsṛjati armakapālaiḥ piṣṭair veṇvaṅgārair vrīhituṣaiḥ palāśakaṣāyeṇa śarkarābhiḥ piṣṭābhiḥ kṛṣṇājinalomabhir ajalomabhir iti //
ĀpŚS, 16, 4, 11.0 navāśrim abhicarataḥ kuryād dvyaṅgule bilād adhastāt //
ĀpŚS, 16, 5, 2.0 aśrīṇāṃ rāsnāyāś ca saṃdhau dvau caturaḥ ṣaḍ aṣṭau vā stanān karoti //
ĀpŚS, 16, 9, 4.1 yat prāṅ muṣṭikarmaṇas tat kṛtvā śaṇakulāyena muñjakulāyena vokhāṃ pracchādya mā su bhitthā iti dvābhyām āhavanīye pravṛṇakti //
ĀpŚS, 16, 12, 4.1 yad ahaḥ prayāyād ud u tvā viśve devā ity ukhyam udyamya sīda tvaṃ mātur asyā upastha iti catasṛbhir dvīṣe śakaṭe prauga ukhyam āsādayati //
ĀpŚS, 16, 12, 12.1 bhasmano 'pādāya prapīḍya prasadya bhasmaneti dvābhyām ukhāyāṃ pratyavadhāya punar ūrjā saha rayyeti punar udaiti //
ĀpŚS, 16, 14, 6.1 iḍām agne 'yaṃ te yonir ṛtviya iti dve purastāt samīcī tiraścī vā //
ĀpŚS, 16, 14, 9.1 lokaṃ pṛṇa tā asya sūdadohasa iti dvābhyāṃ dvābhyām mantrābhyām ekaikāṃ lokaṃpṛṇām upadadhāti //
ĀpŚS, 16, 14, 9.1 lokaṃ pṛṇa tā asya sūdadohasa iti dvābhyāṃ dvābhyām mantrābhyām ekaikāṃ lokaṃpṛṇām upadadhāti //
ĀpŚS, 16, 18, 5.1 sīrā yuñjantīti dvābhyāṃ sīraṃ yunakti ṣaḍgavaṃ dvādaśagavaṃ caturviṃśatigavaṃ vā //
ĀpŚS, 16, 19, 2.1 lāṅgalaṃ pavīravam iti dvābhyāṃ kṛṣati //
ĀpŚS, 16, 21, 6.1 prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśati //
ĀpŚS, 16, 23, 3.1 avidvān brāhmaṇo varaṃ dadāty ekaṃ dvau trīn vā //
ĀpŚS, 16, 23, 10.10 tayā devatayāṅgirasvad dhruvā sīdety anvārohe dve //
ĀpŚS, 16, 24, 1.1 kāṇḍāt kāṇḍāt prarohantīti dvābhyāṃ dūrveṣṭakāṃ saloṣṭaṃ haritaṃ dūrvāstambam apracchinnāgraṃ yathāsyopahitasya svayamātṛṇṇāyām agraṃ prāpnuyād iti //
ĀpŚS, 16, 24, 2.1 prabāhug iṣṭakāyāṃ hiraṇyaśakalāv adhyūhya yās te agne sūrye ruca iti dvābhyāṃ vāmabhṛtam //
ĀpŚS, 16, 24, 4.1 tāsāṃ dve prathamāyāṃ cityāṃ yūna upadadhyāt /
ĀpŚS, 16, 24, 8.1 agner yāny asīti dve saṃyānyau //
ĀpŚS, 16, 24, 9.1 madhuś ca mādhavaś ceti dve ṛtavye samānatayādevate //
ĀpŚS, 16, 24, 12.1 aṣāḍhāsīti dvābhyām aṣāḍhām upariṣṭāllakṣmāṇam //
ĀpŚS, 16, 26, 13.1 agne yukṣvā hi ye tava yukṣvā hi devahūtamān iti dvābhyām ukhāyāṃ hutvā puruṣaśirasi hiraṇyaśalkān pratyasyati //
ĀpŚS, 16, 27, 14.1 imaṃ mā hiṃsīr dvipādam iti puruṣasya //
ĀpŚS, 16, 35, 7.1 dvyahaṃ dvyaham ekaikenopasanmantreṇa juhoti //
ĀpŚS, 16, 35, 7.1 dvyahaṃ dvyaham ekaikenopasanmantreṇa juhoti //
ĀpŚS, 16, 35, 8.1 anūpasadam agniṃ cinoti dvyaham //
ĀpŚS, 16, 35, 10.3 trīṇi dvistanāni /
ĀpŚS, 18, 16, 9.2 ekaṃ dve sarvāṇi vā //
ĀpŚS, 18, 21, 12.1 aparāhṇe dvipaśunā paśubandhena yajeta //
ĀpŚS, 19, 3, 7.1 dve srutī aśṛṇavaṃ pitṝṇām ahaṃ devānām uta martyānām /
ĀpŚS, 19, 5, 11.1 śyāmākān saktūn kṛtvā surāyāḥ saṃdhānakāle tokmair māsareṇa nagnahunā ca surāṃ saṃsṛjya saktūnāṃ tṛtīyena parikīrya parīto ṣiñcatā sutam ity ekasyā gor dugdhena pariṣicyāpareṇa tṛtīyena parikīryaitayaiva dvayor dugdhenāpareṇa tṛtīyena parikīryaitayaiva tisṛṇāṃ dugdhena tisro rātrīḥ saṃsṛṣṭā vasati //
ĀpŚS, 19, 9, 5.1 āśvinasya yūṣeṇa kuṣṭhikāṃ śaphaṃ ca pūrayitvā sīsena tantram ity aṣṭarcena pratimantraṃ dvābhyāṃ dvābhyāṃ kuṣṭhikāśaphābhyāṃ juhoti //
ĀpŚS, 19, 9, 5.1 āśvinasya yūṣeṇa kuṣṭhikāṃ śaphaṃ ca pūrayitvā sīsena tantram ity aṣṭarcena pratimantraṃ dvābhyāṃ dvābhyāṃ kuṣṭhikāśaphābhyāṃ juhoti //
ĀpŚS, 19, 11, 7.1 hute prātar agnihotre prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśyāgner bhasmāsīti sikatā nivapati /
ĀpŚS, 19, 14, 20.2 hṛdayaṃ grahaṃ catvāri padāni saṃbhārāṇāṃ dve patnīnām //
ĀpŚS, 19, 16, 4.2 vapāyāḥ puroḍāśasya haviṣa iti dve dve //
ĀpŚS, 19, 16, 4.2 vapāyāḥ puroḍāśasya haviṣa iti dve dve //
ĀpŚS, 19, 19, 8.2 makṣū devavata ity etāsāṃ dve //
ĀpŚS, 19, 21, 5.3 dve prāśitre 'ṣṭāv iḍāyām //
ĀpŚS, 20, 3, 18.1 taṃ dve śate dakṣiṇato dhārayataḥ /
ĀpŚS, 20, 3, 18.2 dve uttarataḥ //
ĀpŚS, 20, 18, 7.1 dadhikrāvṇo akāriṣam iti sarvāḥ surabhimatīm ṛcam antato japitvāpohiṣṭhīyābhir mārjayitvā gāyatrī triṣṭub iti dvābhyāṃ sauvarṇībhiḥ sūcībhir mahiṣy aśvasyāsipathān kalpayati prāk kroḍāt /
ĀpŚS, 20, 23, 12.1 saṃvatsarāya nivakṣasa iti dvayordvayor māsayoḥ paśubandhena yajate //
ĀpŚS, 20, 23, 12.1 saṃvatsarāya nivakṣasa iti dvayordvayor māsayoḥ paśubandhena yajate //
ĀpŚS, 22, 25, 13.0 śeṣaṃ saṃsthāpya saṃsṛpāṃ havirbhir diśām aveṣṭyā dvipaśunā paśubandhena sātyadūtānāṃ havirbhiḥ prayujām iti yajate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 5, 5.1 kṣetrāc ced ubhayataḥsasyād gṛhṇīyād annavaty asyāḥ prajā bhaviṣyatīti vidyād goṣṭhāt paśumatī vedipurīṣād brahmavarcasviny avidāsino hradāt sarvasampannā devanāt kitavī catuṣpathād dvipravrājinīriṇād adhanyā śmaśānāt patighnī //
ĀśvGS, 1, 11, 2.0 uttarato 'gneḥ śāmitrasya āyatanaṃ kṛtvā pāyayitvā paśum āplāvya purastāt pratyaṅmukham avasthāpyāgniṃ dūtam iti dvābhyāṃ hutvā sapalāśayārdraśākhayā paścād upaspṛśed amuṣmai tvā juṣṭam upākaromīti //
ĀśvGS, 1, 12, 3.0 yatra vettha vanaspata ity etayarcā dvau piṇḍau kṛtvā vīvadhe 'bhyādhāya dūtāya prayacched imaṃ tasmai baliṃ hareti cainaṃ brūyāt //
ĀśvGS, 1, 13, 2.0 yadi nādhīyāt tṛtīye garbhamāse tiṣyeṇopoṣitāyāḥ sarūpavatsāyā gor dadhani dvau dvau tu māṣau yavaṃ ca dadhiprasṛtena prāśayet //
ĀśvGS, 1, 13, 2.0 yadi nādhīyāt tṛtīye garbhamāse tiṣyeṇopoṣitāyāḥ sarūpavatsāyā gor dadhani dvau dvau tu māṣau yavaṃ ca dadhiprasṛtena prāśayet //
ĀśvGS, 1, 14, 3.1 athāgnim upasamādhāya paścād asyānaḍuhaṃ carma āstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām dhātā dadātu dāśuṣa iti dvābhyām rākām aham iti dvābhyām nejameṣa prajāpate na tvad etāny anya iti ca //
ĀśvGS, 1, 14, 3.1 athāgnim upasamādhāya paścād asyānaḍuhaṃ carma āstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām dhātā dadātu dāśuṣa iti dvābhyām rākām aham iti dvābhyām nejameṣa prajāpate na tvad etāny anya iti ca //
ĀśvGS, 1, 15, 4.1 nāma cāsmai dadyur ghoṣavadādy antarantastham abhiniṣṭānāntaṃ dvyakṣaram //
ĀśvGS, 1, 15, 6.1 dvyakṣaraṃ pratiṣṭhākāmaś caturakṣaraṃ brahmavarcasakāmaḥ //
ĀśvGS, 2, 4, 14.1 ataḥ avadānānāṃ sthālīpākasya cāgne naya supathā rāye 'smān iti dve /
ĀśvGS, 2, 5, 6.0 karṣūṣveke dvayoḥ ṣaṭsu vā //
ĀśvGS, 2, 10, 5.1 gāḥ pratiṣṭhamānā anumantrayeta mayobhu vāto abhivātu usrā iti dvābhyām //
ĀśvGS, 3, 4, 7.0 vijñāyate tasya dvāvanadhyāyau yad ātmā aśucir yad deśaḥ //
ĀśvGS, 3, 5, 7.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāmaṃ te viśvaṃ bhuvanam adhiśritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañ śṛtaṃ havir iti dvyṛcāḥ //
ĀśvGS, 3, 6, 5.1 svapnam amanojñaṃ dṛṣṭvādyā no deva savitar iti dvābhyām yacca goṣu duḥṣvapnyam iti pañcabhir ādityam upatiṣṭheta //
ĀśvGS, 3, 12, 12.0 athainaṃ sārayamāṇam upāruhyābhīvartaṃ vācayati pra yo vāṃ mitrāvaruṇeti ca dve //
ĀśvGS, 4, 7, 2.1 brāhmaṇāñ śrutaśīlavṛttasampannān ekena vā kāle jñāpitān snātān kṛtapacchaucān ācāntān udaṅmukhān pitṛvad upaveśyaikaikam ekaikasya dvau dvau trīṃs trīn vā //
ĀśvGS, 4, 7, 2.1 brāhmaṇāñ śrutaśīlavṛttasampannān ekena vā kāle jñāpitān snātān kṛtapacchaucān ācāntān udaṅmukhān pitṛvad upaveśyaikaikam ekaikasya dvau dvau trīṃs trīn vā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 5.1 dhārayanta ādityāso jagat sthā iti dve ete bhuvadvadbhyo bhuvanapatibhyo vā //
ĀśvŚS, 4, 3, 1.2 pathyā svastir agniḥ somaḥ savitāditiḥ svasti naḥ pathyāsu dhanvasv iti dve agne naya supathā rāye asmān ā devānām api panthām aganma tvaṃ soma pracikito manīṣā /
ĀśvŚS, 4, 3, 1.3 yā te dhāmāni divi yā pṛthivyām ā viśvadevaṃ satpatim ya imā viśvā jātāni sutrāmāṇam pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṁr atyastv anyān iti dve saṃyājye /
ĀśvŚS, 4, 6, 3.11 pataṅgam aktam asurasya māyayā yo naḥ sa nutyo abhidāsad agne bhavā no agne sumanā upetāv iti dvyṛcāḥ /
ĀśvŚS, 4, 6, 3.12 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca pari tvā girvaṇo giro 'dhi dvayor adadhā ukthaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānaṃ srakve drapsasyāyaṃ venaś codayat pṛśnigarbhāḥ pavitraṃ te vitataṃ brahmaṇaspata iti dve viyat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
ĀśvŚS, 4, 6, 3.12 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca pari tvā girvaṇo giro 'dhi dvayor adadhā ukthaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānaṃ srakve drapsasyāyaṃ venaś codayat pṛśnigarbhāḥ pavitraṃ te vitataṃ brahmaṇaspata iti dve viyat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
ĀśvŚS, 4, 7, 4.1 upahūya sudughāṃ dhenum etām iti dve abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsaṃ miṣantaṃ namased upasīdata saṃjānānā upasīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā tapto vāṃ gharma āgatam /
ĀśvŚS, 4, 7, 4.17 samudrād ūrmim udiyarti veno drapsaḥ samudram abhi yaj jigāti sakhe sakhāyam abhyāvavṛtsvordhva ū ṣu ṇa ūtaya iti dve /
ĀśvŚS, 4, 9, 4.0 yuje vāṃ brahma pūrvyaṃ namobhiḥ pretāṃ yajñasya śambhuvā yuvāṃ yame iva yatamāne yadaitam adhi dvayor adadhā ukthyaṃ vaca ity āramed avyavastā ced rarāṭī //
ĀśvŚS, 4, 11, 6.3 yat kiṃcedaṃ varuṇa daivye jana upa te stomān paśupā iva akaram iti dve //
ĀśvŚS, 4, 12, 3.1 ko adya yuṅkte dhuri gā ṛtasyeti dve /
ĀśvŚS, 4, 13, 7.11 kā ta upetir iti sūkte hiraṇyakeśa iti tisro 'paśyam asya mahata iti sūkte dve virūpe iti sūkte agne nayāgre bṛhann ity aṣṭānām uttamād uttamās tisra uddharet /
ĀśvŚS, 4, 15, 6.1 adhyāsavad ekapadadvipadāḥ //
ĀśvŚS, 7, 2, 3.0 ā yāhi suṣumā hi ta indram id gāthino bṛhad indreṇa saṃ hi dṛkṣasa ād aha svadhām anv ity ekā dve cendro dadhīco asthabhir uttiṣṭhann ojasā saha bhinddhi viśvā apa dviṣa iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 4, 3.1 taṃ vo dasmam ṛtīṣahaṃ tat tvā yāmi suvīryam abhi pra vaḥ surādhasaṃ pra suśrutaṃ surādhasaṃ vayaṃ gha tvā sutāvantaḥ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ tam indraṃ johavīmi yā indra bhuja ābhara ity ekā dve ca /
ĀśvŚS, 7, 6, 2.0 vāyo ye te sahasriṇa iti dve tīvrāḥ somāsa ā gahīty ekobhā devā divispṛśeti dve śukrasyādyagavāśira ity ekāyaṃ vāṃ mitrāvaruṇeti pañca tṛcāḥ //
ĀśvŚS, 7, 6, 2.0 vāyo ye te sahasriṇa iti dve tīvrāḥ somāsa ā gahīty ekobhā devā divispṛśeti dve śukrasyādyagavāśira ity ekāyaṃ vāṃ mitrāvaruṇeti pañca tṛcāḥ //
ĀśvŚS, 7, 6, 6.0 cāturviṃśikaṃ tṛtīyasavanaṃ viśvo devasya netur ity ekā tat savitur vareṇyam iti dve ā viśvadevaṃ saptatim iti tu vaiśvadevasya pratipadanucarau //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 9, 1, 4.0 gavāyuṣī viparīte dvyahānām //
ĀśvŚS, 9, 1, 8.0 dvyahās tryahāś ca //
ĀśvŚS, 9, 2, 8.0 varuṇapraghāsasthāne dvyahaḥ //
ĀśvŚS, 9, 3, 25.0 dvayor māsayor vyuṣṭidvyahaḥ //
ĀśvŚS, 9, 3, 25.0 dvayor māsayor vyuṣṭidvyahaḥ //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 8, 24.0 ete kāmā dvayor dvayoḥ //
ĀśvŚS, 9, 8, 24.0 ete kāmā dvayor dvayoḥ //
ĀśvŚS, 9, 11, 10.0 sāmānantaryeṇa dvau dvau pragāthāv agarbhakāram //
ĀśvŚS, 9, 11, 10.0 sāmānantaryeṇa dvau dvau pragāthāv agarbhakāram //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 22.2 dvandvam pātrāṇyudāharati śūrpaṃ cāgnihotrahavaṇīṃ ca sphyaṃ ca kapālāni ca śamyāṃ ca kṛṣṇājinaṃ colūkhalamusale dṛṣadupale taddaśa daśākṣarā vai virāḍ virāḍvai yajñas tadvirājamevaitad yajñam abhisaṃpādayaty atha yaddvandvaṃ dvandvaṃ vai vīryaṃ yadā vai dvau saṃrabhete atha tadvīryam bhavati dvandvaṃ vai mithunam prajananam mithunamevaitatprajananaṃ kriyate //
ŚBM, 1, 1, 3, 2.1 te vai dve bhavataḥ /
ŚBM, 1, 1, 3, 2.2 ayaṃ vai pavitraṃ yo 'yam pavate so 'yameka ivaiva pavate so 'yam puruṣe 'ntaḥ praviṣṭaḥ prāṅca pratyaṅ ca tāvimau prāṇodānau tadetasyaivānu mātrāṃ tasmāddve bhavataḥ //
ŚBM, 1, 1, 3, 3.2 vyāno hi tṛtīyo dve nveva bhavatas tābhyāmetāḥ prokṣaṇīrutpūya tābhiḥ prokṣati tadyadetābhyāmutpunāti //
ŚBM, 1, 2, 2, 4.2 yadi dve haviṣī bhavataḥ paurṇamāsyāṃ vai dve haviṣī bhavataḥ sa yatra punarna saṃhaviṣyaṃt syāt tad abhimṛśatīdam agner idam agnīṣomayor iti nānā vā etadagre havirgṛhṇanti tatsahāvaghnanti tatsaha piṃṣanti tatpunarnānā karoti tasmādevam abhimṛśaty adhivṛṇakty evaiṣa puroḍāśam adhiśrayatyasāvājyam //
ŚBM, 1, 2, 2, 4.2 yadi dve haviṣī bhavataḥ paurṇamāsyāṃ vai dve haviṣī bhavataḥ sa yatra punarna saṃhaviṣyaṃt syāt tad abhimṛśatīdam agner idam agnīṣomayor iti nānā vā etadagre havirgṛhṇanti tatsahāvaghnanti tatsaha piṃṣanti tatpunarnānā karoti tasmādevam abhimṛśaty adhivṛṇakty evaiṣa puroḍāśam adhiśrayatyasāvājyam //
ŚBM, 1, 2, 4, 2.1 tato dvābhyām brāhmaṇā yajñe caranti dvābhyāṃ rājanyabandhavaḥ saṃvyādhe yūpena ca sphyena ca brāhmaṇā rathena ca śareṇa ca rājanyabandhavaḥ //
ŚBM, 1, 2, 4, 2.1 tato dvābhyām brāhmaṇā yajñe caranti dvābhyāṃ rājanyabandhavaḥ saṃvyādhe yūpena ca sphyena ca brāhmaṇā rathena ca śareṇa ca rājanyabandhavaḥ //
ŚBM, 1, 3, 1, 27.2 satyaṃ vai cakṣuḥ satyaṃ hi vai cakṣus tasmād yad idānīṃ dvau vivadamānāveyātām aham adarśam aham aśrauṣam iti ya eva brūyād aham adarśam iti tasmā eva śraddadhyāma tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 4, 10.2 sa dve tṛṇe ādāya tiraścī nidadhāti savitur bāhū stha ity ayaṃ vai stupaḥ prastaro 'thāsyaite bhruvāveva tiraścī nidadhāti tasmād ime tiraścyau bhruvau kṣatraṃ vai prastaro viśa itaram barhiḥ kṣatrasya caiva viśaśca vidhṛtyai tasmāt tiraścī nidadhāti tasmād v eva vidhṛtī nāma //
ŚBM, 1, 5, 2, 2.2 yo 'smā arātīyati sa upabhṛtamanu sa yaddve iva brūyādyajamānāya dviṣantam bhrātṛvyam pratyudyāminaṃ kuryād attaiva juhūmanvādya upabhṛtamanu sa yaddve iva brūyādattra ādyam pratyudyāminaṃ kuryāt tasmādekāmivaivāha //
ŚBM, 1, 5, 2, 2.2 yo 'smā arātīyati sa upabhṛtamanu sa yaddve iva brūyādyajamānāya dviṣantam bhrātṛvyam pratyudyāminaṃ kuryād attaiva juhūmanvādya upabhṛtamanu sa yaddve iva brūyādattra ādyam pratyudyāminaṃ kuryāt tasmādekāmivaivāha //
ŚBM, 1, 5, 4, 8.1 dvau mametīndro 'bravīt /
ŚBM, 1, 5, 4, 8.2 athāsmākaṃ dve itītare 'bruvaṃs tad u tan mithunam evāvindan mithunaṃ hi dvau ca dve ca //
ŚBM, 1, 5, 4, 8.2 athāsmākaṃ dve itītare 'bruvaṃs tad u tan mithunam evāvindan mithunaṃ hi dvau ca dve ca //
ŚBM, 1, 5, 4, 8.2 athāsmākaṃ dve itītare 'bruvaṃs tad u tan mithunam evāvindan mithunaṃ hi dvau ca dve ca //
ŚBM, 1, 5, 4, 13.1 dvau mameti dvitīye prayāje /
ŚBM, 1, 5, 4, 13.2 dve tasya yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma iti //
ŚBM, 1, 8, 1, 36.1 eṣā vā āśīḥ jīveyam prajā me syācchriyaṃ gaccheyam iti tadyatpaśūnāśāste tacchriyamāśāste śrīrhi paśavas tadetābhyām evaitad āśīrbhyāṃ sarvamāptaṃ tasmādvā ete atra dve āśiṣau kriyete //
ŚBM, 2, 1, 2, 2.1 ekaṃ dve trīṇi catvārīti vā anyāni nakṣatrāṇi /
ŚBM, 2, 1, 4, 14.3 dve akṣare pariśinaṣṭi /
ŚBM, 2, 2, 3, 26.1 tā vā etāḥ ṣaḍ vibhaktīr yajati catasraḥ prayājeṣu dve anuyājeṣu /
ŚBM, 2, 2, 3, 27.5 na dve cana sahājāmitāyai /
ŚBM, 2, 2, 3, 27.6 jāmi ha kuryād yad dve cit saha syātām /
ŚBM, 2, 6, 2, 17.1 tāndvayormūtakayorupanahya /
ŚBM, 3, 1, 3, 25.2 svāhā yajñam manasa iti dve svāhororantarikṣāditi dve svāhā dyāvāpṛthivībhyāmiti dve svāhā vātādārabha iti muṣṭīkaroti na vai yajñaḥ pratyakṣamivārabhe yathāyaṃ daṇḍo vā vāso vā parokṣaṃ vai devāḥ parokṣaṃ yajñaḥ //
ŚBM, 3, 1, 3, 25.2 svāhā yajñam manasa iti dve svāhororantarikṣāditi dve svāhā dyāvāpṛthivībhyāmiti dve svāhā vātādārabha iti muṣṭīkaroti na vai yajñaḥ pratyakṣamivārabhe yathāyaṃ daṇḍo vā vāso vā parokṣaṃ vai devāḥ parokṣaṃ yajñaḥ //
ŚBM, 3, 1, 3, 25.2 svāhā yajñam manasa iti dve svāhororantarikṣāditi dve svāhā dyāvāpṛthivībhyāmiti dve svāhā vātādārabha iti muṣṭīkaroti na vai yajñaḥ pratyakṣamivārabhe yathāyaṃ daṇḍo vā vāso vā parokṣaṃ vai devāḥ parokṣaṃ yajñaḥ //
ŚBM, 3, 2, 1, 1.2 tayorenamadhi dīkṣayati yadi dve bhavatastadanayorlokayo rūpaṃ tadenamanayorlokayoradhi dīkṣayati //
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 3, 1.2 na vā ṛte yūpāt paśum ālabhante kadācana tad yat tathā na ha vā etasmā agre paśavaś cakṣamire yad annam abhaviṣyan yathedam annam bhūtā yathā haivāyaṃ dvipāt puruṣa ucchrita evaṃ haiva dvipāda ucchritāśceruḥ //
ŚBM, 3, 7, 3, 1.2 na vā ṛte yūpāt paśum ālabhante kadācana tad yat tathā na ha vā etasmā agre paśavaś cakṣamire yad annam abhaviṣyan yathedam annam bhūtā yathā haivāyaṃ dvipāt puruṣa ucchrita evaṃ haiva dvipāda ucchritāśceruḥ //
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 3, 8, 1, 11.2 dve tṛṇe adhvaryurādatte sa āśrāvyāhopapreṣya hotar havyā devebhya ity etad u vaiśvadevam paśau //
ŚBM, 3, 8, 4, 10.1 tadvā etadeko dvābhyāṃ vaṣaṭkaroti /
ŚBM, 4, 1, 3, 5.2 yathā vittiṃ vetsyamānā evaṃ sa yameko 'labhata sa ekadevatyo 'bhavad yaṃ dvau sa dvidevatyo yaṃ bahavaḥ sa bahudevatyas tadyadenam pātrairvyagṛhṇata tasmādgrahā nāma //
ŚBM, 4, 1, 3, 5.2 yathā vittiṃ vetsyamānā evaṃ sa yameko 'labhata sa ekadevatyo 'bhavad yaṃ dvau sa dvidevatyo yaṃ bahavaḥ sa bahudevatyas tadyadenam pātrairvyagṛhṇata tasmādgrahā nāma //
ŚBM, 4, 1, 3, 15.2 dve purorucau vāyavyaiva eva pūrvaindravāyavyuttarā dve anuvākye vāyavyaiva pūrvaindravāyavyuttarā dvau praiṣau vāyavya eva pūrva aindravāyava uttaro dve yājye vāyavyaiva pūrvaindravāyavyuttaraivam enaṃ turīyaṃ turīyameva bhājayāṃcakāra //
ŚBM, 4, 1, 3, 15.2 dve purorucau vāyavyaiva eva pūrvaindravāyavyuttarā dve anuvākye vāyavyaiva pūrvaindravāyavyuttarā dvau praiṣau vāyavya eva pūrva aindravāyava uttaro dve yājye vāyavyaiva pūrvaindravāyavyuttaraivam enaṃ turīyaṃ turīyameva bhājayāṃcakāra //
ŚBM, 4, 1, 3, 15.2 dve purorucau vāyavyaiva eva pūrvaindravāyavyuttarā dve anuvākye vāyavyaiva pūrvaindravāyavyuttarā dvau praiṣau vāyavya eva pūrva aindravāyava uttaro dve yājye vāyavyaiva pūrvaindravāyavyuttaraivam enaṃ turīyaṃ turīyameva bhājayāṃcakāra //
ŚBM, 4, 1, 3, 15.2 dve purorucau vāyavyaiva eva pūrvaindravāyavyuttarā dve anuvākye vāyavyaiva pūrvaindravāyavyuttarā dvau praiṣau vāyavya eva pūrva aindravāyava uttaro dve yājye vāyavyaiva pūrvaindravāyavyuttaraivam enaṃ turīyaṃ turīyameva bhājayāṃcakāra //
ŚBM, 4, 5, 2, 2.2 yadekām manyamānā ekayevaitayā careyur yaddve manyamānā dvābhyāmiva careyu sthālīṃ caivoṣṇīṣaṃ copakalpayitavai brūyāt //
ŚBM, 4, 5, 2, 2.2 yadekām manyamānā ekayevaitayā careyur yaddve manyamānā dvābhyāmiva careyu sthālīṃ caivoṣṇīṣaṃ copakalpayitavai brūyāt //
ŚBM, 4, 5, 5, 6.3 tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayanti //
ŚBM, 4, 5, 5, 9.1 atha yad ajāḥ kaniṣṭhāni pātrāṇy anu prajāyante tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayantyaḥ kaniṣṭhāḥ /
ŚBM, 4, 5, 8, 13.1 dvau vonnetārau kurvīta /
ŚBM, 4, 5, 8, 16.3 yasmai dve dāsyant syāt pañcabhyas tebhyo daśatam upāvartayet /
ŚBM, 4, 5, 8, 16.5 yasmai pañca dāsyant syād dvābhyāṃ tābhyāṃ daśatam upāvartayet /
ŚBM, 4, 6, 3, 3.15 dvā upālambhyau paśū /
ŚBM, 4, 6, 7, 3.2 dve indras tṛtīye tṛtīyaṃ viṣṇuḥ /
ŚBM, 4, 6, 9, 2.1 ta ete gārhapatye dve āhutī ajuhavuḥ /
ŚBM, 4, 6, 9, 4.1 ta ete gārhapatye dve āhutī juhvati /
ŚBM, 5, 1, 2, 15.2 dvau kharau kurvanti puro 'kṣamevānyam paścādakṣamanyaṃ net somagrahāṃśca surāgrahāṃśca saha sādayāmeti tasmāt pūrvedyur dvau kharau kurvanti puro 'kṣamevānyam paścādakṣamanyam //
ŚBM, 5, 1, 2, 15.2 dvau kharau kurvanti puro 'kṣamevānyam paścādakṣamanyaṃ net somagrahāṃśca surāgrahāṃśca saha sādayāmeti tasmāt pūrvedyur dvau kharau kurvanti puro 'kṣamevānyam paścādakṣamanyam //
ŚBM, 5, 1, 3, 9.2 dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananam prajananam prajāpatiḥ prājāpatyā ete tasmātsarve śyāmā bhavanti //
ŚBM, 5, 1, 5, 21.2 juhoti vānu vā mantrayate dvayaṃ tad yasmājjuhoti vānu vā mantrayate yadi juhoti yadyanumantrayate samāna eva bandhur etān evaitad aśvān dhāvata upavājayaty eteṣu vīryaṃ dadhāti tisro vā imāḥ pṛthivya iyam ahaikā dve asyāḥ pare tā evaitadujjayati //
ŚBM, 5, 2, 1, 24.2 prajāpatirvā eṣa yad ajarṣabha etā vai prajāpateḥ pratyakṣatamāṃ yad ajās tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayanti tat prajāpatim evaitat karoti tasmād ajarṣabhasyājinam āstṛṇāti //
ŚBM, 5, 2, 4, 9.2 trayo 'śvā dvau savyaṣṭhṛsārathī te pañca prāṇā yo vai prāṇaḥ sa vātas tad yad etasya karmaṇa eṣā dakṣiṇā tasmāt pañcavātīyaṃ nāma //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 3, 1, 8.2 saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati sayonī vā aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi sayonī yadyamau yadi yamau na vinded apy anūcīnagarbhāveva gāvau dakṣiṇā syātāṃ tā u hyapi samānayonī //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 3, 14.1 tā vai dvināmnyo bhavanti /
ŚBM, 5, 3, 3, 14.2 dvandvaṃ vai vīryaṃ vīryavatyaḥ suvāntā iti tasmād dvināmnyo bhavanti //
ŚBM, 5, 4, 3, 17.2 sa yadeva mārutaṃ rathasya tadevaitena prīṇāti catvāro 'śvā rathaḥ pañcamo dvau savyaṣṭhṛsārathī te sapta sapta sapta va māruto gaṇaḥ sarvamevaitena ratham prīṇāti viśo vai maruto viśamevāsyaitad rājyam abhivimucyate //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 5, 4.2 daśa pitāmahāntsomapāntsakhyāya prasarpet tatho hāsya somapīthamaśnute daśapeyo hīti tadvai jyā dvau trīnityeva pitāmahāntsomapān vindanti tasmādetā eva devatāḥ saṃkhyāya prasarpet //
ŚBM, 5, 5, 2, 3.2 ṣaḍevaitāni pūrvāṇi havīṃṣi nirvapati samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā śiśire yuktvā prāñca ā prāvṛṣaṃ yāyus tatṣaḍṛtūn yuṅkte ta enaṃ ṣaḍṛtavo yuktāḥ prāñca ā prāvṛṣaṃ vahanti ṣaḍvartūnprayuktānāprāvṛṣamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā //
ŚBM, 5, 5, 2, 4.2 samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā punarāvarteranvārṣikamabhi tatṣaḍṛtūnyuṅkte ta enaṃ ṣaḍṛtavo yuktā vārṣikamabhi vahanti ṣaḍvartūnprayuktānvārṣikamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā tad yat pūrvāgnivāho dakṣiṇartūn vā etatsuṣuvāṇo yuṅkte vahanti vā anaḍvāhas tasmāt pūrvāgnivāho dakṣiṇā //
ŚBM, 5, 5, 4, 21.1 dvāvagnī uddharanti /
ŚBM, 5, 5, 4, 21.2 uttaravedāvevottaramuddhate dakṣiṇaṃ net somāhutīśca surāhutīśca saha juhavāmeti tasmād dvāvagnī uddharantyuttaravedāvevottaramuddhate dakṣiṇam atha yadā vapābhiḥ pracaratyathaitayā parisrutā pracarati //
ŚBM, 5, 5, 4, 33.2 iṣṭā anuyājā bhavanty avyūḍhe srucāv athaitair havirbhiḥ pracarati paścādvai somo 'tipavate paścādevainametena medhenāpidadhāty āśvinam u tarhi dvikapālam puroḍāśaṃ nirvaped atha yadā vapābhiḥ pracaraty athaitenāśvinena dvikapālena puroḍāśena pracarati //
ŚBM, 5, 5, 4, 33.2 iṣṭā anuyājā bhavanty avyūḍhe srucāv athaitair havirbhiḥ pracarati paścādvai somo 'tipavate paścādevainametena medhenāpidadhāty āśvinam u tarhi dvikapālam puroḍāśaṃ nirvaped atha yadā vapābhiḥ pracaraty athaitenāśvinena dvikapālena puroḍāśena pracarati //
ŚBM, 5, 5, 4, 34.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivaiteṣām paśūnāṃ vapābhiḥ pracaranti tadevaitairhavirbhiḥ pracareyur no tarhyāśvinaṃ dvikapālam puroḍāśaṃ nirvapet //
ŚBM, 6, 1, 1, 3.2 na vā itthaṃ santaḥ śakṣyāmaḥ prajanayitum imānt sapta puruṣān ekam puruṣaṃ karavāmeti ta etānt sapta puruṣānekam puruṣam akurvan yadūrdhvaṃ nābhestau dvau samaubjan yad avāṅnābhes tau dvau pakṣaḥ puruṣaḥ pakṣaḥ puruṣaḥ pratiṣṭhaika āsīt //
ŚBM, 6, 1, 1, 3.2 na vā itthaṃ santaḥ śakṣyāmaḥ prajanayitum imānt sapta puruṣān ekam puruṣaṃ karavāmeti ta etānt sapta puruṣānekam puruṣam akurvan yadūrdhvaṃ nābhestau dvau samaubjan yad avāṅnābhes tau dvau pakṣaḥ puruṣaḥ pakṣaḥ puruṣaḥ pratiṣṭhaika āsīt //
ŚBM, 6, 1, 2, 34.1 atho dvāviti brūyāt /
ŚBM, 6, 1, 2, 34.2 avī itīyaṃ cāsau ceme hīmāḥ sarvāḥ prajā avato yanmṛdiyaṃ tadyadāpo 'sau tan mṛc cāpaś ceṣṭakā bhavanti tasmād dvāviti brūyāt //
ŚBM, 6, 1, 3, 20.2 saṃvatsare 'nubrūyād dvayor ity u haika āhuḥ saṃvatsare vai tadreto 'siñcant saṃvatsare kumāro 'jāyata tasmād dvayor eva cinuyād dvayor anubrūyāditi saṃvatsare tveva cinuyāt saṃvatsare 'nubrūyād yad vāva retaḥ siktaṃ tadeva jāyate tat tato vikriyamāṇameva vardhamānaṃ śete tasmāt saṃvatsara eva cinuyāt saṃvatsare 'nubrūyāt tasya citasya nāma karoti pāpmānam evāsya tad apahanti citranāmānaṃ karoti citro 'sīti sarvāṇi hi citrāṇyagniḥ //
ŚBM, 6, 1, 3, 20.2 saṃvatsare 'nubrūyād dvayor ity u haika āhuḥ saṃvatsare vai tadreto 'siñcant saṃvatsare kumāro 'jāyata tasmād dvayor eva cinuyād dvayor anubrūyāditi saṃvatsare tveva cinuyāt saṃvatsare 'nubrūyād yad vāva retaḥ siktaṃ tadeva jāyate tat tato vikriyamāṇameva vardhamānaṃ śete tasmāt saṃvatsara eva cinuyāt saṃvatsare 'nubrūyāt tasya citasya nāma karoti pāpmānam evāsya tad apahanti citranāmānaṃ karoti citro 'sīti sarvāṇi hi citrāṇyagniḥ //
ŚBM, 6, 1, 3, 20.2 saṃvatsare 'nubrūyād dvayor ity u haika āhuḥ saṃvatsare vai tadreto 'siñcant saṃvatsare kumāro 'jāyata tasmād dvayor eva cinuyād dvayor anubrūyāditi saṃvatsare tveva cinuyāt saṃvatsare 'nubrūyād yad vāva retaḥ siktaṃ tadeva jāyate tat tato vikriyamāṇameva vardhamānaṃ śete tasmāt saṃvatsara eva cinuyāt saṃvatsare 'nubrūyāt tasya citasya nāma karoti pāpmānam evāsya tad apahanti citranāmānaṃ karoti citro 'sīti sarvāṇi hi citrāṇyagniḥ //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 2, 25.2 aṣṭakā vā ukhā nidhirdvā uddhī tiraścī rāsnā tac catuś catasra ūrdhvās tad aṣṭāv aṣṭakāyām eva tadaṣṭakāṃ karoti //
ŚBM, 6, 2, 2, 36.2 ekaviṃśatiḥ sāmidhenyo dvādaśāpriyas tat trayastriṃśad ekādaśānuyājā ekādaśopayajas tat pañcapañcāśad vapā paśupuroḍāśo havis tadaṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tamāpnoti dvāvāghārau tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yadato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tat //
ŚBM, 6, 2, 2, 37.2 saptadaśa sāmidhenyo dvādaśāpriyas tad ekāṃ na triṃśad ekādaśānuyājā ekādaśopayajas tad ekapañcāśad vapā paśupuroḍāśo havis taccatuṣpañcāśad dvāvāghārau dvau sviṣṭakṛtau tad aṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tam āpnoti vanaspatiśca vasāhomaśca tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yad ato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tad evam u hāsyaitat karma saṃvatsaram agnim āpnoty evaṃ saṃvatsareṇāgninā sampadyate //
ŚBM, 6, 2, 2, 37.2 saptadaśa sāmidhenyo dvādaśāpriyas tad ekāṃ na triṃśad ekādaśānuyājā ekādaśopayajas tad ekapañcāśad vapā paśupuroḍāśo havis taccatuṣpañcāśad dvāvāghārau dvau sviṣṭakṛtau tad aṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tam āpnoti vanaspatiśca vasāhomaśca tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yad ato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tad evam u hāsyaitat karma saṃvatsaram agnim āpnoty evaṃ saṃvatsareṇāgninā sampadyate //
ŚBM, 6, 3, 1, 23.2 yadyaha sarvair anveṣiṣyāmo yātayāmā anupajīvanīyā bhaviṣyanti yady u asarvair asarvam anuvetsyāma iti ta etamekam paśuṃ dvābhyām paśubhyām pratyapaśyan rāsabhaṃ goś cāveś ca tadyadetamekam paśuṃ dvābhyām paśubhyām pratyapaśyaṃs tasmād eṣa ekaḥ sandviretāḥ //
ŚBM, 6, 3, 1, 23.2 yadyaha sarvair anveṣiṣyāmo yātayāmā anupajīvanīyā bhaviṣyanti yady u asarvair asarvam anuvetsyāma iti ta etamekam paśuṃ dvābhyām paśubhyām pratyapaśyan rāsabhaṃ goś cāveś ca tadyadetamekam paśuṃ dvābhyām paśubhyām pratyapaśyaṃs tasmād eṣa ekaḥ sandviretāḥ //
ŚBM, 6, 3, 1, 23.2 yadyaha sarvair anveṣiṣyāmo yātayāmā anupajīvanīyā bhaviṣyanti yady u asarvair asarvam anuvetsyāma iti ta etamekam paśuṃ dvābhyām paśubhyām pratyapaśyan rāsabhaṃ goś cāveś ca tadyadetamekam paśuṃ dvābhyām paśubhyām pratyapaśyaṃs tasmād eṣa ekaḥ sandviretāḥ //
ŚBM, 6, 3, 3, 21.1 dvābhyāmabhijuhoti /
ŚBM, 6, 4, 1, 3.1 dvābhyāṃ khanati /
ŚBM, 6, 4, 1, 12.1 dvābhyāmabhimṛśati /
ŚBM, 6, 4, 2, 5.2 prāṇo gāyatrī prāṇamevāsminnetaddadhāti tisṛbhis trayo vai prāṇāḥ prāṇa udāno vyānas tān evāsminnetaddadhāti tāsāṃ nava padāni nava vai prāṇāḥ sapta śīrṣannavāñcau dvau tānevāsminnetaddadhāti //
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
ŚBM, 6, 4, 4, 18.1 dvābhyāmupāvaharati /
ŚBM, 6, 5, 1, 8.1 dvābhyāṃ saṃsṛjati /
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 2, 19.1 tāṃ haike dvistanāṃ kurvanti /
ŚBM, 6, 5, 4, 9.2 avadadhātyekenābhīnddha ekena śrapayatyekena dvābhyām pacati tasmāddviḥ saṃvatsarasyānnam pacyate tāni ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati //
ŚBM, 6, 6, 2, 7.1 dvābhyām pravṛṇakti /
ŚBM, 6, 7, 1, 24.1 tad vā ukheti dve akṣare /
ŚBM, 6, 7, 3, 12.1 dvābhyām akṣarābhyām /
ŚBM, 6, 8, 2, 5.4 ekenāgre 'tha dvābhyāṃ dvābhyāṃ vāgre 'thaikena /
ŚBM, 6, 8, 2, 5.4 ekenāgre 'tha dvābhyāṃ dvābhyāṃ vāgre 'thaikena /
ŚBM, 6, 8, 2, 5.6 tad ye dvipādāḥ paśavas tair evainad etad abhyavaharati //
ŚBM, 6, 8, 2, 9.7 dvābhyām upatiṣṭhate gāyatryā ca triṣṭubhā ca /
ŚBM, 10, 2, 4, 6.2 saptākṣaraṃ vai brahmarg ity ekam akṣaraṃ yajur iti dve sāmeti dve /
ŚBM, 10, 2, 4, 6.2 saptākṣaraṃ vai brahmarg ity ekam akṣaraṃ yajur iti dve sāmeti dve /
ŚBM, 10, 2, 4, 6.3 atha yad ato 'nyad brahmaiva tad dvyakṣaraṃ vai brahma /
ŚBM, 10, 2, 6, 14.2 pañcemāś caturvidhā aṅgulayo dve kalkuṣī dor aṃsaphalakaṃ cākṣaś ca /
ŚBM, 10, 4, 1, 17.1 tad vai lometi dve akṣare tvag iti dve asṛg iti dve meda iti dve māṃsam iti dve snāveti dve asthīti dve majjeti dve /
ŚBM, 10, 4, 1, 17.1 tad vai lometi dve akṣare tvag iti dve asṛg iti dve meda iti dve māṃsam iti dve snāveti dve asthīti dve majjeti dve /
ŚBM, 10, 4, 1, 17.1 tad vai lometi dve akṣare tvag iti dve asṛg iti dve meda iti dve māṃsam iti dve snāveti dve asthīti dve majjeti dve /
ŚBM, 10, 4, 1, 17.1 tad vai lometi dve akṣare tvag iti dve asṛg iti dve meda iti dve māṃsam iti dve snāveti dve asthīti dve majjeti dve /
ŚBM, 10, 4, 1, 17.1 tad vai lometi dve akṣare tvag iti dve asṛg iti dve meda iti dve māṃsam iti dve snāveti dve asthīti dve majjeti dve /
ŚBM, 10, 4, 1, 17.1 tad vai lometi dve akṣare tvag iti dve asṛg iti dve meda iti dve māṃsam iti dve snāveti dve asthīti dve majjeti dve /
ŚBM, 10, 4, 1, 17.1 tad vai lometi dve akṣare tvag iti dve asṛg iti dve meda iti dve māṃsam iti dve snāveti dve asthīti dve majjeti dve /
ŚBM, 10, 4, 1, 17.1 tad vai lometi dve akṣare tvag iti dve asṛg iti dve meda iti dve māṃsam iti dve snāveti dve asthīti dve majjeti dve /
ŚBM, 10, 4, 3, 13.4 tāsām ekaviṃśatiṃ gārhapatye pariśrayati dvābhyāṃ nāśītiṃ dhiṣṇyeṣu dve ekaṣaṣṭe śate āhavanīye //
ŚBM, 10, 4, 3, 13.4 tāsām ekaviṃśatiṃ gārhapatye pariśrayati dvābhyāṃ nāśītiṃ dhiṣṇyeṣu dve ekaṣaṣṭe śate āhavanīye //
ŚBM, 10, 4, 3, 14.2 darbhastambo logeṣṭakāḥ puṣkaraparṇaṃ rukmapuruṣau srucau svayamātṛṇṇā dūrveṣṭakā dviyajū retaḥsicau viśvajyotir ṛtavye aṣāḍhā kūrma ulūkhalamusale ukhā pañca paśuśīrṣāṇi pañcadaśāpasyāḥ pañca chandasyāḥ pañcāśat prāṇabhṛtas tā dvābhyāṃ na śataṃ prathamā citiḥ //
ŚBM, 10, 4, 3, 15.2 pañcāśvinyo dve ṛtavye pañca vaiśvadevyaḥ pañca prāṇabhṛtaḥ pañcāpasyā ekayā na viṃśatir vayasyāḥ /
ŚBM, 10, 4, 3, 19.8 tā u dve dve sahartulokā ṛtūnām aśūnyatāyai //
ŚBM, 10, 4, 3, 19.8 tā u dve dve sahartulokā ṛtūnām aśūnyatāyai //
ŚBM, 10, 4, 3, 20.4 tāsām ekaviṃśatiṃ gārhapatya upadadhāti dvābhyāṃ nāśītiṃ dhiṣṇyeṣv āhavanīya itarāḥ /
ŚBM, 10, 5, 2, 8.6 tad yat te dve bhavato dvandvaṃ hi mithunaṃ prajananaṃ /
ŚBM, 10, 5, 2, 8.7 tasmād dve dve lokampṛṇe upadhīyete /
ŚBM, 10, 5, 2, 8.7 tasmād dve dve lokampṛṇe upadhīyete /
ŚBM, 10, 5, 2, 8.8 tasmād u dvābhyāṃ citiṃ praṇayanti //
ŚBM, 10, 5, 4, 5.8 pratiṣṭhā dve /
ŚBM, 10, 5, 4, 5.10 tad yat te dve bhavato dvyakṣaraṃ hi śiraḥ /
ŚBM, 10, 5, 4, 5.10 tad yat te dve bhavato dvyakṣaraṃ hi śiraḥ /
ŚBM, 10, 5, 4, 7.7 pratiṣṭhā dve /
ŚBM, 10, 5, 4, 7.8 prāṇā dve /
ŚBM, 10, 5, 4, 7.10 tad yat te dve bhavato dvyakṣaraṃ hi śiraḥ //
ŚBM, 10, 5, 4, 7.10 tad yat te dve bhavato dvyakṣaraṃ hi śiraḥ //
ŚBM, 10, 5, 4, 12.9 sa tasya triṃśad ātman vidhāḥ pratiṣṭhāyāṃ dve śīrṣan dve /
ŚBM, 10, 5, 4, 12.9 sa tasya triṃśad ātman vidhāḥ pratiṣṭhāyāṃ dve śīrṣan dve /
ŚBM, 10, 5, 4, 12.10 tad yat te dve bhavato dvikapālaṃ hi śiraḥ /
ŚBM, 10, 5, 4, 12.10 tad yat te dve bhavato dvikapālaṃ hi śiraḥ /
ŚBM, 10, 5, 4, 15.4 dve svayamātṛṇṇe iyaṃ cāntarikṣaṃ ca /
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 3, 6, 3.0 aśvastomīyaṃ hutvā dvipadā juhoti aśvo vā aśvastomīyam puruṣo dvipadā dvipādvai puruṣo dvipratiṣṭhas tad enam pratiṣṭhayā samardhayati //
ŚBM, 13, 4, 2, 3.0 tad u hovāca bhāllabeyo dvirūpa evaiṣo 'śvaḥ syāt kṛṣṇasāraṅgaḥ prajāpater vā eṣo 'kṣṇaḥ samabhavad dvirūpaṃ vā idaṃ cakṣuḥ śuklaṃ caiva kṛṣṇaṃ ca tad enaṃ svena rūpeṇa samardhayatīti //
ŚBM, 13, 4, 2, 3.0 tad u hovāca bhāllabeyo dvirūpa evaiṣo 'śvaḥ syāt kṛṣṇasāraṅgaḥ prajāpater vā eṣo 'kṣṇaḥ samabhavad dvirūpaṃ vā idaṃ cakṣuḥ śuklaṃ caiva kṛṣṇaṃ ca tad enaṃ svena rūpeṇa samardhayatīti //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 5, 1, 3.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhur dve tvevaite ekādaśinyāv ālabheta ya evaikādaśineṣu kāmas tasya kāmasyāptyai //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 8, 15.1 dve trīṇi vā bhavanti //
ŚāṅkhGS, 1, 15, 8.0 athosrau yuñjanti yuktas te astu dakṣiṇa iti dvābhyāṃ śukrāv anaḍvāhāv ity etenārdharcena yuktāv abhimantrya //
ŚāṅkhGS, 1, 19, 1.1 adhyāṇḍāmūlaṃ peṣayitvartuvelāyām udīrṣvātaḥ pativatīti dvābhyām ante svāhākārābhyāṃ nasto dakṣiṇato niṣiñcet //
ŚāṅkhGS, 1, 24, 4.0 pra te yacchāmi madhuman makhāya vedaṃ prasūtaṃ savitrā maghonāyuṣmān gupito devatābhiḥ śataṃ jīva śarado loke asminn ity asāv iti nāmāsya dadhāti ghoṣavadādy antarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vāpi vā ṣaᄆakṣaraṃ kṛtaṃ kuryān na taddhitam //
ŚāṅkhGS, 2, 10, 8.0 sa eteṣāṃ vedānām ekaṃ dvau trīn sarvān vādhīte ya evaṃ hutvāgnim upatiṣṭhate //
ŚāṅkhGS, 3, 2, 7.0 evaṃ dvayordvayor dakṣiṇataḥ paścād uttarataś ca //
ŚāṅkhGS, 3, 2, 7.0 evaṃ dvayordvayor dakṣiṇataḥ paścād uttarataś ca //
ŚāṅkhGS, 3, 11, 7.0 ekavarṇaṃ dvivarṇaṃ trivarṇaṃ vā //
ŚāṅkhGS, 4, 3, 6.0 pretapātraṃ pitṛpātreṣv āsiñcati ye samānā iti dvābhyām //
ŚāṅkhGS, 4, 5, 8.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāman te viśvaṃ bhuvanam adhi śritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañchṛtaṃ havir iti dvyṛcāḥ //
ŚāṅkhGS, 4, 8, 3.0 dvau vā //
ŚāṅkhGS, 5, 2, 4.0 tvaṃ no agna iti dvābhyām ava te heᄆa imaṃ me varuṇod uttamaṃ varuṇemāṃ dhiyaṃ śikṣamāṇasya //
ŚāṅkhGS, 5, 8, 2.0 sthālīpākaṃ śrapayitvāyā viṣṭhā janayan karvarāṇi piśaṅgarūpaḥ subharo vayodhā iti dvābhyāṃ caruṃ juhuyāt //
ŚāṅkhGS, 5, 9, 4.5 samāno mantra iti dvābhyām ādyaṃ piṇḍaṃ triṣu vibhajet //
ŚāṅkhGS, 5, 10, 2.0 upoṣyaudumbarīḥ samidho 'ṣṭaśataṃ dadhimadhughṛtāktā mā nas toka iti dvābhyāṃ juhuyāt //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 3.0 tasmin vai dve chandasī bhavato gāyatryaścānuṣṭubhaśca //
ŚāṅkhĀ, 1, 2, 7.0 tasmin vai dve chandasī bhavato virājaśca triṣṭubhaśca //
ŚāṅkhĀ, 7, 4, 7.0 dve vidale bhavataḥ //
ŚāṅkhĀ, 8, 7, 16.0 athāpi viparyaste kanyake dṛśyete dvijihme vā na vā dṛśyete etad apy evam eva vidyāt //
Ṛgveda
ṚV, 1, 28, 2.1 yatra dvāv iva jaghanādhiṣavaṇyā kṛtā /
ṚV, 1, 31, 2.2 vibhur viśvasmai bhuvanāya medhiro dvimātā śayuḥ katidhā cid āyave //
ṚV, 1, 35, 6.1 tisro dyāvaḥ savitur dvā upasthāṁ ekā yamasya bhuvane virāṣāṭ /
ṚV, 1, 83, 3.1 adhi dvayor adadhā ukthyaṃ vaco yatasrucā mithunā yā saparyataḥ /
ṚV, 1, 95, 1.1 dve virūpe carataḥ svarthe anyānyā vatsam upa dhāpayete /
ṚV, 1, 131, 3.2 yad gavyantā dvā janā svar yantā samūhasi /
ṚV, 1, 140, 2.1 abhi dvijanmā trivṛd annam ṛjyate saṃvatsare vāvṛdhe jagdham ī punaḥ /
ṚV, 1, 144, 4.1 yam īṃ dvā savayasā saparyataḥ samāne yonā mithunā samokasā /
ṚV, 1, 149, 4.1 abhi dvijanmā trī rocanāni viśvā rajāṃsi śuśucāno asthāt /
ṚV, 1, 155, 5.1 dve id asya kramaṇe svardṛśo 'bhikhyāya martyo bhuraṇyati /
ṚV, 1, 161, 3.2 dhenuḥ kartvā yuvaśā kartvā dvā tāni bhrātar anu vaḥ kṛtvy emasi //
ṚV, 1, 162, 19.1 ekas tvaṣṭur aśvasyā viśastā dvā yantārā bhavatas tatha ṛtuḥ /
ṚV, 1, 164, 20.1 dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣam pari ṣasvajāte /
ṚV, 1, 185, 2.1 bhūriṃ dve acarantī carantam padvantaṃ garbham apadī dadhāte /
ṚV, 1, 191, 1.2 dvāv iti pluṣī iti ny adṛṣṭā alipsata //
ṚV, 2, 18, 4.1 ā dvābhyāṃ haribhyām indra yāhy ā caturbhir ā ṣaḍbhir hūyamānaḥ /
ṚV, 3, 2, 9.2 tāsām ekām adadhur martye bhujam u lokam u dve upa jāmim īyatuḥ //
ṚV, 3, 30, 11.1 eko dve vasumatī samīcī indra ā paprau pṛthivīm uta dyām /
ṚV, 3, 55, 6.1 śayuḥ parastād adha nu dvimātābandhanaś carati vatsa ekaḥ /
ṚV, 3, 55, 7.1 dvimātā hotā vidatheṣu samrāᄆ anv agraṃ carati kṣeti budhnaḥ /
ṚV, 3, 56, 2.2 tisro mahīr uparās tasthur atyā guhā dve nihite darśy ekā //
ṚV, 4, 30, 19.1 anu dvā jahitā nayo 'ndhaṃ śroṇaṃ ca vṛtrahan /
ṚV, 4, 33, 5.1 jyeṣṭha āha camasā dvā kareti kanīyān trīn kṛṇavāmety āha /
ṚV, 4, 51, 5.2 prabodhayantīr uṣasaḥ sasantaṃ dvipāc catuṣpāc carathāya jīvam //
ṚV, 4, 58, 3.1 catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya /
ṚV, 5, 47, 5.2 dve yad īm bibhṛto mātur anye iheha jāte yamyā sabandhū //
ṚV, 5, 62, 6.2 rājānā kṣatram ahṛṇīyamānā sahasrasthūṇam bibhṛthaḥ saha dvau //
ṚV, 6, 45, 5.1 tvam ekasya vṛtrahann avitā dvayor asi /
ṚV, 6, 50, 2.2 dvijanmāno ya ṛtasāpaḥ satyāḥ svarvanto yajatā agnijihvāḥ //
ṚV, 6, 67, 1.2 saṃ yā raśmeva yamatur yamiṣṭhā dvā janāṁ asamā bāhubhiḥ svaiḥ //
ṚV, 7, 18, 22.1 dve naptur devavataḥ śate gor dvā rathā vadhūmantā sudāsaḥ /
ṚV, 7, 18, 22.1 dve naptur devavataḥ śate gor dvā rathā vadhūmantā sudāsaḥ /
ṚV, 8, 29, 8.1 vibhir dvā carata ekayā saha pra pravāseva vasataḥ //
ṚV, 8, 29, 9.1 sado dvā cakrāte upamā divi samrājā sarpirāsutī //
ṚV, 8, 45, 34.1 mā na ekasminn āgasi mā dvayor uta triṣu /
ṚV, 8, 68, 14.1 upa mā ṣaḍ dvā dvā naraḥ somasya harṣyā /
ṚV, 8, 68, 14.1 upa mā ṣaḍ dvā dvā naraḥ somasya harṣyā /
ṚV, 8, 72, 7.1 duhanti saptaikām upa dvā pañca sṛjataḥ /
ṚV, 9, 86, 42.2 dvā janā yātayann antar īyate narā ca śaṃsaṃ daivyaṃ ca dhartari //
ṚV, 9, 104, 2.2 devāvyam madam abhi dviśavasam //
ṚV, 10, 17, 2.2 utāśvināv abharad yat tad āsīd ajahād u dvā mithunā saraṇyūḥ //
ṚV, 10, 27, 7.2 dve pavaste pari taṃ na bhūto yo asya pāre rajaso viveṣa //
ṚV, 10, 27, 17.2 dvā dhanum bṛhatīm apsv antaḥ pavitravantā carataḥ punantā //
ṚV, 10, 27, 23.2 trayas tapanti pṛthivīm anūpā dvā bṛbūkaṃ vahataḥ purīṣam //
ṚV, 10, 30, 10.1 āvarvṛtatīr adha nu dvidhārā goṣuyudho na niyavaṃ carantīḥ /
ṚV, 10, 48, 6.1 aham etāñchāśvasato dvā dvendraṃ ye vajraṃ yudhaye 'kṛṇvata /
ṚV, 10, 48, 6.1 aham etāñchāśvasato dvā dvendraṃ ye vajraṃ yudhaye 'kṛṇvata /
ṚV, 10, 48, 7.1 abhīdam ekam eko asmi niṣṣāḍ abhī dvā kim u trayaḥ karanti /
ṚV, 10, 61, 17.1 sa dvibandhur vaitaraṇo yaṣṭā sabardhuṃ dhenum asvaṃ duhadhyai /
ṚV, 10, 61, 20.1 adhāsu mandro aratir vibhāvāva syati dvivartanir vaneṣāṭ /
ṚV, 10, 67, 4.1 avo dvābhyām para ekayā gā guhā tiṣṭhantīr anṛtasya setau /
ṚV, 10, 85, 16.1 dve te cakre sūrye brahmāṇa ṛtuthā viduḥ /
ṚV, 10, 88, 15.1 dve srutī aśṛṇavam pitṝṇām ahaṃ devānām uta martyānām /
ṚV, 10, 88, 16.1 dve samīcī bibhṛtaś carantaṃ śīrṣato jātam manasā vimṛṣṭam /
ṚV, 10, 101, 11.1 ubhe dhurau vahnir āpibdamāno 'ntar yoneva carati dvijāniḥ /
ṚV, 10, 137, 2.1 dvāv imau vātau vāta ā sindhor ā parāvataḥ /
Ṛgvedakhilāni
ṚVKh, 1, 2, 12.2 aṣṭakaiḥ ṣaḍbhir viśvarūpaikapāśaṃ trimārgabhedaṃ dvinimittaikamoham //
ṚVKh, 2, 12, 1.2 dvau pratyañcāvanulomau visargāv edaṃ tam manye daśayantram utsam //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 4.2 ṣaṣṭyā ṣaṣṭyā yutaṃ dvābhyāṃ parvaṇāṃ rāśir ucyate //
ṚVJ, 1, 12.2 bhārdhe 'dhike cāpi gate paro 'ṃśo dvāv uttamaikaṃ pnavakairavedyam //
Ṛgvidhāna
ṚgVidh, 1, 6, 2.2 ekena śuddhim āpnoti dvābhyāṃ pāpaiḥ pramucyate //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 3.1 dve gāyatryāṃ sāmanī /
ṢB, 1, 3, 4.1 dve bṛhatyāṃ sāmanī /
ṢB, 1, 3, 12.1 dve gāyatryāṃ sāmanī /
ṢB, 1, 3, 12.4 ekaṃ chandaḥ kakubuṣṇihau dve sāmanī /
ṢB, 1, 3, 12.6 dve anuṣṭubhi sāmanī /
ṢB, 1, 3, 12.10 tasmād dve akṣiṇī satī samānaṃ paśyato na hi paścād āyantaṃ paśyati //
ṢB, 2, 1, 8.1 tasyā dve akṣare saśayanī vyatiṣajati /
ṢB, 2, 1, 13.1 tasyā dve uttamārdhe 'kṣare dyotayati //
ṢB, 2, 1, 20.3 śrotre dve pratiśravaṇe dve /
ṢB, 2, 1, 20.3 śrotre dve pratiśravaṇe dve /
ṢB, 2, 1, 29.1 tasyā dve dve akṣare udāsaṃ gāyaty ā ṣaḍbhyo 'kṣarebhyaḥ //
ṢB, 2, 1, 29.1 tasyā dve dve akṣare udāsaṃ gāyaty ā ṣaḍbhyo 'kṣarebhyaḥ //
ṢB, 2, 1, 33.1 gāyatre dve gāyati //
ṢB, 2, 2, 9.1 yā dvitīyā tāṃ gāyatrīm āgāṃ gāyaṃs tasyā dve akṣare saśayanī vyatiṣajati /
ṢB, 2, 2, 10.1 yā tṛtīyā tāṃ triṣṭubham āgāṃ gāyaṃs tasyā dve uttamārdhe 'kṣare dyotayati /
ṢB, 2, 2, 11.4 śrotre dve pratiśravaṇe dve /
ṢB, 2, 2, 11.4 śrotre dve pratiśravaṇe dve /
ṢB, 2, 2, 13.1 yā ṣaṣṭhī tāṃ paṅktim āgāṃ gāyaṃs tasyā dve dve akṣare udāsaṃ gāyaty ā ṣaḍbhyo 'kṣarebhyaḥ /
ṢB, 2, 2, 13.1 yā ṣaṣṭhī tāṃ paṅktim āgāṃ gāyaṃs tasyā dve dve akṣare udāsaṃ gāyaty ā ṣaḍbhyo 'kṣarebhyaḥ /
Arthaśāstra
ArthaŚ, 1, 11, 14.1 sa nagarābhyāśe prabhūtamuṇḍajaṭilāntevāsī śākaṃ yavamuṣṭiṃ vā māsadvimāsāntaraṃ prakāśam aśnīyāt gūḍham iṣṭam āhāram //
ArthaŚ, 1, 15, 36.1 dvābhyāṃ mantrayamāṇo dvābhyāṃ saṃhatābhyām avagṛhyate vigṛhītābhyāṃ vināśyate //
ArthaŚ, 1, 15, 36.1 dvābhyāṃ mantrayamāṇo dvābhyāṃ saṃhatābhyām avagṛhyate vigṛhītābhyāṃ vināśyate //
ArthaŚ, 1, 15, 40.1 deśakālakāryavaśena tvekena saha dvābhyām eko vā yathāsāmarthyaṃ mantrayeta //
ArthaŚ, 1, 15, 56.1 tasmād imaṃ dvyakṣaṃ sahasrākṣam āhuḥ //
ArthaŚ, 2, 1, 2.1 śūdrakarṣakaprāyaṃ kulaśatāvaraṃ pañcakulaśataparaṃ grāmaṃ krośadvikrośasīmānam anyonyārakṣaṃ niveśayet //
ArthaŚ, 2, 1, 4.1 aṣṭaśatagrāmyā madhye sthānīyam catuḥśatagrāmyā droṇamukham dviśatagrāmyāḥ kārvaṭikam daśagrāmīsaṃgraheṇa saṃgrahaṃ sthāpayet //
ArthaŚ, 2, 3, 11.1 dvayor aṭṭālakayor madhye saharmyadvitalām adhyardhāyāmāṃ pratolīṃ kārayet //
ArthaŚ, 2, 3, 11.1 dvayor aṭṭālakayor madhye saharmyadvitalām adhyardhāyāmāṃ pratolīṃ kārayet //
ArthaŚ, 2, 3, 13.1 antareṣu dvihastaviṣkambhaṃ pārśve caturguṇāyāmaṃ devapathaṃ kārayet //
ArthaŚ, 2, 3, 14.1 daṇḍāntarā dvidaṇḍāntarā vā caryāḥ kārayet agrāhye deśe pradhāvanikāṃ niṣkiradvāraṃ ca //
ArthaŚ, 2, 3, 20.1 daśabhāgikau dvau pratimañcau antaram āṇīharmyaṃ ca //
ArthaŚ, 2, 3, 23.1 dvihastaṃ toraṇaśiraḥ //
ArthaŚ, 2, 3, 24.1 tripañcabhāgikau dvau kapāṭayogau //
ArthaŚ, 2, 3, 25.1 dvau parighau //
ArthaŚ, 2, 3, 32.1 prākāramadhye vāpīṃ kṛtvā puṣkariṇīdvāram catuḥśālam adhyardhāntaraṃ sāṇikaṃ kumārīpuram muṇḍaharmyadvitalaṃ muṇḍakadvāram bhūmidravyavaśena vā niveśayet //
ArthaŚ, 2, 4, 5.1 caturdaṇḍaḥ setuvanapathaḥ dvidaṇḍo hastikṣetrapathaḥ pañcāratnayo rathapathaḥ catvāraḥ paśupathaḥ dvau kṣudrapaśumanuṣyapathaḥ //
ArthaŚ, 2, 4, 5.1 caturdaṇḍaḥ setuvanapathaḥ dvidaṇḍo hastikṣetrapathaḥ pañcāratnayo rathapathaḥ catvāraḥ paśupathaḥ dvau kṣudrapaśumanuṣyapathaḥ //
ArthaŚ, 2, 7, 27.1 māsād ūrdhvaṃ māsadviśatottaraṃ daṇḍaṃ dadyāt //
ArthaŚ, 2, 11, 105.1 eteṣām ekāṃśukam adhyardhadvitricaturaṃśukam iti //
ArthaŚ, 2, 13, 43.1 pṛṣatakācakarmaṇaḥ trayo hi bhāgāḥ paribhāṇḍaṃ dvau vāstukaṃ catvāro vā vāstukaṃ trayaḥ paribhāṇḍam //
ArthaŚ, 2, 13, 54.1 śvetatārabhāgau dvāvekastapanīyasya mudgavarṇaṃ karoti //
ArthaŚ, 2, 14, 14.1 kartuśca dviśato daṇḍaḥ paṇacchedanaṃ vā //
ArthaŚ, 2, 14, 20.1 rūpyasya dvau bhāgāvekaḥ śulbasya tripuṭakam //
ArthaŚ, 2, 15, 47.1 māṃsapalaviṃśatyā snehārdhakuḍubaḥ paliko lavaṇasyāṃśaḥ kṣārapalayogo dvidharaṇikaḥ kaṭukayogo dadhnaś cārdhaprasthaḥ //
ArthaŚ, 2, 19, 8.1 ardhamāṣakaḥ māṣakaḥ dvau catvāraḥ aṣṭau māṣakāḥ suvarṇo dvau catvāraḥ aṣṭau suvarṇāḥ daśa viṃśatiḥ triṃśat catvāriṃśat śatam iti //
ArthaŚ, 2, 19, 8.1 ardhamāṣakaḥ māṣakaḥ dvau catvāraḥ aṣṭau māṣakāḥ suvarṇo dvau catvāraḥ aṣṭau suvarṇāḥ daśa viṃśatiḥ triṃśat catvāriṃśat śatam iti //
ArthaŚ, 2, 25, 29.1 cocacitrakavilaṅgagajapippalīnāṃ ca kārṣikaḥ kramukamadhukamustālodhrāṇāṃ dvikārṣikaścāsavasambhāraḥ //
ArthaŚ, 4, 1, 12.1 tena dvipaṭavānaṃ vyākhyātam //
ArthaŚ, 4, 1, 22.1 parārdhyānāṃ paṇo vetanaṃ madhyamānām ardhapaṇaḥ pratyavarāṇāṃ pādaḥ sthūlakānāṃ māṣakadvimāṣakaṃ dviguṇaṃ raktakānām //
ArthaŚ, 4, 1, 28.1 suvarṇān māṣakam apaharato dviśato daṇḍaḥ rūpyadharaṇān māṣakam apaharato dvādaśapaṇaḥ //
ArthaŚ, 4, 1, 49.1 carakapāṃsudhāvakāḥ sāratribhāgaṃ labheran dvau rājā ratnaṃ ca //
ArthaŚ, 4, 2, 7.1 dvikarṣahīnātirikte ṣaṭpaṇo daṇḍaḥ //
ArthaŚ, 4, 2, 16.1 sārabhāṇḍam ityasārabhāṇḍaṃ tajjātam ityatajjātaṃ rādhāyuktam ityupadhiyuktaṃ samudgaparivartimaṃ vā vikrayādhānaṃ nayato hīnamūlyaṃ catuṣpañcāśatpaṇo daṇḍaḥ paṇamūlyaṃ dviguṇo dvipaṇamūlyaṃ dviśataḥ //
ArthaŚ, 4, 2, 21.1 tena dviśatottarā daṇḍavṛddhir vyākhyātā //
ArthaŚ, 4, 8, 21.1 vyāvahārikaṃ karmacatuṣkaṃ ṣaḍ daṇḍāḥ sapta kaśāḥ dvāv uparinibandhau udakanālikā ca //
ArthaŚ, 4, 8, 22.1 paraṃ pāpakarmaṇāṃ nava vetralatāḥ dvādaśa kaśāḥ dvāv ūruveṣṭau viṃśatir naktamālalatāḥ dvātriṃśattalāḥ dvau vṛścikabandhau ullambane ca dve sūcī hastasya yavāgūpītasya ekaparvadahanam aṅgulyāḥ snehapītasya pratāpanam ekam ahaḥ śiśirarātrau balbajāgraśayyā ca //
ArthaŚ, 4, 8, 22.1 paraṃ pāpakarmaṇāṃ nava vetralatāḥ dvādaśa kaśāḥ dvāv ūruveṣṭau viṃśatir naktamālalatāḥ dvātriṃśattalāḥ dvau vṛścikabandhau ullambane ca dve sūcī hastasya yavāgūpītasya ekaparvadahanam aṅgulyāḥ snehapītasya pratāpanam ekam ahaḥ śiśirarātrau balbajāgraśayyā ca //
ArthaŚ, 4, 8, 22.1 paraṃ pāpakarmaṇāṃ nava vetralatāḥ dvādaśa kaśāḥ dvāv ūruveṣṭau viṃśatir naktamālalatāḥ dvātriṃśattalāḥ dvau vṛścikabandhau ullambane ca dve sūcī hastasya yavāgūpītasya ekaparvadahanam aṅgulyāḥ snehapītasya pratāpanam ekam ahaḥ śiśirarātrau balbajāgraśayyā ca //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 10, 7.1 durgam akṛtapraveśasya praviśataḥ prākāracchidrād vā nikṣepaṃ gṛhītvāpasarataḥ kāṇḍarāvadho dviśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 11.1 mahāpaśum ekaṃ dāsaṃ dāsīṃ vāpaharataḥ pretabhāṇḍaṃ vā vikrīṇānasya dvipādavadhaḥ ṣaṭchato vā daṇḍaḥ //
ArthaŚ, 4, 10, 13.1 śūdrasya brāhmaṇavādino devadravyam avastṛṇato rājadviṣṭam ādiśato dvinetrabhedinaśca yogāñjanenāndhatvam aṣṭaśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 14.1 coraṃ pāradārikaṃ vā mokṣayato rājaśāsanam ūnam atiriktaṃ vā likhataḥ kanyāṃ dāsīṃ vā sahiraṇyam apaharataḥ kūṭavyavahāriṇo vimāṃsavikrayiṇaśca vāmahastadvipādavadho navaśato vā daṇḍaḥ //
ArthaŚ, 4, 11, 4.1 madena hastavadhaḥ mohena dviśataḥ //
ArthaŚ, 4, 12, 3.1 prāptaphalāṃ prakurvato madhyamāpradeśinīvadho dviśato vā daṇḍaḥ //
ArthaŚ, 4, 12, 12.1 param uddiśyānyasya vindato dviśato daṇḍaḥ //
ArthaŚ, 4, 12, 17.1 anyaśoṇitopadhāne dviśato daṇḍo mithyābhiśaṃsinaśca puṃsaḥ //
ArthaŚ, 4, 12, 24.1 prasahya kanyām apaharato dviśataḥ sasuvarṇām uttamaḥ //
ArthaŚ, 10, 2, 12.1 yojanam adhamā adhyardhaṃ madhyamā dviyojanam uttamā sambhāvyā vā gatiḥ //
ArthaŚ, 14, 3, 1.1 mārjāroṣṭravṛkavarāhaśvāvidvāgulīnaptṛkākolūkānām anyeṣāṃ vā niśācarāṇāṃ sattvānām ekasya dvayor bahūnāṃ vā dakṣiṇāni vāmāni cākṣīṇi gṛhītvā dvidhā cūrṇaṃ kārayet //
ArthaŚ, 14, 3, 59.1 dvigoyuktaṃ goyānam āhṛtaṃ bhavati //
Avadānaśataka
AvŚat, 9, 2.1 tena khalu samayena śrāvastyāṃ dvau śreṣṭhinau /
AvŚat, 10, 4.2 yāvaj jetavane dvau mallāv anyonyaṃ saṃjalpaṃ kurutaḥ asti kesarī nāma saṃgrāmaḥ /
Aṣṭasāhasrikā
ASāh, 1, 18.7 te tān kalpayitvā dvayorantayoḥ saktāḥ tān dharmānna jānanti na paśyanti /
ASāh, 1, 18.9 kalpayitvā dvāvantāvabhiniviśante abhiniviśya tannidānamupalambhaṃ niśritya atītān dharmān kalpayanti anāgatān dharmān kalpayanti pratyutpannān dharmān kalpayanti te kalpayitvā nāmarūpe 'bhiniviṣṭāḥ /
ASāh, 3, 12.19 teṣāṃ khalu punaḥ kauśika aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ bodhāya caratām api yadyeko vā dvau vā avinivartanīyāyāṃ bodhisattvabhūmāvavatiṣṭheyātām /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.21 tasmāttarhi bhagavan anayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.28 tiṣṭhatu bhagavan dvisāhasro madhyamo lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ /
ASāh, 4, 1.30 anayordvayorbhāgayoḥ sthāpitayorekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoryaste bhāgo 'bhipretastamekaṃ bhāgaṃ gṛhāṇeti tatra imāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.30 anayordvayorbhāgayoḥ sthāpitayorekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoryaste bhāgo 'bhipretastamekaṃ bhāgaṃ gṛhāṇeti tatra imāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.36 tasmāttarhi bhagavan anayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 2.14 tatra cenmāṃ bhagavan kaścideva pravārayedanyatareṇa bhāgena pravāryamāṇo 'nayorbhāgayoḥ sthāpitayoḥ yaste bhāgo 'bhipretaḥ tamekaṃ bhāgaṃ parigṛhṇīṣveti tatra imāmevāhaṃ bhagavaṃstayordvayorbhāgayoḥ sthāpitayorbhāgaṃ gṛhṇīyāṃ yaduta prajñāpāramitām /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 5, 1.12 ayameva kauśika tayordvayoḥ kulaputrayoḥ kuladuhitrorvā parānugrahakaraḥ kulaputro vā kuladuhitā vā parityāgabuddhistannidānaṃ bahutaraṃ puṇyaṃ prasavati //
ASāh, 5, 3.8 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.9 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 6.6 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.7 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 8.6 tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.7 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 16.1 tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 17.1 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 20.11 tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.12 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 6, 3.2 tatkatamattaccittaṃ yena pariṇāmayati anuttarāyai samyaksaṃbodhaye katamadvā taccittamanumodanāsahagataṃ puṇyakriyāvastu yatpariṇāmayatyanuttarāyai samyaksaṃbodhaye kathaṃ vā śakyaṃ cittena cittaṃ pariṇāmayituṃ yadā dvayościttayoḥ samavadhānaṃ nāsti na ca taccittasvabhāvatā śakyā pariṇāmayitum //
ASāh, 7, 14.3 ābhyāṃ subhūte dvābhyāṃ pāpābhyāṃ dharmābhyāṃ samanvāgataḥ sa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pratibādhiṣyate /
ASāh, 8, 10.7 tatkasya hetoḥ na hi subhūte dve dharmaprakṛtī /
ASāh, 10, 7.6 sa bodhisattvo mahāsattvo naikaṃ vā dvau vā trīn vā tathāgatānarhataḥ samyaksaṃbuddhānatikramiṣyati tato vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau /
ASāh, 10, 10.12 tadyathāpi nāma bhagavan puruṣo yojanaśatikādaṭavīkāntārād dviyojanaśatikādvā triyojanaśatikādvā caturyojanaśatikādvā pañcayojanaśatikādvā daśayojanaśatikādvā aṭavīkāntārānniṣkrāmet /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 59.0 asmado dvayoś ca //
Aṣṭādhyāyī, 1, 4, 22.0 dvyekayor dvivacanaikavacane //
Aṣṭādhyāyī, 4, 1, 156.0 aṇo dvyacaḥ //
Aṣṭādhyāyī, 4, 1, 170.0 dvyañmagadhakaliṅgasūramasād aṇ //
Aṣṭādhyāyī, 4, 2, 113.0 na dvyacaḥ prācyabharateṣu //
Aṣṭādhyāyī, 4, 3, 72.0 dvyajṛdbrāhmaṇarkprathamādhvarapuraścaraṇanāmākhyātāṭ ṭhak //
Aṣṭādhyāyī, 4, 3, 150.0 dvyacaś chandasi //
Aṣṭādhyāyī, 4, 4, 7.0 naudvyacaṣ ṭhan //
Aṣṭādhyāyī, 5, 1, 30.0 dvitripūrvān niṣkāt //
Aṣṭādhyāyī, 5, 1, 36.0 dvitripūrvād aṇ ca //
Aṣṭādhyāyī, 5, 1, 39.0 godvyaco 'saṅkhyāparimāṇāśvāder yat //
Aṣṭādhyāyī, 5, 2, 43.0 dvitribhyāṃ tayasya ayaj vā //
Aṣṭādhyāyī, 5, 3, 2.0 kiṃsarvanāmabahubhyo 'dvyādibhyaḥ //
Aṣṭādhyāyī, 5, 3, 92.0 kiṃyattado nirdhāraṇe dvayor ekasya ḍatarac //
Aṣṭādhyāyī, 5, 4, 18.0 dvitricaturbhyaḥ suc //
Aṣṭādhyāyī, 5, 4, 57.0 avyaktānukaraṇād dvyajavarārdhād anitau ḍāc //
Aṣṭādhyāyī, 6, 1, 1.0 ekāco dve prathamasya //
Aṣṭādhyāyī, 6, 1, 205.0 niṣṭhā ca dvyaj anāt //
Aṣṭādhyāyī, 6, 2, 90.0 arme ca avarṇam dvyac tryac //
Aṣṭādhyāyī, 6, 2, 119.0 ādyudāttaṃ dvyac chandasi //
Aṣṭādhyāyī, 6, 2, 194.0 upād dvyajajinam agaurādayaḥ //
Aṣṭādhyāyī, 6, 2, 197.0 dvitribhyāṃ pāddanmūrdhasu bahuvrīhau //
Aṣṭādhyāyī, 6, 3, 47.0 dvyaṣṭanaḥ saṅkhyāyām abahuvrīhyaśītyoḥ //
Aṣṭādhyāyī, 6, 3, 97.0 dvyantarupasargebhyo 'pa īt //
Aṣṭādhyāyī, 6, 3, 135.0 dvyaco 'tastiṅaḥ //
Aṣṭādhyāyī, 6, 4, 96.0 chāder ghe 'dvyupasargasya //
Aṣṭādhyāyī, 7, 4, 71.0 tasmān nuḍ dvihalaḥ //
Aṣṭādhyāyī, 8, 1, 1.0 sarvasya dve //
Aṣṭādhyāyī, 8, 3, 97.0 ambāmbagobhūmisavyāpadvitrikuśekuśaṅkvaṅgumañjipuñjiparamebarhirdivyagnibhyaḥ sthaḥ //
Aṣṭādhyāyī, 8, 4, 46.0 aco rahābhyāṃ dve //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 17.1 dve vidye veditavye tu śabdabrahma paraṃ ca yat /
Buddhacarita
BCar, 1, 16.1 khāt prasrute candramarīciśubhre dve vāridhāre śiśiroṣṇavīrye /
BCar, 1, 28.2 snehādasau bhītipramodajanye dve vāridhāre mumuce narendraḥ //
BCar, 2, 6.2 viśeṣato dārḍhyamiyāya mitraṃ dvāvasya pakṣāvaparastu nāsa //
BCar, 2, 41.2 prāpa trivargaṃ bubudhe trivargaṃ jajñe dvivargaṃ prajahau dvivargam //
BCar, 2, 41.2 prāpa trivargaṃ bubudhe trivargaṃ jajñe dvivargaṃ prajahau dvivargam //
BCar, 12, 113.2 kāntidhairye babhāraikaḥ śaśāṅkārṇavayordvayoḥ //
Carakasaṃhitā
Ca, Sū., 3, 22.1 rāsnā guḍūcī madhukaṃ bale dve sajīvakaṃ sarṣabhakaṃ payaśca /
Ca, Sū., 3, 25.1 rāsnā haridre naladaṃ śatāhve dve devadārūṇi sitopalā ca /
Ca, Sū., 5, 36.2 paraṃ dvikālapāyī syādahnaḥ kāleṣu buddhimān //
Ca, Sū., 5, 71.2 āpothitāgraṃ dvau kālau kaṣāyakaṭutiktakam //
Ca, Sū., 7, 37.2 ekāntaraṃ tataścordhvaṃ dvyantaraṃ tryantaraṃ tathā //
Ca, Sū., 7, 42.1 dve adhaḥ sapta śirasi khāni svedamukhāni ca /
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 10, 16.2 dvipathaṃ nātikālaṃ vā kṛcchrasādhyaṃ dvidoṣajam //
Ca, Sū., 10, 16.2 dvipathaṃ nātikālaṃ vā kṛcchrasādhyaṃ dvidoṣajam //
Ca, Sū., 10, 19.1 vidyāddvidoṣajaṃ tadvat pratyākhyeyaṃ tridoṣajam /
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 17, 6.2 vyādhīnāṃ dvyadhikā ṣaṣṭirdoṣamānavikalpajā //
Ca, Sū., 17, 41.1 dvyulbaṇaikolbaṇaiḥ ṣaṭ syurhīnamadhyādhikaiśca ṣaṭ /
Ca, Sū., 17, 44.2 dvandvavṛddhiḥ kṣayaścaikasyaikavṛddhirdvayoḥ kṣayaḥ //
Ca, Sū., 18, 7.4 yathāsvakāraṇākṛtisaṃsargāddvidoṣajāstrayaḥ śothā bhavanti yathāsvakāraṇākṛtisannipātāt sānnipātika ekaḥ evaṃ saptavidho bhedaḥ //
Ca, Sū., 18, 15.1 nidānākṛtisaṃsargācchvayathuḥ syāddvidoṣajaḥ /
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 4.8 dvau jvarāviti uṣṇābhiprāyaḥ śītasamutthaśca śītābhiprāyaścoṣṇasamutthaḥ dvau vraṇāviti nijaścāgantujaśca dvāvāyāmāviti bāhyaścābhyantaraśca dve gṛdhrasyāviti vātād vātakaphācca dve kāmale iti koṣṭhāśrayā śākhāśrayā ca dvividhamāmamiti alasako visūcikā ca dvividhaṃ vātaraktamiti gambhīramuttānaṃ ca dvividhānyarśāṃsīti śuṣkāṇyārdrāṇi ca /
Ca, Sū., 19, 4.8 dvau jvarāviti uṣṇābhiprāyaḥ śītasamutthaśca śītābhiprāyaścoṣṇasamutthaḥ dvau vraṇāviti nijaścāgantujaśca dvāvāyāmāviti bāhyaścābhyantaraśca dve gṛdhrasyāviti vātād vātakaphācca dve kāmale iti koṣṭhāśrayā śākhāśrayā ca dvividhamāmamiti alasako visūcikā ca dvividhaṃ vātaraktamiti gambhīramuttānaṃ ca dvividhānyarśāṃsīti śuṣkāṇyārdrāṇi ca /
Ca, Sū., 19, 4.8 dvau jvarāviti uṣṇābhiprāyaḥ śītasamutthaśca śītābhiprāyaścoṣṇasamutthaḥ dvau vraṇāviti nijaścāgantujaśca dvāvāyāmāviti bāhyaścābhyantaraśca dve gṛdhrasyāviti vātād vātakaphācca dve kāmale iti koṣṭhāśrayā śākhāśrayā ca dvividhamāmamiti alasako visūcikā ca dvividhaṃ vātaraktamiti gambhīramuttānaṃ ca dvividhānyarśāṃsīti śuṣkāṇyārdrāṇi ca /
Ca, Sū., 19, 4.8 dvau jvarāviti uṣṇābhiprāyaḥ śītasamutthaśca śītābhiprāyaścoṣṇasamutthaḥ dvau vraṇāviti nijaścāgantujaśca dvāvāyāmāviti bāhyaścābhyantaraśca dve gṛdhrasyāviti vātād vātakaphācca dve kāmale iti koṣṭhāśrayā śākhāśrayā ca dvividhamāmamiti alasako visūcikā ca dvividhaṃ vātaraktamiti gambhīramuttānaṃ ca dvividhānyarśāṃsīti śuṣkāṇyārdrāṇi ca /
Ca, Sū., 19, 4.8 dvau jvarāviti uṣṇābhiprāyaḥ śītasamutthaśca śītābhiprāyaścoṣṇasamutthaḥ dvau vraṇāviti nijaścāgantujaśca dvāvāyāmāviti bāhyaścābhyantaraśca dve gṛdhrasyāviti vātād vātakaphācca dve kāmale iti koṣṭhāśrayā śākhāśrayā ca dvividhamāmamiti alasako visūcikā ca dvividhaṃ vātaraktamiti gambhīramuttānaṃ ca dvividhānyarśāṃsīti śuṣkāṇyārdrāṇi ca /
Ca, Sū., 19, 9.1 catvāraścāṣṭakā vargāḥ ṣaṭkau dvau saptakāstrayaḥ /
Ca, Sū., 20, 5.0 dvayostu khalvāgantunijayoḥ preraṇamasātmyendriyārthasaṃyogaḥ prajñāparādhaḥ pariṇāmaśceti //
Ca, Sū., 23, 19.2 bṛhatyau dve haridre dve pāṭhāmativiṣāṃ sthirām //
Ca, Sū., 23, 19.2 bṛhatyau dve haridre dve pāṭhāmativiṣāṃ sthirām //
Ca, Sū., 23, 35.2 saktudviguṇito vṛṣyasteṣāṃ manthaḥ praśasyate //
Ca, Sū., 25, 36.1 tadyathā āhāratvam āhārasyaikavidham arthābhedāt sa punardviyoniḥ sthāvarajaṅgamātmakatvāt dvividhaprabhāvaḥ hitāhitodarkaviśeṣāt caturvidhopayogaḥ pānāśanabhakṣyalehyopayogāt ṣaḍāsvādaḥ rasabhedataḥ ṣaḍvidhatvāt viṃśatiguṇaḥ gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravānugamāt aparisaṃkhyeyavikalpaḥ dravyasaṃyogakaraṇabāhulyāt //
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Sū., 26, 8.2 dvau rasāv iti śākunteyo brāhmaṇaḥ chedanīya upaśamanīyaśceti /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 15.2 yānti pañcadaśaitāni dravyāṇi dvirasāni tu //
Ca, Sū., 26, 26.1 dravyāṇi dvirasādīni saṃyuktāṃśca rasān budhāḥ /
Ca, Sū., 27, 7.1 daśa dvau cāparau vargau kṛtānnāhārayoginām /
Ca, Nid., 1, 12.4 tatra dvayos taraḥ triṣu tama iti /
Ca, Nid., 2, 8.1 mārgau punarasya dvau ūrdhvaṃ cādhaśca /
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 2, 18.1 raktapittaṃ tu yanmārgau dvāvapi pratipadyate /
Ca, Nid., 7, 15.3 tatra hiṃsārthinonmādyamāno 'gniṃ praviśati apsu nimajjati sthalācchvabhre vā patati śastrakaśākāṣṭhaloṣṭamuṣṭibhir hantyātmānam anyacca prāṇavadhārthamārabhate kiṃcit tam asādhyaṃ vidyāt sādhyau punar dvāvitarau //
Ca, Nid., 7, 18.1 te tu khalu nijāgantuviśeṣeṇa sādhyāsādhyaviśeṣeṇa ca pravibhajyamānāḥ pañca santo dvāveva bhavataḥ /
Ca, Vim., 1, 22.5 saṃyogaḥ punar dvayor bahūnāṃ vā dravyāṇāṃ saṃhatībhāvaḥ sa viśeṣamārabhate yaṃ punar naikaikaśo dravyāṇyārabhante tad yathā madhusarpiṣoḥ madhumatsyapayasāṃ ca saṃyogaḥ /
Ca, Vim., 6, 3.1 dve rogānīke bhavataḥ prabhāvabhedena sādhyam asādhyaṃ ca dve rogānīke balabhedena mṛdu dāruṇaṃ ca dve rogānīke adhiṣṭhānabhedena mano'dhiṣṭhānaṃ śarīrādhiṣṭhānaṃ ca dve rogānīke nimittabhedena svadhātuvaiṣamyanimittam āgantunimittaṃ ca dve rogānīke āśayabhedena āmāśayasamutthaṃ pakvāśayasamutthaṃ ceti /
Ca, Vim., 6, 3.1 dve rogānīke bhavataḥ prabhāvabhedena sādhyam asādhyaṃ ca dve rogānīke balabhedena mṛdu dāruṇaṃ ca dve rogānīke adhiṣṭhānabhedena mano'dhiṣṭhānaṃ śarīrādhiṣṭhānaṃ ca dve rogānīke nimittabhedena svadhātuvaiṣamyanimittam āgantunimittaṃ ca dve rogānīke āśayabhedena āmāśayasamutthaṃ pakvāśayasamutthaṃ ceti /
Ca, Vim., 6, 3.1 dve rogānīke bhavataḥ prabhāvabhedena sādhyam asādhyaṃ ca dve rogānīke balabhedena mṛdu dāruṇaṃ ca dve rogānīke adhiṣṭhānabhedena mano'dhiṣṭhānaṃ śarīrādhiṣṭhānaṃ ca dve rogānīke nimittabhedena svadhātuvaiṣamyanimittam āgantunimittaṃ ca dve rogānīke āśayabhedena āmāśayasamutthaṃ pakvāśayasamutthaṃ ceti /
Ca, Vim., 6, 3.1 dve rogānīke bhavataḥ prabhāvabhedena sādhyam asādhyaṃ ca dve rogānīke balabhedena mṛdu dāruṇaṃ ca dve rogānīke adhiṣṭhānabhedena mano'dhiṣṭhānaṃ śarīrādhiṣṭhānaṃ ca dve rogānīke nimittabhedena svadhātuvaiṣamyanimittam āgantunimittaṃ ca dve rogānīke āśayabhedena āmāśayasamutthaṃ pakvāśayasamutthaṃ ceti /
Ca, Vim., 6, 3.1 dve rogānīke bhavataḥ prabhāvabhedena sādhyam asādhyaṃ ca dve rogānīke balabhedena mṛdu dāruṇaṃ ca dve rogānīke adhiṣṭhānabhedena mano'dhiṣṭhānaṃ śarīrādhiṣṭhānaṃ ca dve rogānīke nimittabhedena svadhātuvaiṣamyanimittam āgantunimittaṃ ca dve rogānīke āśayabhedena āmāśayasamutthaṃ pakvāśayasamutthaṃ ceti /
Ca, Vim., 7, 3.1 iha khalu dvau puruṣau vyādhitarūpau bhavataḥ guruvyādhitaḥ laghuvyādhitaśca /
Ca, Vim., 7, 26.1 athāhareti brūyāttilvakoddālakayordvau bilvamātrau piṇḍau ślakṣṇapiṣṭau viḍaṅgakaṣāyeṇa tadardhamātrau śyāmātrivṛtayoḥ ato 'rdhamātrau dantīdravantyoḥ ato 'rdhamātrau ca cavyacitrakayoriti /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Vim., 8, 140.1 āmrāmrātakalakucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītakatintiṇḍīkadantaśaṭhairāvatakakośāmradhanvanānāṃ phalāni patrāṇi cāmrātakāśmantakacāṅgerīṇāṃ caturvidhānāṃ cāmlikānāṃ dvayośca kolayoścāmaśuṣkayordvayoścaiva śuṣkāmlikayorgrāmyāraṇyayoḥ āsavadravyāṇi ca surāsauvīrakatuṣodakamaireyamedakamadirāmadhuśuktaśīdhudadhidadhimaṇḍodaśviddhānyāmlādīni ca eṣāmevaṃvidhānāmanyeṣāṃ cāmlavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvopasaṃskṛtya yathāvattailavasāmajjalavaṇaphāṇitopahitaṃ sukhoṣṇaṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 140.1 āmrāmrātakalakucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītakatintiṇḍīkadantaśaṭhairāvatakakośāmradhanvanānāṃ phalāni patrāṇi cāmrātakāśmantakacāṅgerīṇāṃ caturvidhānāṃ cāmlikānāṃ dvayośca kolayoścāmaśuṣkayordvayoścaiva śuṣkāmlikayorgrāmyāraṇyayoḥ āsavadravyāṇi ca surāsauvīrakatuṣodakamaireyamedakamadirāmadhuśuktaśīdhudadhidadhimaṇḍodaśviddhānyāmlādīni ca eṣāmevaṃvidhānāmanyeṣāṃ cāmlavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvopasaṃskṛtya yathāvattailavasāmajjalavaṇaphāṇitopahitaṃ sukhoṣṇaṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Śār., 1, 19.2 aṇutvam atha caikatvaṃ dvau guṇau manasaḥ smṛtau //
Ca, Śār., 1, 113.1 anyedyuṣko dvyagrāhī tṛtīyakacaturthakau /
Ca, Śār., 4, 34.1 tatra trayaḥ śarīradoṣā vātapittaśleṣmāṇaḥ te śarīraṃ dūṣayanti dvau punaḥ sattvadoṣau rajastamaśca tau sattvaṃ dūṣayataḥ /
Ca, Śār., 7, 5.0 tatrāyaṃ śarīrasyāṅgavibhāgaḥ tadyathā dvau bāhū dve sakthinī śirogrīvam antarādhiḥ iti ṣaḍaṅgamaṅgam //
Ca, Śār., 7, 5.0 tatrāyaṃ śarīrasyāṅgavibhāgaḥ tadyathā dvau bāhū dve sakthinī śirogrīvam antarādhiḥ iti ṣaḍaṅgamaṅgam //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Śār., 7, 12.0 nava mahānti chidrāṇi sapta śirasi dve cādhaḥ //
Ca, Śār., 7, 14.2 tadyathā nava snāyuśatāni sapta sirāśatāni dve dhamanīśate catvāri peśīśatāni saptottaraṃ marmaśataṃ dve sandhiśate ekonatriṃśatsahasrāṇi nava ca śatāni ṣaṭpañcāśatkāni sirādhamanīnām aṇuśaḥ pravibhajyamānānāṃ mukhāgraparimāṇaṃ tāvanti caiva keśaśmaśrulomānīti /
Ca, Śār., 7, 14.2 tadyathā nava snāyuśatāni sapta sirāśatāni dve dhamanīśate catvāri peśīśatāni saptottaraṃ marmaśataṃ dve sandhiśate ekonatriṃśatsahasrāṇi nava ca śatāni ṣaṭpañcāśatkāni sirādhamanīnām aṇuśaḥ pravibhajyamānānāṃ mukhāgraparimāṇaṃ tāvanti caiva keśaśmaśrulomānīti /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Śār., 8, 23.0 sā cedapacārād dvayostriṣu vā māseṣu puṣpaṃ paśyennāsyā garbhaḥ sthāsyatīti vidyāt ajātasāro hi tasmin kāle bhavati garbhaḥ //
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 44.2 atastasyāḥ kalpanavidhim upadekṣyāmaḥ nābhibandhanāt prabhṛtyaṣṭāṅgulam abhijñānaṃ kṛtvā chedanāvakāśasya dvayorantarayoḥ śanairgṛhītvā tīkṣṇena raukmarājatāyasānāṃ chedanānām anyatamenārdhadhāreṇa chedayet /
Ca, Śār., 8, 47.5 vacākuṣṭhakṣaumakahiṅgusarṣapātasīlaśunakaṇakaṇikānāṃ rakṣoghnasamākhyātānāṃ cauṣadhīnāṃ poṭṭalikāṃ baddhvā sūtikāgārasyottaradehalyāmavasṛjet tathā sūtikāyāḥ kaṇṭhe saputrāyāḥ sthālyudakakumbhaparyaṅkeṣvapi tathaiva ca dvayordvārapakṣayoḥ /
Ca, Śār., 8, 50.1 daśame tvahani saputrā strī sarvagandhauṣadhair gaurasarṣapalodhraiśca snātā laghvahataśucivastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṃspṛśya maṅgalānyucitām arcayitvā ca devatāṃ śikhinaḥ śuklavāsaso 'vyaṅgāṃśca brāhmaṇān svasti vācayitvā kumāramahatānāṃ ca vāsasāṃ saṃcaye prākśirasam udakśirasaṃ vā saṃveśya devatāpūrvaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṃ nāmābhiprāyikaṃ ca /
Ca, Śār., 8, 50.2 tatrābhiprāyikaṃ ghoṣavadādyantasthāntam ūṣmāntaṃ vāvṛddhaṃ tripuruṣānūkam anavapratiṣṭhitaṃ nākṣatrikaṃ tu nakṣatradevatāsamānākhyaṃ dvyakṣaraṃ caturakṣaraṃ vā //
Ca, Indr., 1, 10.0 tatra prakṛtivarṇamardhaśarīre vikṛtivarṇamardhaśarīre dvāvapi varṇau maryādāvibhaktau dṛṣṭvā yadyevaṃ savyadakṣiṇavibhāgena yadyevaṃ pūrvapaścimavibhāgena yadyuttarādharavibhāgena yadyantarbahirvibhāgena āturasyāriṣṭam iti vidyāt evameva varṇabhedo mukhe'pyanyatra vartamāno maraṇāya bhavati //
Ca, Indr., 4, 19.2 dvāvapyetau yathā pretau tathā jñeyau vijānatā //
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 1, 68.2 catuṣpalaṃ tugākṣīryāḥ pippalīdvipalaṃ tathā //
Ca, Cik., 2, 8.0 āmalakacūrṇāḍhakam ekaviṃśatirātram āmalakasvarasaparipītaṃ madhughṛtāḍhakābhyāṃ dvābhyāmekīkṛtam aṣṭabhāgapippalīkaṃ śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśau nidadhyāt tadvarṣānte sātmyapathyāśī prayojayet asya prayogād varṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 3, 62.2 ahorātre satatako dvau kālāvanuvartate //
Ca, Cik., 3, 65.1 gatir dvyekāntarānyedyur doṣasyoktānyathā paraiḥ /
Ca, Cik., 3, 73.2 trividho dhāturekaiko dvidhātusthaḥ karoti yam //
Ca, Cik., 3, 94.2 vātolbaṇe syād dvyanuge tṛṣṇā kaṇṭhāsyaśuṣkatā //
Ca, Cik., 3, 258.2 tena kaṣāyeṇa dviguṇitapayasā teṣāmeva ca kalkena kaṣāyārdhamātraṃ mṛdvagninā sādhayettailam /
Ca, Cik., 4, 13.2 ekadoṣānugaṃ sādhyaṃ dvidoṣaṃ yāpyamucyate //
Ca, Cik., 4, 15.2 ūrdhvā saptavidhadvārā dvidvārā tvadharā gatiḥ //
Ca, Cik., 4, 16.1 sapta chidrāṇi śirasi dve cādhaḥ sādhyamūrdhvagam /
Ca, Cik., 4, 16.2 yāpyaṃ tvadhogaṃ mārgau tu dvāvasādhyaṃ prapadyate //
Ca, Cik., 4, 21.1 yaddvidoṣānugaṃ yadvā śāntaṃ śāntaṃ prakupyati /
Ca, Cik., 4, 24.2 dvimārgaṃ kaphavātābhyāmubhābhyāmanubadhyate //
Ca, Cik., 5, 16.1 nimittaliṅgānyupalabhya gulme dvidoṣaje doṣabalābalaṃ ca /
Ca, Cik., 5, 57.2 ekāntaraṃ dvyantaraṃ vā tryahaṃ viśramya vā punaḥ //
Ca, Cik., 5, 67.1 dvipañcamūliko vāpi tadghṛtaṃ gulmanut param /
Ca, Cik., 5, 74.2 pippalyā picuradhyardho dāḍimāddvipalaṃ palaṃ /
Ca, Cik., 5, 80.2 dvau kṣārau lavaṇe dve ca cavyaṃ caikatra cūrṇayet //
Ca, Cik., 5, 80.2 dvau kṣārau lavaṇe dve ca cavyaṃ caikatra cūrṇayet //
Ca, Cik., 5, 91.1 nāgarārdhapalaṃ piṣṭvā dve pale luñcitasya ca /
Ca, Cik., 5, 116.1 dve pale ca masūrāṇāṃ sādhyamaṣṭaguṇe 'mbhasi /
Ca, Cik., 5, 128.2 dvipalaṃ trāyamāṇāyā jaladviprasthasādhitam /
Ca, Cik., 5, 128.2 dvipalaṃ trāyamāṇāyā jaladviprasthasādhitam /
Ca, Cik., 5, 143.2 bhallātakānāṃ dvipalaṃ pañcamūlaṃ palonmitam /
Ca, Cik., 5, 173.1 palāśakṣārapātre dve dve pātre tailasarpiṣoḥ /
Ca, Cik., 5, 173.1 palāśakṣārapātre dve dve pātre tailasarpiṣoḥ /
Ca, Cik., 23, 139.1 ekadvitricaturvṛddhaviṣabhāgottarottarāḥ /
Ca, Cik., 1, 3, 25.2 dvau yavau tatra hemnastu tilaṃ dadyādviṣasya ca //
Ca, Cik., 1, 3, 41.1 jaraṇānte 'bhayām ekāṃ prāgbhuktād dve vibhītake /
Ca, Cik., 1, 4, 18.1 dve pātre tilatailasya dve ca gavyasya sarpiṣaḥ /
Ca, Cik., 1, 4, 18.1 dve pātre tilatailasya dve ca gavyasya sarpiṣaḥ /
Ca, Cik., 2, 1, 31.2 madhunaḥ kuḍavābhyāṃ ca dvābhyāṃ tatkārayedbhiṣak //
Ca, Cik., 2, 3, 16.1 kuḍavaścaiva māṣāṇāṃ dvau dvau ca tilamudgayoḥ /
Ca, Cik., 2, 3, 16.1 kuḍavaścaiva māṣāṇāṃ dvau dvau ca tilamudgayoḥ /
Garbhopaniṣat
GarbhOp, 1, 1.2 taṃ saptadhātuṃ trimalaṃ dviyoniṃ caturvidhāhāramayaṃ śarīram //
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Lalitavistara
LalVis, 3, 3.3 yaiḥ samanvāgatasya dve gatī bhavato na tṛtīyā /
LalVis, 6, 48.10 tadyathāpi nāma dvinirdhāntaṃ suvarṇaṃ kuśalena karmakāreṇa supariniṣṭhitamapagatakācadoṣam evaṃ tasmin samaye sa kūṭāgāro virājate sma /
LalVis, 7, 31.3 nandopanandau ca nāgarājānau gaganatale 'rdhakāyau sthitvā śītoṣṇe dve vāridhāre 'bhinirbhittvā bodhisattvaṃ snāpayataḥ sma /
LalVis, 7, 31.5 antarikṣe ca dve cāmare ratnacchatraṃ ca prādurbhūtam /
LalVis, 7, 83.18 dvayoścāpsarasormadhye ekā mānuṣī kanyā dvayormānuṣīkanyayormadhye ekāpsarā /
LalVis, 7, 83.18 dvayoścāpsarasormadhye ekā mānuṣī kanyā dvayormānuṣīkanyayormadhye ekāpsarā /
LalVis, 7, 94.2 so 'drākṣīdbodhisattvasya dvātriṃśanmahāpuruṣalakṣaṇāni yaiḥ samanvāgatasya puruṣapudgalasya dve gatī bhavato nānyā /
LalVis, 12, 53.5 bodhisattvasyaiko dvau trayaścatvāraḥ pañcadaśa viṃśattriṃśaccatvāriṃśatpañcāśacchataṃ yāvatpañcāpi śākyakumāraśatāni yugapatkāle nikṣipanti sma na ca pariprāpayanti sma /
LalVis, 12, 53.8 dvāvapi trayo 'pi pañcāpi daśāpi viṃśatyapi triṃśadapi catvāriṃśadapi pañcāśadapi yāvatpañcāpi śākyakumāraśatāni yugapaduddiśanti sma /
LalVis, 12, 60.12 dve vitastī hastaḥ /
LalVis, 12, 81.3 tatra ānandasya dvayoḥ krośayorayasmayī bherī lakṣaṃ sthāpitābhūt /
LalVis, 12, 81.8 tatrānandena dvābhyāṃ krośābhyāṃ bheryāhatābhūt tatottari na śaknoti sma /
LalVis, 12, 81.11 daṇḍapāṇinā dviyojanasthā bheryāhatābhūt nirviddhā ca nottari śaknoti sma /
Mahābhārata
MBh, 1, 1, 1.17 acaturvadano brahmā dvibāhur a... /
MBh, 1, 1, 160.2 dvyūnā viṃśatir āhatākṣauhiṇīnāṃ tasmin saṃgrāme vigrahe kṣatriyāṇām /
MBh, 1, 2, 27.1 ahanī yuyudhe dve tu karṇaḥ parabalārdanaḥ /
MBh, 1, 2, 95.2 adhyāyānāṃ śate dve tu saṃkhyāte paramarṣiṇā /
MBh, 1, 2, 103.2 adhyāyāḥ saptatir jñeyāstathā dvau cātra saṃkhyayā //
MBh, 1, 2, 104.1 ślokānāṃ dve sahasre tu pañca ślokaśatāni ca /
MBh, 1, 2, 128.2 atrādhyāyaśate dve tu saṃkhyāte paramarṣiṇā /
MBh, 1, 2, 135.2 ślokānāṃ dve sahasre tu ślokāḥ pañcāśad eva tu /
MBh, 1, 2, 177.2 trīṇi ślokasahasrāṇi dve śate viṃśatistathā /
MBh, 1, 2, 232.24 ślokānāṃ dve śate caiva prasaṃkhyāte tapodhanāḥ /
MBh, 1, 2, 233.44 adhyāyānāṃ sahasre dve parvaṇāṃ śatam eva ca /
MBh, 1, 14, 8.2 dvau putrau vinatā vavre kadrūputrādhikau bale /
MBh, 1, 14, 12.2 janayāmāsa viprendra dve aṇḍe vinatā tadā //
MBh, 1, 27, 26.2 janayiṣyasi putrau dvau vīrau tribhuvaneśvarau //
MBh, 1, 27, 34.1 janayāmāsa putrau dvāvaruṇaṃ garuḍaṃ tathā /
MBh, 1, 29, 20.2 tasyāgrakhaṇḍād abhavan mayūromadhye dvivaktrā bhujagendrarājī /
MBh, 1, 31, 10.2 vṛttasaṃvartakau nāgau dvau ca padmāviti śrutau //
MBh, 1, 52, 20.1 saptaśīrṣā dviśīrṣāśca pañcaśīrṣāstathāpare /
MBh, 1, 52, 21.2 yojanāyāmavistārā dviyojanasamāyatāḥ /
MBh, 1, 55, 31.2 sa vai saṃvatsarān daśa dve caiva tu vane vasan /
MBh, 1, 56, 13.5 adhyāyānāṃ sahasre dve parvaṇāṃ śatam eva ca /
MBh, 1, 57, 96.2 dvayoḥ striyor guṇajyeṣṭhasteṣām āsīd yudhiṣṭhiraḥ //
MBh, 1, 59, 36.1 tvaṣṭāvarastathātriśca dvāvanyau mantrakarmiṇau /
MBh, 1, 60, 24.3 avijñātagatiścaiva dvau putrāvanilasya tu //
MBh, 1, 60, 25.2 dvau putrau devalasyāpi kṣamāvantau manīṣiṇau /
MBh, 1, 60, 49.1 dvau putrau brahmaṇastvanyau yayostiṣṭhati lakṣaṇam /
MBh, 1, 60, 66.4 latāruhe ca dve prokte vīrudhā eva tāḥ smṛtāḥ /
MBh, 1, 60, 67.4 dvau putrau vinatāyāstu vikhyātau garuḍāruṇau //
MBh, 1, 67, 11.2 pañcānāṃ tu trayo dharmyā dvāvadharmyau smṛtāviha //
MBh, 1, 71, 45.2 dvau māṃ śokāvagnikalpau dahetāṃ kacasya nāśastava caivopaghātaḥ /
MBh, 1, 76, 7.2 dvābhyāṃ kanyāsahasrābhyāṃ dve kanye parivārite /
MBh, 1, 76, 7.2 dvābhyāṃ kanyāsahasrābhyāṃ dve kanye parivārite /
MBh, 1, 76, 7.3 gotre ca nāmanī caiva dvayoḥ pṛcchāmi vām aham //
MBh, 1, 76, 16.2 dvābhyāṃ kanyāsahasrābhyāṃ dāsyā śarmiṣṭhayā saha /
MBh, 1, 76, 35.6 dvisahasreṇa kanyānāṃ tathā śarmiṣṭhayā saha /
MBh, 1, 78, 28.2 durbhagāyā mama dvau tu putrau tāta bravīmi te //
MBh, 1, 90, 7.9 yayāter dve bhārye babhūvatuḥ /
MBh, 1, 92, 55.4 dvināmā śaṃtanoḥ putraḥ śaṃtanor adhiko guṇaiḥ /
MBh, 1, 93, 44.2 dvināmā śaṃtanoḥ putraḥ śaṃtanor adhiko guṇaiḥ //
MBh, 1, 96, 22.4 sa ca tān prativivyādha dvābhyāṃ dvābhyāṃ parākramī /
MBh, 1, 96, 22.4 sa ca tān prativivyādha dvābhyāṃ dvābhyāṃ parākramī /
MBh, 1, 98, 13.1 bhostāta kanyasa vade dvayor nāstyatra saṃbhavaḥ /
MBh, 1, 107, 12.2 dvivarṣasaṃbhṛtāṃ kukṣau tām utsraṣṭuṃ pracakrame //
MBh, 1, 109, 25.2 dvayor nṛśaṃsakartāram avaśaṃ kāmamohitam /
MBh, 1, 110, 12.1 ekakālaṃ caran bhaikṣaṃ kulāni dve ca pañca ca /
MBh, 1, 114, 59.2 nāsatyaścaiva dasraśca smṛtau dvāvaśvināviti /
MBh, 1, 117, 20.20 asūta putrān kuntī ca mādrī ca dvau sutāvapi //
MBh, 1, 117, 30.1 ime tayoḥ śarīre dve sutāśceme tayor varāḥ /
MBh, 1, 150, 20.1 arthau dvāvapi niṣpannau yudhiṣṭhira bhaviṣyataḥ /
MBh, 1, 160, 11.2 dvyaṣṭavarṣāṃ tu tāṃ paśyan savitā rūpaśālinīm /
MBh, 1, 180, 21.1 yau tau kumārāviva kārttikeyau dvāvaśvineyāviti me pratarkaḥ /
MBh, 1, 181, 25.21 dvāvatra brāhmaṇau krūrau dvāvindrasadṛśau bale /
MBh, 1, 181, 25.21 dvāvatra brāhmaṇau krūrau dvāvindrasadṛśau bale /
MBh, 1, 199, 31.1 dvipakṣagaruḍaprakhyair dvārair ghorapradarśanaiḥ /
MBh, 1, 204, 19.2 rudhireṇāvaliptāṅgau dvāvivārkau nabhaścyutau //
MBh, 2, 5, 75.1 kaccid dvau prathamau yāmau rātryāṃ suptvā viśāṃ pate /
MBh, 2, 8, 22.2 bhīṣmāṇāṃ dve śate 'pyatra bhīmānāṃ tu tathā śatam /
MBh, 2, 16, 4.2 saṃśayo jāyate sāmye sāmyaṃ ca na bhaved dvayoḥ //
MBh, 2, 16, 8.3 catuḥkikku caturdaṃṣṭro dviśukto daśapadmavān /
MBh, 2, 16, 31.2 dvābhyām ekaṃ phalaṃ prādāt patnībhyāṃ bharatarṣabha /
MBh, 2, 20, 28.2 dvābhyāṃ tribhir vā yotsye 'haṃ yugapat pṛthag eva vā //
MBh, 2, 35, 17.2 pūjye tāviha govinde hetū dvāvapi saṃsthitau //
MBh, 2, 47, 15.1 dvyakṣāṃstryakṣāṃl lalāṭākṣānnānādigbhyaḥ samāgatān /
MBh, 2, 48, 25.2 kuñjarāṇāṃ sahasre dve mattānāṃ samupāhṛte //
MBh, 2, 48, 26.2 aśvānāṃ ca sahasre dve rājan kāñcanamālinām //
MBh, 2, 48, 42.1 dvau karaṃ na prayacchetāṃ kuntīputrāya bhārata /
MBh, 2, 50, 21.1 dvāvetau grasate bhūmiḥ sarpo bilaśayān iva /
MBh, 2, 51, 7.2 matisāmyaṃ dvayor nāsti kāryeṣu kurunandana //
MBh, 2, 63, 33.2 tṛtīyaṃ varayāsmatto nāsi dvābhyāṃ susatkṛtā /
MBh, 2, 63, 35.1 ekam āhur vaiśyavaraṃ dvau tu kṣatrastriyā varau /
MBh, 3, 28, 23.1 yo 'rjunenārjunas tulyo dvibāhur bahubāhunā /
MBh, 3, 30, 9.2 krudhyantam apratikrudhyan dvayor eṣa cikitsakaḥ //
MBh, 3, 33, 48.2 nirvedo nātra gantavyo dvāvetau hyasya karmaṇaḥ /
MBh, 3, 37, 20.1 tayoḥ saṃvadator evaṃ tadā pāṇḍavayor dvayoḥ /
MBh, 3, 70, 10.1 pañca koṭyo 'tha pattrāṇāṃ dvayor api ca śākhayoḥ /
MBh, 3, 70, 10.2 pracinuhyasya śākhe dve yāścāpyanyāḥ praśākhikāḥ /
MBh, 3, 70, 10.3 ābhyāṃ phalasahasre dve pañconaṃ śatam eva ca //
MBh, 3, 77, 10.1 dvayor ekatare buddhiḥ kriyatām adya puṣkara /
MBh, 3, 79, 12.1 yo 'rjunenārjunas tulyo dvibāhur bahubāhunā /
MBh, 3, 81, 84.1 ahaś ca sudinaṃ caiva dve tīrthe ca sudurlabhe /
MBh, 3, 81, 136.2 sāhasrakaṃ ca tatraiva dve tīrthe lokaviśrute //
MBh, 3, 112, 3.2 dvau cāsya piṇḍāvadhareṇa kaṇṭham ajātaromau sumanoharau ca //
MBh, 3, 134, 8.2 dvāvindrāgnī carato vai sakhāyau dvau devarṣī nāradaḥ parvataś ca /
MBh, 3, 134, 8.2 dvāvindrāgnī carato vai sakhāyau dvau devarṣī nāradaḥ parvataś ca /
MBh, 3, 134, 8.3 dvāvaśvinau dve ca rathasya cakre bhāryāpatī dvau vihitau vidhātrā //
MBh, 3, 134, 8.3 dvāvaśvinau dve ca rathasya cakre bhāryāpatī dvau vihitau vidhātrā //
MBh, 3, 134, 8.3 dvāvaśvinau dve ca rathasya cakre bhāryāpatī dvau vihitau vidhātrā //
MBh, 3, 148, 26.1 dvāpare 'pi yuge dharmo dvibhāgonaḥ pravartate /
MBh, 3, 148, 27.2 dvivedāś caikavedāś cāpyanṛcaś ca tathāpare //
MBh, 3, 185, 17.1 dviyojanāyatā vāpī vistṛtā cāpi yojanam /
MBh, 3, 186, 20.1 tathā varṣasahasre dve dvāparaṃ parimāṇataḥ /
MBh, 3, 199, 7.2 dve sahasre tu vadhyete paśūnām anvahaṃ tadā //
MBh, 3, 211, 25.1 dakṣiṇāgnir yadā dvābhyāṃ saṃsṛjeta tadā kila /
MBh, 3, 214, 17.1 ṣaṭśirā dviguṇaśrotro dvādaśākṣibhujakramaḥ /
MBh, 3, 214, 23.2 dvābhyāṃ gṛhītvā pāṇibhyāṃ śaktiṃ cānyena pāṇinā /
MBh, 3, 214, 25.1 dvābhyāṃ bhujābhyāṃ balavān gṛhītvā śaṅkham uttamam /
MBh, 3, 214, 26.1 dvābhyāṃ bhujābhyām ākāśaṃ bahuśo nijaghāna saḥ /
MBh, 3, 219, 36.2 dvipañcarātraṃ tiṣṭhanti satataṃ sūtikāgṛhe //
MBh, 3, 220, 18.1 airāvatasya ghaṇṭe dve vaijayantyāviti śrute /
MBh, 3, 252, 8.1 kṛṣṇoragau tīkṣṇaviṣau dvijihvau mattaḥ padākrāmasi pucchadeśe /
MBh, 3, 259, 7.1 puṣpotkaṭāyāṃ jajñāte dvau putrau rākṣaseśvarau /
MBh, 3, 264, 44.1 dvyakṣīṃ tryakṣīṃ lalāṭākṣīṃ dīrghajihvām ajihvikām /
MBh, 3, 266, 25.1 dvimāsoparame kāle vyatīte plavagās tataḥ /
MBh, 3, 282, 40.1 cakṣuṣī ca svarājyaṃ ca dvau varau śvaśurasya me /
MBh, 3, 298, 9.2 dve pūrve madhyame dve ca dve cānte sāmparāyike //
MBh, 3, 298, 9.2 dve pūrve madhyame dve ca dve cānte sāmparāyike //
MBh, 3, 298, 9.2 dve pūrve madhyame dve ca dve cānte sāmparāyike //
MBh, 4, 47, 3.2 pañcame pañcame varṣe dvau māsāvupajāyataḥ //
MBh, 4, 52, 22.1 tribhistriveṇuṃ samare dvābhyām akṣau mahābalaḥ /
MBh, 4, 54, 10.2 raṇamadhye dvayor eva sumahallomaharṣaṇam //
MBh, 4, 58, 7.2 na tasya dvyaṅgulam api vivṛtaṃ samadṛśyata //
MBh, 4, 67, 34.2 dve ca nāgaśate mukhye prādād bahu dhanaṃ tadā //
MBh, 5, 10, 22.2 tejasor hi dvayor devāḥ sakhyaṃ vai bhavitā katham //
MBh, 5, 33, 43.1 ekayā dve viniścitya trīṃścaturbhir vaśe kuru /
MBh, 5, 33, 49.1 dvāvimau grasate bhūmiḥ sarpo bilaśayān iva /
MBh, 5, 33, 50.1 dve karmaṇī naraḥ kurvann asmiṃlloke virocate /
MBh, 5, 33, 51.1 dvāvimau puruṣavyāghra parapratyayakāriṇau /
MBh, 5, 33, 52.1 dvāvimau kaṇṭakau tīkṣṇau śarīrapariśoṣaṇau /
MBh, 5, 33, 53.1 dvāvimau puruṣau rājan svargasyopari tiṣṭhataḥ /
MBh, 5, 33, 54.1 nyāyāgatasya dravyasya boddhavyau dvāvatikramau /
MBh, 5, 40, 15.2 dvābhyām ayaṃ saha gacchatyamutra puṇyena pāpena ca veṣṭyamānaḥ //
MBh, 5, 43, 13.2 tribhir dvābhyām ekato vā viśiṣṭo nāsya svam astīti sa veditavyaḥ //
MBh, 5, 43, 24.1 dvivedāścaikavedāśca anṛcaśca tathāpare /
MBh, 5, 56, 18.2 trigartānāṃ ca dvau mukhyau yau tau saṃśaptakāviti //
MBh, 5, 62, 7.1 tasmin dvau śakunau baddhau yugapat samapauruṣau /
MBh, 5, 62, 31.2 yudhyator hi dvayor yuddhe naikāntena bhavejjayaḥ //
MBh, 5, 77, 1.3 sarvaṃ tvidaṃ samāyattaṃ bībhatso karmaṇor dvayoḥ //
MBh, 5, 88, 28.3 dvibāhuḥ spardhate nityam atītenāpi keśava //
MBh, 5, 95, 17.1 devamānuṣalokau dvau mānasenaiva cakṣuṣā /
MBh, 5, 101, 7.1 dvipañcaśirasaḥ kecit kecit saptamukhāstathā /
MBh, 5, 101, 13.2 dvau padmau puṇḍarīkaśca puṣpo mudgaraparṇakaḥ //
MBh, 5, 107, 16.2 labdhavān yudhyamānau dvau bṛhantau gajakacchapau //
MBh, 5, 113, 13.2 kiṃ punaḥ śyāmakarṇānāṃ hayānāṃ dve catuḥśate //
MBh, 5, 114, 8.1 dve me śate saṃnihite hayānāṃ yadvidhāstava /
MBh, 5, 116, 3.2 iyaṃ kanyā sutau dvau te janayiṣyati pārthivau //
MBh, 5, 116, 11.1 śate dve tu mamāśvānām īdṛśānāṃ dvijottama /
MBh, 5, 117, 7.2 tebhyo dve dve śate krītvā prāptāste pārthivaistadā //
MBh, 5, 117, 7.2 tebhyo dve dve śate krītvā prāptāste pārthivaistadā //
MBh, 5, 117, 9.1 imām aśvaśatābhyāṃ vai dvābhyāṃ tasmai nivedaya /
MBh, 5, 118, 13.1 pūrur yaduśca dvau vaṃśau vardhamānau narottamau /
MBh, 5, 138, 10.2 dvau pakṣāvabhijānīhi tvam etau puruṣarṣabha //
MBh, 5, 152, 14.1 dvāvaṅkuśadharau teṣu dvāvuttamadhanurdharau /
MBh, 5, 152, 14.1 dvāvaṅkuśadharau teṣu dvāvuttamadhanurdharau /
MBh, 5, 152, 14.2 dvau varāsidharau rājann ekaḥ śaktipatākadhṛk //
MBh, 5, 153, 3.1 na hi jātu dvayor buddhiḥ samā bhavati karhicit /
MBh, 5, 155, 36.1 dvāveva tu mahārāja tasmād yuddhād vyapeyatuḥ /
MBh, 5, 157, 11.2 dvāvarthau yudhyamānasya tasmāt kuruta pauruṣam //
MBh, 5, 158, 14.1 brāhme dhanuṣi cācāryaṃ vedayor antaraṃ dvayoḥ /
MBh, 5, 166, 18.1 mādrīputrau tu rathinau dvāveva puruṣarṣabhau /
MBh, 5, 168, 17.2 dvāvimau puruṣavyāghrau rathodārau matau mama //
MBh, 5, 194, 19.1 dvābhyām eva tu māsābhyāṃ kṛpaḥ śāradvato 'bravīt /
MBh, 5, 197, 13.1 daśa cāśvasahasrāṇi dvisāhasraṃ ca dantinaḥ /
MBh, 6, 1, 24.2 yugānte samanuprāpte dvayoḥ sāgarayor iva //
MBh, 6, 3, 3.1 triviṣāṇāścaturnetrāḥ pañcapādā dvimehanāḥ /
MBh, 6, 3, 3.2 dviśīrṣāśca dvipucchāśca daṃṣṭriṇaḥ paśavo 'śivāḥ //
MBh, 6, 3, 3.2 dviśīrṣāśca dvipucchāśca daṃṣṭriṇaḥ paśavo 'śivāḥ //
MBh, 6, 7, 36.1 dhanuḥsaṃsthe mahārāja dve varṣe dakṣiṇottare /
MBh, 6, 7, 52.2 pārśve śaśasya dve varṣe ubhaye dakṣiṇottare /
MBh, 6, 11, 6.2 dvisahasraṃ dvāpare tu śate tiṣṭhati saṃprati //
MBh, 6, 12, 19.3 gauraḥ kṛṣṇaśca varṇau dvau tayor varṇāntaraṃ nṛpa //
MBh, 6, 13, 43.1 sūryastvaṣṭau sahasrāṇi dve cānye kurunandana /
MBh, 6, 16, 45.2 yugānte samupetau dvau dṛśyete sāgarāviva //
MBh, 6, BhaGī 15, 16.1 dvāvimau puruṣau loke kṣaraścākṣara eva ca /
MBh, 6, BhaGī 16, 6.1 dvau bhūtasargau loke 'smindaiva āsura eva ca /
MBh, 6, 50, 74.1 punaścaiva dvisāhasrān kaliṅgān arimardanaḥ /
MBh, 6, 55, 30.1 dvau trīn api gajārohān piṇḍitān varmitān api /
MBh, 6, 55, 35.2 abhajyata mahārāja na ca dvau saha dhāvataḥ //
MBh, 6, 55, 109.2 gadāṃ ca madrādhipabāhumuktāṃ dvābhyāṃ śarābhyāṃ nicakarta vīraḥ //
MBh, 6, 75, 11.1 tato 'sya kārmukaṃ dvābhyāṃ sūtaṃ dvābhyāṃ ca vivyadhe /
MBh, 6, 75, 11.1 tato 'sya kārmukaṃ dvābhyāṃ sūtaṃ dvābhyāṃ ca vivyadhe /
MBh, 6, 75, 12.1 dvābhyāṃ ca suvikṛṣṭābhyāṃ śarābhyām arimardanaḥ /
MBh, 6, 75, 46.1 tato 'sya dhanur ekena dvābhyāṃ sūtaṃ ca māriṣa /
MBh, 6, 77, 42.2 dvābhyāṃ tribhiḥ śaraiścānyān pārtho vivyādha māriṣa //
MBh, 6, 86, 53.1 te saṃrabdhāḥ samāgamya dvisāhasrāḥ prahāriṇaḥ /
MBh, 6, 96, 17.2 dviphalgunam imaṃ lokaṃ menire tasya karmabhiḥ //
MBh, 6, 96, 43.1 pratilabhya tataḥ saṃjñāṃ krodhena dviguṇīkṛtaḥ /
MBh, 6, 101, 31.3 mādrīputrau ca saṃrabdhau dvābhyāṃ dvābhyām atāḍayat //
MBh, 6, 101, 31.3 mādrīputrau ca saṃrabdhau dvābhyāṃ dvābhyām atāḍayat //
MBh, 6, 102, 25.2 abhajyata mahārāja na ca dvau saha dhāvataḥ //
MBh, 6, 105, 33.1 pūrṇe śatasahasre dve padātīnāṃ narottamaḥ /
MBh, 6, 109, 15.1 tasya bhīmo dhanurmadhye dvābhyāṃ cicheda bhārata /
MBh, 6, 109, 31.1 dvābhyāṃ dvābhyāṃ ca vivyādha gautamaprabhṛtīn rathān /
MBh, 6, 109, 31.1 dvābhyāṃ dvābhyāṃ ca vivyādha gautamaprabhṛtīn rathān /
MBh, 7, 8, 34.1 yaṃ dvau na jahataḥ śabdau jīvamānaṃ kadācana /
MBh, 7, 13, 50.1 dvābhyāṃ śarābhyāṃ hārdikyaścakarta saśaraṃ dhanuḥ /
MBh, 7, 17, 14.2 sa ca tān prativivyādha dvābhyāṃ dvābhyāṃ parākramī //
MBh, 7, 17, 14.2 sa ca tān prativivyādha dvābhyāṃ dvābhyāṃ parākramī //
MBh, 7, 18, 9.1 kruddhastu phalgunaḥ saṃkhye dviguṇīkṛtavikramaḥ /
MBh, 7, 34, 25.1 tat karmādya kariṣyāmi hitaṃ yad vaṃśayor dvayoḥ /
MBh, 7, 36, 18.2 dvābhyāṃ śarābhyāṃ śakunistribhir duryodhano nṛpaḥ //
MBh, 7, 61, 25.1 tato duḥśāsanasyaiva karṇasya ca mataṃ dvayoḥ /
MBh, 7, 63, 17.3 te caiva saptasāhasrā dvisāhasrāśca saindhavāḥ //
MBh, 7, 65, 22.2 dvau trayaśca vinirbhinnā nipetur dharaṇītale //
MBh, 7, 70, 49.1 tasyāstāṃ cakrarakṣau dvau saindhavasya bṛhattamau /
MBh, 7, 83, 3.2 dvābhyāṃ viddhvānadaddhṛṣṭaḥ śarābhyāṃ śatrutāpanaḥ //
MBh, 7, 85, 90.1 raṇe vṛṣṇipravīrāṇāṃ dvāvevātirathau smṛtau /
MBh, 7, 87, 62.2 dviguṇīkṛtatejā hi prajvalann iva pāvakaḥ /
MBh, 7, 90, 21.2 dvābhyāṃ śarābhyāṃ hārdikyo nicakarta dvidhā tadā //
MBh, 7, 91, 46.2 dviradaṃ jalasaṃdhasya rudhireṇābhyaṣiñcata //
MBh, 7, 92, 4.2 citrasenaśca śaineyaṃ dvābhyāṃ vivyādha māriṣa //
MBh, 7, 93, 6.2 dvābhyāṃ dvābhyāṃ supuṅkhābhyāṃ cicheda paramāstravit //
MBh, 7, 93, 6.2 dvābhyāṃ dvābhyāṃ supuṅkhābhyāṃ cicheda paramāstravit //
MBh, 7, 97, 16.2 dviradānāṃ sahasreṇa dvisāhasraiśca vājibhiḥ //
MBh, 7, 117, 46.1 rathasthayor dvayor yuddhe kruddhayor yodhamukhyayoḥ /
MBh, 7, 121, 19.2 guṇair bhaviṣyati vibho sadṛśo vaṃśayor dvayoḥ /
MBh, 7, 130, 30.2 saṃgrāmaśiraso madhye bhīmaṃ dvāvabhyadhāvatām /
MBh, 7, 130, 36.2 visaṃjñāvāhayan vāhānna ca dvau saha dhāvataḥ //
MBh, 7, 131, 4.1 dvāveva kila vṛṣṇīnāṃ tatra khyātau mahārathau /
MBh, 7, 131, 47.1 dvābhyāṃ tu rathayantāraṃ tribhiścāsya triveṇukam /
MBh, 7, 131, 116.2 nipetur dviradā bhūmau dviśṛṅgā iva parvatāḥ //
MBh, 7, 136, 6.2 nipetur dviradā bhūmau dviśṛṅgā iva parvatāḥ //
MBh, 7, 138, 25.2 dvāvaśvapṛṣṭhe paripārśvato 'nye dhvajeṣu cānye jaghaneṣu cānye //
MBh, 7, 150, 51.1 na cāsyāsīd anirbhinnaṃ gātre dvyaṅgulam antaram /
MBh, 7, 156, 13.1 dvābhyāṃ jāto hi mātṛbhyām ardhadehaḥ pṛthak pṛthak /
MBh, 7, 164, 17.1 dvābhyāṃ dvābhyāṃ yamau sārdhaṃ rathābhyāṃ rathapuṃgavau /
MBh, 7, 164, 17.1 dvābhyāṃ dvābhyāṃ yamau sārdhaṃ rathābhyāṃ rathapuṃgavau /
MBh, 7, 165, 40.1 dvau sūryāviti no buddhir āsīt tasmiṃstathā gate /
MBh, 7, 165, 83.2 prakīrṇakeśā vidhvastā na dvāvekatra dhāvataḥ //
MBh, 7, 165, 102.1 sahasraṃ rathasiṃhānāṃ dvisāhasraṃ ca dantinām /
MBh, 7, 171, 42.1 dvābhyāṃ ca suvikṛṣṭābhyāṃ kṣurābhyāṃ dhvajakārmuke /
MBh, 7, 171, 61.2 bhīmaṃ daśārdhair yuvarājaṃ caturbhir dvābhyāṃ chittvā kārmukaṃ ca dhvajaṃ ca /
MBh, 7, 172, 70.1 divyāvṛtau mānasau dvau suparṇāv avākśākhaḥ pippalaḥ sapta gopāḥ /
MBh, 8, 1, 15.1 tayor dve divase yuddhaṃ kurupāṇḍavasenayoḥ /
MBh, 8, 4, 36.1 vasātayo mahārāja dvisāhasrāḥ prahāriṇaḥ /
MBh, 8, 11, 31.1 rudrau dvāv iva sambhūtau yathā dvāv iva bhāskarau /
MBh, 8, 11, 31.1 rudrau dvāv iva sambhūtau yathā dvāv iva bhāskarau /
MBh, 8, 30, 43.2 āraṭṭā nāma bāhlīkā na teṣv āryo dvyahaṃ vaset //
MBh, 8, 39, 16.1 athetarāṃs tataḥ śūrān dvābhyāṃ dvābhyām atāḍayat /
MBh, 8, 39, 16.1 athetarāṃs tataḥ śūrān dvābhyāṃ dvābhyām atāḍayat /
MBh, 8, 40, 94.1 dvābhyāṃ śatasahasrābhyāṃ padātīnāṃ ca dhanvinām /
MBh, 8, 51, 40.1 adyeti dve dine vīro bhāradvājaḥ pratāpavān /
MBh, 8, 54, 15.3 nārācānāṃ dve sahasre tu vīra trīṇy eva ca pradarāṇāṃ ca pārtha //
MBh, 8, 55, 37.2 nṛṇāṃ śatasahasre dve dve śate caiva bhārata //
MBh, 8, 55, 37.2 nṛṇāṃ śatasahasre dve dve śate caiva bhārata //
MBh, 8, 55, 55.1 dhvajam ekena cicheda chatraṃ dvābhyāṃ viśāṃ pate /
MBh, 8, 57, 20.2 nakulaṃ sahadevaṃ ca bhrātarau dvau samīkṣya ca //
MBh, 8, 62, 25.1 dvisāhasrā viditā yuddhaśauṇḍā nānādeśyāḥ subhṛtāḥ satyasaṃdhāḥ /
MBh, 8, 63, 3.2 sametau dadṛśus tatra dvāv ivārkau samāgatau //
MBh, 8, 63, 14.2 tūṇīravarasampannau dvāv api sma sudarśanau //
MBh, 8, 65, 30.1 punaś ca karṇaṃ tribhir aṣṭabhiś ca dvābhyāṃ caturbhir daśabhiś ca viddhvā /
MBh, 8, 65, 43.1 dvisāhasrān samare savyasācī kurupravīrān ṛṣabhaḥ kurūṇām /
MBh, 9, 4, 48.2 ūne dviyojane gatvā pratyatiṣṭhanta kauravāḥ //
MBh, 9, 7, 38.1 pūrṇe śatasahasre dve hayānāṃ bharatarṣabha /
MBh, 9, 9, 23.1 tāvabhyadhāvatāṃ tīkṣṇau dvāvapyenaṃ mahāratham /
MBh, 9, 9, 29.2 dvābhyāṃ dvābhyāṃ mahārāja śarābhyāṃ raṇamūrdhani //
MBh, 9, 9, 29.2 dvābhyāṃ dvābhyāṃ mahārāja śarābhyāṃ raṇamūrdhani //
MBh, 9, 9, 34.2 satyasenaṃ suṣeṇaṃ ca dvābhyāṃ dvābhyām avidhyata //
MBh, 9, 9, 34.2 satyasenaṃ suṣeṇaṃ ca dvābhyāṃ dvābhyām avidhyata //
MBh, 9, 12, 25.2 dvābhyāṃ madreśvaraṃ viddhvā sārathiṃ ca tribhiḥ śaraiḥ //
MBh, 9, 13, 2.1 tathetarānmaheṣvāsān dvābhyāṃ dvābhyāṃ dhanaṃjayaḥ /
MBh, 9, 13, 2.1 tathetarānmaheṣvāsān dvābhyāṃ dvābhyāṃ dhanaṃjayaḥ /
MBh, 9, 13, 18.1 hatvā tu samare pārthaḥ sahasre dve paraṃtapa /
MBh, 9, 15, 63.2 dvābhyām atha śitāgrābhyām ubhau ca pārṣṇisārathī //
MBh, 9, 16, 20.2 dvābhyāṃ kṣurābhyāṃ ca tathaiva rājñaś cicheda cāpaṃ kurupuṃgavasya //
MBh, 9, 16, 25.2 chittvā dhanur vegavatā śareṇa dvābhyām avidhyat subhṛśaṃ narendram //
MBh, 9, 18, 9.1 dvisāhasrāśca mātaṅgā girirūpāḥ prahāriṇaḥ /
MBh, 9, 24, 46.2 rājan balena dvyaṅgena tyaktvā jīvitam ātmanaḥ //
MBh, 9, 25, 15.2 ekaikaṃ nyavadhīt saṃkhye dvābhyāṃ dvābhyāṃ camūmukhe /
MBh, 9, 25, 15.2 ekaikaṃ nyavadhīt saṃkhye dvābhyāṃ dvābhyāṃ camūmukhe /
MBh, 9, 26, 15.2 rathānāṃ tu śate śiṣṭe dve eva tu janārdana /
MBh, 9, 28, 21.2 rathānāṃ dve sahasre tu sapta nāgaśatāni ca /
MBh, 9, 33, 5.1 catvāriṃśad ahānyadya dve ca me niḥsṛtasya vai /
MBh, 9, 44, 90.1 triśikhā dviśikhāścaiva tathā saptaśikhāḥ pare /
MBh, 9, 51, 21.1 catvāriṃśatam aṣṭau ca dve cāṣṭau samyag ācaret /
MBh, 9, 57, 25.2 kṣubdhayor vāyunā rājan dvayor iva samudrayoḥ //
MBh, 9, 59, 17.2 dharmaḥ sucaritaḥ sadbhiḥ saha dvābhyāṃ niyacchati /
MBh, 10, 2, 2.1 ābaddhā mānuṣāḥ sarve nirbandhāḥ karmaṇor dvayoḥ /
MBh, 10, 2, 3.2 na cāpi karmaṇaikena dvābhyāṃ siddhistu yogataḥ //
MBh, 11, 3, 13.1 saṃvatsaragato vāpi dvisaṃvatsara eva vā /
MBh, 11, 5, 14.1 ṣaḍvaktraṃ kṛṣṇaśabalaṃ dviṣaṭkapadacāriṇam /
MBh, 11, 24, 15.1 eko dvābhyāṃ hataḥ śeṣe tvam adharmeṇa dhārmikaḥ /
MBh, 11, 26, 4.2 duḥkhena labhate duḥkhaṃ dvāvanarthau prapadyate //
MBh, 12, 5, 2.1 tayoḥ samabhavad yuddhaṃ divyāstraviduṣor dvayoḥ /
MBh, 12, 9, 23.1 ekakālaṃ caran bhaikṣyaṃ gṛhe dve caiva pañca ca /
MBh, 12, 13, 4.1 dvyakṣarastu bhavenmṛtyustryakṣaraṃ brahma śāśvatam /
MBh, 12, 16, 10.2 duḥkhena labhate duḥkhaṃ dvāvanarthau prapadyate //
MBh, 12, 57, 3.1 dvāvetau grasate bhūmiḥ sarpo bilaśayān iva /
MBh, 12, 67, 14.2 ekasya hi dvau harato dvayośca bahavo 'pare //
MBh, 12, 67, 14.2 ekasya hi dvau harato dvayośca bahavo 'pare //
MBh, 12, 70, 17.1 aśubhasya tadā ardhaṃ dvāvaṃśāvanuvartate /
MBh, 12, 78, 27.1 na me śastrair anirbhinnam aṅge dvyaṅgulam antaram /
MBh, 12, 81, 4.1 dharmātmā pañcamaṃ mitraṃ sa tu naikasya na dvayoḥ /
MBh, 12, 81, 25.1 naiva dvau na trayaḥ kāryā na mṛṣyeran parasparam /
MBh, 12, 82, 9.2 dvābhyāṃ nivārito nityaṃ vṛṇomyekataraṃ na ca //
MBh, 12, 82, 11.1 so 'haṃ kitavamāteva dvayor api mahāmune /
MBh, 12, 91, 37.1 dvāvādadāte hyekasya dvayośca bahavo 'pare /
MBh, 12, 91, 37.1 dvāvādadāte hyekasya dvayośca bahavo 'pare /
MBh, 12, 121, 15.1 jaṭī dvijihvastāmrāsyo mṛgarājatanucchadaḥ /
MBh, 12, 136, 67.2 dvayor āpannayoḥ saṃdhiḥ kriyatāṃ mā vicāraya //
MBh, 12, 136, 108.1 tayoḥ saṃvadator evaṃ tathaivāpannayor dvayoḥ /
MBh, 12, 136, 184.2 asmin arthe ca gāthe dve nibodhośanasā kṛte //
MBh, 12, 136, 211.1 dvayor imaṃ bhārata saṃdhivigrahaṃ subhāṣitaṃ buddhiviśeṣakāritam /
MBh, 12, 137, 66.2 uśanāścātha gāthe dve prahrādāyābravīt purā //
MBh, 12, 149, 104.1 tayor vijñānaviduṣor dvayor jambukapatriṇoḥ /
MBh, 12, 149, 106.1 tathā tayor vivadator vijñānaviduṣor dvayoḥ /
MBh, 12, 159, 52.1 vaiśyaṃ hatvā tu varṣe dve ṛṣabhaikaśatāśca gāḥ /
MBh, 12, 159, 55.2 trīṇi śrotriyabhāryāyāṃ paradāre tu dve smṛte //
MBh, 12, 159, 62.1 dve tasya trīṇi varṣāṇi catvāri sahasevinaḥ /
MBh, 12, 160, 47.3 śuśubhāte ca vimale dve netre kṛṣṇapiṅgale //
MBh, 12, 161, 38.2 dvayostu dakṣaṃ pravadanti madhyaṃ sa uttamo yo niratastrivarge //
MBh, 12, 166, 7.1 ubhe dvirātraṃ saṃdhye vai nābhyagāt sa mamālayam /
MBh, 12, 191, 7.2 dvābhyāṃ muktaṃ tribhir muktam aṣṭābhistribhir eva ca //
MBh, 12, 192, 83.2 tato vikṛtaceṣṭau dvau puruṣau samupasthitau /
MBh, 12, 192, 104.2 śrutam etat tvayā rājann anayoḥ kathitaṃ dvayoḥ /
MBh, 12, 194, 12.1 prajāḥ sṛṣṭā manasā karmaṇā ca dvāvapyetau satpathau lokajuṣṭau /
MBh, 12, 201, 7.2 tasya dve nāmanī loke dakṣaḥ ka iti cocyate //
MBh, 12, 201, 8.1 marīceḥ kaśyapaḥ putrastasya dve nāmanī śrute /
MBh, 12, 201, 17.1 nāsatyaścaiva dasraśca smṛtau dvāvaśvināvapi /
MBh, 12, 220, 24.1 aniścayo hi yuddheṣu dvayor vivadamānayoḥ /
MBh, 12, 224, 13.3 saṃvatsaraṃ dve ayane vadanti saṃkhyāvido dakṣiṇam uttaraṃ ca //
MBh, 12, 224, 60.1 dve brahmaṇī veditavye śabdabrahma paraṃ ca yat /
MBh, 12, 228, 30.2 dvāvātmānau ca vedeṣu siddhānteṣvapyudāhṛtau //
MBh, 12, 228, 32.1 dvāvātmānau ca vedeṣu viṣayeṣu ca rajyataḥ /
MBh, 12, 229, 13.1 āhur dvibahupādāni jaṅgamāni dvayāni ca /
MBh, 12, 229, 13.2 bahupādbhyo viśiṣṭāni dvipādāni bahūnyapi //
MBh, 12, 229, 14.1 dvipadāni dvayānyāhuḥ pārthivānītarāṇi ca /
MBh, 12, 233, 6.1 dvāvimāvatha panthānau yatra vedāḥ pratiṣṭhitāḥ /
MBh, 12, 235, 4.2 dvābhyām ekaścaturthastu brahmasatre vyavasthitaḥ /
MBh, 12, 246, 5.2 gataḥ sa duḥkhayor antaṃ yatamānastayor dvayoḥ //
MBh, 12, 246, 10.2 tatra dvau dāruṇau doṣau tamo nāma rajastathā //
MBh, 12, 246, 11.2 advāreṇa tam evārthaṃ dvau doṣāvupajīvataḥ //
MBh, 12, 250, 19.1 tasthau padmāni ṣaṭ caiva pañca dve caiva mānada /
MBh, 12, 258, 26.2 api varṣaśatasyānte sa dvihāyanavaccaret //
MBh, 12, 259, 32.3 dvāpare tu dvipādena pādena tvapare yuge //
MBh, 12, 262, 1.3 dve brahmaṇī veditavye śabdabrahma paraṃ ca yat /
MBh, 12, 267, 27.2 bhāvayor īpsitaṃ nityaṃ pratyakṣagamanaṃ dvayoḥ //
MBh, 12, 293, 12.2 akṣarakṣarayor eṣa dvayoḥ saṃbandha iṣyate /
MBh, 12, 306, 54.2 tasya dvāvanupaśyeta tam ekam iti sādhavaḥ //
MBh, 12, 308, 69.1 icchator hi dvayor lābhaḥ strīpuṃsor amṛtopamaḥ /
MBh, 12, 308, 94.1 yastu vaktā dvayor artham aviruddhaṃ prabhāṣate /
MBh, 12, 312, 14.1 meror hareśca dve varṣe varṣaṃ haimavataṃ tathā /
MBh, 12, 315, 30.2 dvāvetau pretya panthānau divaṃ cādhaśca gacchataḥ //
MBh, 12, 317, 9.2 duḥkhena labhate duḥkhaṃ dvāvanarthau prapadyate //
MBh, 12, 320, 8.2 saṃśliṣṭe śvetapīte dve rukmarūpyamaye śubhe //
MBh, 12, 320, 10.2 tataḥ parvataśṛṅge dve sahasaiva dvidhākṛte /
MBh, 12, 327, 75.2 dvipādahīno dharmaśca yuge tasmin bhaviṣyati //
MBh, 12, 328, 17.1 etau dvau vibudhaśreṣṭhau prasādakrodhajau smṛtau /
MBh, 12, 336, 53.1 ekavyūhavibhāgo vā kvacid dvivyūhasaṃjñitaḥ /
MBh, 12, 337, 68.1 sāṃkhyaṃ ca yogaṃ ca sanātane dve vedāśca sarve nikhilena rājan /
MBh, 13, 12, 30.2 putrāṇāṃ dve śate brahman kālena vinipātite //
MBh, 13, 31, 7.1 tasyānvavāye dvau rājan rājānau saṃbabhūvatuḥ /
MBh, 13, 44, 8.1 pañcānāṃ tu trayo dharmyā dvāvadharmyau yudhiṣṭhira /
MBh, 13, 44, 10.1 tisro bhāryā brāhmaṇasya dve bhārye kṣatriyasya tu /
MBh, 13, 44, 37.1 ahaṃ vicitravīryāya dve kanye samudāvaham /
MBh, 13, 47, 47.2 kṣatriyasyāpi bhārye dve vihite kurunandana /
MBh, 13, 48, 4.1 bhāryāścatasro viprasya dvayor ātmāsya jāyate /
MBh, 13, 48, 4.2 ānupūrvyād dvayor hīnau mātṛjātyau prasūyataḥ //
MBh, 13, 48, 7.1 tisraḥ kṣatriyasaṃbandhād dvayor ātmāsya jāyate /
MBh, 13, 48, 8.1 dve cāpi bhārye vaiśyasya dvayor ātmāsya jāyate /
MBh, 13, 48, 8.1 dve cāpi bhārye vaiśyasya dvayor ātmāsya jāyate /
MBh, 13, 48, 15.1 yathā caturṣu varṇeṣu dvayor ātmāsya jāyate /
MBh, 13, 49, 7.3 varṇayośca dvayoḥ syātāṃ yau rājanyasya bhārata //
MBh, 13, 49, 8.1 eko dvivarṇa evātha tathātraivopalakṣitaḥ /
MBh, 13, 49, 10.1 māgadho vāmakaścaiva dvau vaiśyasyopalakṣitau /
MBh, 13, 57, 14.1 nityasnāyī bhaved dakṣaḥ saṃdhye tu dve japan dvijaḥ /
MBh, 13, 73, 14.2 yajñeṣu gopradāneṣu dvayor api samāgame //
MBh, 13, 86, 18.1 ṣaḍānanaṃ kumāraṃ taṃ dviṣaḍakṣaṃ dvijapriyam /
MBh, 13, 88, 5.1 dvau māsau tu bhavet tṛptir matsyaiḥ pitṛgaṇasya ha /
MBh, 13, 106, 25.1 vājināṃ ca sahasre dve suvarṇaśatabhūṣite /
MBh, 13, 109, 33.2 dve cānye bharataśreṣṭha pravṛttim anuvartatā //
MBh, 13, 110, 12.2 dve samāpte tataḥ padme so 'psarobhir vaset saha //
MBh, 13, 110, 27.2 padmānyaṣṭādaśa tathā patāke dve tathaiva ca //
MBh, 13, 110, 106.2 dve yugānāṃ sahasre tu divye divyena tejasā //
MBh, 13, 112, 78.1 krauñco jīvati māsāṃstu daśa dvau sapta pañca ca /
MBh, 13, 112, 87.1 kharo jīvati varṣe dve tataḥ śastreṇa vadhyate /
MBh, 13, 131, 31.2 gṛhasthavratam ātiṣṭhan dvikālakṛtabhojanaḥ //
MBh, 13, 141, 24.2 dviyojanaśatāstasya daṃṣṭrāḥ paramadāruṇāḥ /
MBh, 13, 143, 20.1 sa eva kālaṃ vibhajann udeti tasyottaraṃ dakṣiṇaṃ cāyane dve /
MBh, 13, 146, 3.1 dve tanū tasya devasya vedajñā brāhmaṇā viduḥ /
MBh, 13, 151, 2.3 dvisaṃdhyaṃ paṭhitaḥ putra kalmaṣāpaharaḥ paraḥ //
MBh, 14, 9, 35.1 vṛttāḥ sthūlā rajatastambhavarṇā daṃṣṭrāścatasro dve śate yojanānām /
MBh, 14, 13, 3.1 dvyakṣarastu bhavenmṛtyustryakṣaraṃ brahma śāśvatam /
MBh, 14, 13, 3.2 mameti dvyakṣaro mṛtyur na mameti ca śāśvatam //
MBh, 14, 27, 9.1 suvarṇāni dvivarṇāni puṣpāṇi ca phalāni ca /
MBh, 14, 42, 23.1 dvipādabahupādāni tiryaggatimatīni ca /
MBh, 14, 42, 51.2 pañcabhūtasamāyuktaṃ navadvāraṃ dvidaivatam //
MBh, 14, 47, 15.1 dvāvetau pakṣiṇau nityau sakhāyau cāpyacetanau /
MBh, 14, 50, 29.1 dvyakṣarastu bhavenmṛtyustryakṣaraṃ brahma śāśvatam /
MBh, 14, 90, 27.1 devadārumayau dvau tu yūpau kurupateḥ kratau /
MBh, 15, 12, 1.3 dviyoniṃ trividhopāyaṃ bahukalpaṃ yudhiṣṭhira //
MBh, 15, 45, 1.2 dvivarṣopanivṛtteṣu pāṇḍaveṣu yadṛcchayā /
MBh, 16, 7, 6.1 yau tau vṛṣṇipravīrāṇāṃ dvāvevātirathau matau /
MBh, 18, 3, 12.1 śubhānām aśubhānāṃ ca dvau rāśī puruṣarṣabha /
Manusmṛti
ManuS, 2, 65.2 rājanyabandhor dvāviṃśe vaiśyasya dvyadhike mataḥ //
ManuS, 3, 25.1 pañcānāṃ tu trayo dharmyā dvāvadharmyau smṛtāviha /
ManuS, 3, 29.1 ekaṃ gomithunaṃ dve vā varād ādāya dharmataḥ /
ManuS, 3, 125.1 dvau daive pitṛkārye trīn ekaikam ubhayatra vā /
ManuS, 3, 174.1 paradāreṣu jāyete dvau sutau kuṇḍagolakau /
ManuS, 3, 268.1 dvau māsau matsyamāṃsena trīn māsān hāriṇena tu /
ManuS, 4, 9.2 dvābhyām ekaś caturthas tu brahmasattreṇa jīvati //
ManuS, 4, 127.1 dvāv eva varjayen nityam anadhyāyau prayatnataḥ /
ManuS, 5, 68.1 ūnadvivārṣikaṃ pretaṃ nidadhyur bāndhavā bahiḥ /
ManuS, 7, 49.1 dvayor apy etayor mūlaṃ yaṃ sarve kavayo viduḥ /
ManuS, 7, 114.1 dvayos trayāṇāṃ pañcānāṃ madhye gulmam adhiṣṭhitam /
ManuS, 7, 163.2 tadā tv āyatisaṃyuktaḥ saṃdhir jñeyo dvilakṣaṇaḥ //
ManuS, 8, 80.1 yad dvayor anayor vettha kārye 'smiṃś ceṣṭitaṃ mithaḥ /
ManuS, 8, 120.2 bhayād dvau madhyamau daṇḍau maitrāt pūrvaṃ caturguṇam //
ManuS, 8, 121.2 ajñānād dve śate pūrṇe bāliśyāc chatam eva tu //
ManuS, 8, 135.2 dve kṛṣṇale samadhṛte vijñeyo raupyamāṣakaḥ //
ManuS, 8, 138.1 paṇānāṃ dve śate sārdhe prathamaḥ sāhasaḥ smṛtaḥ /
ManuS, 8, 245.1 sīmāṃ prati samutpanne vivāde grāmayor dvayoḥ /
ManuS, 8, 261.2 tat tathā sthāpayed rājā dharmeṇa grāmayor dvayoḥ //
ManuS, 8, 267.2 vaiśyo 'py ardhaśataṃ dve vā śūdras tu vadham arhati //
ManuS, 8, 282.1 avaniṣṭhīvato darpād dvāv oṣṭhau chedayen nṛpaḥ /
ManuS, 8, 341.1 dvijo 'dhvagaḥ kṣīṇavṛttir dvāv ikṣū dve ca mūlake /
ManuS, 8, 341.1 dvijo 'dhvagaḥ kṣīṇavṛttir dvāv ikṣū dve ca mūlake /
ManuS, 8, 407.1 garbhiṇī tu dvimāsādis tathā pravrajito muniḥ /
ManuS, 9, 5.2 dvayor hi kulayoḥ śokam āvaheyur arakṣitāḥ //
ManuS, 9, 131.2 sa eva dadyād dvau piṇḍau pitre mātāmahāya ca //
ManuS, 9, 150.1 tryaṃśaṃ dāyāddhared vipro dvāv aṃśau kṣatriyāsutaḥ /
ManuS, 9, 152.2 vaiśyāputro hared dvyaṃśam aṃśaṃ śūdrāsuto haret /
ManuS, 9, 187.2 dvau tu yau vivadeyātāṃ dvābhyāṃ jātau striyā dhane /
ManuS, 9, 187.2 dvau tu yau vivadeyātāṃ dvābhyāṃ jātau striyā dhane /
ManuS, 9, 217.2 rājāntakaraṇāv etau dvau doṣau pṛthivīkṣitām //
ManuS, 9, 279.2 sa dvau kārṣāpaṇau dadyād amedhyaṃ cāśu śodhayet //
ManuS, 10, 10.1 viprasya triṣu varṇeṣu nṛpater varṇayor dvayoḥ /
ManuS, 10, 28.1 yathā trayāṇāṃ varṇānāṃ dvayor ātmāsya jāyate /
ManuS, 11, 13.1 āharet trīṇi vā dve vā kāmaṃ śūdrasya veśmanaḥ /
ManuS, 11, 110.2 gomūtreṇācaret snānaṃ dvau māsau niyatendriyaḥ //
ManuS, 11, 135.2 śuke dvihāyanaṃ vatsaṃ krauñcaṃ hatvā trihāyanam //
Mūlamadhyamakārikāḥ
MMadhKār, 1, 1.1 kvacinmahāmate buddhakṣetre'nimiṣaprekṣayā dharmo deśyate kvacidiṅgitaiḥ kvacidbhūvikṣepeṇa kvacin netrasaṃcāreṇa kvacidāsyena kvacidvijṛmbhitena kvacidutkāsanaśabdena na svato nāpi parato na dvābhyāṃ nāpyahetutaḥ /
MMadhKār, 2, 6.1 dvau gantārau prasajyete prasakte gamanadvaye /
MMadhKār, 2, 11.1 gamane dve prasajyete gantā yadyuta gacchati /
MMadhKār, 2, 23.2 gatī dve nopapadyete yasmād eke tu gantari //
MMadhKār, 12, 1.1 svayaṃ kṛtaṃ parakṛtaṃ dvābhyāṃ kṛtam ahetukam /
Nyāyasūtra
NyāSū, 2, 1, 51.0 upalabdheḥ advipravṛttitvāt //
NyāSū, 3, 1, 8.0 na ekasmin nāsāsthivyavahite dvitvābhimānāt //
Rāmāyaṇa
Rām, Bā, 5, 7.1 āyatā daśa ca dve ca yojanāni mahāpurī /
Rām, Bā, 6, 23.2 sā yojane ca dve bhūyaḥ satyanāmā prakāśate //
Rām, Bā, 7, 3.1 ṛtvijau dvāv abhimatau tasyāstām ṛṣisattamau /
Rām, Bā, 13, 18.2 dvāv eva tatra vihitau bāhuvyastaparigrahau //
Rām, Bā, 18, 4.2 tasya vighnakarau dvau tu rākṣasau kāmarūpiṇau //
Rām, Bā, 26, 7.2 gade dve caiva kākutstha modakī śikharī ubhe //
Rām, Bā, 26, 9.2 aśanī dve prayacchāmi śuṣkārdre raghunandana //
Rām, Bā, 61, 19.1 ime tu gāthe dve divye gāyethā muniputraka /
Rām, Bā, 61, 20.1 śunaḥśepo gṛhītvā te dve gāthe susamāhitaḥ /
Rām, Bā, 69, 23.2 susaṃdher api putrau dvau dhruvasaṃdhiḥ prasenajit //
Rām, Bā, 74, 11.1 ime dve dhanuṣī śreṣṭhe divye lokābhiviśrute /
Rām, Ay, 9, 13.2 tuṣṭena tena dattau te dvau varau śubhadarśane //
Rām, Ay, 29, 16.1 śālivāhasahasraṃ ca dve śate bhadrakāṃs tathā /
Rām, Ay, 57, 30.2 dvāv andhau nihatau vṛddhau mātā janayitā ca me //
Rām, Ay, 64, 18.1 rukmaniṣkasahasre dve ṣoḍaśāśvaśatāni ca /
Rām, Ay, 99, 5.2 ayācata naraśreṣṭhaṃ dvau varau varavarṇinī //
Rām, Ay, 102, 13.1 susaṃdher api putrau dvau dhruvasaṃdhiḥ prasenajit /
Rām, Ay, 102, 15.3 dve cāsya bhārye garbhiṇyau babhūvatur iti śrutiḥ //
Rām, Ay, 104, 3.1 sa dhanyo yasya putrau dvau dharmajñau dharmavikramau /
Rām, Ār, 2, 7.1 trīn siṃhāṃś caturo vyāghrān dvau vṛkau pṛṣatān daśa /
Rām, Ār, 3, 14.2 dvābhyāṃ śarābhyāṃ cicheda rāmaḥ śastrabhṛtāṃ varaḥ //
Rām, Ār, 12, 13.1 ito dviyojane tāta bahumūlaphalodakaḥ /
Rām, Ār, 13, 32.2 dvau putrau vinatāyās tu garuḍo 'ruṇa eva ca //
Rām, Ār, 25, 7.2 dvābhyāṃ śarābhyāṃ cicheda sahastābharaṇau bhujau //
Rām, Ār, 27, 25.1 śirasy ekena bāṇena dvābhyāṃ bāhvor athārpayat /
Rām, Ār, 27, 28.1 tribhis triveṇuṃ balavān dvābhyām akṣaṃ mahābalaḥ /
Rām, Ār, 33, 33.1 sa tenaiva praharṣeṇa dviguṇīkṛtavikramaḥ /
Rām, Ār, 37, 2.1 rākṣasābhyām ahaṃ dvābhyām anirviṇṇas tathā kṛtaḥ /
Rām, Ār, 42, 2.2 ābadhya ca kalāpau dvau jagāmodagravikramaḥ //
Rām, Ār, 45, 7.3 dvāv ayācata bhartāraṃ satyasaṃdhaṃ nṛpottamam //
Rām, Ār, 55, 9.1 api svasti bhaved dvābhyāṃ rahitābhyāṃ mayā vane /
Rām, Ār, 60, 27.1 tasya nimittaṃ vaidehyā dvayor vivadamānayoḥ /
Rām, Ār, 61, 8.1 ekasya tu vimardo 'yaṃ na dvayor vadatāṃ vara /
Rām, Ki, 38, 19.2 vṛtaḥ koṭisahasrābhyāṃ dvābhyāṃ samabhivartata //
Rām, Ki, 38, 29.2 pratyadṛśyata koṭibhyāṃ dvābhyāṃ parivṛto balī //
Rām, Ki, 59, 19.1 dvau gṛdhrau dṛṣṭapūrvau me mātariśvasamau jave /
Rām, Su, 20, 8.1 dvau māsau rakṣitavyau me yo 'vadhiste mayā kṛtaḥ /
Rām, Su, 20, 9.1 dvābhyām ūrdhvaṃ tu māsābhyāṃ bhartāraṃ mām anicchatīm /
Rām, Su, 26, 7.1 duḥkhaṃ batedaṃ mama duḥkhitāyā māsau cirāyābhigamiṣyato dvau /
Rām, Su, 26, 9.2 nūnaṃ viśastau mama kāraṇāt tau siṃharṣabhau dvāviva vaidyutena //
Rām, Su, 27, 4.1 gajendrahastapratimaśca pīnas tayor dvayoḥ saṃhatayoḥ sujātaḥ /
Rām, Su, 31, 27.1 dvau māsau tena me kālo jīvitānugrahaḥ kṛtaḥ /
Rām, Su, 31, 27.2 ūrdhvaṃ dvābhyāṃ tu māsābhyāṃ tatastyakṣyāmi jīvitam //
Rām, Su, 33, 19.2 daśapadmo daśabṛhat tribhir vyāpto dviśuklavān /
Rām, Su, 35, 8.1 vartate daśamo māso dvau tu śeṣau plavaṃgama /
Rām, Su, 56, 59.2 dvimāsānantaraṃ sīte pāsyāmi rudhiraṃ tava //
Rām, Su, 56, 89.1 yadyanyathā bhaved etad dvau māsau jīvitaṃ mama /
Rām, Yu, 4, 85.2 viśeṣo na dvayor āsīt sāgarasyāmbarasya ca //
Rām, Yu, 26, 11.1 asṛjad bhagavān pakṣau dvāveva hi pitāmahaḥ /
Rām, Yu, 28, 16.2 hayānām ayute dve ca sāgrakoṭī ca rakṣasām //
Rām, Yu, 35, 2.1 dvau suṣeṇasya dāyādau nīlaṃ ca plavagarṣabham /
Rām, Yu, 55, 73.1 ekaṃ dvau trīn bahūn kruddho vānarān saha rākṣasaiḥ /
Rām, Yu, 55, 117.2 dvāvardhacandrau niśitau pragṛhya cicheda pādau yudhi rākṣasasya //
Rām, Yu, 59, 20.1 dvau ca khaḍgau rathagatau pārśvasthau pārśvaśobhinau /
Rām, Yu, 65, 2.1 nairṛtaḥ krodhaśokābhyāṃ dvābhyāṃ tu parimūrchitaḥ /
Rām, Yu, 81, 29.2 pūrṇe śatasahasre dve rākṣasānāṃ padātinām //
Rām, Yu, 84, 32.2 balārṇavau sasvanatuḥ sabhīmaṃ mahārṇavau dvāviva bhinnavelau //
Rām, Yu, 86, 14.1 dvābhyāṃ bhujābhyāṃ saṃgṛhya bhrāmayitvā ca vegavān /
Rām, Utt, 12, 11.2 kanyā hi dve kule nityaṃ saṃśaye sthāpya tiṣṭhati //
Rām, Utt, 12, 12.1 dvau sutau tu mama tvasyāṃ bhāryāyāṃ saṃbabhūvatuḥ /
Rām, Utt, 15, 5.2 nimeṣāntaramātreṇa dve sahasre nipātite //
Rām, Utt, 45, 24.2 kaccid vinā kṛtastena dvirātre śokam āgataḥ //
Rām, Utt, 56, 2.2 rathānāṃ ca sahasre dve gajānāṃ śatam eva ca //
Rām, Utt, 57, 2.1 dvirātram antare śūra uṣya rāghavanandanaḥ /
Rām, Utt, 69, 4.1 tasya putradvayaṃ brahman dvābhyāṃ strībhyām ajāyata /
Rām, Utt, 90, 12.2 niveśaya mahābāho dve pure susamāhitaḥ //
Rām, Utt, 90, 17.2 nihatya gandharvasutān dve pure vibhajiṣyataḥ //
Rām, Utt, 91, 9.2 niveśayāmāsa tadā samṛddhe dve purottame /
Rām, Utt, 92, 11.1 abhiṣicya kumārau dvau prasthāpya sabalānugau /
Rām, Utt, 94, 5.2 māyayā janayitvā tvaṃ dvau ca sattvau mahābalau //
Rām, Utt, 98, 10.1 dvidhākṛtvā tu tāṃ senāṃ mādhurīṃ putrayor dvayoḥ /
Saundarānanda
SaundĀ, 5, 16.1 saṃkleśapakṣo dvividhaśca dṛṣṭastathā dvikalpo vyavadānapakṣaḥ /
SaundĀ, 16, 30.1 asyābhyupāyo 'dhigamāya mārgaḥ prajñātrikalpaḥ praśamadvikalpaḥ /
SaundĀ, 17, 60.1 iti trivegaṃ trijhaṣaṃ trivīcam ekāmbhasaṃ pañcarayaṃ dvikūlam /
SaundĀ, 17, 60.2 dvigrāhamaṣṭāṅgavatā plavena duḥkhārṇavaṃ dustaramuttatāra //
Saṅghabhedavastu
SBhedaV, 1, 36.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtataram āhāram āharati sa durvarṇo bhavati ity āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 36.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtataram āhāram āharati sa durvarṇo bhavati ity āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 37.1 varṇadvimātratāyāṃ satyāṃ sattvaḥ sattvam avamanyate haṃbhoḥ sattva varṇavān ahaṃ durvarṇas tvam iti //
SBhedaV, 1, 47.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtataram āhāram āharati sa durvarṇa ityāhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 47.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtataram āhāram āharati sa durvarṇa ityāhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 48.1 varṇadvimātratāyāṃ satyāṃ sattvaḥ sattvam avamanyate haṃbhoḥ sattva varṇavān aham asmi durvarṇas tvam iti //
SBhedaV, 1, 58.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtam āhāram āharati sa durvarṇo bhavatīty āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 58.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtam āhāram āharati sa durvarṇo bhavatīty āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 59.1 varṇadvimātratāyāṃ satyāṃ sattvaḥ sattvam avamanyate haṃbhoḥ sattva varṇavān aham durvarṇas tvam iti //
SBhedaV, 1, 98.1 teṣām asmākaṃ yo 'lpam āhāram āhṛtavān sa varṇavān bhavati yaḥ prabhūtam āhāram āhṛtavān sa durvarṇa ity āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 98.1 teṣām asmākaṃ yo 'lpam āhāram āhṛtavān sa varṇavān bhavati yaḥ prabhūtam āhāram āhṛtavān sa durvarṇa ity āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 99.1 varṇadvimātratāyāṃ satyāṃ sattvaḥ sattvam avamanyate haṃbhoḥ sattva varṇavān ahaṃ durvarṇas tvam iti //
SBhedaV, 1, 154.0 maharddhikaḥ sa kumāro mahānubhāva ity apīdānīṃ dvayor dvīpayo rājyaiśvaryādhipatyaṃ kāritavān //
SBhedaV, 1, 182.0 karṇasya gautamā rājño dvau gautamo bharadvājaś ca tayor gautamo naiṣkarmyābhinandī bharadvājo rājyābhinandī sa pitaraṃ paśyati dharmādharmeṇa rājyaṃ kārayantaṃ sa saṃlakṣayati aham api pitur atyayād rājā bhaviṣyāmy aham api dharmādharmeṇa rājyaṃ kārayitvā narakaparāyaṇo bhaviṣyāmi kim atra prāptakālam agārād anagārikāṃ pravrajiṣye iti viditvā yena karṇo rājā tenopasaṃkrāntaḥ //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 199.0 apareṇa samayena virūḍhaka ikṣvākurājaḥ kālagataḥ rājyābhinandī rājye 'bhiṣiktaḥ so 'py aputraḥ kālagataḥ ulkāmukho rājyaiśvaryādhipatye pratiṣṭhāpitaḥ so 'py aputraḥ kālagataḥ karakarṇī rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ hastiniyaṃso rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ nūpurako rājā saṃvṛttaḥ tasya putra opurakaḥ opurakasya gopurakaḥ gopurakasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kapilavastunagare pañcapañcāśad rājasahasrāṇy abhūvan teṣām apaścimako daśarathaḥ śataratho navatirathaḥ citraratho vijitaratho dṛḍharathaḥ daśadhanuḥ śatadhanuḥ navatidhanuḥ vijitadhanur citradhanuḥ dṛḍhadhanur dṛḍhadhanuṣo gautamā dvau putrau siṃhahanuḥ siṃhanādī ca yāvantaḥ khalu gautamā jambūdvīpe dhanurdharāḥ siṃhahanus teṣām agra ākhyātaḥ siṃhahanor gautamā catvāraḥ putrāḥ śuddhodanaḥ śuklodanaḥ droṇodanaḥ amṛtodanaḥ śuddhā śuklā droṇā amṛtikā ceti duhitaraḥ śuddhodanasya dvau putrau bhagavān āyuṣmāṃś ca nandaḥ śuklodanasya dvau putrau āyuṣmāṃś ca tiṣyo bhadrakaś ca śākyarājaḥ droṇodanasya dvau putrau mahānāmā āyuṣmāṃś cāniruddhaḥ amṛtodanasya dvau putrau āyuṣmān ānando devadattaś ca śuddhāyāḥ suprabuddhaḥ putraḥ śuklāyāḥ putro mālī droṇāyā bhāddālī amṛtikāyāḥ śaivalaḥ bhagavato rāhulaḥ putra iti gautamā rāhule mahāsaṃmatavaṃśaḥ pratiṣṭhitaḥ ucchinnā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhavaḥ //
SBhedaV, 1, 199.0 apareṇa samayena virūḍhaka ikṣvākurājaḥ kālagataḥ rājyābhinandī rājye 'bhiṣiktaḥ so 'py aputraḥ kālagataḥ ulkāmukho rājyaiśvaryādhipatye pratiṣṭhāpitaḥ so 'py aputraḥ kālagataḥ karakarṇī rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ hastiniyaṃso rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ nūpurako rājā saṃvṛttaḥ tasya putra opurakaḥ opurakasya gopurakaḥ gopurakasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kapilavastunagare pañcapañcāśad rājasahasrāṇy abhūvan teṣām apaścimako daśarathaḥ śataratho navatirathaḥ citraratho vijitaratho dṛḍharathaḥ daśadhanuḥ śatadhanuḥ navatidhanuḥ vijitadhanur citradhanuḥ dṛḍhadhanur dṛḍhadhanuṣo gautamā dvau putrau siṃhahanuḥ siṃhanādī ca yāvantaḥ khalu gautamā jambūdvīpe dhanurdharāḥ siṃhahanus teṣām agra ākhyātaḥ siṃhahanor gautamā catvāraḥ putrāḥ śuddhodanaḥ śuklodanaḥ droṇodanaḥ amṛtodanaḥ śuddhā śuklā droṇā amṛtikā ceti duhitaraḥ śuddhodanasya dvau putrau bhagavān āyuṣmāṃś ca nandaḥ śuklodanasya dvau putrau āyuṣmāṃś ca tiṣyo bhadrakaś ca śākyarājaḥ droṇodanasya dvau putrau mahānāmā āyuṣmāṃś cāniruddhaḥ amṛtodanasya dvau putrau āyuṣmān ānando devadattaś ca śuddhāyāḥ suprabuddhaḥ putraḥ śuklāyāḥ putro mālī droṇāyā bhāddālī amṛtikāyāḥ śaivalaḥ bhagavato rāhulaḥ putra iti gautamā rāhule mahāsaṃmatavaṃśaḥ pratiṣṭhitaḥ ucchinnā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhavaḥ //
SBhedaV, 1, 199.0 apareṇa samayena virūḍhaka ikṣvākurājaḥ kālagataḥ rājyābhinandī rājye 'bhiṣiktaḥ so 'py aputraḥ kālagataḥ ulkāmukho rājyaiśvaryādhipatye pratiṣṭhāpitaḥ so 'py aputraḥ kālagataḥ karakarṇī rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ hastiniyaṃso rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ nūpurako rājā saṃvṛttaḥ tasya putra opurakaḥ opurakasya gopurakaḥ gopurakasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kapilavastunagare pañcapañcāśad rājasahasrāṇy abhūvan teṣām apaścimako daśarathaḥ śataratho navatirathaḥ citraratho vijitaratho dṛḍharathaḥ daśadhanuḥ śatadhanuḥ navatidhanuḥ vijitadhanur citradhanuḥ dṛḍhadhanur dṛḍhadhanuṣo gautamā dvau putrau siṃhahanuḥ siṃhanādī ca yāvantaḥ khalu gautamā jambūdvīpe dhanurdharāḥ siṃhahanus teṣām agra ākhyātaḥ siṃhahanor gautamā catvāraḥ putrāḥ śuddhodanaḥ śuklodanaḥ droṇodanaḥ amṛtodanaḥ śuddhā śuklā droṇā amṛtikā ceti duhitaraḥ śuddhodanasya dvau putrau bhagavān āyuṣmāṃś ca nandaḥ śuklodanasya dvau putrau āyuṣmāṃś ca tiṣyo bhadrakaś ca śākyarājaḥ droṇodanasya dvau putrau mahānāmā āyuṣmāṃś cāniruddhaḥ amṛtodanasya dvau putrau āyuṣmān ānando devadattaś ca śuddhāyāḥ suprabuddhaḥ putraḥ śuklāyāḥ putro mālī droṇāyā bhāddālī amṛtikāyāḥ śaivalaḥ bhagavato rāhulaḥ putra iti gautamā rāhule mahāsaṃmatavaṃśaḥ pratiṣṭhitaḥ ucchinnā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhavaḥ //
SBhedaV, 1, 199.0 apareṇa samayena virūḍhaka ikṣvākurājaḥ kālagataḥ rājyābhinandī rājye 'bhiṣiktaḥ so 'py aputraḥ kālagataḥ ulkāmukho rājyaiśvaryādhipatye pratiṣṭhāpitaḥ so 'py aputraḥ kālagataḥ karakarṇī rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ hastiniyaṃso rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ nūpurako rājā saṃvṛttaḥ tasya putra opurakaḥ opurakasya gopurakaḥ gopurakasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kapilavastunagare pañcapañcāśad rājasahasrāṇy abhūvan teṣām apaścimako daśarathaḥ śataratho navatirathaḥ citraratho vijitaratho dṛḍharathaḥ daśadhanuḥ śatadhanuḥ navatidhanuḥ vijitadhanur citradhanuḥ dṛḍhadhanur dṛḍhadhanuṣo gautamā dvau putrau siṃhahanuḥ siṃhanādī ca yāvantaḥ khalu gautamā jambūdvīpe dhanurdharāḥ siṃhahanus teṣām agra ākhyātaḥ siṃhahanor gautamā catvāraḥ putrāḥ śuddhodanaḥ śuklodanaḥ droṇodanaḥ amṛtodanaḥ śuddhā śuklā droṇā amṛtikā ceti duhitaraḥ śuddhodanasya dvau putrau bhagavān āyuṣmāṃś ca nandaḥ śuklodanasya dvau putrau āyuṣmāṃś ca tiṣyo bhadrakaś ca śākyarājaḥ droṇodanasya dvau putrau mahānāmā āyuṣmāṃś cāniruddhaḥ amṛtodanasya dvau putrau āyuṣmān ānando devadattaś ca śuddhāyāḥ suprabuddhaḥ putraḥ śuklāyāḥ putro mālī droṇāyā bhāddālī amṛtikāyāḥ śaivalaḥ bhagavato rāhulaḥ putra iti gautamā rāhule mahāsaṃmatavaṃśaḥ pratiṣṭhitaḥ ucchinnā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhavaḥ //
SBhedaV, 1, 199.0 apareṇa samayena virūḍhaka ikṣvākurājaḥ kālagataḥ rājyābhinandī rājye 'bhiṣiktaḥ so 'py aputraḥ kālagataḥ ulkāmukho rājyaiśvaryādhipatye pratiṣṭhāpitaḥ so 'py aputraḥ kālagataḥ karakarṇī rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ hastiniyaṃso rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ nūpurako rājā saṃvṛttaḥ tasya putra opurakaḥ opurakasya gopurakaḥ gopurakasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kapilavastunagare pañcapañcāśad rājasahasrāṇy abhūvan teṣām apaścimako daśarathaḥ śataratho navatirathaḥ citraratho vijitaratho dṛḍharathaḥ daśadhanuḥ śatadhanuḥ navatidhanuḥ vijitadhanur citradhanuḥ dṛḍhadhanur dṛḍhadhanuṣo gautamā dvau putrau siṃhahanuḥ siṃhanādī ca yāvantaḥ khalu gautamā jambūdvīpe dhanurdharāḥ siṃhahanus teṣām agra ākhyātaḥ siṃhahanor gautamā catvāraḥ putrāḥ śuddhodanaḥ śuklodanaḥ droṇodanaḥ amṛtodanaḥ śuddhā śuklā droṇā amṛtikā ceti duhitaraḥ śuddhodanasya dvau putrau bhagavān āyuṣmāṃś ca nandaḥ śuklodanasya dvau putrau āyuṣmāṃś ca tiṣyo bhadrakaś ca śākyarājaḥ droṇodanasya dvau putrau mahānāmā āyuṣmāṃś cāniruddhaḥ amṛtodanasya dvau putrau āyuṣmān ānando devadattaś ca śuddhāyāḥ suprabuddhaḥ putraḥ śuklāyāḥ putro mālī droṇāyā bhāddālī amṛtikāyāḥ śaivalaḥ bhagavato rāhulaḥ putra iti gautamā rāhule mahāsaṃmatavaṃśaḥ pratiṣṭhitaḥ ucchinnā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhavaḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Vaiśeṣikasūtra
VaiśSū, 1, 1, 23.1 dvitvaprabhṛtayaś ca saṃkhyāḥ pṛthaktvaṃ saṃyogavibhāgāś ca //
VaiśSū, 2, 2, 38.1 dvayostu pravṛttyorabhāvāt //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 15.2 ekāliṅge kare tisraḥ dve vā pañca ca hastayoḥ //
Śvetāśvataropaniṣad
ŚvetU, 1, 4.2 aṣṭakaiḥ ṣaḍbhir viśvarūpaikapāśaṃ trimārgabhedaṃ dvinimittaikamoham //
ŚvetU, 1, 9.1 jñājñau dvāv ajāv īśānīśāv ajā hyekā bhoktṛbhogārthayuktā /
ŚvetU, 4, 6.1 dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte /
ŚvetU, 5, 1.1 dve akṣare brahmapare tv anante vidyāvidye nihite yatra gūḍhe /
ŚvetU, 6, 3.2 ekena dvābhyāṃ tribhir aṣṭabhir vā kālena caivātmaguṇaiś ca sūkṣmaiḥ //
Abhidharmakośa
AbhidhKo, 1, 5.2 ākāśaṃ dvau nirodhau ca tatrākāśam anāvṛtiḥ //
AbhidhKo, 1, 19.2 dvitve'pi cakṣurādīnāṃ śobhārthaṃ tu dvayodbhavaḥ //
AbhidhKo, 1, 48.1 pañca bāhyā dvivijñeyāḥ nityā dharmā asaṃskṛtāḥ /
AbhidhKo, 2, 1.1 caturṣvartheṣu pañcānāmādhipatyaṃ dvayoḥ kila /
AbhidhKo, 2, 13.1 manovittitrayaṃ tredhā dviheyā durmanaskatā /
AbhidhKo, 2, 14.1 kāmeṣvādau vipāko dve labhyate nopapādukaiḥ /
AbhidhKo, 2, 16.2 navāptirantyaphalayoḥ saptāṣṭanavabhirdvayoḥ //
AbhidhKo, 2, 21.2 dviliṅgaḥ āryo rāgī ekaliṅgadvayamalavarjitaiḥ //
AbhidhKo, 5, 2.1 ṣaḍrāgabhedātsaptoktāḥ bhavarāgo dvidhātujaḥ /
AbhidhKo, 5, 4.1 daśaite saptāsaptāṣṭau tridvidṛṣṭivivarjitāḥ /
Agnipurāṇa
AgniPur, 1, 5.1 dve brahmaṇī veditavye śabdabrahma paraṃ ca yat /
AgniPur, 1, 5.2 dve vidye veditavye hi iti cātharvaṇī śrutiḥ //
AgniPur, 1, 15.1 dve vidye bhagavān viṣṇuḥ parā caivāparā ca ha /
AgniPur, 5, 14.1 kanye dve upayemāte janakena supūjitaḥ /
AgniPur, 12, 7.1 devakyā vasudevena stuto bālo dvibāhukaḥ /
AgniPur, 12, 50.1 viṣṇunā jīvito bāṇo dvibāhuḥ prābravīcchivam /
AgniPur, 13, 6.1 citrāṅgadena dve kanye kāśirājasya cāmbikā /
AgniPur, 18, 30.2 dve caiva bahuputrāya dve caivāṅgirase adāt //
AgniPur, 18, 30.2 dve caiva bahuputrāya dve caivāṅgirase adāt //
AgniPur, 19, 13.2 kaśyapasya tu bhārye dve tayoḥ putrāś ca koṭayaḥ //
AgniPur, 20, 10.1 dhātur vidhātur dvau putrau kramāt prāṇo mṛkaṇḍukaḥ /
AgniPur, 248, 16.2 evaṃ vikaṭamuddiṣṭaṃ dvihastāntaramāyataṃ //
AgniPur, 248, 30.1 prathamaṃ tryaṅgulaṃ jñeyaṃ dvitīye dvyaṅgulaṃ smṛtaṃ /
AgniPur, 249, 13.1 tasmin vedhyagate vipra dve vedhye dṛḍhasaṃjñake /
AgniPur, 249, 13.2 dve vedhye duṣkare vedhye dve tathā citraduṣkare //
AgniPur, 249, 13.2 dve vedhye duṣkare vedhye dve tathā citraduṣkare //
Amarakośa
AKośa, 1, 5.1 triliṅgyāṃ triṣv iti padaṃ mithune tu dvayoriti /
AKośa, 1, 6.2 suraloko dyodivau dve striyāṃ klībe triviṣṭapam //
AKośa, 1, 57.1 śatakoṭiḥ svaruḥ śambo dambholiraśanirdvayoḥ /
AKośa, 1, 66.2 vahner dvayor jvālakīlāv arcir hetiḥ śikhāḥ striyām //
AKośa, 1, 84.1 dyodivau dve striyāmabhraṃ vyoma puṣkaramambaram /
AKośa, 1, 126.2 pratipad dve ime strītve tadādyāstithayo dvayoḥ //
AKośa, 1, 126.2 pratipad dve ime strītve tadādyāstithayo dvayoḥ //
AKośa, 1, 128.1 vyuṣṭaṃ vibhātaṃ dve klībe puṃsi gosarga iṣyate /
AKośa, 1, 132.1 ardharātraniśīthau dvau dvau yāmapraharau samau /
AKośa, 1, 132.1 ardharātraniśīthau dvau dvau yāmapraharau samau /
AKośa, 1, 133.1 pakṣāntau pañcadaśyau dve paurṇamāsī tu paurṇimā /
AKośa, 1, 135.2 sopaplavoparaktau dvau agnyutpāta upāhitaḥ //
AKośa, 1, 138.2 dvau dvau mārgādi māsau syādṛtustairayanaṃ tribhiḥ //
AKośa, 1, 138.2 dvau dvau mārgādi māsau syādṛtustairayanaṃ tribhiḥ //
AKośa, 1, 139.1 ayane dve gatirudagdakṣiṇārkasya vatsaraḥ /
AKośa, 1, 141.2 pauṣe taiṣasahasyau dvau tapā māghe 'tha phālgune //
AKośa, 1, 148.1 daive yugasahasre dve brāhmaḥ kalpau tu tau nṝṇām /
AKośa, 1, 220.2 nirvṛtte tv aṅgasattvābhyāṃ dve triṣvāṅgikasāttvike //
AKośa, 1, 232.2 kāmo 'bhilāṣastarṣaśca so 'tyarthaṃ lālasā dvayoḥ //
AKośa, 1, 253.1 triṣvāheyaṃ viṣāsthyādi sphaṭāyāṃ tu phaṇā dvayoḥ /
AKośa, 1, 263.2 meghapuṣpaṃ ghanarasastriṣu dve āpyam ammayam //
AKośa, 1, 277.1 nalamīnaścilicimaḥ proṣṭhī tu śapharī dvayoḥ /
AKośa, 1, 294.2 dvayoḥ praṇālī payasaḥ padavyāṃ triṣu tūttarau //
AKośa, 2, 6.1 ūṣavān ūṣaro dvāv apy anyaliṅgau sthalaṃ sthalī /
AKośa, 2, 6.2 samānau marudhanvānau dve khilāprahate same //
AKośa, 2, 26.1 vāsaḥ kuṭī dvayoḥ śālā sabhā saṃjavanaṃ tv idam /
AKośa, 2, 76.1 vañjulaś citrakṛc cātha dvau pītanakapītanau /
AKośa, 2, 78.1 akṣoṭakandarālau dvāv aṅkoṭe tu nikocakaḥ /
AKośa, 2, 79.2 dvau parivyādhavidulau nādeyī cāmbuvetase //
AKośa, 2, 85.1 śrīparṇī bhadraparṇī ca kāśmaryaścāpyatha dvayoḥ /
AKośa, 2, 94.2 rājādanaḥ phalādhyakṣaḥ kṣīrikāyām atha dvayoḥ //
AKośa, 2, 95.2 picchilā pūraṇī mocā sthirāyuḥ śālmalir dvayoḥ //
AKośa, 2, 103.1 pūtikāṣṭhaṃ ca sapta syur devadāruṇy atha dvayoḥ /
AKośa, 2, 123.1 nīlī jhiṇṭī dvayorbāṇā dāsī cārtagalaśca sā /
AKośa, 2, 124.1 pītā kuraṇṭako jhiṇṭī tasminsahacarī dvayoḥ /
AKośa, 2, 248.2 daṃśī tajjātiralpā syādgandholī varaṭā dvayoḥ //
AKośa, 2, 338.2 gudaṃ tvapānaṃ pāyurnā bastirnābheradho dvayoḥ //
AKośa, 2, 341.1 bhagaṃ yonirdvayoḥ śiśno meḍhro mehanaśephasī /
AKośa, 2, 344.2 madhyamaṃ cāvalagnaṃ ca madhyo 'strī dvau parau dvayoḥ //
AKośa, 2, 344.2 madhyamaṃ cāvalagnaṃ ca madhyo 'strī dvau parau dvayoḥ //
AKośa, 2, 350.1 dvau saṃhatau saṃhatatalapratalau vāmadakṣiṇau /
AKośa, 2, 378.2 kṣaumaṃ dukūlaṃ syāddve tu nivītaṃ prāvṛtaṃ triṣu //
AKośa, 2, 379.1 striyāṃ bahutve vastrasya daśāḥ syurvastrayordvayoḥ /
AKośa, 2, 382.2 dvau prāvārottarāsaṅgau samau bṛhatikā tathā //
AKośa, 2, 386.2 udvartanotsādane dve same āplāva āplavaḥ //
AKośa, 2, 424.2 yūpāgraṃ tarma nirmanthyadāruṇi tvaraṇirdvayoḥ //
AKośa, 2, 507.1 dvau pūrvapaścājjaṅghādideśau gātrāvare kramāt /
AKośa, 2, 509.1 praveṇyāstaraṇaṃ varṇaḥ paristomaḥ kutho dvayoḥ /
AKośa, 2, 523.1 piṇḍikā nābhir akṣāgrakīlake tu dvayoraṇiḥ /
AKośa, 2, 553.2 kalambamārgaṇaśarāḥ patrī ropa iṣurdvayoḥ //
AKośa, 2, 555.1 tūṇopāsaṅgatūṇīraniṣaṅgā iṣudhirdvayoḥ /
AKośa, 2, 558.2 dvayoḥ kuṭhāraḥ svadhitiḥ paraśuśca paraśvadhaḥ //
AKośa, 2, 565.1 reṇurdvayoḥ striyāṃ dhūliḥ pāṃsurnā na dvayo rajaḥ /
AKośa, 2, 565.1 reṇurdvayoḥ striyāṃ dhūliḥ pāṃsurnā na dvayo rajaḥ /
AKośa, 2, 583.1 anto nāśo dvayor mṛtyur maraṇaṃ nidhano 'striyām /
AKośa, 2, 589.1 dve yācitāyācitayor yathāsaṃkhyaṃ mṛtāmṛte /
AKośa, 2, 591.1 uttamarṇādhamarṇau dvau prayoktṛgrāhakau kramāt /
AKośa, 2, 593.2 tilyatailīnavan māṣomāṇubhaṅgā dvirūpatā //
AKośa, 2, 604.1 vanamudge sarṣape tu dvau tantubhakadambakau /
AKośa, 2, 605.2 dvau tile tilapejaś ca tilapiñjaś ca niṣphale //
AKośa, 2, 606.2 striyau kaṅgupriyaṅgū dve atasī syādumā kṣumā //
AKośa, 2, 618.1 piṭharaḥ sthālyukhā kuṇḍaṃ kalaśas tu triṣu dvayoḥ /
Amaruśataka
AmaruŚ, 1, 79.2 kopāttāmrakapolabhittini mukhe dṛṣṭyā gataḥ pādayor utsṛṣṭo gurusannidhāvapi vidhirdvābhyāṃ na kālocitaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 10.2 samadhātuḥ samastāsu śreṣṭhā nindyā dvidoṣajāḥ //
AHS, Sū., 1, 12.2 saṃsargaḥ saṃnipātaś ca taddvitrikṣayakopataḥ //
AHS, Sū., 1, 21.2 rajas tamaś ca manaso dvau ca doṣāv udāhṛtau //
AHS, Sū., 1, 42.2 vamau madātyaye 'rśaḥsu viṣi dvau dvau ca mūtrite //
AHS, Sū., 1, 42.2 vamau madātyaye 'rśaḥsu viṣi dvau dvau ca mūtrite //
AHS, Sū., 1, 45.2 bālopacāre tadvyādhau tadgrahe dvau ca bhūtage //
AHS, Sū., 1, 46.1 unmāde 'tha smṛtibhraṃśe dvau dvau vartmasu saṃdhiṣu /
AHS, Sū., 1, 46.1 unmāde 'tha smṛtibhraṃśe dvau dvau vartmasu saṃdhiṣu /
AHS, Sū., 1, 46.2 dṛktamoliṅganāśeṣu trayo dvau dvau ca sarvage //
AHS, Sū., 1, 46.2 dṛktamoliṅganāśeṣu trayo dvau dvau ca sarvage //
AHS, Sū., 3, 1.3 māsair dvisaṃkhyair māghādyaiḥ kramāt ṣaḍ ṛtavaḥ smṛtāḥ /
AHS, Sū., 7, 48.2 niṣeveta hitaṃ tadvad ekadvitryantarīkṛtam //
AHS, Sū., 8, 46.2 annena kukṣer dvāv aṃśau pānenaikaṃ prapūrayet //
AHS, Sū., 10, 29.1 naktamāladvirajanīmustamūrvāṭarūṣakam /
AHS, Sū., 11, 36.1 adho dve sapta śirasi khāni svedavahāni ca /
AHS, Sū., 12, 75.2 trayodaśa samasteṣu ṣaḍ dvyekātiśayena tu //
AHS, Sū., 14, 1.1 upakramyasya hi dvitvād dvidhaivopakramo mataḥ /
AHS, Sū., 14, 37.2 upakramā na te dvitvād bhinnā api gadā iva //
AHS, Sū., 15, 6.2 nyagrodhādiḥ padmakādiḥ sthire dve padmaṃ vanyaṃ sārivādiś ca pittam //
AHS, Sū., 15, 8.1 jīvantīkākolyau mede dve mudgamāṣaparṇyau ca /
AHS, Sū., 15, 9.2 kaṇḍūkarī jīvanahrasvasaṃjñe dve pañcake gopasutā tripādī //
AHS, Sū., 15, 21.2 dvibṛhatīdvikarañjajayādvayaṃ bahalapallavadarbharujākarāḥ //
AHS, Sū., 15, 21.2 dvibṛhatīdvikarañjajayādvayaṃ bahalapallavadarbharujākarāḥ //
AHS, Sū., 15, 40.1 mustāvacāgnidviniśādvitiktābhallātapāṭhātriphalāviṣākhyāḥ /
AHS, Sū., 15, 40.1 mustāvacāgnidviniśādvitiktābhallātapāṭhātriphalāviṣākhyāḥ /
AHS, Sū., 16, 4.2 dvābhyāṃ tribhiś caturbhis tair yamakas trivṛto mahān //
AHS, Sū., 16, 17.2 dvābhyāṃ caturbhiraṣṭābhiryāmairjīryanti yāḥ kramāt //
AHS, Sū., 18, 31.2 daśaiva te dvitriguṇā vireke prasthas tathā syād dvicaturguṇaś ca //
AHS, Sū., 18, 31.2 daśaiva te dvitriguṇā vireke prasthas tathā syād dvicaturguṇaś ca //
AHS, Sū., 20, 8.2 ṣaḍaṅguladvimukhayā nāḍyā bheṣajagarbhayā //
AHS, Sū., 20, 29.1 dantakāṣṭhasya hāsasya yojyo 'nte 'sau dvibindukaḥ /
AHS, Sū., 23, 3.2 daśa dvādaśa vā bindūn dvyaṅgulād avasecayet //
AHS, Sū., 23, 16.1 dve śalāke tu tīkṣṇasya tisras taditarasya ca /
AHS, Sū., 24, 5.1 dvyaṅguloccāṃ dṛḍhāṃ kṛtvā yathāsvaṃ siddham āvapet /
AHS, Sū., 24, 10.2 svasthe tu dvyantaraṃ dadyād ā tṛpter iti yojayet //
AHS, Sū., 24, 19.2 netre tarpaṇavad yuñjyācchataṃ dve trīṇi dhārayet //
AHS, Sū., 25, 10.1 dve dvādaśāṅgule matsyatālavat dvyekatālake /
AHS, Sū., 25, 10.1 dve dvādaśāṅgule matsyatālavat dvyekatālake /
AHS, Sū., 25, 14.1 vāraṅgasya dvikarṇasya tricchidrā tatpramāṇataḥ /
AHS, Sū., 25, 17.2 dvicchidraṃ darśane vyādher ekacchidraṃ tu karmaṇi //
AHS, Sū., 25, 21.2 dvicchidraṃ gostanākāraṃ tadvaktravivṛtau sukham //
AHS, Sū., 25, 25.1 dvidvārā nalikā picchanalikā vodakodare /
AHS, Sū., 25, 30.1 masūradalavaktre dve syātām aṣṭanavāṅgule /
AHS, Sū., 25, 31.1 vyūhane 'hiphaṇāvaktrau dvau daśadvādaśāṅgulau /
AHS, Sū., 25, 34.2 pāyāvāsannadūrārthe dve daśadvādaśāṅgule //
AHS, Sū., 25, 35.1 dve ṣaṭsaptāṅgule ghrāṇe dve karṇe 'ṣṭanavāṅgule /
AHS, Sū., 25, 35.1 dve ṣaṭsaptāṅgule ghrāṇe dve karṇe 'ṣṭanavāṅgule /
AHS, Sū., 26, 10.1 kuśāṭā vadane srāvye dvyaṅgulaṃ syāt tayoḥ phalam /
AHS, Sū., 26, 13.1 tāmrī śalākā dvimukhī mukhe kuruvakākṛtiḥ /
AHS, Sū., 26, 17.1 vistāre dvyaṅgulaṃ sūkṣmadantaṃ sutsarubandhanam /
AHS, Sū., 26, 18.1 vakrarjudhāraṃ dvimukhaṃ nakhaśastraṃ navāṅgulam /
AHS, Sū., 26, 21.1 alpamāṃsāsthisaṃdhisthavraṇānāṃ dvyaṅgulāyatā /
AHS, Sū., 26, 22.1 sā sārdhadvyaṅgulā sarvavṛttās tāścaturaṅgulāḥ /
AHS, Sū., 27, 14.1 pravāhikāyāṃ śūlinyāṃ śroṇito dvyaṅgule sthitām /
AHS, Sū., 27, 15.2 indravasteradho 'pacyāṃ dvyaṅgule caturaṅgule //
AHS, Sū., 27, 17.1 cipye ca dvyaṅgule vidhyed upari kṣipramarmaṇaḥ /
AHS, Sū., 29, 18.2 pāṭayed dvyaṅgulaṃ samyag dvyaṅgulatryaṅgulāntaram //
AHS, Sū., 29, 18.2 pāṭayed dvyaṅgulaṃ samyag dvyaṅgulatryaṅgulāntaram //
AHS, Śār., 1, 40.1 pibet puṣye jale piṣṭān ekadvitrisamastaśaḥ /
AHS, Śār., 1, 55.1 mūrdhā dve sakthinī bāhū sarvasūkṣmāṅgajanma ca /
AHS, Śār., 1, 86.2 pṛthag dvābhyāṃ samastair vā yonilepanadhūpanam //
AHS, Śār., 1, 95.2 viśudhyati ca duṣṭāsraṃ dvitrirātram ayaṃ kramaḥ //
AHS, Śār., 2, 5.1 śṛtena śālikākolīdvibalāmadhukekṣubhiḥ /
AHS, Śār., 2, 48.2 dvimedādārumañjiṣṭhākākolīdvayacandanaiḥ //
AHS, Śār., 3, 1.1 śiro 'ntarādhir dvau bāhū sakthinīti samāsataḥ /
AHS, Śār., 3, 17.1 daśottaraṃ sahasre dve nijagādātrinandanaḥ /
AHS, Śār., 3, 21.2 ṣoḍaśadviguṇāḥ śroṇyāṃ tāsāṃ dve dve tu vaṅkṣaṇe //
AHS, Śār., 3, 21.2 ṣoḍaśadviguṇāḥ śroṇyāṃ tāsāṃ dve dve tu vaṅkṣaṇe //
AHS, Śār., 3, 22.1 dve dve kaṭīkataruṇe śastreṇāṣṭau spṛśen na tāḥ /
AHS, Śār., 3, 22.1 dve dve kaṭīkataruṇe śastreṇāṣṭau spṛśen na tāḥ /
AHS, Śār., 3, 23.2 dve dve tatrordhvagāminyau na śastreṇa parāmṛśet //
AHS, Śār., 3, 23.2 dve dve tatrordhvagāminyau na śastreṇa parāmṛśet //
AHS, Śār., 3, 24.2 romarājīm ubhayato dve dve śastreṇa na spṛśet //
AHS, Śār., 3, 24.2 romarājīm ubhayato dve dve śastreṇa na spṛśet //
AHS, Śār., 3, 27.2 hanvoḥ ṣoḍaśa tāsāṃ dve saṃdhibandhanakarmaṇī //
AHS, Śār., 3, 28.1 jihvāyāṃ hanuvat tāsām adho dve rasabodhane /
AHS, Śār., 3, 28.2 dve ca vācaḥpravartinyau nāsāyāṃ caturuttarā //
AHS, Śār., 3, 30.1 dve dve apāṅgayor dve ca tāsāṃ ṣaḍ iti varjayet /
AHS, Śār., 3, 30.1 dve dve apāṅgayor dve ca tāsāṃ ṣaḍ iti varjayet /
AHS, Śār., 3, 30.1 dve dve apāṅgayor dve ca tāsāṃ ṣaḍ iti varjayet /
AHS, Śār., 3, 31.1 tatraikāṃ dve tathāvartau catasraś ca kacāntagāḥ /
AHS, Śār., 3, 32.1 dve śabdabodhane śaṅkhau sirās tā eva cāśritāḥ /
AHS, Śār., 3, 32.2 dve śaṅkhasaṃdhige tāsāṃ mūrdhni dvādaśa tatra tu //
AHS, Śār., 3, 81.2 dvāv añjalī tu stanyasya catvāro rajasaḥ striyāḥ //
AHS, Śār., 4, 4.1 tasyordhvaṃ dvyaṅgule kūrcaḥ pādabhramaṇakampakṛt /
AHS, Śār., 4, 14.1 stanarohitamūlākhye dvyaṅgule stanayor vadet /
AHS, Śār., 4, 27.1 catasras tāsu nīle dve manye dve marmaṇī smṛte /
AHS, Śār., 4, 27.1 catasras tāsu nīle dve manye dve marmaṇī smṛte /
AHS, Śār., 4, 60.2 dvādaśāṅgulamānāni dvyaṅgule maṇibandhane //
AHS, Śār., 5, 44.2 viśirā dviśirā jihmā vikṛtā yadi vānyathā //
AHS, Nidānasthāna, 2, 74.1 tridhā dvyahaṃ jvarayati dinam ekaṃ tu muñcati /
AHS, Nidānasthāna, 4, 29.2 ādye dve varjayed antye sarvaliṅgāṃ ca veginīm //
AHS, Nidānasthāna, 9, 38.1 pittaṃ kapho dvāvapi vā saṃhanyete 'nilena cet /
AHS, Nidānasthāna, 13, 45.2 bahiḥsthā dvitaye dvisthā vidyāt tatrāntarāśrayam //
AHS, Nidānasthāna, 15, 45.2 tadā khañjo bhavej jantuḥ paṅguḥ sakthnor dvayorapi //
AHS, Nidānasthāna, 16, 17.1 ekadoṣānugaṃ sādhyaṃ navaṃ yāpyaṃ dvidoṣajam /
AHS, Cikitsitasthāna, 2, 3.1 atipravṛttaṃ mandāgnes tridoṣaṃ dvipathaṃ tyajet /
AHS, Cikitsitasthāna, 3, 5.1 dviśāṇaiḥ sarpiṣaḥ prasthaṃ pañcakolayutaiḥ pacet /
AHS, Cikitsitasthāna, 3, 7.1 palonmitā dvikuḍavaṃ kulatthaṃ badaraṃ yavaṃ /
AHS, Cikitsitasthāna, 3, 51.2 dve pale dāḍimād aṣṭau guḍād vyoṣāt palatrayam //
AHS, Cikitsitasthāna, 3, 66.1 darvīlepini śīte ca pṛthag dvikuḍavaṃ kṣipet /
AHS, Cikitsitasthāna, 3, 109.1 siddhaśīte sitākṣaudraṃ dviprasthaṃ vinayet tataḥ /
AHS, Cikitsitasthāna, 3, 115.1 khaṇḍācchataṃ kaṇāśuṇṭhyor dvipalaṃ jīrakād api /
AHS, Cikitsitasthāna, 3, 123.1 kākolīkṣīrakākolīkṣīraśuklādvijīrakaiḥ /
AHS, Cikitsitasthāna, 3, 128.1 bhārgīṃ puṣkaramūlaṃ ca dvipalāṃśaṃ yavāḍhakam /
AHS, Cikitsitasthāna, 3, 130.2 lehaṃ dve cābhaye nityam ataḥ khāded rasāyanāt //
AHS, Cikitsitasthāna, 3, 141.2 pālikaṃ saindhavaṃ śuṇṭhī dve ca sauvarcalāt pale //
AHS, Cikitsitasthāna, 3, 142.2 ekaikāṃ maricājājyor dhānyakād dve caturthike //
AHS, Cikitsitasthāna, 3, 143.1 śarkarāyāḥ palānyatra daśa dve ca pradāpayet /
AHS, Cikitsitasthāna, 3, 144.2 ekāṃ ṣoḍaśikāṃ dhānyād dve dve cājājidīpyakāt //
AHS, Cikitsitasthāna, 3, 144.2 ekāṃ ṣoḍaśikāṃ dhānyād dve dve cājājidīpyakāt //
AHS, Cikitsitasthāna, 3, 148.2 dvimedādvibalāyaṣṭīkalkaiḥ kṣaume subhāvite //
AHS, Cikitsitasthāna, 3, 148.2 dvimedādvibalāyaṣṭīkalkaiḥ kṣaume subhāvite //
AHS, Cikitsitasthāna, 3, 154.2 ghṛtaṃ karkaṭakīkṣīradvibalāsādhitaṃ pibet //
AHS, Cikitsitasthāna, 3, 161.1 siddhe 'smiṃścūrṇitau kṣārau dvau pañca lavaṇāni ca /
AHS, Cikitsitasthāna, 3, 168.2 pippalyā dvipalaṃ karṣaṃ manohvāyā rasāñjanāt //
AHS, Cikitsitasthāna, 5, 48.1 dvau kālau dantapavanaṃ bhakṣayen mukhadhāvanaiḥ /
AHS, Cikitsitasthāna, 5, 57.1 pippalīnāṃ śataṃ caikaṃ dve śate maricasya ca /
AHS, Cikitsitasthāna, 6, 29.2 sauvarcalasya dvipale pathyāpañcāśadanvite //
AHS, Cikitsitasthāna, 7, 60.1 ekaṃ prasādya kurute yā dvayorapi nirvṛtim /
AHS, Cikitsitasthāna, 8, 56.1 pakvāt khādet samadhunī dve dve hanti kaphodbhavān /
AHS, Cikitsitasthāna, 8, 56.1 pakvāt khādet samadhunī dve dve hanti kaphodbhavān /
AHS, Cikitsitasthāna, 8, 62.2 daśādidaśakair vṛddhāḥ pippalīr dvipicuṃ tilān //
AHS, Cikitsitasthāna, 8, 66.1 dvipalāṃśaṃ pṛthak pādaśeṣe pūte guḍāt tule /
AHS, Cikitsitasthāna, 8, 126.1 nyagrodhodumbarāśvatthaśuṅgāśca dvipalonmitāḥ /
AHS, Cikitsitasthāna, 8, 130.1 kṣīradviguṇitaḥ pakvo deyaḥ sneho 'nuvāsanam /
AHS, Cikitsitasthāna, 8, 137.1 vicūrṇitair dvilavaṇair guḍagomūtrasaṃyutaiḥ /
AHS, Cikitsitasthāna, 8, 144.2 droṇe 'pāṃ pūtivalkadvitulam atha pacet pādaśeṣe ca tasmin /
AHS, Cikitsitasthāna, 8, 145.1 pacet tulāṃ pūtikarañjavalkād dve mūlataścitrakakaṇṭakāryoḥ /
AHS, Cikitsitasthāna, 8, 149.2 yuñjīta dvipalair madāmadhuphalākharjūradhātrīphalaiḥ /
AHS, Cikitsitasthāna, 8, 152.1 dadyāt pratyekaṃ vyoṣacavyābhayānāṃ vahner muṣṭī dve yavakṣārataśca /
AHS, Cikitsitasthāna, 8, 158.2 mahauṣadhād dvau maricasya caiko guḍena durnāmajayāya piṇḍī //
AHS, Cikitsitasthāna, 9, 43.2 ṣaḍbhiḥ śuṇṭhyāḥ palair dvābhyāṃ dvābhyāṃ granthyagnisaindhavāt //
AHS, Cikitsitasthāna, 9, 43.2 ṣaḍbhiḥ śuṇṭhyāḥ palair dvābhyāṃ dvābhyāṃ granthyagnisaindhavāt //
AHS, Cikitsitasthāna, 9, 56.2 bṛhatyādigaṇābhīrudvibalāśūrpaparṇibhiḥ //
AHS, Cikitsitasthāna, 9, 113.2 karṣonmitā tavakṣīrī cāturjātaṃ dvikārṣikam //
AHS, Cikitsitasthāna, 10, 14.2 paṭūni pañca dvau kṣārau maricaṃ pañcakolakam //
AHS, Cikitsitasthāna, 10, 16.2 kṛṣṇātanmūlayor dve dve pale śuṇṭhīpalatrayam //
AHS, Cikitsitasthāna, 10, 16.2 kṛṣṇātanmūlayor dve dve pale śuṇṭhīpalatrayam //
AHS, Cikitsitasthāna, 10, 23.2 dvyahaṃ tryahaṃ vā saṃsnehya svinnābhyaktaṃ nirūhayet //
AHS, Cikitsitasthāna, 10, 38.1 dvau citrakād vatsakatvagbhāgān ṣoḍaśa cūrṇayet /
AHS, Cikitsitasthāna, 10, 43.1 kaṭukāṃ rohiṇīṃ mustāṃ nimbaṃ ca dvipalāṃśakān /
AHS, Cikitsitasthāna, 10, 54.1 ghṛtatailadvikuḍave dadhnaḥ prasthadvaye ca tat /
AHS, Cikitsitasthāna, 10, 57.2 dve haridre vacā kuṣṭhaṃ citrakaḥ kaṭurohiṇī //
AHS, Cikitsitasthāna, 10, 59.1 vārtākakuḍavaṃ cārkād aṣṭau dve citrakāt pale /
AHS, Cikitsitasthāna, 11, 35.1 bṛhatyādigaṇe siddhaṃ dviguṇīkṛtagokṣure /
AHS, Cikitsitasthāna, 11, 57.2 dvau kālau saghṛtāṃ koṣṇāṃ yavāgūṃ mūtraśodhanaiḥ //
AHS, Cikitsitasthāna, 12, 19.2 daśamūlaśaṭhīdantīsurāhvaṃ dvipunarnavam //
AHS, Cikitsitasthāna, 12, 22.1 tena dvipippalīcavyavacānicularohiṣaiḥ /
AHS, Cikitsitasthāna, 12, 26.1 dve viśāle caturjātaṃ bhūnimbaṃ kaṭurohiṇīm /
AHS, Cikitsitasthāna, 12, 27.2 dvau prasthau mākṣikāt kṣiptvā rakṣet pakṣam upekṣayā //
AHS, Cikitsitasthāna, 12, 29.2 dvivahe 'pāṃ kṣipet tatra pādasthe dve śate guḍāt //
AHS, Cikitsitasthāna, 12, 29.2 dvivahe 'pāṃ kṣipet tatra pādasthe dve śate guḍāt //
AHS, Cikitsitasthāna, 13, 5.1 payasyādviniśāśreṣṭhāyaṣṭīdugdhaiśca ropayet /
AHS, Cikitsitasthāna, 13, 42.1 dvidarbhaśarakāśekṣumūlapoṭagalānvitāḥ /
AHS, Cikitsitasthāna, 13, 43.1 prastham eraṇḍatailasya dvau ghṛtāt payasas tathā /
AHS, Cikitsitasthāna, 13, 43.2 āvaped dvipalāṃśaṃ ca kṛṣṇātanmūlasaindhavam //
AHS, Cikitsitasthāna, 14, 13.2 daśamūlaṃ balāṃ kālāṃ suṣavīṃ dvau punarnavau //
AHS, Cikitsitasthāna, 14, 14.2 paced gandhapalāśaṃ ca droṇe 'pāṃ dvipalonmitam //
AHS, Cikitsitasthāna, 14, 19.2 miśidvikṣārasurasaśārivānīlinīphalaiḥ //
AHS, Cikitsitasthāna, 14, 35.1 trikaṭukam ajamodā saindhavaṃ jīrake dve samadharaṇaghṛtānām aṣṭamo hiṅgubhāgaḥ /
AHS, Cikitsitasthāna, 14, 41.2 śuṇṭhyāḥ karṣaṃ guḍasya dvau dhautāt kṛṣṇatilāt palam //
AHS, Cikitsitasthāna, 14, 67.2 dvipalaṃ trāyamāṇāyā jaladviprasthasādhitam //
AHS, Cikitsitasthāna, 14, 67.2 dvipalaṃ trāyamāṇāyā jaladviprasthasādhitam //
AHS, Cikitsitasthāna, 14, 80.1 bhallātakānāṃ dvipalaṃ pañcamūlaṃ palonmitam /
AHS, Cikitsitasthāna, 14, 93.2 dviprasthe sādhayet pūte kṣiped dantīsamaṃ guḍam //
AHS, Cikitsitasthāna, 14, 101.2 ekāntaram dvyantaraṃ vā viśramayyāthavā tryaham //
AHS, Cikitsitasthāna, 14, 104.1 kuṣṭhaṃ sarpasugandhāṃ ca dvyakṣāṃśaṃ paṭupañcakam /
AHS, Cikitsitasthāna, 14, 122.2 palāśakṣārapātre dve dve pātre tailasarpiṣoḥ //
AHS, Cikitsitasthāna, 14, 122.2 palāśakṣārapātre dve dve pātre tailasarpiṣoḥ //
AHS, Cikitsitasthāna, 15, 2.2 māsaṃ dvau vāthavā gavyaṃ mūtraṃ māhiṣam eva vā //
AHS, Cikitsitasthāna, 15, 5.1 ṣaṭpalaṃ daśamūlāmbumastudvyāḍhakasādhitam /
AHS, Cikitsitasthāna, 15, 10.2 kampillanīlinīkumbhabhāgān dvitricaturguṇān //
AHS, Cikitsitasthāna, 15, 15.2 dvau kṣārau pauṣkaraṃ mūlaṃ kuṣṭhaṃ lavaṇapañcakam //
AHS, Cikitsitasthāna, 15, 93.2 koladviprasthasaṃyuktaṃ kaṣāyam upakalpayet //
AHS, Cikitsitasthāna, 16, 11.1 karṣāṃśā dvipicur mūrvā karṣārdhāṃśā ghuṇapriyā /
AHS, Cikitsitasthāna, 16, 24.1 bhāvitāni daśāhāni rasair dvitriguṇāni vā /
AHS, Cikitsitasthāna, 16, 30.1 dvipalaṃ madhukaṃ śuṇṭhīṃ tvakkṣīrīṃ ca vicūrṇitam /
AHS, Cikitsitasthāna, 16, 36.1 vyoṣabilvadvirajanītriphalādvipunarnavam /
AHS, Cikitsitasthāna, 16, 36.1 vyoṣabilvadvirajanītriphalādvipunarnavam /
AHS, Cikitsitasthāna, 16, 42.2 pibennikumbhakalkaṃ vā dviguḍaṃ śītavāriṇā //
AHS, Cikitsitasthāna, 19, 3.2 dvyāḍhake 'ṣṭāṃśaśeṣeṇa tena karṣonmitais tathā //
AHS, Cikitsitasthāna, 19, 19.1 triphalātrikaṭudvikaṇṭakārīkaṭukākumbhanikumbharājavṛkṣaiḥ /
AHS, Cikitsitasthāna, 19, 33.2 mūrvāpaṭolīdviniśāpāṭhātiktendravāruṇīḥ //
AHS, Cikitsitasthāna, 19, 50.1 mustaṃ vyoṣaṃ triphalā mañjiṣṭhā dāru pañcamūle dve /
AHS, Cikitsitasthāna, 19, 79.2 bījaṃ kārañjaṃ sārṣapaṃ prāpunāṭam śreṣṭhā jantughnaṃ tryūṣaṇaṃ dve haridre //
AHS, Cikitsitasthāna, 21, 65.2 dvimedāmiśimañjiṣṭhākuṣṭharāsnākucandanaiḥ //
AHS, Cikitsitasthāna, 22, 42.2 lohahaṃsapadīmāṃsīdvimedāmadhuparṇibhiḥ //
AHS, Kalpasiddhisthāna, 1, 24.2 dve vā trīṇyapi vāpothya kvāthe tiktottamasya vā //
AHS, Kalpasiddhisthāna, 1, 40.1 ekaṃ dhāmārgavaṃ dve vā mānase mṛditaṃ pibet /
AHS, Kalpasiddhisthāna, 2, 38.2 viśoṣya cūrṇayitvā ca dvau bhāgau gālayet tataḥ //
AHS, Kalpasiddhisthāna, 2, 45.1 dvivarṣāṃ vā trivarṣāṃ vā śiśirānte viśeṣataḥ /
AHS, Kalpasiddhisthāna, 4, 1.3 balāṃ guḍūcīṃ triphalāṃ sarāsnāṃ dvipañcamūlaṃ ca palonmitāni /
AHS, Kalpasiddhisthāna, 4, 4.1 dvipañcamūlasya raso 'mlayuktaḥ sachāgamāṃsasya sapūrvapeṣyaḥ /
AHS, Kalpasiddhisthāna, 4, 13.2 jīvantimedarddhivarīvidārīvīrādvikākolikaserukābhiḥ //
AHS, Kalpasiddhisthāna, 4, 21.1 kṣīrād dvau prasṛtau kāryau madhutailaghṛtāt trayaḥ /
AHS, Kalpasiddhisthāna, 4, 22.2 bilvādimūlakvāthād dvau kaulatthād dvau sa vātajit //
AHS, Kalpasiddhisthāna, 4, 22.2 bilvādimūlakvāthād dvau kaulatthād dvau sa vātajit //
AHS, Kalpasiddhisthāna, 4, 27.2 madhutaile same karṣaḥ saindhavād dvipicur miśiḥ //
AHS, Kalpasiddhisthāna, 4, 34.2 dvipañcamūlatriphalāphalabilvāni pācayet //
AHS, Kalpasiddhisthāna, 4, 39.1 kṣīradviprasthasaṃyuktaṃ kṣīraśeṣaṃ punaḥ pacet /
AHS, Kalpasiddhisthāna, 6, 25.2 dvau śāṇau vaṭakaḥ kolaṃ badaraṃ draṃkṣaṇaśca tau //
AHS, Kalpasiddhisthāna, 6, 28.1 dve pale prasṛtas tau dvāvañjalis tau tu mānikā /
AHS, Kalpasiddhisthāna, 6, 28.1 dve pale prasṛtas tau dvāvañjalis tau tu mānikā /
AHS, Utt., 1, 14.2 stanyānupānaṃ dvau kālau navanītaṃ prayojayet //
AHS, Utt., 2, 37.2 vacādvibṛhatīpāṭhākaṭukātiviṣāghanaiḥ //
AHS, Utt., 2, 48.2 sthirāvacādvibṛhatīkākolīpippalīnataiḥ //
AHS, Utt., 2, 52.1 aśvagandhādvikākolīrāsnarṣabhakajīvakaiḥ /
AHS, Utt., 2, 59.1 dvivārtākīphalarasaṃ pañcakolaṃ ca lehayet /
AHS, Utt., 2, 76.1 pāṭhāvelladvirajanīmustabhārgīpunarnavaiḥ /
AHS, Utt., 3, 52.1 rāsnādvyaṃśumatīvṛddhapañcamūlabalāghanāt /
AHS, Utt., 5, 36.2 harītakī haridre dve laśuno maricaṃ vacā //
AHS, Utt., 6, 22.2 hiṅgusauvarcalavyoṣair dvipalāṃśair ghṛtāḍhakam //
AHS, Utt., 6, 23.2 dvau prasthau svarasād brāhmyā ghṛtaprasthaṃ ca sādhitam //
AHS, Utt., 6, 27.1 dviśārivādvirajanīdvisthirāphalinīnataiḥ /
AHS, Utt., 6, 27.1 dviśārivādvirajanīdvisthirāphalinīnataiḥ /
AHS, Utt., 6, 27.1 dviśārivādvirajanīdvisthirāphalinīnataiḥ /
AHS, Utt., 6, 32.1 ebhyo dviśārivādīni jale paktvaikaviṃśatim /
AHS, Utt., 6, 33.1 vīrādvimedākākolīkapikacchūviṣāṇibhiḥ /
AHS, Utt., 7, 19.2 dvipañcamūlatriphalādviniśākuṭajatvacaḥ //
AHS, Utt., 7, 19.2 dvipañcamūlatriphalādviniśākuṭajatvacaḥ //
AHS, Utt., 7, 21.1 dvipalāḥ saliladroṇe paktvā pādāvaśeṣite /
AHS, Utt., 8, 25.2 ādyo 'tra bheṣajaiḥ sādhyo dvau tato 'rśaśca varjayet //
AHS, Utt., 9, 22.1 apsiddhair dviniśāśreṣṭhāmadhukair vā samākṣikaiḥ /
AHS, Utt., 9, 26.1 mustādvirajanīkṛṣṇākalkenālepayet stanau /
AHS, Utt., 9, 32.1 dviniśālodhrayaṣṭyāhvarohiṇīnimbapallavaiḥ /
AHS, Utt., 9, 35.1 utsṛjya dvau bhruvo 'dhastād bhāgau bhāgaṃ ca pakṣmataḥ /
AHS, Utt., 11, 22.1 sakṣaudrair dviniśālodhrapaṭolīyaṣṭikiṃśukaiḥ /
AHS, Utt., 13, 12.2 yaṣṭīmadhudvikākolīvyāghrīkṛṣṇāmṛtotpalaiḥ //
AHS, Utt., 13, 25.1 maricavaralavaṇabhāgau bhāgau dvau kaṇasamudraphenābhyām /
AHS, Utt., 13, 32.1 śulbatālakayor dvau dvau vaṅgasyaiko 'ñjanāt trayam /
AHS, Utt., 13, 32.1 śulbatālakayor dvau dvau vaṅgasyaiko 'ñjanāt trayam /
AHS, Utt., 13, 69.2 hrīveradārudviniśākṛṣṇākalkaiḥ payo'nvitaiḥ //
AHS, Utt., 14, 17.2 viddhād anyena pārśvena tam uttānaṃ dvayor vyadhe //
AHS, Utt., 16, 66.1 dve pādamadhye pṛthusaṃniveśe sire gate te bahudhā ca netre /
AHS, Utt., 18, 9.1 yaṣṭīmadhurasaprasthakṣīradviprasthasaṃyutam /
AHS, Utt., 18, 18.1 srotaḥ pramṛjya digdhaṃ tu dvau kālau picuvartibhiḥ /
AHS, Utt., 20, 6.1 sāgnyajāji dvipalikaṃ tvagelāpattrapādikam /
AHS, Utt., 22, 22.2 kvāthair vā yuktam eraṇḍadvivyāghrībhūkadambajaiḥ //
AHS, Utt., 22, 90.1 khadirasārād dve tule paced valkāt tulāṃ cārimedasaḥ /
AHS, Utt., 22, 92.1 dhātakīkaṭphaladviniśātriphalācaturjātajoṅgakam /
AHS, Utt., 22, 104.1 paṭolaśuṇṭhītriphalāviśālātrāyantitiktādviniśāmṛtānām /
AHS, Utt., 25, 11.1 dvābhyāṃ tribhiśca sarvaiśca vidyāllakṣaṇasaṃkarāt /
AHS, Utt., 25, 64.2 dve pañcamūle vargaśca vātaghno vātike hitaḥ //
AHS, Utt., 27, 26.2 pūrvamadhyāntavayasām ekadvitriguṇaiḥ kramāt //
AHS, Utt., 27, 28.2 jaṅghorvoḥ pārśvayor dvau dvau tala ekaśca kīlakaḥ //
AHS, Utt., 27, 28.2 jaṅghorvoḥ pārśvayor dvau dvau tala ekaśca kīlakaḥ //
AHS, Utt., 28, 2.2 prāyeṇa piṭikāpūrvo yo 'ṅgule dvyaṅgule 'pi vā //
AHS, Utt., 28, 35.1 madhukalodhrakaṇātruṭireṇukādvirajanīphalinīpaṭuśārivāḥ /
AHS, Utt., 30, 9.1 sirām upari gulphasya dvyaṅgule pāyayecca tam /
AHS, Utt., 30, 22.1 bhadraśrīdārumaricadviharidrātrivṛdghanaiḥ /
AHS, Utt., 32, 18.1 dve jīrake kṛṣṇatilāḥ sarṣapāḥ payasā saha /
AHS, Utt., 32, 22.1 jambvāmrapallavā mastu haridre dve navo guḍaḥ /
AHS, Utt., 32, 29.2 ajākṣīraṃ dviguṇitaṃ tailasya kuḍavaṃ pacet //
AHS, Utt., 34, 37.2 piṣṭaiḥ priyālaiścākṣāṃśair dvibalāmadhukānvitaiḥ //
AHS, Utt., 34, 64.1 dve niśe madhukaṃ medāṃ dīpyakaṃ kaṭurohiṇīm /
AHS, Utt., 36, 12.1 ekaṃ daṃṣṭrāpadaṃ dve vā vyālīḍhākhyam aśoṇitam /
AHS, Utt., 36, 12.2 daṃṣṭrāpade sarakte dve vyāluptaṃ trīṇi tāni tu //
AHS, Utt., 36, 73.1 dvipalaṃ natakuṣṭhābhyāṃ ghṛtakṣaudraṃ catuḥpalam /
AHS, Utt., 37, 10.2 agnyābhā dvyekaparvāṇo raktāsitasitodarāḥ //
AHS, Utt., 37, 70.2 phalinīdviniśākṣaudrasarpirbhiḥ padmakāhvayaḥ //
AHS, Utt., 38, 26.1 dviniśākaṭabhīraktāyaṣṭyāhvair vāmṛtānvitaiḥ /
AHS, Utt., 39, 19.2 dve ca tailāt pacet sarvaṃ tad agnau lehatāṃ gatam //
AHS, Utt., 39, 28.2 antar dvihastaṃ gambhīraṃ pūryam āmalakair navaiḥ //
AHS, Utt., 39, 38.1 pippalyā dvipalaṃ dadyāc caturjātaṃ kaṇārdhitam /
AHS, Utt., 39, 57.1 kṣīreṇa tenaiva ca śālim aśnan jīrṇe bhavet sa dvitulopayogāt /
AHS, Utt., 39, 94.2 pakṣaṃ māṃsarasāhāraṃ karoti dviśatāyuṣam //
AHS, Utt., 39, 101.1 tadvac ca chāgadugdhena dve sahasre prayojayet /
AHS, Utt., 39, 146.2 dve dve khādan sadā pathye jīved varṣaśataṃ sukhī //
AHS, Utt., 39, 146.2 dve dve khādan sadā pathye jīved varṣaśataṃ sukhī //
AHS, Utt., 39, 170.1 pūtasyāṃśaḥ kṣīrato 'ṃśastathāṃśau bhārgān niryāsād dvau varāyās trayo 'ṃśāḥ /
AHS, Utt., 40, 13.2 mede dve dve ca kākolyau śūrpaparṇyau śatāvarīm //
AHS, Utt., 40, 13.2 mede dve dve ca kākolyau śūrpaparṇyau śatāvarīm //
AHS, Utt., 40, 15.2 māṣāṇām āḍhakaṃ caitad dvidroṇe sādhayed apām //
AHS, Utt., 40, 20.1 tvagelākesaraiḥ ślakṣṇaiḥ kṣaudradvikuḍavena ca /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 6.3 vyādhiviparītaṃ dvau mūlopakramau tau ca snehasvedau laṅghanabṛṃhaṇe /
ASaṃ, 1, 22, 15.1 dvāvimau vyādhitau vyādhisvarūpasyāprakāśakau /
Bodhicaryāvatāra
BoCA, 6, 58.1 nanu nivartate saukhyaṃ dvayorapi vibuddhayoḥ /
BoCA, 9, 72.1 dvayorapyāvayoḥ siddhe bhinnādhāre kriyāphale /
BoCA, 9, 113.2 athānyonyavaśātsattvamabhāvaḥ syād dvayorapi //
BoCA, 9, 114.2 putrābhāve pitā nāsti tathā sattvaṃ tayor dvayoḥ //
BoCA, 9, 149.2 bhāvaścābhāvatāṃ naiti dvisvabhāvaprasaṅgataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 98.1 paśyāmi sma ca tatra dvau kṛśāv ṛṣikumārakau /
BKŚS, 7, 48.2 kadācid divase 'nyasmin dvayos triṣu gateṣu ca //
BKŚS, 15, 77.2 tasmād dadāmi te 'bhīṣṭaṃ dvayor anyataraṃ varam //
BKŚS, 15, 101.1 tato mānasavegau dvau vikarālāsibhāsurau /
BKŚS, 15, 102.2 tathā mānasavegau dvau prāgalbhetām itas tataḥ //
BKŚS, 18, 316.1 kadācin nāvikaḥ kaścid ālokyāvāntaraṃ dvayoḥ /
BKŚS, 18, 319.1 tāṃ dviniryāmakārūḍhām ārūḍhaḥ paṭuraṃhasam /
BKŚS, 18, 350.1 athaikena dvibhāṣeṇa gṛhaṃ nītvā kuṭumbinā /
BKŚS, 18, 370.1 tatrālaṃkāram ādāya dvāv upāgamatāṃ narau /
BKŚS, 19, 48.2 dārike dve parāvṛtya vanditvā mām avocatām //
BKŚS, 21, 107.1 mama dvau putranaptārāv adhunaivopanītakau /
BKŚS, 21, 146.1 dviguṇīkurvatīṃ mārgaṃ vaṅkair gatinivartanaiḥ /
BKŚS, 22, 10.2 tasyāś ca divasir ebhir jātam anyatarad dvayoḥ //
BKŚS, 22, 35.1 tayoktaṃ dvyaṅgulaprajñā jānīyur vā striyaḥ kiyat /
BKŚS, 22, 135.1 anyajāmātṛvārttābhyāṃ dvābhyāṃ dvābhyāṃ prayāṇakāt /
BKŚS, 22, 135.1 anyajāmātṛvārttābhyāṃ dvābhyāṃ dvābhyāṃ prayāṇakāt /
BKŚS, 22, 302.2 dvyaṅgulaprajñayā yo 'haṃ vañcitaḥ kulakanyayā //
BKŚS, 22, 303.1 athavā dvyaṅgulaprajñāḥ puruṣā eva mādṛśāḥ /
BKŚS, 23, 23.1 mayoktaṃ bhrātarāv āvāṃ dvijau dvāv āgamārthinau /
BKŚS, 28, 12.2 dviprakārān alaṃkārān naranārījanocitān //
Daśakumāracarita
DKCar, 2, 1, 44.1 tasyā me nabhasi nalinalubdhamugdhakalahaṃsānubaddhavaktrāyās tannivāraṇakṣobhavicchinnavigalitā hārayaṣṭiryadṛcchayā jātu haimavate mandodake magnonmagnasya maharṣermārkaṇḍeyasya mastake maṇikiraṇadviguṇitapalitamapatat //
DKCar, 2, 3, 92.1 kintu parakalatralaṅghanād dharmapīḍā bhavet sāpyarthakāmayor dvayor upalambhe śāstrakārair anumataiveti //
DKCar, 2, 4, 11.0 vadhye ca mayi mattahastī mṛtyuvijayo nāma hiṃsāvihārī rājagopuroparitalādhirūḍhasya paśyataḥ kāmapālanāmna uttamāmātyasya śāsanāj janakaṇṭharavadviguṇitaghaṇṭāravo maṇḍalitahastakāṇḍaṃ samabhyadhāvat //
DKCar, 2, 4, 160.0 sa tathoktvā nijavāsagṛhasya dvyaṅgulabhittāvardhapādaṃ kiṣkuviṣkambhamuddhṛtya tenaiva dvāreṇa sthānam idam asmān avīviśat //
DKCar, 2, 8, 178.0 tāvadāpatitau ca kasyāpi vyādhasya trīniṣūn atītya dvau mṛgau sa ca vyādhaḥ //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
DKCar, 2, 8, 238.0 ataḥ pañcāṅgamantramūlaḥ dvirūpaprabhāvaskandhaḥ caturgaṇotsāhaviṭapaḥ dvisaptatiprakṛtipatraḥ ṣaḍguṇakisalayaḥ śaktisiddhipuṣpaphalaśca nayavanaspatirneturupakaroti //
Divyāvadāna
Divyāv, 1, 47.0 yasminneva divase śroṇaḥ koṭikarṇo jātaḥ tasminneva divase balasenasya gṛhapaterdvau preṣyadārakau jātau //
Divyāv, 1, 49.0 śroṇaḥ koṭikarṇo 'ṣṭābhyo dhātrībhyo 'nupradatto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyām //
Divyāv, 1, 49.0 śroṇaḥ koṭikarṇo 'ṣṭābhyo dhātrībhyo 'nupradatto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyām //
Divyāv, 1, 49.0 śroṇaḥ koṭikarṇo 'ṣṭābhyo dhātrībhyo 'nupradatto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyām //
Divyāv, 1, 49.0 śroṇaḥ koṭikarṇo 'ṣṭābhyo dhātrībhyo 'nupradatto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyām //
Divyāv, 1, 419.0 dharmatā khalu yathā buddhānāṃ bhagavatāṃ śrāvakāṇāṃ dvau saṃnipātau bhavataḥ //
Divyāv, 1, 475.0 pratyantimeṣu janapadeṣu vinayadharapañcamenopasampadā sadā snātaḥ ekapalāśike upānahe dhārayitavye na dvipuṭāṃ na tripuṭām //
Divyāv, 1, 484.0 tena khalu samayena vārāṇasyāṃ dvau jāyāpatikau //
Divyāv, 2, 47.0 pūrṇo dārako 'ṣṭābhyo dhātrībhyo dvābhyāmaṃsadhātrībhyāṃ datto vistareṇa yāvadāśu vardhate hradasthamiva paṅkajam //
Divyāv, 2, 564.0 te kathayanti bhagavaṃstvaṃ dvipādakaṃ puṇyakṣetramiha praviṣṭo 'smākaṃ cedṛśī samavasthā //
Divyāv, 3, 54.0 mahāpraṇādo dārako 'ṣṭābhyo dhātrībhyo 'nupradatto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ krīḍanikābhyām //
Divyāv, 3, 54.0 mahāpraṇādo dārako 'ṣṭābhyo dhātrībhyo 'nupradatto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ krīḍanikābhyām //
Divyāv, 3, 54.0 mahāpraṇādo dārako 'ṣṭābhyo dhātrībhyo 'nupradatto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ krīḍanikābhyām //
Divyāv, 3, 54.0 mahāpraṇādo dārako 'ṣṭābhyo dhātrībhyo 'nupradatto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ krīḍanikābhyām //
Divyāv, 3, 129.0 ko bhadanta hetuḥ kaḥ pratyayo dvayo ratnayoryugapalloke prādurbhāvāya bhagavānāha praṇidhānavaśāt //
Divyāv, 3, 214.0 tatpraṇidhānavaśād dvayo ratnayorloke prādurbhāvo bhaviṣyati //
Divyāv, 6, 45.0 sacedasyaivaṃ samyaksampratyayajñānadarśanaṃ pravartate etasmin pradeśe kāśyapasya samyaksambuddhasyāvikopito 'sthisaṃghātastiṣṭhatīty ahamanenopakrameṇa vandito bhaveyam evamanena dvābhyāṃ samyaksambuddhābhyāṃ vandanā kṛtā bhavet //
Divyāv, 6, 48.0 evamayaṃ pṛthivīpradeśo dvābhyāṃ samyaksambuddhābhyāṃ paribhukto bhaviṣyati yacca kāśyapena samyaksambuddhena yaccaitarhi bhagavatā iti //
Divyāv, 8, 54.0 evaṃ dvitricatuṣpañcaṣaḍvārāṃśca caurasahasrasakāśād āgamanagamanena sārthaḥ paritrāto mūlyaṃ cānupradattam //
Divyāv, 8, 120.0 supriyo dārako 'ṣṭābhyo dhātrībhya upanyasto dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām //
Divyāv, 8, 120.0 supriyo dārako 'ṣṭābhyo dhātrībhya upanyasto dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām //
Divyāv, 8, 120.0 supriyo dārako 'ṣṭābhyo dhātrībhya upanyasto dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām //
Divyāv, 8, 120.0 supriyo dārako 'ṣṭābhyo dhātrībhya upanyasto dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām //
Divyāv, 8, 454.0 asmākamasvāmikānāṃ svāmī bhava pūrvavadyāvattābhirapi dharmadeśanāvarjitābhistadviśiṣṭataraṃ dvisāhasrayojanavarṣakaṃ maṇiratnamanupradattam //
Divyāv, 8, 533.0 mahābhiṣiktena supriyeṇa mahārājñā dvitīyaṃ maṇiratnaṃ dhvajāgre āropya pūrvavidhinā dviyojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyantāmiti sahābhidhānācca yo yenārthī tasya tadvarṣati //
Divyāv, 12, 10.1 yadyekaṃ śramaṇo gautamo 'nuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ dve //
Divyāv, 12, 11.1 dve śramaṇo gautamaḥ vayaṃ catvāri //
Divyāv, 12, 21.1 yadyekaṃ śramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati ahaṃ dve //
Divyāv, 12, 22.1 dve śramaṇo gautamaḥ ahaṃ catvāri //
Divyāv, 12, 32.1 yadyekaṃ śramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati ahaṃ dve //
Divyāv, 12, 33.1 dve śramaṇo gautamaḥ ahaṃ catvāri //
Divyāv, 12, 45.1 yadyekaṃ śramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ dve //
Divyāv, 12, 46.1 dve śramaṇo gautamaḥ vayaṃ catvāri //
Divyāv, 12, 88.1 yadyekaṃ śramaṇo gautama uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ dve //
Divyāv, 12, 89.1 dve śramaṇo gautamaḥ vayaṃ catvāri //
Divyāv, 13, 116.1 tena tasya dvau kārṣāpaṇau dattau uktaśca putra ābhyāṃ tāvadātmānaṃ saṃdhāraya yāvadahaṃ paṇyaṃ visarjayāmi //
Divyāv, 13, 275.1 vastrāntaṃ nirīkṣitumārabdho yāvat paśyati dvau kārṣāpaṇau //
Divyāv, 13, 276.1 sa kathayati bhagavan dvau kārṣāpaṇau //
Divyāv, 16, 2.0 tena khalu samayena anāthapiṇḍadena gṛhapatinā dvau śukaśāvakau pratilabdhau //
Divyāv, 16, 31.0 ekāntaniṣaṇṇāḥ saṃbahulā bhikṣavo bhagavantamidamavocan iha vayaṃ bhadanta saṃbahulā bhikṣavaḥ pūrvavad yāvad anāthapiṇḍadasya gṛhapater niveśane dvau śukaśāvakau namo buddhāya namo dharmāya namaḥ saṃghāyeti kurvāṇau biḍālena prāṇinā jīvitādvyaparopitau iti //
Divyāv, 18, 20.1 paścād dvau trayo yāvadanupūrveṇa sarve varatrāśchinnāḥ //
Divyāv, 18, 366.1 tena khalu samayena anyeṣu janapadeṣu dvau māṇavakau prativasataḥ //
Divyāv, 18, 373.1 yau etau dvau māṇavakau āgacchataḥ sumatiśca matiśca anayordvayoḥ sumateretatpradānaṃ dada //
Divyāv, 18, 373.1 yau etau dvau māṇavakau āgacchataḥ sumatiśca matiśca anayordvayoḥ sumateretatpradānaṃ dada //
Divyāv, 18, 433.1 evamukte tayā dārikayā tasya sumateḥ pañca padmānyanupradattāni ātmanā dve gṛhīte //
Divyāv, 18, 460.1 tathā dṛṣṭvā tayā dārikayā prasādajātayā dvau padmau bhagavataḥ kṣiptau //
Divyāv, 19, 91.1 rājagṛhāt dvau bāladārakau brāhmaṇadārakaḥ kṣatriyadārakaśca bahir nirgatya krīḍataḥ //
Divyāv, 19, 152.1 jyotiṣko dārako rājñā bimbisāreṇa aṣṭābhyo dhātrībhyo 'nupradatto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām //
Divyāv, 19, 152.1 jyotiṣko dārako rājñā bimbisāreṇa aṣṭābhyo dhātrībhyo 'nupradatto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām //
Divyāv, 19, 152.1 jyotiṣko dārako rājñā bimbisāreṇa aṣṭābhyo dhātrībhyo 'nupradatto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām //
Divyāv, 19, 152.1 jyotiṣko dārako rājñā bimbisāreṇa aṣṭābhyo dhātrībhyo 'nupradatto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām //
Divyāv, 19, 254.1 api tvadhīṣṭāni te dve pātre āyasaṃ mṛṇmayam //
Harivaṃśa
HV, 3, 25.1 dve caiva bahuputrāya dve caivāṅgirase tathā /
HV, 3, 25.1 dve caiva bahuputrāya dve caivāṅgirase tathā /
HV, 3, 25.2 dve bhṛśāśvāya viduṣe tāsāṃ nāmāni me śṛṇu //
HV, 3, 35.2 avijñātagatiś caiva dvau putrāv anilasya tu //
HV, 3, 37.2 dvau putrau devalasyāpi kṣamāvantau manīṣiṇau //
HV, 3, 84.1 vinatāyās tu putrau dvāv aruṇo garuḍas tathā /
HV, 8, 6.2 ādityo janayāmāsa kanyāṃ dvau ca prajāpatī //
HV, 8, 39.1 nāsatyaś caiva dasraś ca smṛtau dvāv aśvināv iti /
HV, 9, 36.1 nābhāgasya tu putrau dvau vaiśyau brāhmaṇatāṃ gatau /
HV, 9, 85.1 tasyām utpādayāmāsa māndhātā dvau sutau nṛpa /
HV, 10, 16.3 yadi te dvāv imau śaṅkū na syātāṃ vai kṛtau punaḥ //
HV, 10, 55.2 dve bhārye sagarasyāstāṃ tapasā dagdhakilbiṣe /
HV, 10, 78.1 nalau dvāv eva vikhyātau purāṇe bharatarṣabha /
HV, 17, 1.2 tatas taṃ cakravākau dvāv ūcatuḥ sahacāriṇau /
HV, 17, 4.2 bhaviṣyataḥ sakhāyau ca dvāv imau sacivau tava //
HV, 18, 18.2 dvivedaḥ kaṇḍarīkas tu chandogo 'dhvaryur eva ca //
HV, 23, 20.1 mahāmanās tu putrau dvau janayāmāsa bhārata /
HV, 23, 62.2 pratardanasya putrau dvau vatso bhārgava eva ca //
HV, 23, 113.1 dvāv ṛkṣau tava vaṃśe 'smin dvāv eva ca parīkṣitau /
HV, 23, 113.1 dvāv ṛkṣau tava vaṃśe 'smin dvāv eva ca parīkṣitau /
HV, 23, 113.2 bhīmasenās trayo rājan dvāv eva janamejayau //
HV, 27, 25.1 āhukasya tu kāśyāyāṃ dvau putrau saṃbabhūvatuḥ /
HV, 28, 11.1 anamitrasuto nighno nighnasya dvau babhūvatuḥ /
Kirātārjunīya
Kir, 5, 46.1 saktiṃ lavād apanayatyanile latānāṃ vairocanairdviguṇitāḥ sahasā mayūkhaiḥ /
Kir, 15, 9.1 vivasvadaṃśusaṃśleṣadviguṇīkṛtatejasaḥ /
Kir, 17, 57.2 tathā nabhasy āśu raṇasthalīṣu spaṣṭadvimūrtir dadṛśe sa bhūtaiḥ //
Kumārasaṃbhava
KumSaṃ, 1, 43.2 umāmukhaṃ tu pratipadya lolā dvisaṃśrayāṃ prītim avāpa lakṣmīḥ //
KumSaṃ, 2, 30.1 sa dvinetro hareś cakṣuḥ sahasranayanādhikam /
KumSaṃ, 6, 58.2 vibhaktānugrahaṃ manye dvirūpam api me vapuḥ //
KumSaṃ, 8, 79.2 sā babhūva vaśavartinī dvayoḥ śūlinaḥ suvadanā madasya ca //
Kāmasūtra
KāSū, 1, 1, 13.51 adhyāyau dvau /
KāSū, 1, 1, 13.88 adhyāyau dvau /
KāSū, 1, 2, 40.1 trivargasādhakaṃ yat syād dvayor ekasya vā punaḥ /
KāSū, 1, 2, 40.2 kāryaṃ tad api kurvīta na tv ekārthaṃ dvibādhakam //
KāSū, 1, 4, 3.1 tatra bhavanam āsannodakaṃ vṛkṣavāṭikāvad vibhaktakarmakakṣaṃ dvivāsagṛhaṃ kārayet //
KāSū, 2, 1, 3.2 viṣameṣvapi puruṣādhikyaṃ ced anantarasaṃprayoge dve uccarate /
KāSū, 2, 1, 3.4 viparyaye punar dve nīcarate /
KāSū, 2, 1, 3.7 taraśabdāṅkite dve kaniṣṭhe /
KāSū, 2, 4, 7.1 tatra savyahastāni pratyagraśikharāṇi dvitriśikharāṇi caṇḍavegayor nakhāni syuḥ //
KāSū, 2, 4, 15.1 tāveva dvau parasparābhimukhau maṇḍalam //
KāSū, 2, 6, 39.1 miśrīkṛtasadbhāvābhyāṃ dvābhyāṃ saha saṃghāṭakaṃ ratam //
KāSū, 5, 4, 21.1 pūrvaprastutārthaliṅgasambaddham anyajanāgrahaṇīyaṃ laukikārthaṃ dvyarthaṃ vā vacanam udāsīnā yā śrāvayet sā vātadūtī /
KāSū, 7, 1, 4.10 sarpiṣo madhunaḥ śarkarāyā madhukasya ca dve dve pale madhurasāyāḥ karṣaḥ prasthaṃ payasa iti ṣaḍaṅgam amṛtaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate /
KāSū, 7, 1, 4.10 sarpiṣo madhunaḥ śarkarāyā madhukasya ca dve dve pale madhurasāyāḥ karṣaḥ prasthaṃ payasa iti ṣaḍaṅgam amṛtaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate /
KāSū, 7, 1, 4.13 śvadaṃṣṭrācūrṇasamanvitaṃ tatsamam eva yavacūrṇaṃ prātar utthāya dvipalikam anudinaṃ prāśnīyān medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate //
KāSū, 7, 2, 8.0 eta eva dve saṃghāṭī //
Kātyāyanasmṛti
KātySmṛ, 1, 32.2 jayaś caivāvasāyaś ca dve phale samudāhṛte //
KātySmṛ, 1, 101.1 hīne karmāṇi pañcāśanmadhyame dviśatāvaraḥ /
KātySmṛ, 1, 190.1 na caikasmin vivāde tu kriyā syād vādinor dvayoḥ /
KātySmṛ, 1, 202.2 nopasthātā daśa dvau ca ṣoḍaśaiva niruttaraḥ /
KātySmṛ, 1, 216.2 dvibhedā sā punarjñeyā daivikī mānuṣī tathā /
KātySmṛ, 1, 343.1 yad dvayor anayor vettha kārye 'smiṃś ceṣṭitaṃ mithaḥ /
KātySmṛ, 1, 373.2 dvau sākṣiṇau tv alikhitau pūrvapakṣasya sādhakau //
KātySmṛ, 1, 410.2 rogo 'gnir jñātimaraṇaṃ dvisaptāhāt trisapta vā /
KātySmṛ, 1, 461.2 catustridvyekam evaṃ ca hīnaṃ hīneṣu kalpayet //
KātySmṛ, 1, 491.1 māṣapādo dvipādo vā daṇḍo yatra pravartitaḥ /
KātySmṛ, 1, 517.1 ādhim ekaṃ dvayor yas tu kuryāt kā pratipad bhavet /
KātySmṛ, 1, 622.2 ardhaṃ dvayor apahṛtaṃ tatra syād vyavahārataḥ //
KātySmṛ, 1, 632.2 ekadvitricaturbhāgān hareyus te yathottaram //
KātySmṛ, 1, 634.2 śūro 'ṃśāṃs trīn samartho dvau śoṣās tv ekaikam eva ca //
KātySmṛ, 1, 636.3 pramukhā dvyaṃśam arhanti so 'yaṃ sambhūya kurvatām //
KātySmṛ, 1, 667.1 dāpayet paṇapādaṃ gāṃ dvau pādau mahiṣīṃ tathā /
KātySmṛ, 1, 729.2 anāpadisthaḥ śaktaḥ san prāpnuyād dviśataṃ damam //
KātySmṛ, 1, 734.2 dvayor vivāde sāmantaḥ pratyayaḥ sarvavastuṣu //
KātySmṛ, 1, 760.1 sīmāmadhye tu jātānāṃ vṛkṣāṇāṃ kṣetrayor dvayoḥ /
KātySmṛ, 1, 790.1 dvipaṇo dvādaśapaṇo vadhe tu mṛgapakṣiṇām /
KātySmṛ, 1, 823.1 trapuṣe vāruke dve tu pañcāmraṃ pañcadāḍimam /
KātySmṛ, 1, 853.1 dvyaṃśaharo 'rdhaharo vā putravittārjanāt pitā /
KātySmṛ, 1, 895.2 vibhajeyuḥ punar dvyaṃśaṃ sa labhetodayo yataḥ //
KātySmṛ, 1, 905.2 yathāśaktyā dvisāhasrād dātavyaṃ sthāvarād ṛte //
KātySmṛ, 1, 911.1 atha cet sa dvibhāryaḥ syān na ca tāṃ bhajate punaḥ /
KātySmṛ, 1, 941.1 ekarūpā dvirūpā vā dyūte yasyākṣadevinaḥ /
Kāvyādarśa
KāvĀ, 1, 23.2 iti tasya prabhedau dvau tayor ākhyāyikā kila //
KāvĀ, Dvitīyaḥ paricchedaḥ, 76.1 ekāṅgarūpakaṃ caitad evaṃ dviprabhṛtīny api /
KāvĀ, Dvitīyaḥ paricchedaḥ, 180.1 śabdopātte pratīte vā sādṛśye vastunor dvayoḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 190.1 tvanmukhaṃ kamalaṃ ceti dvayor apy anayor bhidā /
Kāvyālaṃkāra
KāvyAl, 3, 1.2 dviprakāramudāttaṃ ca bhedaiḥ śliṣṭamapi tribhiḥ //
KāvyAl, 5, 22.1 san dvayoriti yaḥ siddhaḥ svapakṣaparapakṣayoḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.4 tena dvayor bahūnāṃ ca saṃyogasañjñā siddhā bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.10 antaḥsthā dviprabhedāḥ rephavarjitā yavalāḥ sānunāsikā niranunāsikāś ca /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 20.1, 1.1 dārūpāś catvāro dhātavaḥ dhārūpau ca dvau dābdaipau varjayitvā ghusañjñakā bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.36 tva tvat iti dvāv api ca anudāttau iti smaranti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 38.1, 1.4 taddhitaḥ iti kim ekaḥ dvau bahavaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 50.1 jñātvā māṃ vāsudevākhyaṃ yatra dve nihite 'kṣare /
KūPur, 1, 5, 6.1 taiḥ ṣaḍbhirayanaṃ varṣaṃ dve 'yane dakṣiṇottare /
KūPur, 1, 5, 10.1 tridvyekasāhasram ato vinā sandhyāṃśakena tu /
KūPur, 1, 10, 64.1 bibharti śirasā nityaṃ dvisaptabhuvanātmakam /
KūPur, 1, 11, 214.2 dvinetraṃ dvibhujaṃ saumyaṃ nīlālakavibhūṣitam //
KūPur, 1, 11, 214.2 dvinetraṃ dvibhujaṃ saumyaṃ nīlālakavibhūṣitam //
KūPur, 1, 11, 243.1 dvisaptalokātmakamambusaṃsthaṃ vicitrabhedaṃ puruṣaikanātham /
KūPur, 1, 15, 6.1 dve caiva bahuputrāya dve kṛśāśvāya dhīmate /
KūPur, 1, 15, 6.1 dve caiva bahuputrāya dve kṛśāśvāya dhīmate /
KūPur, 1, 15, 6.2 dve caivāṅgirase tadvat tāsāṃ vakṣye 'tha vistaram //
KūPur, 1, 17, 14.1 vinatāyāśca putrau dvau prakhyātau garuḍāruṇau /
KūPur, 1, 20, 6.1 dve bhārye sagarasyāpi prabhā bhānumatī tathā /
KūPur, 1, 23, 40.1 anamitrādabhūnnighno nighnasya dvau babhūvatuḥ /
KūPur, 1, 23, 78.2 tasyāmutpādayāmāsa putrau dvau niśaṭholmukau //
KūPur, 1, 24, 44.1 iha pravartitā puṇyā dvyaṣṭasāhasrikottarā /
KūPur, 1, 25, 77.1 tadāśu samayaṃ kṛtvā gatāvūrdhvamadhaśca dvau /
KūPur, 1, 27, 20.2 tretāyuge tripādaḥ syād dvipādo dvāpare sthitaḥ /
KūPur, 1, 38, 14.2 dhātakiścaiva dvāvetau putrau putravatāṃ varau //
KūPur, 1, 39, 9.1 dve lakṣe hyuttare viprā budho nakṣatramaṇḍalāt /
KūPur, 1, 39, 11.1 saurir dvilakṣeṇa guror grahāṇāmatha maṇḍalam /
KūPur, 1, 39, 19.2 śatāni pañca catvāri trīṇi dve caiva yojane //
KūPur, 1, 40, 17.1 evaṃ devā vasantyarke dvau dvau māsau krameṇa tu /
KūPur, 1, 40, 17.1 evaṃ devā vasantyarke dvau dvau māsau krameṇa tu /
KūPur, 1, 41, 35.1 pibanti dvikalaṃ kālaṃ śiṣṭā tasya kalā tu yā /
KūPur, 1, 43, 10.1 lakṣapramāṇau dvau madhye daśahīnāstathā pare /
KūPur, 1, 43, 21.2 varṣe dve tu muniśreṣṭhāstayormadhye ilāvṛtam //
KūPur, 1, 48, 4.1 tasmin dvīpe smṛtau dvau tu puṇyau janapadau śubhau /
KūPur, 2, 7, 28.1 dharmādharmāviti proktau pāśau dvau bandhasaṃjñitau /
KūPur, 2, 11, 4.1 ekakālaṃ dvikālaṃ vā trikālaṃ nityameva vā /
KūPur, 2, 12, 34.1 yāvat pitā ca mātā ca dvāvetau nirvikāriṇau /
KūPur, 2, 18, 59.1 mṛdaikayā śiraḥ kṣālyaṃ dvābhyāṃ nābhestathopari /
KūPur, 2, 20, 20.1 syānnavamyāmekakhuraṃ daśamyāṃ dvikhuraṃ bahu /
KūPur, 2, 20, 40.1 dvau māsau matsyamāṃsena trīn māsān hāriṇena tu /
KūPur, 2, 22, 26.1 dvau daive prāṅmukhau pitrye trayaścodaṅmukhāstathā /
KūPur, 2, 22, 39.1 dve pavitre gṛhītvātha bhājane kṣālite punaḥ /
KūPur, 2, 22, 92.1 dvau piṇḍau nirvapet tābhyāṃ kṣetriṇe bījine tathā /
KūPur, 2, 23, 7.2 ekadvitriguṇairyuktaṃ catustryekadinaiḥ śuciḥ //
KūPur, 2, 23, 11.1 ūnadvivārṣike prete mātāpitrostadiṣyate /
KūPur, 2, 23, 29.2 ūnadvivarṣānmaraṇe sadyaḥ śaucamudāhṛtam //
KūPur, 2, 23, 54.1 ekāhāt kṣatriye śuddhirvaiśye syācca dvyahena tu /
KūPur, 2, 23, 86.1 ye samānā iti dvābhyāṃ piṇḍānapyevameva hi /
KūPur, 2, 25, 11.2 śiloñche tasya kathite dve vṛttī paramarṣibhiḥ //
KūPur, 2, 25, 15.2 dvābhyāmekaścaturthastu brahmasatreṇa jīvati //
KūPur, 2, 28, 30.1 ekavāsā dvivāsā vā śikhī yajñopavītavān /
KūPur, 2, 32, 53.2 śukaṃ dvihāyanaṃ vatsaṃ krauñcaṃ hatvā trihāyanam //
Laṅkāvatārasūtra
LAS, 2, 100.8 dve'pyete'bhinnalakṣaṇe'nyonyahetuke /
LAS, 2, 101.24 kathaṃ ca mahāmate tīrthakaravādakudṛṣṭisādhāraṇā bhavanti yaduta svacittaviṣayavikalpadṛṣṭyanavabodhanadvijñānānām /
LAS, 2, 136.13 tatra mahāmate vastunimittalakṣaṇābhiniveśaḥ punardviprakāraḥ /
LAS, 2, 136.17 etanmahāmate dviprakāraṃ parikalpitasvabhāvasya lakṣaṇam /
LAS, 2, 143.18 bhagavānāha dviprakāraṃ mahāmate pratītyasamutpādahetulakṣaṇaṃ sarvadharmāṇāṃ yaduta bāhyaṃ ca ādhyātmikaṃ ca /
LAS, 2, 170.15 punar aparaṃ mahāmate dviprakāraṃ svabhāvadvayalakṣaṇaṃ bhavati /
LAS, 2, 170.16 katamat dviprakāram yaduta abhilāpasvabhāvābhiniveśataśca vastusvabhāvābhiniveśataśca /
Liṅgapurāṇa
LiPur, 1, 4, 7.2 tridvyekasāhasramito vinā saṃdhyāṃśakena tu //
LiPur, 1, 4, 14.1 daśa vai dvyadhikā māsāḥ pitṛsaṃkhyeha saṃsmṛtā /
LiPur, 1, 4, 41.1 koṭīnāṃ dve sahasre tu aṣṭau koṭiśatāni tu /
LiPur, 1, 9, 38.2 dvābhyāṃ rūpaviniṣpattir vinā taistribhir ātmanaḥ //
LiPur, 1, 23, 43.1 tasmācca dvipadāḥ sarve dvistanāś ca narāḥ śubhāḥ /
LiPur, 1, 29, 9.2 mugdho dvihastaḥ kṛṣṇāṅgo divyaṃ dāruvanaṃ yayau //
LiPur, 1, 39, 13.2 tretāyuge tripādastu dvipādo dvāpare sthitaḥ //
LiPur, 1, 46, 23.1 dhātakī caiva dvāvetau putrau putravatāṃ varau /
LiPur, 1, 49, 5.1 meroḥ paścimataścaiva parvatau dvau dharādharau /
LiPur, 1, 49, 5.2 mālyavāngandhamādaś ca dvāvetāvudagāyatau //
LiPur, 1, 49, 10.2 dhanuḥsaṃsthe tu vijñeye dve varṣe dakṣiṇottare //
LiPur, 1, 49, 11.2 meroḥ paścimapūrveṇa dve tu dīrghetare smṛte //
LiPur, 1, 49, 14.2 yojanānāṃ sahasre dve upariṣṭāttu vistṛtaḥ //
LiPur, 1, 49, 23.1 niṣadhaḥ pāriyātraś ca dvāvetau varaparvatau /
LiPur, 1, 53, 25.1 tasmindvīpe smṛtau dvau tu puṇyau janapadau śubhau /
LiPur, 1, 55, 8.1 yugākṣakoṭisambaddhau dvau raśmī syandanasya tu /
LiPur, 1, 55, 14.1 aśītimaṇḍalaśataṃ kāṣṭhayorantaraṃ dvayoḥ /
LiPur, 1, 55, 18.1 ete vasanti vai sūrye dvau dvau māsau krameṇa tu /
LiPur, 1, 55, 18.1 ete vasanti vai sūrye dvau dvau māsau krameṇa tu /
LiPur, 1, 55, 21.2 ityete vai vasantīha dvau dvau māsau divākare //
LiPur, 1, 55, 21.2 ityete vai vasantīha dvau dvau māsau divākare //
LiPur, 1, 55, 58.2 haimantikau tu dvau māsau vasanti ca divākare //
LiPur, 1, 55, 59.1 aṃśurbhagaś ca dvāvetau kaśyapaś ca kratuḥ saha /
LiPur, 1, 55, 66.1 ete devā vasantyarke dvau dvau māsau krameṇa tu /
LiPur, 1, 55, 66.1 ete devā vasantyarke dvau dvau māsau krameṇa tu /
LiPur, 1, 55, 71.2 ityete vai vasantīha dvau dvau māsau divākare //
LiPur, 1, 55, 71.2 ityete vai vasantīha dvau dvau māsau divākare //
LiPur, 1, 55, 80.1 ete devā vasantyarke dvau dvau māsau krameṇa tu /
LiPur, 1, 55, 80.1 ete devā vasantyarke dvau dvau māsau krameṇa tu /
LiPur, 1, 56, 15.1 pibanti dvikalaṃ kālaṃ śiṣṭā tasya kalā tu yā /
LiPur, 1, 57, 17.2 śatāni pañca catvāri trīṇi dve caiva yojane //
LiPur, 1, 60, 4.2 devāsuragurū dvau tu bhānumantau mahāgrahau //
LiPur, 1, 61, 37.1 śatāni pañca catvāri trīṇi dve caiva yojane /
LiPur, 1, 63, 13.1 dve caiva bhṛguputrāya dve kṛśāśvāya dhīmate /
LiPur, 1, 63, 13.1 dve caiva bhṛguputrāya dve kṛśāśvāya dhīmate /
LiPur, 1, 63, 13.2 dve caivāṅgirase tadvattāsāṃ nāmāni vistarāt //
LiPur, 1, 63, 75.2 teṣāṃ dvau khyātayaśasau brahmiṣṭhau ca mahaujasau //
LiPur, 1, 66, 15.1 dve bhārye sagarasyāpi prabhā bhānumatī tathā /
LiPur, 1, 66, 24.2 nalau dvāveva vikhyātau purāṇeṣu dṛḍhavratau //
LiPur, 1, 69, 12.1 anamitrasuto nighno nighnasya dvau babhūvatuḥ /
LiPur, 1, 69, 28.2 akrūrasyograsenyāṃ tu putrau dvau kulanandanau //
LiPur, 1, 69, 38.1 āhukāt kāśyaduhitur dvau putrau saṃbabhūvatuḥ /
LiPur, 1, 70, 171.2 ṛbhuḥ sanatkumāraś ca dvāvetāvūrdhvaretasau //
LiPur, 1, 70, 192.2 ṛbhuḥ sanatkumāraś ca dvāvetāvūrdhvaretasau //
LiPur, 1, 70, 242.1 śvāpado dvikhuro hastī vānarāḥ pakṣipañcamāḥ /
LiPur, 1, 70, 276.2 priyavratottānapādau putrau dvau lokasaṃmatau //
LiPur, 1, 70, 277.1 kanye dve ca mahābhāge yābhyāṃ jātā imāḥ prajāḥ /
LiPur, 1, 70, 282.1 ajitaścaiva śukraś ca gaṇau dvau brahmaṇā kṛtau /
LiPur, 1, 70, 309.1 sthūlaśīrṣān aṣṭadaṃṣṭrān dvijihvāṃs tāṃs trilocanān /
LiPur, 1, 70, 345.1 mahādevīkale dve tu prajñā śrīś ca prakīrtite /
LiPur, 1, 76, 15.1 tripādaṃ saptahastaṃ ca catuḥśṛṅgaṃ dviśīrṣakam /
LiPur, 1, 83, 6.1 dvayor māsasya pañcamyordvayoḥ pratipadornaraḥ /
LiPur, 1, 83, 6.1 dvayor māsasya pañcamyordvayoḥ pratipadornaraḥ /
LiPur, 1, 85, 62.2 aṅguṣṭhādikaniṣṭhāntaṃ nyasyate hastayor dvayoḥ //
LiPur, 1, 85, 188.1 mahānadyāṃ dvilakṣaṃ tu dīrghamāyuravāpnuyāt /
LiPur, 1, 86, 51.1 dve vidye veditavye hi parā caivāparā tathā /
LiPur, 1, 87, 7.2 icchākhyā ca tathā hyājñā dve vidye na ca saṃśayaḥ //
LiPur, 1, 89, 4.1 mānāvamānau dvāvetau tāvevāhur viṣāmṛte /
LiPur, 1, 89, 23.2 ekaṃ dve trīṇi catvāri śaktito vā samācaret //
LiPur, 1, 91, 10.2 udake dhanur aindraṃ vā trīṇi dvau vā sa jīvati //
LiPur, 1, 91, 30.1 dve vātha parame 'riṣṭe ekībhūtaḥ paraṃ bhavet /
LiPur, 1, 92, 171.1 palānāṃ dve sahasre tu mahāsnānaṃ prakīrtitam /
LiPur, 1, 96, 93.1 ekadvitricatuḥpañcakṛtvas te 'stu namonamaḥ /
LiPur, 1, 96, 106.1 dve tanū tava rudrasya vedajñā brāhmaṇā viduḥ /
LiPur, 1, 99, 7.1 liṅgastu bhagavāndvābhyāṃ jagatsṛṣṭirdvijottamāḥ /
LiPur, 1, 102, 63.1 iti śrīliṅgamahāpurāṇe pūrvabhāge umāsvayaṃvaro nāma dvyadhikaśatatamo 'dhyāyaḥ //
LiPur, 2, 18, 5.1 brahmaikastvaṃ dvitridhārthamadhaśca tvaṃ sureśvaraḥ /
LiPur, 2, 21, 81.1 ekakālaṃ dvikālaṃ vā trikālaṃ nityameva vā /
LiPur, 2, 22, 56.1 padmahasto 'mṛtāsyaśca dvihastanayanaḥ prabhuḥ /
LiPur, 2, 22, 59.2 sarve dvinetrā dvibhujā rāhuścordhvaśarīradhṛk //
LiPur, 2, 22, 59.2 sarve dvinetrā dvibhujā rāhuścordhvaśarīradhṛk //
LiPur, 2, 25, 3.2 catustridvyaṅgulāyāmā mekhalā hastamātrataḥ //
LiPur, 2, 25, 31.2 kaṇṭhaṃ ca dvyaṅgulāyāmaṃ vistāraṃ caturaṅgulam //
LiPur, 2, 25, 37.2 dvyaṅgulastu bhavetkuṃbho nābhiṃ vidyāddaśāṅgulam //
LiPur, 2, 25, 38.1 vedimadhye tathā kṛtvā pādaṃ kuryācca dvyaṅgulam /
LiPur, 2, 25, 44.1 prokṣaṇī dvyaṅgulotsedhā praṇītā dvyaṅgulādhikā /
LiPur, 2, 25, 44.1 prokṣaṇī dvyaṅgulotsedhā praṇītā dvyaṅgulādhikā /
LiPur, 2, 25, 44.2 ājyasthālī tatastasyā utsedho dvyaṅgulādhikaḥ //
LiPur, 2, 27, 42.2 kaṇṭhaṃ tu dvyaṅgulotsedhaṃ vistāraṃ caturaṅgulam //
LiPur, 2, 27, 43.1 oṣṭhaṃ ca dvyaṅgulotsedhaṃ nirgamaṃ dvyaṅgulaṃ smṛtam /
LiPur, 2, 27, 43.1 oṣṭhaṃ ca dvyaṅgulotsedhaṃ nirgamaṃ dvyaṅgulaṃ smṛtam /
LiPur, 2, 28, 18.2 dvihastā sārdhahastā vā vedikā cātiśobhanā //
LiPur, 2, 28, 27.2 dvyaṅgulena vihīnaṃ tu suvṛttaṃ nirvraṇaṃ tathā //
LiPur, 2, 28, 28.2 dvayoś caturhastakṛtam antaraṃ staṃbhayorapi //
LiPur, 2, 28, 45.2 dvihastamātramavaṭe sthāpanīyau prayatnataḥ //
LiPur, 2, 37, 9.2 gośṛṅge tu hiraṇyena dviniṣkeṇa tu kārayet //
LiPur, 2, 44, 5.2 sarvadravyaṃ hi hotavyaṃ dvābhyāṃ kuṇḍavidhānataḥ //
LiPur, 2, 44, 6.1 ṛtvijau dvau prakartavyau guruṇā vedapāragau /
Matsyapurāṇa
MPur, 4, 44.3 pṛthurnāma mahātejāḥ sa putrau dvāv ajījanat //
MPur, 5, 14.1 dve caiva bhṛguputrāya dve kṛśāśvāya dhīmate /
MPur, 5, 14.1 dve caiva bhṛguputrāya dve kṛśāśvāya dhīmate /
MPur, 5, 14.2 dve caivāṅgirase tadvattāsāṃ nāmāni vistarāt //
MPur, 12, 39.2 dve bhārye sagarasyāpi prabhā bhānumatī tathā //
MPur, 12, 56.1 nalau dvāv eva vikhyātau vaṃśe kaśyapasambhave /
MPur, 14, 17.1 pauravasyātmajau dvau tu samudrāṃśasya śaṃtanoḥ /
MPur, 16, 30.2 dvau daive pitṛkṛtye trīnekaikamubhayatra ca //
MPur, 17, 13.2 dvau daive trīṃstathā pitrya ekaikamubhayatra vā //
MPur, 17, 31.1 dvau māsau matsyamāṃsena trīnmāsānhāriṇena tu /
MPur, 17, 68.1 sampannam ityabhyudaye dadyādarghyaṃ dvayor dvayoḥ /
MPur, 17, 68.1 sampannam ityabhyudaye dadyādarghyaṃ dvayor dvayoḥ /
MPur, 18, 2.2 kṣatriyeṣu daśa dve ca pakṣaṃ vaiśyeṣu caiva hi //
MPur, 18, 19.2 ye samānā iti dvābhyāmantyaṃ tu vibhajettridhā //
MPur, 20, 8.2 dvau daive bhrātarau kṛtvā pitre trīnapyanukramāt //
MPur, 23, 42.2 śastrairathānyonyamaśeṣasainyaṃ dvayorjagāma kṣayamugratīkṣṇaiḥ //
MPur, 25, 53.2 dvau māṃ śokāv agnikalpau dahetāṃ kacasya nāśastava caivopaghātaḥ /
MPur, 30, 8.2 dvābhyāṃ kanyāsahasrābhyāṃ dve kanye parivārite /
MPur, 30, 8.2 dvābhyāṃ kanyāsahasrābhyāṃ dve kanye parivārite /
MPur, 30, 8.3 gotre ca nāmanī caiva dvayoḥ pṛcchāmyato hy aham //
MPur, 30, 17.2 dvābhyāṃ kanyāsahasrābhyāṃ dāsyā śarmiṣṭhayā saha /
MPur, 32, 29.2 durbhagāyā mama dvau tu putrau tāta bravīmi te //
MPur, 44, 49.2 sṛñjayasya sute dve tu bāhyakāstu tadābhavan //
MPur, 44, 50.1 tasya bhārye bhaginyau dve suṣuvāte bahūnsutān /
MPur, 44, 70.2 āhukātkāśyaduhitā dvau putrau samasūyata //
MPur, 45, 3.1 anamitrasuto nighno nighnasyāpi tu dvau sutau /
MPur, 45, 31.1 akrūrād ugrasenāyāṃ sutau dvau kulavardhanau /
MPur, 46, 12.2 citrākṣyau dve kumāryau tu rohiṇyāṃ jajñire tadā //
MPur, 46, 26.1 jāmbavatyāḥ sutāv etau dvau ca satkṛtalakṣaṇau /
MPur, 47, 41.3 varāhādyā daśa dvau ca śaṇḍāmarkāntare smṛtāḥ //
MPur, 47, 223.1 imau ca śiṣyau dvau mahyaṃ samāv etau bṛhaspateḥ /
MPur, 48, 15.1 mahāmanāstu dvau putrau janayāmāsa viśrutau /
MPur, 48, 39.1 bho tāta vācāmadhipa dvayornāstīha saṃsthitiḥ /
MPur, 49, 22.2 amogharetāśca bhavānnāvakāśa iha dvayoḥ //
MPur, 50, 31.2 dve tasya śakale jāte jarayā saṃdhitaś ca saḥ //
MPur, 53, 55.2 tacca dvādaśasāhasraṃ brahmāṇḍaṃ dviśatādhikam //
MPur, 54, 9.2 jaṅghe'bhipūjye varadāya caiva dve jānunī vāśvikumāraṛkṣe //
MPur, 56, 8.1 mārgaśīrṣāṣāḍhamāsābhyāṃ dvābhyāṃ dvābhyāmiti kramāt /
MPur, 56, 8.1 mārgaśīrṣāṣāḍhamāsābhyāṃ dvābhyāṃ dvābhyāmiti kramāt /
MPur, 60, 18.2 śivāyeti ca saṃkīrya jayāyai gulphayor dvayoḥ //
MPur, 61, 31.3 prakṣiptamatha saṃjātau dvāveva munisattamau //
MPur, 63, 18.2 dadyāddvikālavelāyāṃ pūrṇapātreṇa saṃyutam //
MPur, 76, 3.3 dadyāddvikālavelāyāṃ bhānurme prīyatāmiti //
MPur, 78, 4.2 tato dvikālavelāyām udakumbhasamanvitām //
MPur, 80, 5.2 dadyāddvikālavelāyāmaryamā prīyatāmiti //
MPur, 81, 14.1 aṅgulenocchritā vaprāstadvistārastu dvyaṅgulaḥ /
MPur, 82, 5.2 vatsaṃ bhāreṇa kurvīta dvābhyāṃ vai madhyamā smṛtā //
MPur, 89, 3.1 alpavitto'pi yaḥ kuryāddvābhyāmiha vidhānataḥ /
MPur, 93, 93.1 dvihastavistṛtaṃ tadvaccaturhastāyataṃ punaḥ /
MPur, 93, 96.1 dvyaṅgulo hyucchrito vapraḥ prathamaḥ sa udāhṛtaḥ /
MPur, 93, 105.1 athavā ṛtvijau śāntau dvāveva śrutikovidau /
MPur, 93, 113.1 tameva pūjayedbhaktyā dvau vā trīnvā yathāvidhi /
MPur, 93, 122.1 dvyaṅgulābhyucchritā kāryā prathamā mekhalā budhaiḥ /
MPur, 93, 123.2 dvyaṅgulaśceti vistāraḥ pūrvayoreva śasyate //
MPur, 93, 149.2 dvimekhalaṃ koṇamukhaṃ hastamātraṃ ca sarvaśaḥ //
MPur, 94, 1.3 saptāśvaḥ saptarajjuśca dvibhujaḥ syātsadā raviḥ //
MPur, 94, 2.2 gadāpāṇirdvibāhuśca kartavyo varadaḥ śaśī //
MPur, 94, 8.1 dhūmrā dvibāhavaḥ sarve gadino vikṛtānanāḥ /
MPur, 97, 13.3 puruṣaṃ ca yathāśaktyā kārayeddvibhujaṃ tathā //
MPur, 101, 14.1 dadyāddvikālavelāyāṃ prīyetāṃ śivakeśavau /
MPur, 113, 21.2 dve dve sahasre vistīrṇā yojanairdakṣiṇottaram //
MPur, 113, 21.2 dve dve sahasre vistīrṇā yojanairdakṣiṇottaram //
MPur, 119, 20.1 pramāṇena tathā sā ca dve ca rājandhanuḥśate /
MPur, 121, 68.2 puṇḍarīkātpayodācca tasmād dve samprasūyatām //
MPur, 121, 69.2 mṛgyā ca mṛgakāntā ca tasmād dve samprasūyatām //
MPur, 121, 71.1 tebhyaḥ śāntī ca madhvī ca dve nadyau samprasūyatām /
MPur, 122, 20.1 dvināmānyeva varṣāṇi yathaiva girayastathā /
MPur, 122, 29.2 dvināmnā caiva tāḥ sarvā gaṅgāḥ saptavidhāḥ smṛtāḥ //
MPur, 122, 51.2 dvināmānaśca te sarve śākadvīpe yathā tathā //
MPur, 122, 70.2 dvināmavatyastāḥ sarvāḥ sarvāḥ puṇyajalāḥ smṛtāḥ //
MPur, 123, 2.2 tasmindvīpe tu vijñeyau parvatau dvau samāhitau //
MPur, 123, 8.1 etau dvau parvatau vṛttau śeṣau sarvasamucchritau /
MPur, 123, 11.2 etau janapadau dvau tu gomedasya tu vistṛtau //
MPur, 124, 34.2 pūrvāhṇe cāparāhṇe ca dvau dvau devālayau tu saḥ //
MPur, 124, 34.2 pūrvāhṇe cāparāhṇe ca dvau dvau devālayau tu saḥ //
MPur, 125, 55.1 yugākṣakoṭīsambaddhau dvau raśmī syandanasya tu /
MPur, 126, 2.2 ete vasanti vai sūrye māsau dvau dvau krameṇa ca //
MPur, 126, 2.2 ete vasanti vai sūrye māsau dvau dvau krameṇa ca //
MPur, 126, 6.2 vasangrīṣme tu dvau māsau mitraśca varuṇaśca vai //
MPur, 126, 13.1 māsau dvau devatāḥ sūrye vasanti ca śaradṛtau /
MPur, 126, 16.1 cāro vātaśca dvāvetau yātudhānāvubhau smṛtau /
MPur, 126, 17.1 haimantikau ca dvau māsau nivasanti divākare /
MPur, 126, 17.2 aṃśo bhagaśca dvāvetau kaśyapaśca kratuśca tau //
MPur, 126, 24.2 ityete nivasanti sma dvau dvau māsau divākare //
MPur, 126, 24.2 ityete nivasanti sma dvau dvau māsau divākare //
MPur, 126, 68.1 pibanti dvikalaṃ kālaṃ śiṣṭāstāstu kalāstu yāḥ /
MPur, 128, 67.1 śatāni pañca catvāri trīṇi dve caikameva ca /
MPur, 133, 17.1 dharāṃ kūbarakau dvau tu rudrapārśvacarāvubhau /
MPur, 136, 12.1 dviyojanāyatāṃ dīrghāṃ pūrṇayojanavistṛtām /
MPur, 141, 9.1 dvilavaṃ kuhūmātraṃ ca tāvubhau tu nidhāya saḥ /
MPur, 141, 33.2 sāyāhne anumatyāśca dvau lavau kāla ucyate /
MPur, 141, 33.3 lavau dvāveva rākāyāḥ kālo jñeyo'parāhṇikaḥ //
MPur, 141, 44.1 dvau dvau lavāvamāvāsyāṃ sa kālaḥ parvasaṃdhiṣu /
MPur, 141, 44.1 dvau dvau lavāvamāvāsyāṃ sa kālaḥ parvasaṃdhiṣu /
MPur, 141, 44.2 dvyakṣaraḥ kuhūmātraśca parvakālastu sa smṛtaḥ //
MPur, 141, 46.1 samāgamya lavau dvau tu madhyāhnānnipatanraviḥ /
MPur, 141, 51.2 etāsāṃ dvilavaḥ kālaḥ kuhūmātrā kuhūḥ smṛtā //
MPur, 141, 52.1 ityeṣa parvasaṃdhīnāṃ kālo vai dvilavaḥ smṛtaḥ /
MPur, 141, 53.2 pratipatpratipannastu parvakālo dvimātrakaḥ //
MPur, 141, 54.1 kālaḥ kuhūsinīvālyoḥ samuddho dvilavaḥ smṛtaḥ /
MPur, 142, 8.3 daśa ca dvyadhikā māsāḥ pitṛsaṃkhyeha kīrtitā //
MPur, 142, 22.1 dve sahasre dvāparaṃ tu saṃdhyāṃśau tu catuḥśatam /
MPur, 142, 22.3 dve śate ca tathānye ca saṃdhyāsaṃdhyāṃśayoḥ smṛte //
MPur, 142, 24.2 niyutāni daśa dve ca pañca caivātra saṃkhyayā /
MPur, 142, 25.1 prayutaṃ tu tathā pūrṇaṃ dve cānye niyute punaḥ /
MPur, 142, 38.2 yugapatsamavetau dvau dvidhā vaktuṃ na śakyate //
MPur, 144, 27.1 pūrṇe varṣasahasre dve paramāyustadā nṛṇām /
MPur, 146, 17.1 dve vai bāhukaputrāya dve vai cāṅgirase tathā /
MPur, 146, 17.1 dve vai bāhukaputrāya dve vai cāṅgirase tathā /
MPur, 146, 17.2 dve kṛśāśvāya viduṣe prajāpatisutaḥ prabhuḥ //
MPur, 150, 155.1 śarau ca dvau mahābhāgo divyāvāśīviṣadyutī /
MPur, 150, 235.2 dvābhyāṃ jyādhanuṣī cāpi bhujaṃ savyaṃ ca pattriṇā //
MPur, 153, 78.2 hṛdaye ca tribhiścāpi dvābhyāṃ ca skandhayor dvayoḥ //
MPur, 153, 78.2 hṛdaye ca tribhiścāpi dvābhyāṃ ca skandhayor dvayoḥ //
MPur, 163, 4.1 dvijihvakā vakraśīrṣāstatholkāmukhasaṃsthitāḥ /
MPur, 165, 7.1 dvābhyāmadharmaḥ pādābhyāṃ tribhirdharmo vyavasthitaḥ /
MPur, 165, 10.1 dvāparaṃ dve sahasre tu varṣāṇāṃ ravinandana /
MPur, 165, 12.1 dvābhyāṃ dharmaḥ sthitaḥ padbhyāmadharmastribhirutthitaḥ /
MPur, 165, 14.1 tathā varṣasahasraṃ tu varṣāṇāṃ dve śate api /
MPur, 171, 57.2 ādityasya sarasvatyāṃ jajñāte dvau sutau varau //
Nāradasmṛti
NāSmṛ, 1, 1, 3.1 likhitaṃ sākṣiṇaś cātra dvau vidhī saṃprakīrtitau /
NāSmṛ, 1, 1, 3.2 saṃdigdhārthaviśuddhyarthaṃ dvayor vivadamānayoḥ //
NāSmṛ, 1, 1, 4.1 sottaro 'nuttaraś caiva sa vijñeyo dvilakṣaṇaḥ /
NāSmṛ, 1, 1, 5.1 vivāde sottarapaṇe dvayor yas tatra hīyate /
NāSmṛ, 1, 1, 9.2 triyonir dvyabhiyogaś ca dvidvāro dvigatis tathā //
NāSmṛ, 1, 1, 9.2 triyonir dvyabhiyogaś ca dvidvāro dvigatis tathā //
NāSmṛ, 1, 1, 9.2 triyonir dvyabhiyogaś ca dvidvāro dvigatis tathā //
NāSmṛ, 1, 1, 22.1 dvyabhiyogas tu vijñeyaḥ śaṅkātattvābhiyogataḥ /
NāSmṛ, 1, 1, 23.1 pakṣadvayābhisaṃbandhād dvidvāraḥ samudāhṛtaḥ /
NāSmṛ, 1, 1, 24.1 bhūtacchalānusāritvād dvigatiḥ sa udāhṛtaḥ /
NāSmṛ, 2, 1, 92.1 hiraṇyadhānyavastrāṇāṃ vṛddhir dvitricaturguṇā /
NāSmṛ, 2, 1, 103.1 viśrambhahetū dvāv atra pratibhūr ādhir eva ca /
NāSmṛ, 2, 1, 103.2 likhitaṃ sākṣiṇaś ca dve pramāṇe vyaktikārake //
NāSmṛ, 2, 1, 108.1 adhikriyata ity ādhiḥ sa vijñeyo dvilakṣaṇaḥ /
NāSmṛ, 2, 1, 127.1 saṃdigdheṣu tu kāryeṣu dvayor vivadamānayoḥ /
NāSmṛ, 2, 1, 145.1 dvayor vivadator arthe dvayoḥ satsu ca sākṣiṣu /
NāSmṛ, 2, 1, 145.1 dvayor vivadator arthe dvayoḥ satsu ca sākṣiṣu /
NāSmṛ, 2, 1, 174.1 athavānumato yaḥ syād dvayor vivadamānayoḥ /
NāSmṛ, 2, 9, 11.1 suvarṇasya kṣayo nāsti rajate dvipalaṃ śatam /
NāSmṛ, 2, 11, 11.2 tadā rājā dvayoḥ sīmām uddhared iṣṭataḥ svayam //
NāSmṛ, 2, 11, 28.1 māṣaṃ gāṃ dāpayed daṇḍaṃ dvau māṣau mahiṣīṃ tathā /
NāSmṛ, 2, 12, 2.2 varaṇād grahaṇaṃ pāṇeḥ saṃskāro 'tha dvilakṣaṇaḥ //
NāSmṛ, 2, 12, 6.1 dve bhārye kṣatriyasyānye vaiśyasyaikā prakīrtitā /
NāSmṛ, 2, 12, 6.2 vaiśyāyā dvau patī jñeyāv eko 'nyaḥ kṣatriyāpatiḥ //
NāSmṛ, 2, 12, 58.2 tadapatyaṃ dvayor eva bījikṣetrikayor matam //
NāSmṛ, 2, 12, 59.2 ato 'patyaṃ dvayor iṣṭaṃ pitur mātuś ca dharmataḥ //
NāSmṛ, 2, 12, 70.1 kanyāyām asakāmāyāṃ dvyaṅgulasyāvakartanam /
NāSmṛ, 2, 12, 99.2 vaiśyā prasūtā catvāri dve same tv itarā vaset //
NāSmṛ, 2, 12, 104.2 dvyantaraś cānulomyena tathaiva pratilomataḥ //
NāSmṛ, 2, 12, 107.2 ānulomyena tatraiko dvau jñeyau pratilomataḥ //
NāSmṛ, 2, 12, 108.2 prātilomyena yatraiko dvau jñeyau cānulomajau //
NāSmṛ, 2, 12, 116.1 dvyantaraḥ prātilomyena pāpiṣṭhaḥ sati saṃkare /
NāSmṛ, 2, 13, 12.1 dvāv āṃśau pratipadyeta vibhajann ātmanaḥ pitā /
NāSmṛ, 2, 13, 22.1 dvirāmuṣyāyaṇā dadyur dvābhyāṃ piṇḍodake pṛthak /
NāSmṛ, 2, 14, 24.1 same 'dhvani dvayor yatra tena prāyo 'śucir janaḥ /
NāSmṛ, 2, 15/16, 8.1 pāruṣye sati saṃrambhād utpanne kṣubdhayor dvayoḥ /
NāSmṛ, 2, 15/16, 11.1 dvayor āpannayos tulyam anubadhnāti yaḥ punaḥ /
NāSmṛ, 2, 15/16, 16.2 vaiśyo 'dhyardhaṃ śataṃ dve vā śūdras tu vadham arhati //
NāSmṛ, 2, 15/16, 21.1 loke 'smin dvāv avaktavyāv adaṇḍyau ca prakīrtitau /
NāSmṛ, 2, 15/16, 27.1 avaniṣṭhīvato darpād dvāv oṣṭhau chedayen nṛpaḥ /
NāSmṛ, 2, 18, 37.2 brāhmaṇo nāparādhnoti dvāv ikṣū pañca mūlakān //
NāSmṛ, 2, 18, 40.1 brāhmaṇaś caiva rājā ca dvāvapyetau dhṛtavratau /
NāSmṛ, 2, 19, 37.2 śatāni pañca tu paro madhyamo dviśatāvaraḥ //
NāSmṛ, 2, 19, 63.2 dvyavaro 'ṣṭāparaś cānyas tryavaro dvādaśottaraḥ //
NāSmṛ, 2, 20, 43.2 saptāhād yasya dṛśyate dvisaptāhena vā punaḥ /
NāSmṛ, 2, 20, 44.1 dvisaptāhāt paraṃ yasya mahad vā vaikṛtaṃ bhavet /
Nāṭyaśāstra
NāṭŚ, 2, 84.2 kāryaḥ śailaguhākāro dvibhūmirnāṭyamaṇḍapaḥ //
NāṭŚ, 3, 23.1 madhye caivātra kartavye dve rekhe tiryagūrdhvage /
NāṭŚ, 4, 31.1 dve nṛttakaraṇe caiva bhavato nṛttamātṛkā /
NāṭŚ, 4, 31.2 dvābhyāṃ tribhiścaturbhirvāpyaṅgahārastu mātṛbhiḥ //
NāṭŚ, 4, 102.2 vṛścikaṃ caraṇaṃ kṛtvā dvāvapyatha nikuṭṭitau //
NāṭŚ, 4, 117.2 pṛṣṭhataḥ prasṛtaḥ pādo dvau tālāvardhameva ca //
NāṭŚ, 4, 177.2 talapuṣpāpaviddhe dve vartitaṃ sanikuṭṭikam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 9.1 tatra atha ataḥ iti dve pade naipātike //
PABh zu PāśupSūtra, 1, 1, 13.1 vi āṅ iti dve pade /
PABh zu PāśupSūtra, 1, 9, 171.3 dvāv etau samakarmāṇau tasmāt steyaṃ vivarjayet //
PABh zu PāśupSūtra, 3, 22, 3.0 āha kimetānyeva dvisaṃsthānasaṃsthebhya eva vā //
PABh zu PāśupSūtra, 4, 7.1, 8.0 tac ca dviyoni indrābhiṣiktam indriyābhiṣiktaṃ ca tatrendrābhiṣiktaṃ vrīhiyavādyam //
PABh zu PāśupSūtra, 4, 20, 4.0 gṛhastho brahmacārī vānaprastho bhikṣur ekavedo dvivedas trivedaś caturvedo gāyatrīmātrasāro vānena vidhinā rudrasamīpaṃ prāptaḥ san na kaścid brāhmaṇaḥ punarāvartata ityarthaḥ //
Saṃvitsiddhi
SaṃSi, 1, 48.1 sambandho dvyāśrayas tasmāt sataḥ sattvaṃ sadā bhavet /
SaṃSi, 1, 204.1 kiñca hetur viruddho 'yaṃ sahabhāvo dvayor yataḥ /
Suśrutasaṃhitā
Su, Sū., 2, 9.2 kṛṣṇe 'ṣṭamī tannidhane 'hanī dve śukle tathāpy evam ahar dvisaṃdhyam /
Su, Sū., 2, 9.2 kṛṣṇe 'ṣṭamī tannidhane 'hanī dve śukle tathāpy evam ahar dvisaṃdhyam /
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Su, Sū., 5, 40.2 tryahād dvyahāc charadgrīṣmavarṣāsv api ca buddhimān //
Su, Sū., 6, 6.1 tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ dvimāsikam ṛtuṃ kṛtvā ṣaḍṛtavo bhavanti te śiśiravasantagrīṣmavarṣāśaraddhemantāḥ teṣāṃ tapastapasyau śiśiraḥ madhumādhavau vasantaḥ śuciśukrau grīṣmaḥ nabhonabhasyau varṣāḥ iṣorjau śarat sahaḥsahasyau hemanta iti //
Su, Sū., 6, 7.1 ta ete śītoṣṇavarṣalakṣaṇāścandrādityayoḥ kālavibhāgakaratvādayane dve bhavato dakṣiṇamuttaraṃ ca /
Su, Sū., 6, 9.0 atha khalvayane dve yugapat saṃvatsaro bhavati te tu pañca yugamiti saṃjñāṃ labhante sa eṣa nimeṣādiryugaparyantaḥ kālaścakravat parivartamānaḥ kālacakram ucyata ity eke //
Su, Sū., 6, 10.0 iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamanimittaṃ te tu bhādrapadādyena dvimāsikena vyākhyātāḥ tad yathā bhādrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat pauṣamāghau hemantaḥ phālgunacaitrau vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau prāvṛḍ iti //
Su, Sū., 7, 6.1 tatra caturviṃśatiḥ svastikayantrāṇi dve saṃdaṃśayantre dve eva tālayantre viṃśatirnāḍyaḥ aṣṭāviṃśatiḥ śalākāḥ pañcaviṃśatirupayantrāṇi //
Su, Sū., 7, 6.1 tatra caturviṃśatiḥ svastikayantrāṇi dve saṃdaṃśayantre dve eva tālayantre viṃśatirnāḍyaḥ aṣṭāviṃśatiḥ śalākāḥ pañcaviṃśatirupayantrāṇi //
Su, Sū., 7, 12.1 tālayantre dvādaśāṅgule matsyatālavad ekatāladvitālake karṇanāsānāḍīśalyānām āharaṇārtham //
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 11, 11.8 tataḥ kaṭaśarkarābhasmaśarkarākṣīrapākaśaṅkhanābhīr agnivarṇāḥ kṛtvāyase pātre tasminneva kṣārodake niṣicya piṣṭvā tenaiva dvidroṇe 'ṣṭapalasaṃmitaṃ śaṅkhanābhyādīnāṃ pramāṇaṃ prativāpya satatam apramattaś cainam avaghaṭṭayan vipacet /
Su, Sū., 14, 21.2 tatra phenilam aruṇaṃ kṛṣṇaṃ paruṣaṃ tanu śīghragam askandi ca vātena duṣṭaṃ nīlaṃ pītaṃ haritaṃ śyāvaṃ visramaniṣṭaṃ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṃ gairikodakapratīkāśaṃ snigdhaṃ śītalaṃ bahalaṃ picchilaṃ cirasrāvi māṃsapeśīprabhaṃ ca śleṣmaduṣṭaṃ sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ viśeṣato durgandhi ca saṃnipātaduṣṭaṃ dvidoṣaliṅgaṃ saṃsṛṣṭam //
Su, Sū., 20, 11.1 dvayor anyatarādāne vadanti viṣadugdhayoḥ /
Su, Sū., 21, 38.1 sarvair bhāvais tribhir vāpi dvābhyāmekena vā punaḥ /
Su, Sū., 25, 46.1 karmaṇā kaścidekena dvābhyāṃ kaścit tribhistathā /
Su, Sū., 27, 6.1 sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā dvāvevāharaṇahetū bhavataḥ pratilomo 'nulomaś ca //
Su, Sū., 35, 8.1 dve vā tisro 'dhikā vāpi pādau karṇau ca māṃsalau /
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 29.4 teṣu saṃvatsaraparāḥ kṣīrapāḥ dvisaṃvatsaraparāḥ kṣīrānnādāḥ parato 'nnādā iti /
Su, Sū., 37, 16.2 jātīmūlaṃ haridre dve kāsīsaṃ kaṭurohiṇīm //
Su, Sū., 39, 7.1 saṃśamanānyata ūrdhvaṃ vakṣyāmaḥ tatra bhadradārukuṣṭhaharidrāvaruṇameṣaśrṅgībalātibalārtagalakacchurāsallakīkuberākṣīvīratarusahacarāgnimanthavatsādanyeraṇḍāśmabhedakālarkārkaśatāvarīpunarnavāvasukavaśirakāñcanakabhārgīkārpāsīvṛścikālīpattūrabadarayavakolakulatthaprabhṛtīni vidārigandhādiś ca dve cādye pañcamūlyau samāsena vātasaṃśamano vargaḥ //
Su, Sū., 44, 28.2 dvau phāṇitasya taccāpi punaragnāvadhiśrayet //
Su, Sū., 44, 36.2 saṃhṛtyaitāni bhāgau dvau kārayedekametayoḥ //
Su, Sū., 44, 60.2 cūrṇayitvā tu dvau bhāgau tatkaṣāyeṇa gālayet //
Su, Sū., 45, 7.5 tayor dvayor api parīkṣaṇaṃ kurvīta śālyodanapiṇḍam akuthitam avidagdhaṃ rajatabhājanopahitaṃ varṣati deve bahiṣkurvīta sa yadi muhūrtam sthitastādṛśa eva bhavati tadā gāṅgaṃ patatītyavagantavyaṃ varṇānyatve sikthapraklede ca sāmudramiti vidyāt tannopādeyam /
Su, Sū., 46, 457.2 purastāt sthāpayet prājño dvayorapi ca madhyataḥ //
Su, Nid., 1, 77.2 khañjastadā bhavejjantuḥ paṅguḥ sakthnor dvayor vadhāt //
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 4, 11.1 pāyoḥ syād dvyaṅgule deśe gūḍhamūlā sarugjvarā /
Su, Nid., 5, 8.3 śleṣmaṇā puṇḍarīkapatraprakāśāni pauṇḍarīkāṇi atasīpuṣpavarṇāni tāmrāṇi vā visarpīṇi piḍakāvanti ca dadrukuṣṭhāni tayor dvayor apyutsannatā parimaṇḍalatā kaṇḍūścirotthānatvaṃ ceti sāmānyāni rūpāṇi //
Su, Nid., 8, 5.1 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena //
Su, Nid., 8, 6.1 tatra dvāvantyāvasādhyau mūḍhagarbhau śeṣān api viparītendriyārthākṣepakayonibhraṃśasaṃvaraṇamakkallaśvāsakāsabhramanipīḍitān pariharet //
Su, Nid., 15, 7.1 vaiśeṣikaṃ tūtpiṣṭe sandhāvubhayataḥ śopho vedanāprādurbhāvo viśeṣataś ca nānāprakārā vedanā rātrau prādurbhavanti viśliṣṭe 'lpaḥ śopho vedanāsātatyaṃ sandhivikriyā ca vivartite tu sandhipārśvāpagamanādviṣamāṅgatā vedanā ca avakṣipte sandhiviśleṣastīvrarujatvaṃ ca atikṣipte dvayoḥ sandhyasthnor atikrāntatā vedanā ca tiryakkṣipte tvekāsthipārśvāpagamanamatyarthaṃ vedanā ceti //
Su, Śār., 2, 37.1 bīje 'ntarvāyunā bhinne dvau jīvau kukṣimāgatau /
Su, Śār., 4, 22.1 dvyaṅgule dakṣiṇe pārśve bastidvārasya cāpyadhaḥ /
Su, Śār., 4, 61.1 śarīre kṣīyamāṇe 'pi vardhete dvāvimau sadā /
Su, Śār., 4, 77.1 dvayorvā tisṛṇāṃ vāpi prakṛtīnāṃ tu lakṣaṇaiḥ /
Su, Śār., 5, 4.1 ataḥ paraṃ pratyaṅgāni vakṣyante mastakodarapṛṣṭhanābhilalāṭanāsācibukavastigrīvā ity etā ekaikāḥ karṇanetrabhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo dve dve viṃśatiraṅgulayaḥ srotāṃsi vakṣyamāṇāni eṣa pratyaṅgavibhāga uktaḥ //
Su, Śār., 5, 4.1 ataḥ paraṃ pratyaṅgāni vakṣyante mastakodarapṛṣṭhanābhilalāṭanāsācibukavastigrīvā ity etā ekaikāḥ karṇanetrabhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo dve dve viṃśatiraṅgulayaḥ srotāṃsi vakṣyamāṇāni eṣa pratyaṅgavibhāga uktaḥ //
Su, Śār., 5, 6.1 tvacaḥ sapta kalāḥ sapta āśayāḥ sapta dhātavaḥ sapta sapta sirāśatāni pañca peśīśatāni nava snāyuśatāni trīṇyasthiśatāni dve daśottare saṃdhiśate saptottaraṃ marmaśataṃ caturviṃśatir dhamanyas trayo doṣās trayo malā nava srotāṃsi ceti samāsaḥ //
Su, Śār., 5, 10.1 śravaṇanayanavadanaghrāṇagudameḍhrāṇi nava srotāṃsi narāṇāṃ bahirmukhāni etānyeva strīṇāmaparāṇi ca trīṇi dve stanayor adhastādraktavahaṃ ca //
Su, Śār., 5, 13.1 ṣaṭ kūrcās te hastapādagrīvāmeḍhreṣu hastayor dvau pādayor dvau grīvāmeḍhrayor ekaikaḥ //
Su, Śār., 5, 13.1 ṣaṭ kūrcās te hastapādagrīvāmeḍhreṣu hastayor dvau pādayor dvau grīvāmeḍhrayor ekaikaḥ //
Su, Śār., 5, 14.1 mahatyo māṃsarajjavaś catasraḥ pṛṣṭhavaṃśam ubhayataḥ peśīnibandhanārthaṃ dve bāhye ābhyantare ca dve //
Su, Śār., 5, 14.1 mahatyo māṃsarajjavaś catasraḥ pṛṣṭhavaṃśam ubhayataḥ peśīnibandhanārthaṃ dve bāhye ābhyantare ca dve //
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 26.1 saṃkhyātastu daśottare dve śate teṣāṃ śākhāsvaṣṭaṣaṣṭiḥ ekonaṣaṣṭiḥ koṣṭhe grīvāṃ pratyūrdhvaṃ tryaśītiḥ /
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 5, 29.2 tāsāṃ śākhāsu ṣaṭśatāni dve śate triṃśacca koṣṭhe grīvāṃ pratyūrdhvaṃ saptatiḥ /
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 5, 39.2 daśa tāsāṃ stanayor ekaikasmin pañca pañceti yauvane tāsāṃ parivṛddhiḥ apatyapathe catasrastāsāṃ prasṛte 'bhyantarato dve mukhāśrite bāhye ca vṛtte dve garbhacchidrasaṃśritās tisraḥ śukrārtavapraveśinyas tisra eva /
Su, Śār., 5, 39.2 daśa tāsāṃ stanayor ekaikasmin pañca pañceti yauvane tāsāṃ parivṛddhiḥ apatyapathe catasrastāsāṃ prasṛte 'bhyantarato dve mukhāśrite bāhye ca vṛtte dve garbhacchidrasaṃśritās tisraḥ śukrārtavapraveśinyas tisra eva /
Su, Śār., 6, 6.5 jatruṇa ūrdhvaṃ catasro dhamanyo 'ṣṭau mātṛkā dve kṛkāṭike dve vidhure dve phaṇe dvāvapāṅgau dvāvāvartau dvāvutkṣepau dvau śaṅkhāvekā sthapanī pañca sīmantāścatvāri śṛṅgāṭakānyeko 'dhipatir iti //
Su, Śār., 6, 6.5 jatruṇa ūrdhvaṃ catasro dhamanyo 'ṣṭau mātṛkā dve kṛkāṭike dve vidhure dve phaṇe dvāvapāṅgau dvāvāvartau dvāvutkṣepau dvau śaṅkhāvekā sthapanī pañca sīmantāścatvāri śṛṅgāṭakānyeko 'dhipatir iti //
Su, Śār., 6, 6.5 jatruṇa ūrdhvaṃ catasro dhamanyo 'ṣṭau mātṛkā dve kṛkāṭike dve vidhure dve phaṇe dvāvapāṅgau dvāvāvartau dvāvutkṣepau dvau śaṅkhāvekā sthapanī pañca sīmantāścatvāri śṛṅgāṭakānyeko 'dhipatir iti //
Su, Śār., 6, 6.5 jatruṇa ūrdhvaṃ catasro dhamanyo 'ṣṭau mātṛkā dve kṛkāṭike dve vidhure dve phaṇe dvāvapāṅgau dvāvāvartau dvāvutkṣepau dvau śaṅkhāvekā sthapanī pañca sīmantāścatvāri śṛṅgāṭakānyeko 'dhipatir iti //
Su, Śār., 6, 6.5 jatruṇa ūrdhvaṃ catasro dhamanyo 'ṣṭau mātṛkā dve kṛkāṭike dve vidhure dve phaṇe dvāvapāṅgau dvāvāvartau dvāvutkṣepau dvau śaṅkhāvekā sthapanī pañca sīmantāścatvāri śṛṅgāṭakānyeko 'dhipatir iti //
Su, Śār., 6, 6.5 jatruṇa ūrdhvaṃ catasro dhamanyo 'ṣṭau mātṛkā dve kṛkāṭike dve vidhure dve phaṇe dvāvapāṅgau dvāvāvartau dvāvutkṣepau dvau śaṅkhāvekā sthapanī pañca sīmantāścatvāri śṛṅgāṭakānyeko 'dhipatir iti //
Su, Śār., 6, 6.5 jatruṇa ūrdhvaṃ catasro dhamanyo 'ṣṭau mātṛkā dve kṛkāṭike dve vidhure dve phaṇe dvāvapāṅgau dvāvāvartau dvāvutkṣepau dvau śaṅkhāvekā sthapanī pañca sīmantāścatvāri śṛṅgāṭakānyeko 'dhipatir iti //
Su, Śār., 6, 13.2 vaikalyakaraṇānyāhurāvartau dvau tathaiva ca //
Su, Śār., 6, 14.1 gulphau dvau maṇibandhau dvau dve dve kūrcaśirāṃsi ca /
Su, Śār., 6, 14.1 gulphau dvau maṇibandhau dvau dve dve kūrcaśirāṃsi ca /
Su, Śār., 6, 14.1 gulphau dvau maṇibandhau dvau dve dve kūrcaśirāṃsi ca /
Su, Śār., 6, 14.1 gulphau dvau maṇibandhau dvau dve dve kūrcaśirāṃsi ca /
Su, Śār., 6, 17.1 kecidāhurmāṃsādīnāṃ pañcānām api samastānāṃ vivṛddhānāṃ ca samavāyāt sadyaḥprāṇaharāṇi ekahīnānāmalpānāṃ vā kālāntaraprāṇaharāṇi dvihīnānāṃ viśalyaprāṇaharāṇi trihīnānāṃ vaikalyakarāṇi ekasminneva rujākarāṇīti /
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 29.1 hṛdbastikūrcagudanābhi vadanti mūrdhni catvāri pañca ca gale daśa yāni ca dve /
Su, Śār., 7, 7.2 viśeṣatastu koṣṭhe catustriṃśat tāsāṃ gudameḍhrāśritāḥ śroṇyāmaṣṭau dve dve pārśvayoḥ ṣaṭ pṛṣṭhe tāvatya eva codare daśa vakṣasi /
Su, Śār., 7, 7.2 viśeṣatastu koṣṭhe catustriṃśat tāsāṃ gudameḍhrāśritāḥ śroṇyāmaṣṭau dve dve pārśvayoḥ ṣaṭ pṛṣṭhe tāvatya eva codare daśa vakṣasi /
Su, Śār., 7, 7.5 viśeṣatastu pittavāhinyo netrayor daśa karṇayor dve evaṃ raktavāhāḥ kaphavahāśca /
Su, Śār., 7, 22.1 tatra sirāśatamekasmin sakthni bhavati tāsāṃ jāladharā tvekā tisraścābhyantarās tatrorvīsaṃjñe dve lohitākṣasaṃjñā caikā etāstvavyadhyā etenetarasakthi bāhū ca vyākhyātau evamaśastrakṛtyāḥ ṣoḍaśa śākhāsu /
Su, Śār., 7, 22.2 dvātriṃśacchroṇyāṃ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve tāsāmekaikāmūrdhvagāṃ pariharet pārśvasandhigate ca dve catasro viṃśatiś ca pṛṣṭhe pṛṣṭhavaṃśamubhayatas tāsāmūrdhvagāminyau dve dve pariharedbṛhatīsire tāvatya evodare tāsāṃ meḍhropari romarājīmubhayato dve dve pariharet catvāriṃśadvakṣasi tāsāṃ caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṃ dvātriṃśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti /
Su, Śār., 7, 22.2 dvātriṃśacchroṇyāṃ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve tāsāmekaikāmūrdhvagāṃ pariharet pārśvasandhigate ca dve catasro viṃśatiś ca pṛṣṭhe pṛṣṭhavaṃśamubhayatas tāsāmūrdhvagāminyau dve dve pariharedbṛhatīsire tāvatya evodare tāsāṃ meḍhropari romarājīmubhayato dve dve pariharet catvāriṃśadvakṣasi tāsāṃ caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṃ dvātriṃśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti /
Su, Śār., 7, 22.2 dvātriṃśacchroṇyāṃ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve tāsāmekaikāmūrdhvagāṃ pariharet pārśvasandhigate ca dve catasro viṃśatiś ca pṛṣṭhe pṛṣṭhavaṃśamubhayatas tāsāmūrdhvagāminyau dve dve pariharedbṛhatīsire tāvatya evodare tāsāṃ meḍhropari romarājīmubhayato dve dve pariharet catvāriṃśadvakṣasi tāsāṃ caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṃ dvātriṃśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti /
Su, Śār., 7, 22.2 dvātriṃśacchroṇyāṃ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve tāsāmekaikāmūrdhvagāṃ pariharet pārśvasandhigate ca dve catasro viṃśatiś ca pṛṣṭhe pṛṣṭhavaṃśamubhayatas tāsāmūrdhvagāminyau dve dve pariharedbṛhatīsire tāvatya evodare tāsāṃ meḍhropari romarājīmubhayato dve dve pariharet catvāriṃśadvakṣasi tāsāṃ caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṃ dvātriṃśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti /
Su, Śār., 7, 22.2 dvātriṃśacchroṇyāṃ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve tāsāmekaikāmūrdhvagāṃ pariharet pārśvasandhigate ca dve catasro viṃśatiś ca pṛṣṭhe pṛṣṭhavaṃśamubhayatas tāsāmūrdhvagāminyau dve dve pariharedbṛhatīsire tāvatya evodare tāsāṃ meḍhropari romarājīmubhayato dve dve pariharet catvāriṃśadvakṣasi tāsāṃ caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṃ dvātriṃśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti /
Su, Śār., 7, 22.2 dvātriṃśacchroṇyāṃ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve tāsāmekaikāmūrdhvagāṃ pariharet pārśvasandhigate ca dve catasro viṃśatiś ca pṛṣṭhe pṛṣṭhavaṃśamubhayatas tāsāmūrdhvagāminyau dve dve pariharedbṛhatīsire tāvatya evodare tāsāṃ meḍhropari romarājīmubhayato dve dve pariharet catvāriṃśadvakṣasi tāsāṃ caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṃ dvātriṃśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti /
Su, Śār., 7, 22.2 dvātriṃśacchroṇyāṃ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve tāsāmekaikāmūrdhvagāṃ pariharet pārśvasandhigate ca dve catasro viṃśatiś ca pṛṣṭhe pṛṣṭhavaṃśamubhayatas tāsāmūrdhvagāminyau dve dve pariharedbṛhatīsire tāvatya evodare tāsāṃ meḍhropari romarājīmubhayato dve dve pariharet catvāriṃśadvakṣasi tāsāṃ caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṃ dvātriṃśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti /
Su, Śār., 7, 22.2 dvātriṃśacchroṇyāṃ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve tāsāmekaikāmūrdhvagāṃ pariharet pārśvasandhigate ca dve catasro viṃśatiś ca pṛṣṭhe pṛṣṭhavaṃśamubhayatas tāsāmūrdhvagāminyau dve dve pariharedbṛhatīsire tāvatya evodare tāsāṃ meḍhropari romarājīmubhayato dve dve pariharet catvāriṃśadvakṣasi tāsāṃ caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṃ dvātriṃśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti /
Su, Śār., 7, 22.2 dvātriṃśacchroṇyāṃ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve tāsāmekaikāmūrdhvagāṃ pariharet pārśvasandhigate ca dve catasro viṃśatiś ca pṛṣṭhe pṛṣṭhavaṃśamubhayatas tāsāmūrdhvagāminyau dve dve pariharedbṛhatīsire tāvatya evodare tāsāṃ meḍhropari romarājīmubhayato dve dve pariharet catvāriṃśadvakṣasi tāsāṃ caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṃ dvātriṃśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti /
Su, Śār., 7, 22.2 dvātriṃśacchroṇyāṃ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve tāsāmekaikāmūrdhvagāṃ pariharet pārśvasandhigate ca dve catasro viṃśatiś ca pṛṣṭhe pṛṣṭhavaṃśamubhayatas tāsāmūrdhvagāminyau dve dve pariharedbṛhatīsire tāvatya evodare tāsāṃ meḍhropari romarājīmubhayato dve dve pariharet catvāriṃśadvakṣasi tāsāṃ caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṃ dvātriṃśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti /
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 9, 5.2 tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa śabdarūparasagandhān aṣṭābhir gṛhṇīte dvābhyāṃ bhāṣate dvābhyāṃ ghoṣaṃ karoti dvābhyāṃ svapiti dvābhyāṃ pratibudhyate dve cāśruvāhiṇyau dve stanyaṃ striyā vahataḥ stanasaṃśrite te eva śukraṃ narasya stanābhyāmabhivahatas tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 5.2 tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa śabdarūparasagandhān aṣṭābhir gṛhṇīte dvābhyāṃ bhāṣate dvābhyāṃ ghoṣaṃ karoti dvābhyāṃ svapiti dvābhyāṃ pratibudhyate dve cāśruvāhiṇyau dve stanyaṃ striyā vahataḥ stanasaṃśrite te eva śukraṃ narasya stanābhyāmabhivahatas tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 5.2 tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa śabdarūparasagandhān aṣṭābhir gṛhṇīte dvābhyāṃ bhāṣate dvābhyāṃ ghoṣaṃ karoti dvābhyāṃ svapiti dvābhyāṃ pratibudhyate dve cāśruvāhiṇyau dve stanyaṃ striyā vahataḥ stanasaṃśrite te eva śukraṃ narasya stanābhyāmabhivahatas tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 5.2 tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa śabdarūparasagandhān aṣṭābhir gṛhṇīte dvābhyāṃ bhāṣate dvābhyāṃ ghoṣaṃ karoti dvābhyāṃ svapiti dvābhyāṃ pratibudhyate dve cāśruvāhiṇyau dve stanyaṃ striyā vahataḥ stanasaṃśrite te eva śukraṃ narasya stanābhyāmabhivahatas tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 5.2 tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa śabdarūparasagandhān aṣṭābhir gṛhṇīte dvābhyāṃ bhāṣate dvābhyāṃ ghoṣaṃ karoti dvābhyāṃ svapiti dvābhyāṃ pratibudhyate dve cāśruvāhiṇyau dve stanyaṃ striyā vahataḥ stanasaṃśrite te eva śukraṃ narasya stanābhyāmabhivahatas tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 5.2 tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa śabdarūparasagandhān aṣṭābhir gṛhṇīte dvābhyāṃ bhāṣate dvābhyāṃ ghoṣaṃ karoti dvābhyāṃ svapiti dvābhyāṃ pratibudhyate dve cāśruvāhiṇyau dve stanyaṃ striyā vahataḥ stanasaṃśrite te eva śukraṃ narasya stanābhyāmabhivahatas tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 5.2 tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa śabdarūparasagandhān aṣṭābhir gṛhṇīte dvābhyāṃ bhāṣate dvābhyāṃ ghoṣaṃ karoti dvābhyāṃ svapiti dvābhyāṃ pratibudhyate dve cāśruvāhiṇyau dve stanyaṃ striyā vahataḥ stanasaṃśrite te eva śukraṃ narasya stanābhyāmabhivahatas tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 5.2 tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa śabdarūparasagandhān aṣṭābhir gṛhṇīte dvābhyāṃ bhāṣate dvābhyāṃ ghoṣaṃ karoti dvābhyāṃ svapiti dvābhyāṃ pratibudhyate dve cāśruvāhiṇyau dve stanyaṃ striyā vahataḥ stanasaṃśrite te eva śukraṃ narasya stanābhyāmabhivahatas tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 10, 15.1 tasmāt prathame 'hni madhusarpiranantamiśraṃ mantrapūtaṃ trikālaṃ pāyayet dvitīye lakṣmaṇāsiddhaṃ sarpiḥ tṛtīye ca tataḥ prāṅnivāritastanyaṃ madhusarpiḥ svapāṇitalasaṃmitaṃ dvikālaṃ pāyayet //
Su, Śār., 10, 16.2 saśeṣadoṣāṃ tu tadahaḥ pippalīpippalīmūlahastipippalīcitrakaśṛṅgaveracūrṇaṃ guḍodakenoṣṇena pāyayet evaṃ dvirātraṃ trirātraṃ vā kuryād ā duṣṭaśoṇitāt /
Su, Śār., 10, 40.1 ekaṃ dve trīṇi cāhāni vātapittakaphajvare /
Su, Śār., 10, 45.1 kṣīrāhārāya sarpiḥ pāyayet siddhārthakavacāmāṃsīpayasyāpāmārgaśatāvarīsārivābrāhmīpippalīharidrākuṣṭhasaindhavasiddhaṃ kṣīrānnādāya madhukavacāpippalīcitrakatriphalāsiddham annādāya dvipañcamūlīkṣīratagarabhadradārumaricamadhukaviḍaṅgadrākṣādvibrāhmīsiddhaṃ tenārogyabalamedhāyūṃṣi śiśor bhavanti //
Su, Śār., 10, 45.1 kṣīrāhārāya sarpiḥ pāyayet siddhārthakavacāmāṃsīpayasyāpāmārgaśatāvarīsārivābrāhmīpippalīharidrākuṣṭhasaindhavasiddhaṃ kṣīrānnādāya madhukavacāpippalīcitrakatriphalāsiddham annādāya dvipañcamūlīkṣīratagarabhadradārumaricamadhukaviḍaṅgadrākṣādvibrāhmīsiddhaṃ tenārogyabalamedhāyūṃṣi śiśor bhavanti //
Su, Cik., 1, 3.1 dvau vraṇau bhavataḥ śārīra āgantuś ca /
Su, Cik., 1, 3.3 tatra tulye vraṇasāmānye dvikāraṇotthānaprayojanasāmarthyād dvivraṇīya ityucyate //
Su, Cik., 1, 4.1 sarvasminnevāgantuvraṇe tatkālam eva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ pittavacchītakriyāvacāraṇavidhiviśeṣaḥ saṃdhānārthaṃ ca madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam uttarakālaṃ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ //
Su, Cik., 1, 73.1 dviharidrāyutāṃ kuryādropaṇārthāṃ rasakriyām /
Su, Cik., 1, 77.2 ādye dve pañcamūlyau tu gaṇo yaścānilāpahaḥ //
Su, Cik., 1, 105.1 śaṅkhacūrṇasya bhāgau dvau haritālaṃ ca bhāgikam /
Su, Cik., 3, 49.2 sandherubhayato dvau dvau tale caikaś ca kīlakaḥ //
Su, Cik., 3, 49.2 sandherubhayato dvau dvau tale caikaś ca kīlakaḥ //
Su, Cik., 4, 27.1 trivṛddantīsuvarṇakṣīrīsaptalāśaṅkhinītriphalāviḍaṅgānām akṣasamāḥ bhāgā bilvamātraḥ kalkas tilvakamūlakampillakayos triphalārasadadhipātre dve dve ghṛtapātramekaṃ tadaikadhyaṃ saṃsṛjya vipacet tilvakasarpir etat snehavirecanam upadiśanti vātarogiṣu /
Su, Cik., 4, 27.1 trivṛddantīsuvarṇakṣīrīsaptalāśaṅkhinītriphalāviḍaṅgānām akṣasamāḥ bhāgā bilvamātraḥ kalkas tilvakamūlakampillakayos triphalārasadadhipātre dve dve ghṛtapātramekaṃ tadaikadhyaṃ saṃsṛjya vipacet tilvakasarpir etat snehavirecanam upadiśanti vātarogiṣu /
Su, Cik., 5, 7.3 ajākṣīraṃ vārdhatailaṃ madhukākṣayayuktaṃ śṛgālavinnāsiddhaṃ vā śarkarāmadhumadhuraṃ śuṇṭhīśṛṅgāṭakakaśerukasiddhaṃ vā śyāmārāsnāsuṣavīśṛgālavinnāpīluśatāvarīśvadaṃṣṭrādvipañcamūlīsiddhaṃ vā /
Su, Cik., 5, 7.4 dvipañcamūlīkvāthāṣṭaguṇasiddhena payasā madhukameṣaśṛṅgīśvadaṃṣṭrāsaralabhadradāruvacāsurabhikalkapratīvāpaṃ tailaṃ pācayitvā pānādiṣūpayuñjīta śatāvarīmayūrakakiṇihyajamodāmadhukakṣīravidārībalātibalātṛṇapañcamūlīkvāthasiddhaṃ vā kākolyādiprativāpaṃ balātailaṃ śatapākaṃ veti /
Su, Cik., 5, 21.1 apatantrakāturaṃ nāpatarpayet vamanānuvāsanāsthāpanāni na niṣeveta vātaśleṣmoparuddhocchvāsaṃ tīkṣṇaiḥ pradhmāpanair mokṣayet tumburupuṣkarāhvahiṅgvamlavetasapathyālavaṇatrayaṃ yavakvāthena pātuṃ prayacchet pathyāśatārdhe sauvarcaladvipale caturguṇe payasi sarpiḥ prasthaṃ siddhaṃ vātaśleṣmāpanuc ca karma kuryāt //
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 6, 14.1 dvipañcamūlīdantīcitrakapathyānāṃ tulāmāhṛtya jalacaturdroṇe vipācayet tataḥ pādāvaśiṣṭaṃ kaṣāyamādāya suśītaṃ guḍatulayā sahonmiśrya ghṛtabhājane niḥkṣipya māsamupekṣeta yavapalle tataḥ prātaḥ prātarmātrāṃ pāyayeta tenārśograhaṇīdoṣapāṇḍurogodāvartārocakā na bhavanti dīptaścāgnirbhavati //
Su, Cik., 6, 15.1 pippalīmaricaviḍaṅgailavālukalodhrāṇāṃ dve dve pale indravāruṇyāḥ pañca palāni kapitthamadhyasya daśa pathyāphalānāmardhaprasthaḥ prastho dhātrīphalānām etadaikadhyaṃ jalacaturdroṇe vipācya pādāvaśeṣaṃ parisrāvya suśītaṃ guḍatulādvayenonmiśrya ghṛtabhājane niḥkṣipya pakṣamupekṣeta yavapalle tataḥ prātaḥ prātaryathābalam upayuñjīta /
Su, Cik., 6, 15.1 pippalīmaricaviḍaṅgailavālukalodhrāṇāṃ dve dve pale indravāruṇyāḥ pañca palāni kapitthamadhyasya daśa pathyāphalānāmardhaprasthaḥ prastho dhātrīphalānām etadaikadhyaṃ jalacaturdroṇe vipācya pādāvaśeṣaṃ parisrāvya suśītaṃ guḍatulādvayenonmiśrya ghṛtabhājane niḥkṣipya pakṣamupekṣeta yavapalle tataḥ prātaḥ prātaryathābalam upayuñjīta /
Su, Cik., 8, 41.2 rasāñjanaṃ haridre dve mañjiṣṭhānimbapallavāḥ //
Su, Cik., 9, 7.2 meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭhināṃ pānābhyaṅgayor vidadhyād dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti //
Su, Cik., 9, 9.1 triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṃ ceti //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 30.1 dve loharajasaḥ prasthe triphalātryāḍhakaṃ tathā /
Su, Cik., 9, 30.2 tridroṇe 'pāṃ pacedyāvadbhāgau dvāvasanād api //
Su, Cik., 9, 57.2 siddhārthakaḥ karañjau dvau dve haridre rasāñjanam //
Su, Cik., 9, 57.2 siddhārthakaḥ karañjau dvau dve haridre rasāñjanam //
Su, Cik., 10, 7.1 āsavānato vakṣyāmaḥ palāśabhasmaparisrutasyoṣṇodakasya śītībhūtasya trayo bhāgā dvau phāṇitasyaikadhyam ariṣṭakalpena vidadhyāt evaṃ tilādīnāṃ kṣāreṣu sālasārādau nyagrodhādāvāragvadhādau mūtreṣu cāsavān vidadhyāt //
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Cik., 11, 3.1 dvau pramehau bhavataḥ sahajo 'pathyanimittaśca /
Su, Cik., 13, 32.2 pakṣimāṃsarasāhāraṃ karoti dviśatāyuṣam //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 14, 12.1 madanaphalamajjakuṭajajīmūtakekṣvākudhāmārgavatrivṛttrikaṭukasarṣapalavaṇāni mahāvṛkṣakṣīramūtrayor anyatareṇa piṣṭvāṅguṣṭhamātrāṃ vartiṃ kṛtvodariṇa ānāhe tailalavaṇābhyaktagudasyaikāṃ dve tisro vā pāyau nidadhyāt eṣānāhavartikriyā vātamūtrapurīṣodāvartādhmānānāheṣu vidheyā //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 16, 17.2 dve haridre madhūcchiṣṭaṃ madhukaṃ tiktarohiṇī //
Su, Cik., 18, 20.1 tailaṃ vidadhyād dvikarañjaguñjāvaṃśāvalekheṅgudamūtrasiddham /
Su, Cik., 18, 25.1 pārṣṇiṃ prati dve daśa cāṅgulāni mitvendrabastiṃ parivarjya dhīmān /
Su, Cik., 19, 19.2 athātra dvimukhāṃ nāḍīṃ dattvā visrāvayedbhiṣak //
Su, Cik., 25, 38.1 lākṣā rodhraṃ dve haridre śilāle kuṣṭhaṃ nāgaṃ gairikā varṇakāśca /
Su, Cik., 28, 3.3 eṣaivopayogaś citrakamūlānāṃ rajanyāśca citrakamūle viśeṣo dvipalikaṃ piṇḍaṃ paraṃ pramāṇaṃ śeṣaṃ pūrvavat //
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 28, 7.2 dve dve pale itarasyā vacāyā vikvāthya pibet payasā samānaṃ bhojanaṃ samāḥ pūrveṇāśiṣaś ca //
Su, Cik., 28, 7.2 dve dve pale itarasyā vacāyā vikvāthya pibet payasā samānaṃ bhojanaṃ samāḥ pūrveṇāśiṣaś ca //
Su, Cik., 30, 6.3 kuryuretāḥ krameṇa iva dvisahasrāyuṣaṃ naram //
Su, Cik., 30, 10.2 niṣpattrā kanakābhāsā mūle dvyaṅgulasaṃmitā //
Su, Cik., 30, 11.2 dviparṇinīṃ mūlabhavāmaruṇāṃ kṛṣṇamaṇḍalām //
Su, Cik., 30, 12.1 dvyaratnimātrāṃ jānīyādgonasīṃ gonasākṛtim /
Su, Cik., 30, 17.1 hastikarṇapalāśasya tulyaparṇā dviparṇinī /
Su, Cik., 30, 21.2 aratnimātrakṣupakā pattrair dvyaṅgulasaṃmitaiḥ //
Su, Cik., 31, 4.1 tatra dviyoniścaturvikalpo 'bhihitaḥ snehaḥ snehaguṇāśca /
Su, Cik., 32, 26.1 svedaiḥ sādhyo durbalo 'jīrṇabhaktaḥ syātāṃ ceddvau svedanīyau tatastau /
Su, Cik., 35, 7.1 tatra sāṃvatsarikāṣṭadviraṣṭavarṣāṇāṃ ṣaḍaṣṭadaśāṅgulapramāṇāni kaniṣṭhikānāmikāmadhyamāṅgulipariṇāhānyagre 'dhyardhāṅguladvyaṅgulārdhatṛtīyāṅgulasaṃniviṣṭakarṇikāni kaṅkaśyenabarhiṇapakṣanāḍītulyapraveśāni mudgamāṣakalāyamātrasrotāṃsi vidadhyānnetrāṇi /
Su, Cik., 35, 7.2 teṣu cāsthāpanadravyapramāṇamāturahastasaṃmitena prasṛtena saṃmitau prasṛtau dvau catvāro 'ṣṭau ca vidheyāḥ //
Su, Cik., 35, 9.1 pañcaviṃśaterūrdhvaṃ dvādaśāṅgulaṃ mūle 'ṅguṣṭhodaraparīṇāham agre kaniṣṭhikodaraparīṇāham agre tryaṅgulasaṃniviṣṭakarṇikaṃ gṛdhrapakṣanāḍīṃtulyapraveśaṃ kolāsthimātrachidraṃ klinnakalāyamātrachidram ityeke sarvāṇi mūle bastinibandhanārthaṃ dvikarṇikāni /
Su, Cik., 37, 44.1 rūkṣasya bahuvātasya dvau trīnapyanuvāsanān /
Su, Cik., 37, 105.1 dvyaṅgulaṃ mūtramārge tu kanyānāṃ tvekamaṅgulam /
Su, Cik., 37, 116.2 kvāthapramāṇaṃ prasṛtaṃ striyā dviprasṛtaṃ bhavet //
Su, Cik., 38, 39.1 vitarecca tadāvāpamante dviprasṛtonmitam /
Su, Cik., 39, 7.1 tatrāvaraṃ prasthamātraṃ dve śeṣe madhyamottame /
Su, Cik., 39, 8.1 dve caivārdhāḍhake deye tisraścāpyāḍhake gate /
Su, Cik., 39, 13.1 ekadvitriguṇaḥ samyagāhārasya kramastvayam /
Su, Cik., 40, 42.1 ekāntaraṃ dvyantaraṃ vā saptāhaṃ vā punaḥ punaḥ /
Su, Cik., 40, 43.2 dvikālaṃ cāpi dātavyaṃ nasyaṃ tasya vijānatā //
Su, Ka., 2, 5.0 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti //
Su, Ka., 2, 6.1 catvāri vatsanābhāni mustake dve prakīrtite /
Su, Ka., 2, 48.2 haridre dve bṛhatyau ca sārive ca sthirā sahā //
Su, Ka., 4, 15.1 padāni yatra dantānāmekaṃ dve vā bahūni vā /
Su, Ka., 4, 30.1 apatyamasavarṇābhyāṃ dvidoṣakaralakṣaṇam /
Su, Ka., 4, 34.3 teṣāmādyasya pitṛvadviṣotkarṣo dvayor mātṛvadityeke trayāṇāṃ vaikarañjānāṃ punar divyelakarodhrapuṣpakarājicitrakapoṭagalapuṣpābhikīrṇadarbhapuṣpavellitakāḥ sapta teṣāmādyāstrayo rājilavat śeṣā maṇḍalivat evameteṣāṃ sarpāṇāmaśītirvyākhyātā //
Su, Ka., 5, 77.1 deyo dvibhāgaḥ surasāchadasya kapitthabilvād api dāḍimācca /
Su, Ka., 5, 86.2 ekaśo dvitriśo vāpi prayoktavyo viṣāpahaḥ //
Su, Ka., 6, 12.2 śvete dve kākamācīṃ ca gavāṃ mūtreṇa peṣayet //
Su, Ka., 8, 47.2 gṛhadhūmaṃ haridre dve trikaṇṭakaviṣe hitāḥ //
Su, Ka., 8, 64.2 rakto babhruḥ pūrvavaccaikaparvā yaścāparvā parvaṇī dve ca yasya //
Su, Ka., 8, 121.1 kṛcchrasādhyaviṣā hyaṣṭau proktā dve ca yadṛcchayā /
Su, Utt., 1, 10.1 vidyād dvyaṅgulabāhulyaṃ svāṅguṣṭhodarasaṃmitam /
Su, Utt., 1, 10.2 dvyaṅgulaṃ sarvataḥ sārdhaṃ bhiṣaṅnayanabudbudam //
Su, Utt., 1, 17.1 dve vartmapaṭale vidyāccatvāryanyāni cākṣiṇi /
Su, Utt., 1, 29.2 tathā bāhyau punardvau ca rogāḥ ṣaṭsaptatiḥ smṛtāḥ /
Su, Utt., 1, 43.1 sanimitto 'nimittaśca dvāvasādhyau tu bāhyajau /
Su, Utt., 1, 45.2 bāhyajau dvau samākhyātau rogau paramadāruṇau /
Su, Utt., 5, 6.2 dvitvaggataṃ lohitamantataśca cirotthitaṃ cāpi vivarjanīyam //
Su, Utt., 7, 42.2 bāhyau punardvāviha sampradiṣṭau nimittataścāpyanimittataśca //
Su, Utt., 8, 11.2 catvāra eva pavanaprabhavāstvasādhyā dvau pittajau kaphanimittaja eka eva /
Su, Utt., 8, 11.3 aṣṭārdhakā rudhirajāśca gadāstridoṣāstāvanta eva gaditāvapi bāhyajau dvau //
Su, Utt., 12, 23.1 dvāvimau vihitau yogāvañjane 'rjunanāśanau /
Su, Utt., 12, 30.1 antyāddviguṇitairebhirañjanaṃ śukranāśanam /
Su, Utt., 12, 34.2 dvitvaggate saśūle vā vātaghnaṃ tarpaṇaṃ hitam //
Su, Utt., 12, 38.1 saśophaś cāpyaśophaś ca dvau pākau yau prakīrtitau /
Su, Utt., 17, 10.1 añjayed dvāvapi bhiṣak pittaśleṣmavibhāvitau /
Su, Utt., 17, 27.1 nadījaśimbītrikaṭūnyathāñjanaṃ manaḥśilā dve ca niśe yakṛdgavām /
Su, Utt., 17, 58.1 matimān śuklabhāgau dvau kṛṣṇānmuktvā hyapāṅgataḥ /
Su, Utt., 18, 23.2 snehataḥ puṭapākastu dhāryo dve vākśate tu saḥ //
Su, Utt., 18, 27.2 snehasvedau dvayoḥ kāryau kāryo naiva ca ropaṇe //
Su, Utt., 18, 28.1 ekāhaṃ vā dvyahaṃ vāpi tryahaṃ vāpyavacāraṇam /
Su, Utt., 18, 33.2 dvau bilvamātrau ślakṣṇasya piṇḍau māṃsasya peṣitau //
Su, Utt., 18, 60.2 dvitricatuḥśalākāśca cūrṇasyāpyanupūrvaśaḥ //
Su, Utt., 22, 9.2 caturvidhaṃ dviprabhavaṃ vakṣyāmi bhūyaḥ khalu raktapittam //
Su, Utt., 26, 35.2 sarpistailayuto lepo dvayorapi sukhāvahaḥ //
Su, Utt., 38, 27.1 bṛhatīphalakalkasya dviharidrāyutasya ca /
Su, Utt., 39, 28.2 dvayor dvayostu rūpeṇa saṃsṛṣṭaṃ dvandvajaṃ viduḥ //
Su, Utt., 39, 28.2 dvayor dvayostu rūpeṇa saṃsṛṣṭaṃ dvandvajaṃ viduḥ //
Su, Utt., 39, 46.2 dvidoṣocchrāyaliṅgāstu dvandvajāstrividhāḥ smṛtāḥ //
Su, Utt., 39, 55.1 kaphasthāneṣu vā doṣastiṣṭhan dvitricaturṣu vā /
Su, Utt., 39, 61.1 dvāvetau dāhaśītādī jvarau saṃsargajau smṛtau /
Su, Utt., 39, 70.1 ahorātre satatako dvau kālāvanuvartate /
Su, Utt., 39, 71.3 ekadvidoṣā martyānāṃ tasminnevodite 'hani //
Su, Utt., 39, 99.1 sarvadvidoṣajeṣūktaṃ yathādoṣaṃ vikalpayet /
Su, Utt., 39, 231.2 dvikṣīraṃ vipacetsarpirmālatīkusumaiḥ saha //
Su, Utt., 40, 41.1 vṛkṣādanī vīratarurbṛhatyau dve sahe tathā /
Su, Utt., 40, 61.2 rasāñjanaṃ haridre dve bījāni kuṭajasya ca //
Su, Utt., 40, 65.1 pāṭhā mustaṃ haridre dve pippalī kauṭajaṃ phalam /
Su, Utt., 40, 143.2 dvipañcamūlīkvathitena śūle pravāhamāṇasya samākṣikeṇa //
Su, Utt., 41, 46.2 dve pañcamūlyau varuṇaṃ karañjaṃ bhallātakaṃ bilvapunarnave ca //
Su, Utt., 42, 34.2 pañcāḍhakāni vipacedāvāpya dvipalānyatha //
Su, Utt., 43, 11.2 dvipañcamūlakvāthena sasnehalavaṇena tu //
Su, Utt., 45, 6.1 vidagdhayor dvayoścāpi dvidhābhāgaṃ pravartate /
Su, Utt., 50, 15.2 kṣīṇo 'nnadviṭ kāsate yaśca hikkī tau dvāvantyau varjayeddhikkamānau //
Su, Utt., 50, 24.1 pibet palaṃ vā lavaṇottamasya dvābhyāṃ palābhyāṃ haviṣaḥ samagram /
Su, Utt., 51, 19.1 dvikṣīraṃ sādhitaṃ sarpiścaturguṇajalāplutam /
Su, Utt., 52, 43.1 dvipālikān nyasya yavāḍhakaṃ ca harītakīnāṃ ca śataṃ gurūṇām /
Su, Utt., 52, 45.1 rasāyanāt karṣamato vilihyāddve cābhaye nityamathāśu hanyāt /
Su, Utt., 54, 20.1 keśādādyās tvadṛśyāste dvāvādyau parivarjayet /
Su, Utt., 58, 4.2 mūtraukasādau dvau cāpi rogā dvādaśa kīrtitāḥ //
Su, Utt., 61, 28.1 jaṭilāṃ pañcamūlyau dve pathyāṃ cotkvāthya yatnataḥ /
Su, Utt., 62, 24.1 dvikṣīraṃ sādhitaṃ sarpirmālatīkusumaiḥ saha /
Su, Utt., 63, 8.1 tadyathā madhurāmlaḥ madhuralavaṇaḥ madhurakaṭukaḥ madhuratiktaḥ madhurakaṣāyaḥ ete pañcānukrāntā madhureṇa amlalavaṇaḥ amlakaṭukaḥ amlatiktaḥ amlakaṣāyaḥ ete catvāro 'nukrāntā amlena lavaṇakaṭukaḥ lavaṇatiktaḥ lavaṇakaṣāyaḥ ete trayo 'nukrāntā lavaṇena kaṭutiktaḥ kaṭukaṣāyaḥ dvāvetāvanukrāntau kaṭukena tiktakaṣāyaḥ eka evānukrāntastiktena evamete pañcadaśa dvikasaṃyogā vyākhyātāḥ //
Su, Utt., 64, 56.3 tatra śītoṣṇasnigdharūkṣadravaśuṣkaikakālikadvikālikauṣadhayuktamātrāhīnadoṣapraśamanavṛttyarthāḥ //
Su, Utt., 64, 62.2 samāgnaye tathāhāro dvikālamapi pūjitaḥ //
Su, Utt., 65, 10.2 yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ //
Su, Utt., 65, 40.2 yathā abhihitam annapānavidhau caturvidhaṃ cānnam upadiśyate bhakṣyaṃ bhojyaṃ lehyaṃ peyam iti evaṃ caturvidhe vaktavye dvividham abhihitam idam atrohyam annapāne viśiṣṭayor dvayor grahaṇe kṛte caturṇām api grahaṇaṃ bhavatīti caturvidhaścāhāraḥ praviralaḥ prāyeṇa dvividha eva ato dvitvaṃ prasiddham iti /
Su, Utt., 65, 40.2 yathā abhihitam annapānavidhau caturvidhaṃ cānnam upadiśyate bhakṣyaṃ bhojyaṃ lehyaṃ peyam iti evaṃ caturvidhe vaktavye dvividham abhihitam idam atrohyam annapāne viśiṣṭayor dvayor grahaṇe kṛte caturṇām api grahaṇaṃ bhavatīti caturvidhaścāhāraḥ praviralaḥ prāyeṇa dvividha eva ato dvitvaṃ prasiddham iti /
Su, Utt., 66, 9.2 dviṣaṣṭidhā bhavantyete bhūyiṣṭham iti niścayaḥ //
Su, Utt., 66, 10.2 trayodaśādhikaikadvisamamadhyolbaṇais triśaḥ //
Su, Utt., 66, 12.1 dvādaśaivaṃ samākhyātāstrayo doṣā dviṣaṣṭidhā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 21.2, 1.6 etau dvāvapi gacchantau mahatā sāmarthyenāṭavyāṃ sārthasya stenakṛtād upaplavāt svabandhuparityaktau daivād itaścetaśca ceratuḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.33 iha yad yasmād bhinnaṃ tasya gurutvāntaraṃ kāryaṃ gṛhyate yathā palikasya rucakasya gurutvakāryo yo 'vanativiśeṣastato dvipalikasya svastikasya gurutvakāryo 'vanatibhedo 'dhikaḥ /
STKau zu SāṃKār, 14.2, 1.2 yathā dvyekayor dvivacanaikavacana ityatra dvitvaikatvayor iti /
STKau zu SāṃKār, 14.2, 1.3 anyathā dvyekeṣviti syād iti /
STKau zu SāṃKār, 14.2, 1.21 tair dvyaṇukādikrameṇa pṛthivyādilakṣaṇaṃ kāryaṃ vyaktam ārabhyate pṛthivyādiṣu ca kāraṇaguṇaprakrameṇa rūpādyutpattiḥ /
Sūryasiddhānta
SūrSiddh, 1, 15.2 sūryābdasaṃkhyayā dvitrisāgarair ayutāhataiḥ //
SūrSiddh, 1, 17.1 yugasya daśamo bhāgaś catustridvyekasaṃguṇaḥ /
SūrSiddh, 1, 34.1 bhānām aṣṭākṣivasvadritridvidvyaṣṭaśarendavaḥ /
SūrSiddh, 1, 34.1 bhānām aṣṭākṣivasvadritridvidvyaṣṭaśarendavaḥ /
SūrSiddh, 1, 37.1 vasudvyaṣṭādrirūpāṅkasaptādritithayo yuge /
SūrSiddh, 1, 38.2 tithikṣayā yamārthāśvidvyaṣṭavyomaśarāśvinaḥ //
SūrSiddh, 1, 52.1 māsābdadinasaṃkhyāptaṃ dvitrighnaṃ rūpasaṃyutam /
SūrSiddh, 1, 69.1 tannavāṃśaṃ dviguṇitaṃ jīvas triguṇitaṃ kujaḥ /
SūrSiddh, 2, 23.2 dvyaṣṭaikā rūpaṣaḍdasrāḥ sāgarārthahutāśanāḥ /
SūrSiddh, 2, 35.2 oje dvyagā vasuyamā radā rudrā gajābdayaḥ //
SūrSiddh, 2, 36.2 guṇāgnicandrāḥ khanagā dvirasākṣīṇi go'gnayaḥ //
SūrSiddh, 2, 37.1 ojānte dvitriyamalā dviviśve yamaparvatāḥ /
SūrSiddh, 2, 37.1 ojānte dvitriyamalā dviviśve yamaparvatāḥ /
SūrSiddh, 2, 60.1 krānteḥ kramotkrammajye dve kṛtvā tatrotkramajyayā /
Sūryaśataka
SūryaŚ, 1, 13.1 ekaṃ jyotirdṛśau dve trijagati gaditānyabjajāsyaiścaturbhir bhūtānāṃ pañcamaṃ yānyalamṛtuṣu tathā ṣaṭsu nānāvidhāni /
Tantrākhyāyikā
TAkhy, 1, 210.1 asāv api śaśo 'ntarlīnam avahasya bṛhaspatyuśanasor nītiśāstraṃ pramāṇīkṛtya svārthasiddhaye vimalajalasampannaṃ dvipuruṣaprāpyodakam iṣṭakācitaṃ mahāntaṃ kūpam adarśayat //
TAkhy, 1, 380.1 tasya dvau suhṛdau vikaṭasaṃkaṭanāmānau haṃsau //
TAkhy, 2, 140.1 athāvaśiṣṭau dvau //
TAkhy, 2, 157.1 caṇḍālaś ca daridraś ca dvāv etau sadṛśau matau /
TAkhy, 2, 230.1 ardharātre ca kathaṃcit svapna iva paśyati sma dvau puruṣau mahāpramāṇau divyākṛtī krodhasaṃraktanayanau tasyābhyāśam āyātau //
TAkhy, 2, 251.1 evaṃ cintayan svapnāyamānaḥ paśyati sma dvāvetau puruṣau //
TAkhy, 2, 287.1 gaccha asminn evādhiṣṭhāne dvau vaṇijakau paśya //
TAkhy, 2, 295.1 athāsau kaulikaḥ kuśān āstīrya bhūmau nipatya supto 'paśyat tāv eva dvau puruṣau //
TAkhy, 2, 322.1 mātṛdugdhaprasādena dve gatī jānanti //
TAkhy, 2, 341.1 asmākaṃ dve gatī ūrdhvā āñjasī ca //
Trikāṇḍaśeṣa
TriKŚ, 2, 23.1 vitastiḥ syādato dvābhyāṃ hastaḥ syāttaccatuṣṭayam /
TriKŚ, 2, 31.1 upaśalyopakaṇṭhe dve kapāṭo dvārakaṇṭakaḥ /
TriKŚ, 2, 64.2 eraṇḍahastikarṇe prācīnāmalakavāribadare dve //
TriKŚ, 2, 81.1 ghanāmayaḥ syāt kharjūro dvau tu kācimabhañjarū /
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.11 brāhmaṇasyāśramāś catvāraḥ kṣatriyasyādyās trayo vaiśyasya dvāv eva /
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 3.1 tatpatnī ca tathā brahmacāriṇī syāt svayam evāgniṃ pradakṣiṇīkṛtyājyena prājāpatyaṃ dhātādīn mindāhutī vicchinnam aindraṃ vaiśvadevaṃ vaiṣṇavaṃ bāhyaṃ viṣṇor nukādīn prājāpatyasūktaṃ tadvratabandhaṃ ca punaḥ pradhānān hutvāprājāpatyavrataṃ badhnāti sthitvā devasya tvā yo me daṇḍa iti dvābhyāṃ pañcasaptanavānyatamaiḥ parvabhir yuktaṃ keśāntāyataṃ vāpy avakraṃ vaiṣṇavaṃ dvidaṇḍam ādadāti /
VaikhDhS, 2, 3.1 tatpatnī ca tathā brahmacāriṇī syāt svayam evāgniṃ pradakṣiṇīkṛtyājyena prājāpatyaṃ dhātādīn mindāhutī vicchinnam aindraṃ vaiśvadevaṃ vaiṣṇavaṃ bāhyaṃ viṣṇor nukādīn prājāpatyasūktaṃ tadvratabandhaṃ ca punaḥ pradhānān hutvāprājāpatyavrataṃ badhnāti sthitvā devasya tvā yo me daṇḍa iti dvābhyāṃ pañcasaptanavānyatamaiḥ parvabhir yuktaṃ keśāntāyataṃ vāpy avakraṃ vaiṣṇavaṃ dvidaṇḍam ādadāti /
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 1, 1.0 puṣpeṇa khalu saṃyukte vastre na puṣpagandhena gandha ārabhyate vastragandhasyāpi sambhavāt puṣpavastragandhābhyāṃ dvābhyāṃ vilakṣaṇaṃ gandhāntaramupajanitamupalabhemahi na caivam api tu puṣpagandham evopalabhāmahe //
VaiSūVṛ zu VaiśSū, 2, 2, 38.1, 1.0 kāryāṇāṃ hi bhāvānāṃ dve pravṛttī ekā nirvṛttiḥ anyā kāryaviniyogarūpā //
VaiSūVṛ zu VaiśSū, 5, 1, 1, 3.0 ato dvābhyāṃ haste karma //
VaiSūVṛ zu VaiśSū, 5, 2, 6, 1.0 nāḍīti raśmiḥ saviturdvau raśmī śuciśca śukraśca //
VaiSūVṛ zu VaiśSū, 7, 1, 16, 1.0 tryaṇuke tatkāraṇadvyaṇukagatā bahutvasaṃkhyā mahattvaṃ janayati kāraṇānāmamahattvāt //
VaiSūVṛ zu VaiśSū, 7, 1, 16, 2.0 dvyaṅgule kāraṇāṅgulimahattvaṃ mahattvaṃ karoti //
VaiSūVṛ zu VaiśSū, 7, 1, 16, 4.0 dvitūlake tūlapiṇḍayorvartamānaḥ pracayaḥ svādhārāvayavapraśithilasaṃyogāpekṣo mahattvamārabhate //
VaiSūVṛ zu VaiśSū, 7, 1, 17.1, 1.0 etasmāt trikāraṇānmahato yad viparītaṃ dvyaṇukaparimāṇaṃ tadaṇu pratyetavyam //
VaiSūVṛ zu VaiśSū, 7, 1, 19.1, 1.0 yata ekasminneva kāle tasminneva vastuni anyāpekṣayā dvau puruṣāvaṇumahadvyavahāraṃ viruddhaṃ kurvāte'to jānīmahe bhākto'yam iti //
VaiSūVṛ zu VaiśSū, 7, 2, 1.1, 5.0 dvitvāder ekatvebhyo 'nekaviṣayabuddhisahitebhyo niṣpattiḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 1.1, 6.0 tathaiva dvipṛthaktvādeḥ pṛthaktvebhyaḥ kiṃtu ekapṛthaktvādyaparasāmānyābhāvaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 8, 1.0 dvitvāt kāryakāraṇayor naikatvaṃ kāryasya kāraṇavyatiriktāśrayābhāvān nāpi pṛthaktvam //
VaiSūVṛ zu VaiśSū, 7, 2, 10, 3.0 saṃyogajaḥ kāraṇākāraṇayoḥ saṃyogāt kāryākāryagataḥ yathāṅgulyākāśasaṃyogābhyāṃ dvyaṅgulākāśasaṃyogaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 11.1, 3.0 vibhāgajastu aṅgulyoranyonyavibhāgād vinaṣṭamātre dvyaṅgule'ṅgulyākāśavibhāgaḥ kāraṇākāraṇayorvā hastākāśayor vibhāgāccharīrākāśavibhāgaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 14.1, 2.0 yutasiddhir dvayor anyatarasya vā pṛthaggatimattvam sā ca nityayoḥ yutāśrayasamavetatvaṃ cānityayoḥ yathā ghaṭapaṭayoḥ tvagindriyapārthivaśarīrayośca //
VaiSūVṛ zu VaiśSū, 9, 21, 3.0 evaṃ dve eva pramāṇe //
Viṣṇupurāṇa
ViPur, 1, 3, 10.1 taiḥ ṣaḍbhir ayanaṃ varṣaṃ dve 'yane dakṣiṇottare /
ViPur, 1, 3, 12.1 catvāri trīṇi dve caikaṃ kṛtādiṣu yathākramam /
ViPur, 1, 5, 52.1 śvāpado dvikhuro hastī vānaraḥ pakṣipañcamāḥ /
ViPur, 1, 11, 1.3 dvau putrau sumahāvīryau dharmajñau kathitau tava //
ViPur, 1, 15, 104.1 dve caiva bahuputrāya dve caivāṅgirase tathā /
ViPur, 1, 15, 104.1 dve caiva bahuputrāya dve caivāṅgirase tathā /
ViPur, 1, 15, 104.2 dve kṛśāśvāya viduṣe tāsāṃ nāmāni me śṛṇu //
ViPur, 1, 15, 114.2 avijñātagatiś caiva dvau putrāv anilasya tu //
ViPur, 1, 15, 117.2 dvau putrau devalasyāpi kṣamāvantau manīṣiṇau //
ViPur, 1, 21, 18.1 vinatāyāstu dvau putrau vikhyātau garuḍāruṇau /
ViPur, 1, 22, 53.1 dve rūpe brahmaṇas tasya mūrtaṃ cāmūrtam eva ca /
ViPur, 2, 2, 12.1 lakṣapramāṇau dvau madhyau daśahīnās tathāpare /
ViPur, 2, 2, 23.2 varṣe dve tu muniśreṣṭha tayor madhyam ilāvṛtam //
ViPur, 2, 2, 43.2 jaṭharādyāḥ sthitā meror yeṣāṃ dvau dvau caturdiśam //
ViPur, 2, 2, 43.2 jaṭharādyāḥ sthitā meror yeṣāṃ dvau dvau caturdiśam //
ViPur, 2, 4, 73.2 dhātakiśca tayostatra dve varṣe nāmacihnite /
ViPur, 2, 7, 7.1 dve lakṣe cottare brahman budho nakṣatramaṇḍalāt /
ViPur, 2, 7, 9.1 saurir bṛhaspateścordhvaṃ dvilakṣe samavasthitaḥ /
ViPur, 2, 7, 13.1 dve koṭī tu jano loko yatra te brahmaṇaḥ sutāḥ /
ViPur, 2, 8, 16.2 vikarṇau dvau vikarṇasthastrīn koṇāndve pure tathā //
ViPur, 2, 8, 16.2 vikarṇau dvau vikarṇasthastrīn koṇāndve pure tathā //
ViPur, 2, 8, 70.1 māsaḥ pakṣadvayenokto dvau māsau cārkajāvṛtuḥ /
ViPur, 2, 8, 70.2 ṛtutrayaṃ cāpyayanaṃ dve 'yane varṣasaṃjñite //
ViPur, 2, 10, 1.2 aśītimaṇḍalaśataṃ kāṣṭhayorantaraṃ dvayoḥ /
ViPur, 2, 11, 23.1 pītaṃ taṃ dvikalaṃ somaṃ kṛṣṇapakṣakṣaye dvija /
ViPur, 2, 12, 12.1 pibanti dvikalaṃ somaṃ śiṣṭā tasya kalā tu yā /
ViPur, 3, 17, 23.2 dvijihvaṃ tava yadrūpaṃ tasmai sarpātmane namaḥ //
ViPur, 4, 4, 1.2 kāśyapaduhitā sumatir vidarbharājatanayā keśinī ca dve bhārye sagarasyāstām //
ViPur, 4, 4, 102.1 atiduṣṭasaṃhāriṇo rāmasya kuśalavau dvau putrau lakṣmaṇasyāṅgadacandraketū takṣapuṣkalau bharatasya subāhuśūrasenau śatrughnasya //
ViPur, 4, 13, 97.1 kṛṣṇo 'pi dvikrośamātraṃ bhūmibhāgam anusṛtya dūrasthitasyaiva cakraṃ kṣiptvā śatadhanuṣaḥ śiraś cicheda //
ViPur, 4, 13, 109.1 dviṣaṣṭivarṣāṇy evaṃ tanmaṇiprabhāvāt tatropasargadurbhikṣamārikāmaraṇādikaṃ nābhūt //
ViPur, 4, 14, 16.1 āhukasya devakograsenau dvau putrau //
ViPur, 4, 18, 8.1 tasmād uśīnaratitīkṣū dvau putrāvutpannau //
ViPur, 4, 20, 34.1 satyavatyāṃ ca citrāṅgadavicitravīryau dvau putrāv utpādayāmāsa śaṃtanuḥ //
ViPur, 5, 1, 35.2 dve vidye tvam anāmnāya parā caivāparā tathā /
ViPur, 5, 1, 36.1 dve brahmaṇī tvaṇīyo 'tisthūlātman sarvasarvavit /
ViPur, 5, 9, 12.2 prakurvanto hi te sarve dvau dvau yugapadutpatan //
ViPur, 5, 9, 12.2 prakurvanto hi te sarve dvau dvau yugapadutpatan //
ViPur, 5, 16, 15.1 dvipādapṛṣṭhapucchārdhaśravaṇaikākṣināsike /
ViPur, 5, 16, 15.2 keśinaste dvidhābhūte śakale dve virejatuḥ //
ViPur, 5, 20, 9.2 utpāṭya tolayāmāsa dvyaṅgulenāgrapāṇinā //
ViPur, 6, 1, 4.2 caturyugasahasre tu brahmaṇo dve dvijottama //
ViPur, 6, 3, 9.1 nāḍikābhyām atha dvābhyāṃ muhūrto dvijasattama /
ViPur, 6, 4, 47.1 dviparārdhātmakaḥ kālaḥ kathito yo mayā tava /
ViPur, 6, 5, 64.1 dve brahmaṇī veditavye śabdabrahma paraṃ ca yat /
ViPur, 6, 5, 65.1 dve vidye veditavye vai iti cātharvaṇī śrutiḥ /
ViPur, 6, 7, 59.1 ekapādaṃ dvipādaṃ ca bahupādam apādakam /
Viṣṇusmṛti
ViSmṛ, 4, 11.1 dve kṛṣṇale samadhṛte rūpyamāṣakaḥ //
ViSmṛ, 4, 14.1 paṇānāṃ dve śate sārdhe prathamaḥ sāhasaḥ smṛtaḥ /
ViSmṛ, 8, 10.1 dvayor vivadamānayor yasya pūrvavādas tasya sākṣiṇaḥ praṣṭavyāḥ //
ViSmṛ, 9, 6.1 dvikṛṣṇalone tilakaram //
ViSmṛ, 10, 2.1 caturhastocchrito dvihastāyataḥ //
ViSmṛ, 14, 4.1 yasya paśyed dvisaptāhāt trisaptāhād athāpi vā /
ViSmṛ, 18, 4.1 dvāv aṃśau vaiśyāputraḥ //
ViSmṛ, 18, 7.1 varṇānukrameṇa catustridvibhāgīkṛtān aṃśān ādadyuḥ //
ViSmṛ, 18, 9.1 kṣatriyavarjam saptadhā kṛtaṃ caturo dvāvekaṃ ca //
ViSmṛ, 18, 10.1 brāhmaṇavarjaṃ ṣaḍdhā kṛtaṃ trīn dvāvekaṃ ca //
ViSmṛ, 18, 15.1 dvāvaṃśau vaiśyaḥ //
ViSmṛ, 18, 21.1 dvāvaṃśau vaiśyaḥ //
ViSmṛ, 18, 26.1 dvāvaṃśau vaiśyas tvādadyāt //
ViSmṛ, 18, 38.1 yadi dvau brāhmaṇīputrau syātām ekaḥ śūdrāputraḥ tadā navadhā vibhaktasyārthasya brāhmaṇīputrāv aṣṭau bhāgān ādadyātām ekaṃ śūdrāputraḥ //
ViSmṛ, 18, 39.1 atha śūdrāputrāvubhau syātām eko brāhmaṇīputraḥ tadā ṣaḍdhā vibhaktasyārthasya caturo 'ṃśān brāhmaṇas tvādadyāt dvāvaṃśau śūdrāputrau //
ViSmṛ, 24, 3.1 dve vaiśyasya //
ViSmṛ, 24, 23.1 dvayoḥ sakāmayor mātāpitṛrahito yogo gāndharvaḥ //
ViSmṛ, 50, 38.1 śukaṃ dvihāyanavatsam //
ViSmṛ, 52, 12.1 dviśaphaikaśaphāpaharaṇe dvirātram upavaset //
ViSmṛ, 54, 3.1 dvyahaṃ rājanyaḥ //
ViSmṛ, 73, 3.1 dvau daive prāṅmukhau trīṃśca pitrye udaṅmukhān //
ViSmṛ, 73, 11.1 apayantvasurā iti dvābhyāṃ tilaiḥ yātudhānānāṃ visarjanaṃ kṛtvā //
ViSmṛ, 75, 4.1 yasya pitā pretaḥ syāt sa pitre piṇḍaṃ nidhāya pitāmahāt paraṃ dvābhyāṃ dadyāt //
ViSmṛ, 75, 6.1 yasya pitāmahaḥ pretaḥ syāt sa tasmai piṇḍaṃ nidhāya prapitāmahāt paraṃ dvābhyāṃ dadyāt //
ViSmṛ, 80, 2.1 dvau māsau matsyamāṃsena //
ViSmṛ, 90, 29.2 prātaḥsnāyī bhaven nityaṃ dvau māsau māghaphālgunau //
ViSmṛ, 95, 6.1 ekāntaradvyantaratryantarāśī vā syāt //
ViSmṛ, 96, 61.1 dve pārṣṇyoḥ //
ViSmṛ, 96, 65.1 dve dve jānukapolayoḥ //
ViSmṛ, 96, 65.1 dve dve jānukapolayoḥ //
ViSmṛ, 96, 73.1 tanmūle ca dve //
ViSmṛ, 96, 74.1 dve lalāṭākṣigaṇḍe //
ViSmṛ, 96, 78.1 dvau śaṅkhakau //
ViSmṛ, 96, 82.1 dhamanīśate dve //
ViSmṛ, 96, 87.1 saṃdhiśate dve //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 8.1, 1.6 dvicandradarśanaṃ sadviṣayeṇaikacandradarśanena bādhyate iti /
YSBhā zu YS, 1, 24.1, 1.21 dvayos tulyayor ekasmin yugapat kāmite 'rthe navam idam astu purāṇam idam astv ity ekasya siddhāv itarasya prākāmyavidhātād ūnatvaṃ prasaktam /
YSBhā zu YS, 1, 24.1, 1.22 dvayośca tulyayor yugapat kāmitārthaprāptir nāsti arthasya viruddhatvāt /
YSBhā zu YS, 2, 13.1, 20.1 dṛṣṭajanmavedanīyas tv ekavipākārambhī bhogahetutvād dvivipākārambhī vā bhogāyurhetutvān nandīśvaravan nahuṣavad veti //
YSBhā zu YS, 2, 13.1, 31.1 dve dve ha vai karmaṇī veditavye pāpakasyaiko rāśiḥ puṇyakṛto 'pahanti //
YSBhā zu YS, 2, 13.1, 31.1 dve dve ha vai karmaṇī veditavye pāpakasyaiko rāśiḥ puṇyakṛto 'pahanti //
YSBhā zu YS, 2, 18.1, 9.1 dvayor atiriktam anyad darśanaṃ nāsti //
YSBhā zu YS, 2, 19.1, 5.2 śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātraṃ cety ekadvitricatuṣpañcalakṣaṇāḥ śabdādayaḥ pañcāviśeṣāḥ ṣaṣṭhaścāviśeṣo 'smitāmātra iti //
YSBhā zu YS, 2, 50.1, 4.1 yathā tapte nyastam upale jalaṃ sarvataḥ saṃkocam āpadyate tathā dvayor yugapadgatyabhāva iti //
YSBhā zu YS, 4, 12.1, 12.1 ekasya cādhvanaḥ samaye dvāv adhvānau dharmisamanvāgatau bhavata eveti nābhūtvā bhāvas trayāṇām adhvanām iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 57.1 tisro varṇānupūrvyeṇa dve tathaikā yathākramam /
YāSmṛ, 1, 207.1 yāvad vatsasya pādau dvau mukhaṃ yonyāṃ ca dṛśyate /
YāSmṛ, 1, 228.1 dvau daive prāk trayaḥ pitrya udag ekaikam eva vā /
YāSmṛ, 1, 254.1 ye samānā iti dvābhyāṃ śeṣaṃ pūrvavad ācaret /
YāSmṛ, 1, 365.2 dve kṛṣṇale rūpyamāṣo dharaṇaṃ ṣoḍaśaiva te //
YāSmṛ, 2, 125.1 catustridvyekabhāgāḥ syur varṇaśo brāhmaṇātmajāḥ /
YāSmṛ, 2, 125.2 kṣatrajās tridvyekabhāgā viḍjās tu dvyekabhāginaḥ //
YāSmṛ, 2, 125.2 kṣatrajās tridvyekabhāgā viḍjās tu dvyekabhāginaḥ //
YāSmṛ, 2, 167.2 dve śate kharvaṭasya syān nagarasya catuḥśatam //
YāSmṛ, 2, 174.2 mahiṣoṣṭragavāṃ dvau dvau pādaṃ pādam ajāvike //
YāSmṛ, 2, 174.2 mahiṣoṣṭragavāṃ dvau dvau pādaṃ pādam ajāvike //
YāSmṛ, 2, 178.1 agnau suvarṇam akṣīṇaṃ rajate dvipalaṃ śate /
YāSmṛ, 2, 225.2 daṇḍaḥ kṣudrapaśūnāṃ tu dvipaṇaprabhṛtiḥ kramāt //
YāSmṛ, 2, 244.2 daṇḍaṃ sa dāpyo dviśataṃ vṛddhau hānau ca kalpitam //
YāSmṛ, 2, 248.2 dvipaṇe dviśato daṇḍo mūlyavṛddhau ca vṛddhimān //
YāSmṛ, 2, 248.2 dvipaṇe dviśato daṇḍo mūlyavṛddhau ca vṛddhimān //
YāSmṛ, 2, 283.2 sadyo vā kāmajaiś cihnaiḥ pratipattau dvayos tathā //
YāSmṛ, 2, 285.1 strī niṣedhe śataṃ dadyād dviśataṃ tu damaṃ pumān /
YāSmṛ, 2, 289.1 śataṃ strīdūṣaṇe dadyād dve tu mithyābhiśaṃsane /
YāSmṛ, 2, 304.1 dvinetrabhedino rājadviṣṭādeśakṛtas tathā /
YāSmṛ, 3, 1.1 ūnadvivarṣaṃ nikhanen na kuryād udakaṃ tataḥ /
YāSmṛ, 3, 18.2 ūnadvivarṣa ubhayoḥ sūtakaṃ mātur eva hi //
YāSmṛ, 3, 86.1 ṣaṣṭyaṅgulīnāṃ dve pārṣṇyor gulpheṣu ca catuṣṭayam /
YāSmṛ, 3, 87.1 dve dve jānukapoloruphalakāṃsasamudbhave /
YāSmṛ, 3, 87.1 dve dve jānukapoloruphalakāṃsasamudbhave /
YāSmṛ, 3, 89.1 tanmūle dve lalāṭākṣigaṇḍe nāsā ghanāsthikā /
YāSmṛ, 3, 90.1 dvau śaṅkhakau kapālāni catvāri śirasas tathā /
YāSmṛ, 3, 100.2 dhamanīnāṃ śate dve tu pañca peśīśatāni ca //
YāSmṛ, 3, 102.2 saptottaraṃ marmaśataṃ dve ca saṃdhiśate tathā //
YāSmṛ, 3, 106.2 vasā trayo dvau tu medo majjaikordhvam tu mastake //
YāSmṛ, 3, 271.1 gaje nīlavṛṣāḥ pañca śuke vatso dvihāyanaḥ /
Śatakatraya
ŚTr, 1, 34.2 dvāveva grasate divākaraniśāprāṇeśvarau bhāskarau bhrātaḥ parvaṇi paśya dānavapatiḥ śīrṣāvaśeṣākṛtiḥ //
ŚTr, 2, 36.1 etatkāmaphalo loke yad dvayor ekacittatā /
ŚTr, 2, 38.1 saṃsāre svapnasāre pariṇatitarale dve gatī paṇḍitānāṃ tattvajñānāmṛtāmbhaḥplavalalitadhiyāṃ yātu kālaḥ kathaṃcit /
ŚTr, 3, 44.2 itthaṃ nayau rajanidivasau lolayan dvāv ivākṣau kālaḥ kalyo bhuvanaphalake krīḍati prāṇiśāraiḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 8, 1.1 ayanānukūlagamanaṃ hitam arkendvor dvayor asaṃpattau /
Abhidhānacintāmaṇi
AbhCint, 1, 21.2 kṛmipīlakalūtādyāḥ syurdvitricaturindriyāḥ //
AbhCint, 2, 44.1 suṣamaduḥṣamā te dve duḥṣamasuṣamā punaḥ /
AbhCint, 2, 46.1 prathame 'ratraye martyāstridvyekapalyajīvitāḥ /
AbhCint, 2, 46.2 tridvyekagavyūtyucchrayāstridvyekadinabhojanāḥ //
AbhCint, 2, 46.2 tridvyekagavyūtyucchrayāstridvyekadinabhojanāḥ //
AbhCint, 2, 69.2 kārtikiko bāhulorjau dvau dvau mārgādikāvṛtuḥ //
AbhCint, 2, 69.2 kārtikiko bāhulorjau dvau dvau mārgādikāvṛtuḥ //
AbhCint, 2, 72.2 ayane dve gatirudagdakṣiṇārkasya vatsaraḥ //
AbhCint, 2, 74.1 daive yugasahasre dve brāhmaṃ kalpau tu tau nṛṇām /
Acintyastava
Acintyastava, 1, 24.1 svapnendrajālikodbhūtaṃ dvicandrodvīkṣaṇaṃ yathā /
Amaraughaśāsana
AmarŚās, 1, 60.1 athādhāraṇakarmoditaśaṅkhinībhedavyavasthāvyākhyā gudameḍhrāntare trikoṇatridhāvartabhagamaṇḍalam ucyate tatra ādhāragranthaya ekadvitrayaś ceti ekadvitrayāṇāṃ madhye granthīnām upāntare catuṣpattraṃ padmam adhomukhaṃ tiṣṭhati tatra karṇikāmadhye mṛṇālasūtraparimāṇā śaṅkhāvartā tatra pravālāṅkurasannibhā dvitrināḍībhūtā kuṇḍalinī śaktiḥ caitanyabījamukhaṃ gatvā suptā //
AmarŚās, 1, 60.1 athādhāraṇakarmoditaśaṅkhinībhedavyavasthāvyākhyā gudameḍhrāntare trikoṇatridhāvartabhagamaṇḍalam ucyate tatra ādhāragranthaya ekadvitrayaś ceti ekadvitrayāṇāṃ madhye granthīnām upāntare catuṣpattraṃ padmam adhomukhaṃ tiṣṭhati tatra karṇikāmadhye mṛṇālasūtraparimāṇā śaṅkhāvartā tatra pravālāṅkurasannibhā dvitrināḍībhūtā kuṇḍalinī śaktiḥ caitanyabījamukhaṃ gatvā suptā //
AmarŚās, 1, 60.1 athādhāraṇakarmoditaśaṅkhinībhedavyavasthāvyākhyā gudameḍhrāntare trikoṇatridhāvartabhagamaṇḍalam ucyate tatra ādhāragranthaya ekadvitrayaś ceti ekadvitrayāṇāṃ madhye granthīnām upāntare catuṣpattraṃ padmam adhomukhaṃ tiṣṭhati tatra karṇikāmadhye mṛṇālasūtraparimāṇā śaṅkhāvartā tatra pravālāṅkurasannibhā dvitrināḍībhūtā kuṇḍalinī śaktiḥ caitanyabījamukhaṃ gatvā suptā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 13.0 sarvadoṣakopanānāṃ niyama iti cen na dvyekadoṣakopanadravyābhāvaprasaṅgāt //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 4.0 ekasminnāśraye dvayoravasthānaṃ sāhacaryam //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 8.0 tatra dvau vipākāv iti suśrutaḥ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 8.2 ekarūpā dvirūpā vā dravyaṃ samadhiśerate //
Ayurvedarasāyana zu AHS, Sū., 9, 26.1, 3.0 dvayor dravyayo rasādisāmye saty apyekasya yadviśiṣṭaṃ karma dṛśyate tat prabhāvajam //
Ayurvedarasāyana zu AHS, Sū., 15, 6.2, 5.0 sthire dve śāliparṇī pṛśniparṇī ca //
Ayurvedarasāyana zu AHS, Sū., 16, 4.2, 1.0 yamakādisaṃjñātrayam āha dvābhyām iti //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 1.0 acchapeyasya mātrātrayamāha dvābhyāmityādi //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 2.2 kaṇḍūkarī jīvanāhvasvasaṃjñe dve pañcake gopasutā tripādī //
AṣṭNigh, 1, 90.2 dvibṛhatīdvikarañjajayādvayaṃ bahalapallavadarbharujākarāḥ //
AṣṭNigh, 1, 90.2 dvibṛhatīdvikarañjajayādvayaṃ bahalapallavadarbharujākarāḥ //
AṣṭNigh, 1, 166.1 mustāvacāgnidviniśādvitiktābhallātapāṭhātriphalīviṣākhyāḥ /
AṣṭNigh, 1, 166.1 mustāvacāgnidviniśādvitiktābhallātapāṭhātriphalīviṣākhyāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 22.1 dhanvinām agraṇīreṣa tulyaścārjunayordvayoḥ /
BhāgPur, 1, 14, 37.1 yatpādaśuśrūṣaṇamukhyakarmaṇā satyādayo dvyaṣṭasahasrayoṣitaḥ /
BhāgPur, 1, 19, 26.1 taṃ dvyaṣṭavarṣaṃ sukumārapādakarorubāhvaṃsakapolagātram /
BhāgPur, 2, 1, 27.1 dve jānunī sutalaṃ viśvamūrter ūrudvayaṃ vitalaṃ cātalaṃ ca /
BhāgPur, 2, 9, 6.1 sa cintayan dvyakṣaram ekadāmbhasy upāśṛṇoddvirgaditaṃ vaco vibhuḥ /
BhāgPur, 3, 9, 18.1 yasmād bibhemy aham api dviparārdhadhiṣṇyam adhyāsitaḥ sakalalokanamaskṛtaṃ yat /
BhāgPur, 3, 11, 5.1 aṇur dvau paramāṇū syāt trasareṇus trayaḥ smṛtaḥ /
BhāgPur, 3, 11, 8.2 te dve muhūrtaḥ praharaḥ ṣaḍ yāmaḥ sapta vā nṛṇām //
BhāgPur, 3, 11, 11.2 dvau tāv ṛtuḥ ṣaḍ ayanaṃ dakṣiṇaṃ cottaraṃ divi //
BhāgPur, 3, 11, 20.1 catvāri trīṇi dve caikaṃ kṛtādiṣu yathākramam /
BhāgPur, 3, 11, 38.1 kālo 'yaṃ dviparārdhākhyo nimeṣa upacaryate /
BhāgPur, 3, 11, 39.1 kālo 'yaṃ paramāṇvādir dviparārdhānta īśvaraḥ /
BhāgPur, 3, 30, 24.2 tribhir muhūrtair dvābhyāṃ vā nītaḥ prāpnoti yātanāḥ //
BhāgPur, 3, 31, 3.1 māsena tu śiro dvābhyāṃ bāhvaṅghryādyaṅgavigrahaḥ /
BhāgPur, 3, 32, 8.1 dviparārdhāvasāne yaḥ pralayo brahmaṇas tu te /
BhāgPur, 3, 32, 32.2 dvayor apy eka evārtho bhagavacchabdalakṣaṇaḥ //
BhāgPur, 4, 1, 7.2 idhmaḥ kavir vibhuḥ svahnaḥ sudevo rocano dviṣaṭ //
BhāgPur, 4, 1, 63.1 tebhyo dadhāra kanye dve vayunāṃ dhāriṇīṃ svadhā /
BhāgPur, 4, 4, 14.1 yad dvyakṣaraṃ nāma gireritaṃ nṛṇāṃ sakṛt prasaṅgād agham āśu hanti tat /
BhāgPur, 4, 13, 13.1 puṣpārṇasya prabhā bhāryā doṣā ca dve babhūvatuḥ /
BhāgPur, 4, 25, 45.1 saptopari kṛtā dvāraḥ purastasyāstu dve adhaḥ /
BhāgPur, 4, 25, 46.2 paścime dve amūṣāṃ te nāmāni nṛpa varṇaye //
BhāgPur, 4, 26, 1.3 dvīṣaṃ dvicakram ekākṣaṃ triveṇuṃ pañcabandhuram //
BhāgPur, 4, 26, 1.3 dvīṣaṃ dvicakram ekākṣaṃ triveṇuṃ pañcabandhuram //
BhāgPur, 4, 26, 2.1 ekaraśmyekadamanamekanīḍaṃ dvikūbaram /
BhāgPur, 4, 27, 25.1 dvāvimāvanuśocanti bālāvasadavagrahau /
BhāgPur, 10, 1, 32.1 dāsīnāṃ sukumārīṇāṃ dve śate samalaṃkṛte /
BhāgPur, 10, 2, 27.1 ekāyano 'sau dviphalastrimūlaścatūrasaḥ pañcavidhaḥ ṣaḍātmā /
BhāgPur, 10, 2, 27.2 saptatvagaṣṭaviṭapo navākṣo daśacchadī dvikhago hyādivṛkṣaḥ //
BhāgPur, 10, 3, 25.1 naṣṭe loke dviparārdhāvasāne mahābhūteṣvādibhūtaṃ gateṣu /
BhāgPur, 11, 7, 22.1 ekadvitricatuṣpādo bahupādas tathāpadaḥ /
BhāgPur, 11, 9, 4.1 dvāv eva cintayā muktau paramānanda āplutau /
BhāgPur, 11, 9, 7.2 babhañjaikaikaśaḥ śaṅkhān dvau dvau pāṇyor aśeṣayat //
BhāgPur, 11, 9, 7.2 babhañjaikaikaśaḥ śaṅkhān dvau dvau pāṇyor aśeṣayat //
BhāgPur, 11, 9, 10.1 vāse bahūnāṃ kalaho bhaved vārttā dvayor api /
BhāgPur, 11, 10, 30.2 brahmaṇo 'pi bhayaṃ matto dviparārdhaparāyuṣaḥ //
BhāgPur, 11, 12, 22.1 dve asya bīje śatamūlas trinālaḥ pañcaskandhaḥ pañcarasaprasūtiḥ /
BhāgPur, 11, 12, 22.2 daśaikaśākho dvisuparṇanīḍas trivalkalo dviphalo 'rkaṃ praviṣṭaḥ //
BhāgPur, 11, 12, 22.2 daśaikaśākho dvisuparṇanīḍas trivalkalo dviphalo 'rkaṃ praviṣṭaḥ //
BhāgPur, 11, 17, 26.2 samāhita upāsīta saṃdhye dve yatavāg japan //
Bhāratamañjarī
BhāMañj, 1, 34.2 dvibhaikṣyamuparodhāya pareṣāṃ tanna te kṣamam //
BhāMañj, 1, 37.3 vatsa stutvāśvinau dvau tvaṃ divyaṃ cakṣuravāpnuhi //
BhāMañj, 5, 54.2 dve bhāge vidite tulye gṛhāṇākṣauhiṇīmataḥ //
BhāMañj, 7, 328.2 jahāra śirasī yābhyāṃ dvicandrevābhavanmahī //
BhāMañj, 9, 28.2 kruddho 'vadhītsahasre dve rathānāṃ dharmanandanaḥ //
BhāMañj, 13, 1180.1 sa vrajanvipulāyāmaṃ dviśṛṅgaṃ divyabhūdharam /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 10.0 kṣipraṃ ca dhriyate dvipīṭhamaruto 'py ūrdhvakramākarṣaṇe saṃyukto gaticittaśoṣaṇam ataḥ prāpye 'nile tiṣṭhati //
AmarŚās (Komm.) zu AmarŚās, 10.1, 13.1 dve brahmaṇī veditavye śabdabrahma paraṃ ca tat /
AmarŚās (Komm.) zu AmarŚās, 10.1, 14.2 dve brahmaṇī veditavye śabdabrahma paraṃ ca tat //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 160.1 sārive dve tu madhure kaphavātāsranāśane /
Garuḍapurāṇa
GarPur, 1, 4, 33.2 śvāpadaṃ dvikhuraṃ hastivānarāḥ pakṣipañcamāḥ //
GarPur, 1, 6, 21.1 ṣaṣṭiṃ kanyā rūpayutā dve caivāṅgirase dadau /
GarPur, 1, 6, 21.2 dve prādātsa kṛśāśvāya daśa dharmāya cāpyatha //
GarPur, 1, 6, 34.1 avijñātagatiścaiva dvau putrāvanilasya tu /
GarPur, 1, 6, 59.1 vinatāyāstu putrau dvau vikhyātau garuḍāruṇau /
GarPur, 1, 8, 7.1 karṇikāyā dvibhāgena kesarāṇi vicakṣaṇaḥ /
GarPur, 1, 11, 13.2 netraṃ netre vidhātavyam astraṃ ca karayordvayoḥ //
GarPur, 1, 11, 25.1 tadvat khaḍgaṃ tathā cakraṃ nyasetpārśvadvayordvayam /
GarPur, 1, 18, 5.2 dvābhyāṃ cāmṛtakumbhaṃ tu cintayedamṛteśvaram //
GarPur, 1, 19, 9.2 bāṇadviṣaḍvahnivājiyugabhūr ekabhāgataḥ //
GarPur, 1, 23, 37.1 piṅgalā dve ca nāḍyau tu prāṇo 'pānaśca mārutau /
GarPur, 1, 23, 47.2 dviruddhāto guṇau dvau ca dhūmraṣaṭkoṇamaṇḍalam //
GarPur, 1, 23, 53.1 adhordhvavadane dve ca padmakarṇikakesaram /
GarPur, 1, 28, 2.2 pūrve bhadraḥ subhadro dvau dakṣe caṇḍapracaṇḍakau //
GarPur, 1, 32, 16.1 cintayecca tato nyāsaṃ kayyāndvai kārayordvayoḥ /
GarPur, 1, 39, 6.3 ekacakrarathārūḍhaṃ dvibāhuṃ dhṛtapaṅkajam //
GarPur, 1, 41, 3.4 śukre naṣṭe mahādeva vakṣye 'haṃ dvijapādiha //
GarPur, 1, 42, 9.2 manonmanī sarvamukhī dvyaṅgulāṅgulato 'thavā //
GarPur, 1, 45, 15.1 lagnadvicakro raktābhaḥ pūrvabhāgastupuṣkalaḥ /
GarPur, 1, 45, 28.1 lakṣmīnārāyaṇo dvābhyāṃ tribhir mūrtistrivikramaḥ /
GarPur, 1, 48, 19.1 kalaśau tu tato dvau dvau niveśyau toraṇāntike /
GarPur, 1, 48, 19.1 kalaśau tu tato dvau dvau niveśyau toraṇāntike /
GarPur, 1, 48, 87.1 agna āyāhi jaṅghe dve śaṃ no devīti jānunī /
GarPur, 1, 50, 40.2 mṛdaikayā śiraḥ kṣālyaṃ dvābhyāṃ nābhestathopari //
GarPur, 1, 59, 41.2 bhāge dviśeṣe strīnāśaḥ puṃsaḥ syādekaśūnyayoḥ //
GarPur, 1, 60, 19.1 ekaikaṃ bāhuyugme tu ekaikaṃ hastayordvayoḥ /
GarPur, 1, 63, 5.2 dve dve romṇī paṇḍitānāṃ śrotriyāṇāṃ tathaiva ca //
GarPur, 1, 63, 5.2 dve dve romṇī paṇḍitānāṃ śrotriyāṇāṃ tathaiva ca //
GarPur, 1, 63, 11.2 catvāriṃśacca varṣāṇi dvirekhādarśanān naraḥ //
GarPur, 1, 63, 13.1 saptatyāyurdvirekhā tu ṣaṣṭyāyustisṛbhirbhavet /
GarPur, 1, 65, 7.2 nṛpāṇāṃ śrotriyāṇāṃ ca dve dve śriye ca dhīmatām //
GarPur, 1, 65, 7.2 nṛpāṇāṃ śrotriyāṇāṃ ca dve dve śriye ca dhīmatām //
GarPur, 1, 65, 16.2 ekadvitricatuḥpañcaṣaḍbhir dhārābhireva ca //
GarPur, 1, 65, 28.1 ekabaliḥ śatāyuḥ syācchrībhogī dvivaliḥ smṛtaḥ /
GarPur, 1, 65, 113.1 ūrdhvaṃ dvābhyāṃ piṇḍikābhyāṃ jaṅghe cātiśirālake /
GarPur, 1, 65, 117.1 udare śvaśuraṃ hanti patiṃ hanti sphicordvayoḥ /
GarPur, 1, 66, 19.2 dvādaśāhair dvayor māsanāmnor ādyakṣaraṃ tathā //
GarPur, 1, 67, 11.2 dvayorvāhe tu mṛtyuḥ syāt sarvakāryavināśinī //
GarPur, 1, 67, 16.2 dvābhyāṃ caiva pravāhe ca krūrasaumyavivarjane //
GarPur, 1, 67, 23.2 prasthite bhāgato haṃse dvābhyāṃ vai sarvavāhinī //
GarPur, 1, 68, 23.1 dvau vajravarṇau pṛthivīpatīnāṃ sadbhiḥ pradiṣṭau na tu sārvajanyau /
GarPur, 1, 68, 36.2 dvābhyāṃ kramādvānim upāgatasya tvekāvamānasya viniścayo 'yam //
GarPur, 1, 69, 27.2 yanmāṣakāṃstrīnbibhṛyātsahasre dve tasya mūlyaṃ paramaṃ pradiṣṭam //
GarPur, 1, 69, 28.1 ardhādhikau dvau vahato 'sya mūlyaṃ tribhiḥ śatairapyadhikaṃ sahasram /
GarPur, 1, 69, 28.2 dvimāṣakonmānitagauravasya śatāni cāṣṭau kathitāni mūlyam //
GarPur, 1, 69, 29.2 guñjāśca ṣaḍ dhārayataḥ śate dve mūlyaṃ paraṃ tasya vadanti tajjñāḥ /
GarPur, 1, 87, 31.1 dvāvaśvinau vinirdiṣṭau viśvedevāstathā daśā /
GarPur, 1, 95, 6.1 tisro varṇānupūrvyeṇa dve tathaikā yathākramam /
GarPur, 1, 98, 9.1 yāvadvatsasya dvau pādau mukhaṃ yonyāṃ pradṛśyate /
GarPur, 1, 99, 9.2 dvau daiva prāgudak pitrye trīṇyekaṃ cobhayoḥ pṛthak //
GarPur, 1, 99, 34.2 yesamānā iti dvābhyāṃ śeṣaṃ pūrvavadācaret //
GarPur, 1, 105, 36.1 gaje nīlānvṛṣānpañca śuke vatsaṃ dvihāyanam /
GarPur, 1, 106, 1.3 ūnadvivarṣaṃ nikhanenna kuryād udakaṃ tataḥ //
GarPur, 1, 106, 14.2 ūnadvivarṣa ubhayoḥ sūtakaṃ mātureva hi //
GarPur, 1, 110, 13.1 kusumastabakasyeva dve gatī tu manasvinaḥ /
GarPur, 1, 114, 36.2 dve saṃdhye cāpi nidrā vivasanaśayanaṃ grāsahāsātirekaḥ svāṅge pīṭhe ca vādyaṃ nidhanamupanayetkeśavasyāpi lakṣmīm //
GarPur, 1, 114, 54.2 dvikarṇasya tu mantrasya brahmāpyantaṃ na budhyate //
GarPur, 1, 123, 11.1 ekādaśīvrataṃ nityaṃ tatkuryātpakṣayordvayoḥ /
GarPur, 1, 145, 5.1 śantanoḥ satyavatyāṃ ca dvau putrau saṃbabhūvatuḥ /
GarPur, 1, 146, 22.2 dhātorduṣṭātpuro vātāddvigrahāveśaviplavāt //
GarPur, 1, 151, 13.1 ādye dve varjayedanye sarvaliṅgāṃ ca veginīm /
GarPur, 1, 154, 14.2 kapho rasādvikupitastoyavāhiṣu mārutaḥ //
GarPur, 1, 158, 38.2 pittaṃ kapho dvāvapi vā saṃhanyete 'nilena cet //
GarPur, 1, 166, 43.2 tadā khañjo bhavejjantuḥ paṅguḥ sakthnordvayorvadhāt //
GarPur, 1, 167, 17.1 ekadoṣaṃ ca saṃsādhyaṃ yāpyaṃ caiva dvidoṣajam /
GarPur, 1, 168, 13.1 hetulakṣaṇasaṃsargādvidyādvyādhiṃ dvidoṣajam /
GarPur, 1, 168, 36.1 saṃmiśralakṣaṇairjñeyo dvitridoṣānvayo naraḥ /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 19.1 pañcānāṃ tu trayo dharmmyā dvāvadharmmyau smṛtāviha /
GṛRĀ, Gāndharvalakṣaṇa, 8.2 dvayoḥ sakāmayor mātṛpitṛdānarahito yogo gāndharvvaḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 18.1 mārgau samyaṅ mama hanumatā varṇitau dvau tayos te sahyāsanno 'py anaghasubhagaḥ paścimo nityavarṣaḥ /
Hitopadeśa
Hitop, 0, 7.1 vidyā śastraṃ ca śāstraṃ ca dve vidye pratipattaye /
Hitop, 1, 126.2 kusumastabakasyeva dve vṛttī tu manasvinaḥ /
Hitop, 1, 146.2 saṃsāraviṣayavṛkṣasya dve eva rasavatphale /
Hitop, 1, 160.1 māsam ekaṃ naro yāti dvau māsau mṛgaśūkarau /
Hitop, 2, 127.9 sā strīsvabhāvād asahā bharasya tayor dvayor ekataraṃ jahāti //
Hitop, 3, 102.10 vīravaro brūte dvau bāhū /
Hitop, 4, 6.15 dvāv eva sukham edhete yadbhaviṣyo vinaśyati //
Hitop, 4, 42.2 svair eva paribhūyete dvāv apy etāv asaṃśayam //
Kathāsaritsāgara
KSS, 1, 2, 15.2 pūrvoktāṇḍakapāle dve rodasī kīrtite yataḥ //
KSS, 1, 2, 33.1 athābhyagacchatāṃ viprau dvāvasmadgṛhamekadā /
KSS, 1, 3, 46.2 puruṣau dvau tatastau sa pṛṣṭavān kau yuvām iti //
KSS, 1, 5, 9.2 ahaṃ ca dve nijāṅgulyau diśi tasyāmadarśayam //
KSS, 1, 5, 12.1 tato 'sya rājannaṅgulyāvete dve darśite mayā /
KSS, 1, 5, 12.2 aikacitye dvayoreva kimasādhyaṃ bhavediti //
KSS, 1, 6, 9.1 vatsaś ca gulmakaś caiva tasya dvau tanayau sakhe /
KSS, 1, 6, 43.1 ekaikaḥ kāṣṭhikaḥ prītyā kāṣṭhe dve dve dadau mama /
KSS, 1, 6, 43.1 ekaikaḥ kāṣṭhikaḥ prītyā kāṣṭhe dve dve dadau mama /
KSS, 1, 6, 162.1 tacchrutvā mama rājñaśca viṣādapramadau dvayoḥ /
KSS, 2, 2, 6.2 tasya ca dvau sutau sādhorjāyete sma janapriyau //
KSS, 2, 2, 19.1 dvāvetasyātha mittratvaṃ viprasyāvantideśajau /
KSS, 2, 3, 42.2 dve tasya ratne śakrasya kuliśairāvaṇāviva //
KSS, 2, 3, 74.2 jātau dvau tanayau caṇḍamahāsenasya bhūpateḥ //
KSS, 2, 4, 117.1 atha dvau rākṣasau tatra ghorau bhīto dadarśa saḥ /
KSS, 2, 5, 79.1 dve ca raktāmbuje dattvā sa devastāvabhāṣata /
KSS, 2, 5, 131.2 ahameṣā ca bhārye dve viprasyābhūva kasyacit //
KSS, 2, 6, 37.2 babhūvatuśca tasya dve gṛhiṇyau gṛhamedhinaḥ //
KSS, 2, 6, 46.2 tāta dvau mama tātau sta ityavispaṣṭayā girā //
KSS, 3, 1, 135.1 sundopasundanāmānau bhrātarau dvau babhūvatuḥ /
KSS, 3, 1, 140.2 pravṛttasaṃprahāratvāddvāvapi kṣayamīyatuḥ //
KSS, 3, 3, 17.1 tato 'napāyinau tau dvāvurvaśī ca nṛpaśca saḥ /
KSS, 3, 4, 6.1 paścātkareṇukārūḍhe devyau dve tasya rejatuḥ /
KSS, 3, 4, 22.1 ityūcuraparāste dve dṛṣṭvā devyau parasparam /
KSS, 3, 5, 9.2 vratopavāsaklānte ca devyau dve puṣpakomale //
KSS, 3, 5, 71.1 padāt padaṃ ca dve devyau mārge tam anujagmatuḥ /
KSS, 4, 1, 8.2 upaninye dvayor madhye sa svacittam ivāsavam //
KSS, 4, 1, 21.1 taveva tasya dve eva bhavye bhārye babhūvatuḥ /
KSS, 4, 1, 43.1 daivād yugapad etau ca jātau dvau tanayau mama /
KSS, 4, 1, 78.1 kathaṃ ca prasaratvetacchastraṃ kṛpaṇayor dvayoḥ /
KSS, 4, 1, 107.1 tasya ca svānurūpau dvāvutpannau tanayau kramāt /
KSS, 4, 2, 152.2 sa dvayor agamat kālo mama tasya ca mittrayoḥ //
KSS, 4, 2, 181.1 purā kaśyapabhārye dve kadrūś ca vinatā tathā /
KSS, 5, 1, 84.1 ekadā dvau ca tāvevaṃ mantraṃ vidadhatur mithaḥ /
KSS, 5, 2, 75.1 jāyete sma ca tasya dvau sadṛśau guṇaśālinaḥ /
KSS, 5, 2, 259.1 sa tau dvāvapyupetyaiva bhrātarau gururabravīt /
KSS, 5, 3, 38.2 dve puṣpāvacayavyagre tāvad aikṣata yoṣitau //
KSS, 5, 3, 110.2 kleśaiḥ prāpyāpi na prāpte dhyāyaṃste dve api priye //
KSS, 5, 3, 141.1 anyathā katham ekasmin sati pravahaṇe dvayoḥ /
KSS, 5, 3, 187.1 tatastasya dvibhāryasya śaktidevasya tiṣṭhataḥ /
KSS, 6, 1, 30.2 nṛpatir dharmacaryārthaṃ dvau māsau vadhanigraham //
KSS, 6, 1, 33.1 akāraṇaṃ dvimāsānte maraṇaṃ bhāvi bhāvayan /
KSS, 6, 1, 96.1 tasmai niḥśeṣam āvābhyāṃ dvābhyām api nijāśanam /
KSS, 6, 1, 123.1 gaṅgāyāṃ tulyakālau dvau tapasyanaśane janau /
KSS, 6, 1, 131.1 jātayośca tayorevaṃ prāgjanmasmarator dvayoḥ /
KSS, 6, 1, 152.2 puruṣau dvāvapaśyacca vijane sahitasthitau //
KSS, 6, 1, 160.2 puruṣau dvāvavaṣṭabhya rājā baddhau cakāra ca //
KSS, 6, 1, 205.2 rājā vikramasiṃhastau viprau dvāvapyabhāṣata //
Kālikāpurāṇa
KālPur, 55, 62.2 dvau pāṇī prasṛtīkṛtya kṛtvā cottānamañjalim //
KālPur, 55, 63.1 aṃguṣṭhāgradvayaṃ nyasya kaniṣṭhāgradvayostataḥ /
KālPur, 55, 64.2 anāmikāyāḥ pṛṣṭhe tu madhyame dve niveśayet //
KālPur, 55, 65.1 dve tarjanyau kaniṣṭhāgre tadagreṇaiva yojayet /
Kṛṣiparāśara
KṛṣiPar, 1, 12.2 śākaṃ triguṇitaṃ kṛtvā dviyutaṃ muninā haret /
KṛṣiPar, 1, 98.1 ātmapoṣaṇamātraṃ tu dvihalena ca sarvadā /
KṛṣiPar, 1, 191.1 dvivāraṃ āśvine māsi kṛtvā dhānyaṃ tu nistṛṇam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 135.1 udayāt prāg dvighaṭikāvyāpinyekādaśī yadā /
Maṇimāhātmya
MaṇiMāh, 1, 41.1 pītavarṇo bhaved yas tu dvirekhaḥ sitabindukaḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 7.2 dvayorvyaktikaraḥ kaścic cyutisiddhivilakṣitaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 24.0 kadācid atiruciraratnaprakaravinicitakanakamayakamanīyamahītalamanoharasaptamajaladhitaṭaviharaṇahevākinaṃ nīlopalatviṣaṃ caturbhujaṃ dvikaṃdharādharaṃ mukhadvayena vedādhyayanasurāpānasaṃkarakāriṇam asuranivahaparivṛtaṃ durmadaṃ mahāsuraṃ tridaśapatir apaśyat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 49.0 ataś ca dvayor api visadṛśakriyatvān nātretaretarāśrayadoṣaḥ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 4.0 sa eva hi sattvātmani śānta upādhau śānta iva rajobahule tu bhagavān ivājñānātmake ca tamasi mugdha ivāste na tu tato 'nyat pṛthak kiṃcid avatiṣṭhate tasyaiva tathā tathā vaicitryeṇāvasthiteḥ satyatvāt dvaitapratibhāsasya dvicandrādijñānavat bhrāntatvāt //
Narmamālā
KṣNarm, 3, 20.1 eko dvau bahavaḥ paścānninyuste bhastrayā tathā /
KṣNarm, 3, 82.2 gururnanarta dvābhyāṃ ca śanairutthāya cāsanāt //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 22.0 atrocyata dvidoṣaliṅgam viharediti apraharṣa tatra vedayitā nityabhītaṃ atrocyata dvidoṣaliṅgam viharediti nityabhītaṃ dvidoṣaliṅgam ityādi //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 14.1 ahnaḥ pūrvaṃ dviyāmaṃ vā dhuryāṇāṃ vāhanaṃ smṛtam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 2.0 ekaṃ dvau trīṃścaturo vā viprān snātakān yathāśakti bhojayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 130.2 pitā nāma karotyekākṣaraṃ dvyakṣaraṃ tryakṣaraṃ caturakṣaramaparimitaṃ vā ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭhānāntam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 279.2 upavītaṃ baṭorekaṃ dve tathetarayoḥ smṛte /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 392.3 rājanyabandhordvāviṃśe vaiśyasya dvyadhike tataḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 638.0 samānādekasmāt puruṣād attā bhoktā adyaśca bhogyaḥ dvāvapyutpadyete //
Rasahṛdayatantra
RHT, 8, 14.2 mākṣikasatvarasakau dvāveva hi rañjane śastau //
RHT, 16, 3.2 dviguṇitaraktakaṣāyaṃ kṣīreṇa caturguṇena pacet //
RHT, 19, 11.1 māsena kāntimedhe dvābhyāṃ praśamayati doṣanikaraṃ ca /
RHT, 19, 15.2 dvicatuḥṣaṭpalamānaṃ mātrādhamamadhyamajyeṣṭhāḥ //
RHT, 19, 38.1 saṃyuktairvyastairvā dvitricaturbhir yathālābham /
RHT, 19, 41.1 śatavedhino dviguñjā tathā sahasraikavedhino guñjā /
Rasamañjarī
RMañj, 2, 11.1 dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam /
RMañj, 2, 34.1 dvābhyāṃ caturguṇaṃ deyaṃ dravaṃ mūṣāṃ nirudhya ca /
RMañj, 2, 43.1 tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam /
RMañj, 2, 50.3 baddho dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā //
RMañj, 3, 44.0 dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṃkaṇasya ca //
RMañj, 5, 10.1 agniṃ prajvālayedgāḍhaṃ dviniśaṃ svāṅgaśītalam /
RMañj, 5, 29.2 dvayostulyaṃ tāmrapatraṃ sthālyā garbhaṃ nirodhayet //
RMañj, 5, 32.2 amlapiṣṭaṃ dviguṇitamadhordhvaṃ dāpayed balim //
RMañj, 5, 52.2 dvayoḥ samaṃ sāracūrṇaṃ mardayet kanyakāmbunā //
RMañj, 6, 46.2 dviguṃjaṃ madhunā deyaṃ vātajvaranivṛttaye //
RMañj, 6, 50.3 tridinair viṣamaṃ tīvramekadvitricaturthakam //
RMañj, 6, 54.2 sūtāddviguṇitaṃ deyaṃ jaipālaṃ tuṣavarjitam //
RMañj, 6, 56.1 dviguñjaṃ taptatoyena vātaśleṣmajvarāpaham /
RMañj, 6, 82.2 dvau bhāgau ṭaṅkaṇasyaiva bhāgaikamamṛtasya ca //
RMañj, 6, 89.1 dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt /
RMañj, 6, 132.1 dviguñjamārdrakadrāvairdeyaṃ śītodakaṃ punaḥ /
RMañj, 6, 138.2 catvāra auṣadhayaḥ sarve dvidviṭaṅkaṃ ca kathyate //
RMañj, 6, 138.2 catvāra auṣadhayaḥ sarve dvidviṭaṅkaṃ ca kathyate //
RMañj, 6, 148.2 dvibhāgo gandhakaḥ sūtastribhāgo mardayeddinam //
RMañj, 6, 169.2 guñjaikaṃ tu dviguñjaṃ vā balaṃ jñātvā prayojayet //
RMañj, 6, 183.2 dviguñjāṃ vaṭikāṃ khādetsarvavātapraśāntaye /
RMañj, 6, 198.1 palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe /
RMañj, 6, 211.2 guñjaiko vā dviguṃjo vā āmarogaharaḥ paraḥ //
RMañj, 6, 232.2 dvimāsābhyantare puṃsāmapathyaṃ na tu bhojayet //
RMañj, 6, 238.1 dvipalaṃ pippalīcūrṇamiśraṃ sarveśvaraṃ rasam /
RMañj, 6, 238.2 dviguñjaṃ lehayet kṣaudrair munimaṇḍalakuṣṭhanut //
RMañj, 6, 252.0 sūto dvau valgujā trīṇi kaṇā viśvā trikaṃ trikam //
RMañj, 6, 260.2 tāmrabhasma dvayostulyaṃ sampuṭe taṃ nirodhayet //
RMañj, 6, 262.1 sampuṭaṃ cūrṇayet sūkṣmaṃ parṇakhaṇḍe dviguñjake /
RMañj, 6, 267.1 dviniṣkabhakṣaṇāddhanti prasuptiṃ kuṣṭhamaṇḍalam /
RMañj, 6, 294.2 godugdhadvipalenaiva madhurāhārasevinaḥ //
RMañj, 6, 299.1 dviguñjaṃ bhakṣayetprātarnāgavallīdalāntare /
RMañj, 6, 311.2 śālmalyandhriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam //
RMañj, 6, 317.2 ūṣaṇaṃ pañcabhāgaṃ syādamṛtaṃ ca dvibhāgakam //
RMañj, 6, 326.1 śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam /
RMañj, 6, 327.2 pratyekaṃ dvipalaṃ yojyaṃ yavakṣāraṃ ca ṭaṅkaṇam //
RMañj, 6, 341.2 gandhakaṃ pippalī śuṇṭhī dvau dvau bhāgau vicūrṇayet //
RMañj, 6, 341.2 gandhakaṃ pippalī śuṇṭhī dvau dvau bhāgau vicūrṇayet //
RMañj, 6, 342.2 dviguñjaṃ recane siddhaṃ nārāco'yaṃ mahārasaḥ /
RMañj, 6, 344.1 icchābhedī dviguñjaḥ syātsitayā saha dāpayet /
RMañj, 8, 21.2 dvayostulyena tailena pacenmṛdvagninā kṣaṇam //
Rasaprakāśasudhākara
RPSudh, 1, 39.1 dvyaṃgulaḥ pṛṣṭhavistāro madhye 'timasṛṇīkṛtaḥ /
RPSudh, 1, 106.1 kṣīreṇa sahitaṃ vāpi prahitaṃ dvidināvadhi /
RPSudh, 3, 8.1 ḍamarūkābhidhayaṃtravareṇa taṃ dvidaśayāmamamuṃ paca vahninā /
RPSudh, 3, 16.2 dvidaśayāmamadhaḥkṛtavahninā bhavati raktarasastalabhasmasāt //
RPSudh, 3, 30.2 dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī /
RPSudh, 4, 20.3 yaḥ seveta naraḥ samān dvidaśakān vṛddhaśca no jāyate /
RPSudh, 5, 71.2 dolāyantreṇa yāmau dvau śudhyatyeva hi sasyakam //
RPSudh, 5, 86.2 anenaiva prakāreṇa dvitrivāreṇa gālayet //
RPSudh, 6, 12.1 phullikā khaṭikā tadvat dviprakārā praśasyate /
RPSudh, 8, 20.1 ekaṃ bhāgaṃ vatsanābhaṃ ca kuryāddvau bhāgau ceṭ ṭaṅkaṇaṃ daṃtibījam /
RPSudh, 8, 21.1 śuddhaṃ sūtaṃ bhāgamekaṃ tu tālād dvau bhāgau cedvedasaṃkhyāḥ śilāyāḥ /
RPSudh, 10, 41.1 bhūmyāṃ vai khanayedgartaṃ dvihastaṃ caturasrakam /
RPSudh, 10, 51.1 mūṣikāṃ bhūmimadhye tu sthāpitāṃ dvyaṃgulād adhaḥ /
RPSudh, 11, 29.2 mandavahnau ca prapuṭet dvitrivāraṃ prayatnataḥ //
RPSudh, 11, 31.0 dvau varṇau vardhate samyak nātra kāryā vicāraṇā //
RPSudh, 11, 36.1 dvau bhāgau śuddhatāmrasya dvau bhāgau śuddhahemajau /
RPSudh, 11, 36.1 dvau bhāgau śuddhatāmrasya dvau bhāgau śuddhahemajau /
RPSudh, 11, 57.2 dvau varṇau vardhataḥ samyak haṭṭavikrayayogyakam //
RPSudh, 11, 61.1 sūtako dvipalaḥ kāryaḥ tu sumbilaśca catuṣpalaḥ /
RPSudh, 11, 100.1 palāṣṭamātraṃ tālaṃ tu dvikarṣapramitaṃ rasam /
RPSudh, 11, 115.1 dvipalaṃ śuddhasūtaṃ ca dvipalaṃ rasakasya ca /
RPSudh, 11, 115.1 dvipalaṃ śuddhasūtaṃ ca dvipalaṃ rasakasya ca /
RPSudh, 11, 136.1 paścāttāṃ mūṣikāmadhye citrāgharme dviyāmakam /
Rasaratnasamuccaya
RRS, 2, 35.1 samyagdrutaṃ samāhṛtya dvivāraṃ pradhamed ghanam /
RRS, 2, 60.3 śeṣe dve niṣphale varjye vaikrāntamiti saptadhā //
RRS, 3, 34.2 ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet /
RRS, 3, 35.1 kṣārāmlatailasauvīravidāhi dvidalaṃ tathā /
RRS, 3, 38.1 dviniṣkapramitaṃ gandhaṃ piṣṭvā tailena saṃyutam /
RRS, 3, 161.2 dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ //
RRS, 5, 19.1 etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /
RRS, 5, 58.1 sūtād dviguṇitaṃ tāmrapatraṃ kanyārasaiḥ plutam /
RRS, 5, 66.1 tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /
RRS, 5, 84.1 ekadvitricatuṣpañcasarvatomukham eva tat /
RRS, 5, 91.1 kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet /
RRS, 5, 133.2 dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ //
RRS, 5, 204.1 aṣṭabhāgena tāmreṇa dvibhāgakhurakeṇa ca /
RRS, 5, 221.2 nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham //
RRS, 5, 224.3 dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam //
RRS, 5, 231.1 bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām /
RRS, 6, 40.2 ṣaṭkoṇaṃ maṇḍalaṃ tatra sindūreṇa dvihastakam //
RRS, 8, 99.1 dvāvetau svedasaṃnyāsau rasarājasya niścitam /
RRS, 9, 42.2 paceccullyāṃ dviyāmaṃ vā rasaṃ tat puṭayantrakam //
RRS, 9, 46.1 dviyāmaṃ svedayedeva rasotthāpanahetave /
RRS, 9, 81.2 pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye //
RRS, 10, 51.1 nimnavistarataḥ kuṇḍe dvihaste caturasrake /
RRS, 10, 62.1 vahnimitrāḥ kṣitau samyaṅnikhanyād dvyaṅgulādadhaḥ /
RRS, 11, 5.2 ekā guñjā yavaiḥ ṣaḍbhirniṣpāvastu dviguñjakaḥ //
RRS, 11, 6.1 syādguñjātritayaṃ vallo dvau vallau māṣa ucyate /
RRS, 11, 6.2 dvau māṣau dharaṇaṃ te dve śāṇaniṣkakalāḥ smṛtāḥ //
RRS, 11, 6.2 dvau māṣau dharaṇaṃ te dve śāṇaniṣkakalāḥ smṛtāḥ //
RRS, 11, 10.2 kuḍavau mānikā tau syātprastho dve mānike smṛtaḥ //
RRS, 11, 11.1 prasthadvayaṃ śubhaṃ tau dvau pātrakaṃ dvayamāḍhakam /
RRS, 11, 21.0 yogikau nāgavaṅgau dvau tau jāḍyādhmānakuṣṭhadau //
RRS, 11, 22.2 bhūmijā girijā vārjās te ca dve nāgavaṅgajau //
RRS, 11, 27.1 dve sahasre palānāṃ tu sahasraṃ śatameva vā /
RRS, 12, 12.0 miśritaṃ lakṣaṇaṃ yattu dvayos triṣu bhavecca tat //
RRS, 12, 29.3 tridinair viṣamaṃ tīvramekadvitricaturthakam //
RRS, 12, 41.1 ekadvitridinairhanyāj jvarān doṣakrameṇa tu /
RRS, 12, 70.2 śṛṅgīviṣaṃ dviniṣkaṃ ca triniṣkaṃ cūlikāpaṭu //
RRS, 12, 105.1 pañcavaktro raso nāma dviguñjaḥ saṃnipātajit /
RRS, 12, 111.1 pratyekaṃ rasagandhayor dvipalayoḥ kṛtvā maṣīṃ śuddhayor ramyāṃ mlecchalulāyalocanamanodhātrīprakuñcatrayam /
RRS, 12, 117.1 māṣamātro'nupānena dvipalasyoṣṇavāriṇaḥ /
RRS, 12, 118.2 vyādhivṛddhau prayogo'sya dvau vārau vaidyasaṃmataḥ //
RRS, 13, 30.2 tataḥ saṃcūrṇite cāsminmuktābhasma dviśāṇakam //
RRS, 13, 49.2 dvayoḥ samaṃ tāmrapattraṃ pūrvakalkena melayet //
RRS, 13, 50.2 sūryāvartaraso hy eṣa dviguñjaḥ śvāsajit bhavet //
RRS, 14, 23.1 dviniṣkaṃ bhasma sūtasya niṣkaikaṃ svarṇabhasmakam /
RRS, 14, 23.2 śuddhagandhakaniṣkau dvau cūrṇayitvā citrakadravaiḥ //
RRS, 14, 24.1 dviyāmānte viśoṣyātha tena pūryā varāṭikāḥ /
RRS, 14, 28.2 ekīkṛtya dviguñjaṃ tadbhakṣayedrājayakṣmanut //
RRS, 14, 51.2 śaṃkhasya karṣaṃ mṛtatāmrato dvau varāṭikānāṃ nava sampuṭasthān //
RRS, 14, 55.1 sūtaṃ ca niṣkaṃ samabhāgatutthaṃ gandhopalau dvau caturo varāṭān /
RRS, 14, 59.2 kramād dvitricaturniṣkaṃ mṛtāyaḥ sīsabhāskaram //
RRS, 14, 60.2 dvau niṣkau nīlavaṭakavyomāyaskāntatālakāt //
RRS, 14, 68.1 niṣkau dvau tutthabhāgasya rasād ekaṃ susaṃskṛtāt /
RRS, 14, 68.2 niṣkaṃ viṣasya dvau tīkṣṇātkarṣāṃśaṃ gandhamauktikāt //
RRS, 14, 70.1 ardhapādaṃ ca poṭalyāḥ kākinyau dve viṣasya ca /
RRS, 15, 5.1 śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam /
RRS, 15, 6.2 pratyekaṃ dvipalaṃ yojyaṃ yavakṣāraṃ ca ṭaṅkaṇam //
RRS, 15, 18.1 sājyo guñjādvimāno harati rasavaraḥ sarvalokāśrayo'yaṃ vātaśleṣmottharogāngudajanitagadaṃ śoṣapāṇḍvāmayaṃ ca /
RRS, 15, 25.1 viṣaṃ ca ṣoḍaśāṃśena dvau bhāgau sūtakasya ca /
RRS, 15, 61.1 śreṣṭhā dantyagniyugmatrikaṭukahalinīpīlukumbhaṃ vipakvaṃ prasthe mūtrasya sasnukpayasi rasapalaṃ dve pale gandhakasya /
RRS, 16, 14.1 tulyāṃśaviśvagāṃdhārīcūrṇaṃ dvipalikaṃ kṣipet /
RRS, 16, 23.2 nihanti sadyo vihitāmapāke dvitriprayogeṇa rasottamo'yam //
RRS, 16, 25.1 dvau bhāgau gaṃdhakasyāṣṭau śaṃkhacūrṇasya yojayet /
RRS, 16, 34.1 dvipalonmitarālāyāṃ drutāyāṃ parimiśritām /
RRS, 16, 34.2 bhṛṣṭair yakṣākṣasiṃdhūtthavacāvyoṣadvijīrakaiḥ //
RRS, 16, 88.1 śodhitaṃ saptadhā caiva dvimāṣaṃ tryūṣaṇaṃ pṛthak /
RRS, 16, 90.2 marditaṃ dvipalaiḥ kuryādvaṭikā māṣasaṃmitā //
RRS, 16, 92.2 apāmārgasya ca kṣāraṃ lavaṇaṃ dvidvimāṣakam //
RRS, 16, 92.2 apāmārgasya ca kṣāraṃ lavaṇaṃ dvidvimāṣakam //
RRS, 16, 121.1 vidāhi dvidalaṃ bhūrilavaṇaṃ tailapācitam /
RRS, 16, 129.1 dvipalaṃ gandhakaṃ śuddhaṃ drāvayitvā vinikṣipet /
RRS, 17, 5.2 ghṛṣṭaṃ pacecca mūṣāyāṃ dvau māṣau tasya bhakṣayet //
RRS, 17, 9.2 yāmaikaṃ vālukāyaṃtre pācyaṃ yojyaṃ dviguñjakam //
RRS, 22, 18.2 sarvamekatra saṃmardya chāgīdugdhena taddvyaham //
RRS, 22, 24.2 dvipalasya ca tāmrasya tanmukhe cakrikāṃ nyaset //
Rasaratnākara
RRĀ, R.kh., 2, 41.2 dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam //
RRĀ, R.kh., 2, 43.1 tuṣadagdhasya bhāgau dvāveko valmīkamṛttikā /
RRĀ, R.kh., 4, 17.1 tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu /
RRĀ, R.kh., 4, 29.2 sūtatulyaṃ ghṛtaṃ jīrṇaṃ dvābhyāṃ tulyaṃ ca gandhakam //
RRĀ, R.kh., 4, 51.1 baddhaṃ dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā /
RRĀ, R.kh., 5, 37.1 dvivarṣarūḍhakārpāsairmūlaṃ kāntamukhaiḥ saha /
RRĀ, R.kh., 6, 8.2 athavābhrasya bhāgau dvau ṭaṅkaścaikaṃ jalaiḥ saha //
RRĀ, R.kh., 6, 9.1 dvidinaṃ sthāpayetpātre sūkṣmaṃ kṛtvā prapeṣayet /
RRĀ, R.kh., 6, 15.2 dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṃkaṇasya ca //
RRĀ, R.kh., 8, 64.2 dvayostulyaṃ tāmrapatraṃ sthālyāṃ garbhe nidhāpayet //
RRĀ, R.kh., 8, 89.1 dvipuṭaṃ circiṭākṣāraiḥ deyaṃ vāsārasaiḥ saha /
RRĀ, R.kh., 9, 10.1 asminmadhye lauhapattraṃ taptaṃ taptaṃ dvisaptadhā /
RRĀ, R.kh., 9, 23.1 ātape tridinaṃ bhāvyaṃ dvidinaṃ citrakadravaiḥ /
RRĀ, R.kh., 9, 47.2 dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ //
RRĀ, R.kh., 10, 69.8 sālayugmau karañjau dvau khadiraṃ candanadvayam /
RRĀ, Ras.kh., 2, 10.1 dvābhyāṃ tulyaṃ mṛtaṃ kāntaṃ kāntatulyaṃ mṛtābhrakam /
RRĀ, Ras.kh., 2, 25.1 viḍaṅgaṃ dviniśaṃ vyoṣaṃ samaṃ cūrṇaṃ prakalpayet /
RRĀ, Ras.kh., 2, 53.2 pāradābhraṃ mṛtaṃ tulyaṃ dvābhyāṃ tulyaṃ tu gandhakam //
RRĀ, Ras.kh., 2, 104.1 dhānyarāśau nyasettaṃ tu dvidinānte samuddharet /
RRĀ, Ras.kh., 2, 121.2 svarṇacūrṇapalaikaṃ ca dvipalaṃ śuddhapāradam //
RRĀ, Ras.kh., 3, 48.2 svarṇamekaṃ kāntamekaṃ pañcatāraṃ dvipāradam //
RRĀ, Ras.kh., 4, 13.1 madhvājyairdvipalairyuktaṃ niṣkaikaiś ca marīcakaiḥ /
RRĀ, Ras.kh., 4, 89.2 dvipalaṃ varṣaparyantaṃ jīveccandrārkatārakam //
RRĀ, Ras.kh., 6, 85.1 bhārgīkarkaṭaśuṅgibhṛṅgatrikaṭu dvau jīrakau citrakaṃ cāturjātapunarnavāgajakaṇādrākṣāśaṇaṃ vāsakaḥ /
RRĀ, Ras.kh., 6, 85.2 śālmalyaṅghri phalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayec cūrṇāṃśā vijayāsitādviguṇitā madhvājyamiśraṃtu tat //
RRĀ, Ras.kh., 8, 40.1 guñjā ca riṭhṭhakaś caiva dvau vṛkṣau tatra tiṣṭhataḥ /
RRĀ, Ras.kh., 8, 160.2 dvihastamātrordhvaśilā tatra hastadvayaṃ khanet //
RRĀ, V.kh., 1, 53.1 ṣaṭkoṇaṃ maṇḍalaṃ tatra sindūreṇa dvihastakam /
RRĀ, V.kh., 3, 85.1 dvidinaṃ dolakāyantre tadvatkūṣmāṇḍajairdravaiḥ /
RRĀ, V.kh., 4, 24.2 dviguñjāmātrakarpūrair yantragarbhaṃ pralepayet //
RRĀ, V.kh., 4, 63.4 cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam //
RRĀ, V.kh., 4, 81.2 etāni samabhāgāni dvibhāgaṃ rasakaṃ bhavet //
RRĀ, V.kh., 4, 91.2 dvipalaṃ pāradaṃ śuddhaṃ śuddhaṃ hemapalatrayam //
RRĀ, V.kh., 4, 128.2 mṛtanāgasamaṃ tutthaṃ dvābhyāṃ tulyaṃ ca mākṣikam //
RRĀ, V.kh., 4, 131.2 cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam //
RRĀ, V.kh., 4, 146.2 etāni samabhāgāni dvibhāgo rasako bhavet //
RRĀ, V.kh., 7, 43.1 drutasūtasya bhāgau dvāvekaṃ kṛṣṇābhrasattvakam /
RRĀ, V.kh., 7, 65.2 ekadvitricatuḥpañcapalāni kramato bhavet //
RRĀ, V.kh., 8, 16.1 sūtakaṃ tālamekaikaṃ nṛkapālaṃ dvibhāgakam /
RRĀ, V.kh., 8, 33.1 asya dvaṃdvasya bhāgau dvau tribhāgaṃ śuddhapāradam /
RRĀ, V.kh., 8, 98.2 dviyāmaṃ mardayetkhalve navabhāṇḍagataṃ pacet //
RRĀ, V.kh., 9, 20.1 dvibhāgaṃ dvaṃdvakhoṭasya tribhāgaṃ drutasūtakam /
RRĀ, V.kh., 10, 4.1 nāgābhraṃ dvaṃdvitaṃ tulyaṃ svarṇe vāhyaṃ dviṣaḍguṇam /
RRĀ, V.kh., 10, 23.2 khādiraṃ devadāruṃ ca dviniśā raktacandanam //
RRĀ, V.kh., 13, 9.2 asya piṇḍasya bhāgaikaṃ dvibhāgaṃ śodhitābhrakam //
RRĀ, V.kh., 13, 29.1 mūtravargāmlavargaiśca dvisaptāhaṃ vibhāvayet /
RRĀ, V.kh., 13, 44.0 snukkṣīrakaṭutumbyutthais tālaṃ bhāvyaṃ dvisaptadhā //
RRĀ, V.kh., 14, 101.1 pacetpañcapuṭairevaṃ tāre vāhyaṃ dviṣaḍguṇam /
RRĀ, V.kh., 16, 29.1 dvayostulyaṃ tu bhūnāgasatvaṃ mūṣāgataṃ drutam /
RRĀ, V.kh., 16, 93.1 suvarṇabhāgāścatvāro dvibhāgaṃ śuddhapāradam /
RRĀ, V.kh., 17, 32.0 dvitrivāraprayogeṇa drutirbhavati nirmalā //
RRĀ, V.kh., 18, 117.1 dvisahasrādilakṣāntaṃ vedhakasyāpyayaṃ vidhiḥ /
RRĀ, V.kh., 18, 151.1 dvyaṅgulyāṃ mardanenaiva gharme carati tatkṣaṇāt /
RRĀ, V.kh., 18, 162.1 mūṣāmāmraphalākārāṃ dvidviliptāṃ tu kārayet /
RRĀ, V.kh., 18, 162.1 mūṣāmāmraphalākārāṃ dvidviliptāṃ tu kārayet /
RRĀ, V.kh., 19, 7.2 taddravaṃ dvipalaṃ cūrṇe kṣiptvā sarvaṃ vilolayet //
RRĀ, V.kh., 19, 44.2 vālukāyaṃtragarbhe tu dvidinaṃ mṛdunāgninā //
RRĀ, V.kh., 19, 50.1 palānāṃ dviśataṃ nāgaṃ drāvayellohabhājane /
RRĀ, V.kh., 19, 56.1 dviyāmānte kṣipettasmiṃllohanārācakaṃ yadi /
RRĀ, V.kh., 19, 58.1 āranālaṃ palaikaṃ tu dviniṣkaṃ ca suvarcalam /
RRĀ, V.kh., 19, 68.1 dvipale śuddhahiṃgu syād eḍākṣīraṃ ca viṃśatiḥ /
RRĀ, V.kh., 19, 85.1 dviniṣkaṃ kāṃjikaṃ tasmin kṣiptvā vastreṇa cālayet /
RRĀ, V.kh., 20, 20.2 taṃ paceddhaṇḍikāyaṃtre dviyāmaṃ laghuvahninā //
RRĀ, V.kh., 20, 23.1 śuddhasūtaṃ samaṃ gaṃdhaṃ dvābhyāṃ tulyaṃ ca tālakam /
RRĀ, V.kh., 20, 30.1 palaṃ sūtaṃ palaṃ nāgaṃ dvābhyāṃ tulyā manaḥśilā /
RRĀ, V.kh., 20, 32.2 dvābhyāṃ tulyā śilā yojyā pūrvayogena pācayet //
RRĀ, V.kh., 20, 36.1 haritālaṃ dvayostulyaṃ sūkṣmaṃ mardyaṃ ca pūrvavat /
RRĀ, V.kh., 20, 79.2 etattāmraṃ dviṣaḍbhāgaṃ tāraṃ ṣoḍaśabhāgakam //
RRĀ, V.kh., 20, 108.2 dvitrivāraṃ prayatnena nāgasyetthaṃ mukhaṃ bhavet //
Rasendracintāmaṇi
RCint, 1, 12.3 dvau prakārau tato devo jagāda paramaḥ śivaḥ /
RCint, 1, 12.6 dvāveva hi samau rāma jñānayogāvimau smṛtau //
RCint, 1, 20.2 dvayośca yo raso devi mahāmaithunasambhavaḥ //
RCint, 2, 7.0 yathā niravadhiniṣpīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇitacchidrāyām anurūpasthālikāyām āropya paritastāṃ dvitryaṅgulimitena lavaṇena nirantarālīkaraṇapuraḥsaraṃ sikatābhir ā galam āpūrya vardhamānakam āpūraṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pācanīyam ityekaṃ yantram //
RCint, 3, 6.2 nikṣipya siddhamantreṇa rakṣitaṃ dvitrisevakaiḥ //
RCint, 3, 22.3 tathā saṃdhir dvayoḥ kāryaḥ pātanātrayayantrake //
RCint, 3, 26.1 saṃdhilepaṃ dvayoḥ kṛtvā tadyantraṃ bhuvi pūrayet /
RCint, 3, 27.3 tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ //
RCint, 3, 36.2 dviśigrubījamekatra ṭaṅkaṇena samanvitam //
RCint, 3, 53.2 āliṅgane samathau dvau priyatvācchivaretasaḥ //
RCint, 3, 126.2 taṃ nāgaṃ vāhayedbīje dviṣoḍaśaguṇāni ca //
RCint, 3, 171.1 dvāveva rajatayonitāmrayonitvenopacaryete /
RCint, 3, 177.1 karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam /
RCint, 3, 198.3 dvitricatuḥpañcaṣaṣṭhe mahākalpāyurīśvaraḥ //
RCint, 3, 199.2 viṣṇurudraśivatvaṃ ca dvitricaturbhirāpnuyāt //
RCint, 4, 23.1 dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca /
RCint, 5, 19.1 bhāgā dvādaśa sūtasya dvau bhāgau gandhakasya ca /
RCint, 6, 22.1 gandhair ekadvitrivārān pacyante phaladarśanāt /
RCint, 6, 29.3 dvitripuṭairbhavedbhasma yojyamevaṃ rasādiṣu //
RCint, 6, 36.2 sandhirodhaṃ dvayoḥ kuryādambubhasma vilepanam //
RCint, 6, 59.2 dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ //
RCint, 8, 32.2 dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram //
RCint, 8, 33.2 vaikrāntabhasma jayapālanavāṃśakārdhaṃ sarvair viṣaṃ dviguṇitaṃ mṛditaṃ ca khalve //
RCint, 8, 37.2 rasaṃ gandhād dvibhāgaṃ ca sikatāyantragaṃ pacet //
RCint, 8, 110.2 pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām //
RCint, 8, 158.2 lohacaturthārdhasamadvitricatuḥpañcaguṇabhāgam //
RCint, 8, 193.2 śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā //
RCint, 8, 202.2 pippalīviḍaṅgamaricaiḥ ślakṣṇaṃ dvitrimāṣakaṃ bhakṣyam //
RCint, 8, 216.1 dvilakṣayojanī dṛṣṭirjāyate pauṣṭikaḥ paraḥ /
RCint, 8, 237.2 śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat //
RCint, 8, 242.1 śuddhaṃ kṛṣṇābhracūrṇaṃ dvipalaparimitaṃ śāṇamānaṃ yadanyat /
RCint, 8, 243.2 pathyā dhātrī vibhītaṃ trikaṭuratha pṛthak tvarddhaśāṇaṃ dviśāṇam //
Rasendracūḍāmaṇi
RCūM, 4, 19.1 tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam /
RCūM, 4, 67.2 dviniṣkapramite tasmin pūrvaproktena bhasmanā //
RCūM, 4, 115.1 dvāvetau svedasaṃnyāsau rasarājasya niścitam /
RCūM, 5, 7.1 kaṇṭho dvyaṅgulavistṛto 'timasṛṇo droṇyardhacandrākṛtiḥ /
RCūM, 5, 16.1 dviyāmaṃ svedayedevaṃ rasotthāpanahetave /
RCūM, 5, 34.2 muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ //
RCūM, 5, 35.1 dvyaṅgulaṃ valayaṃ dadyāt madhyadeśena kaṇṭhataḥ /
RCūM, 5, 39.2 sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām //
RCūM, 5, 54.2 gartasya paritaḥ kuḍyaṃ prakuryād dvyaṅgulocchrayam //
RCūM, 5, 63.2 vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu //
RCūM, 5, 79.2 kaṇṭhādho dvyaṅgule deśe jalādhāraṃ hi tatra ca //
RCūM, 5, 148.1 nimne vistarataḥ kuṇḍe dvihaste caturasrake /
RCūM, 5, 160.1 vahnimitrāṃ kṣitau samyaṅ nikhanyād dvyaṅgulādadhaḥ /
RCūM, 10, 45.2 samyag drutaṃ samāhṛtya dvivāraṃ pradhamet punaḥ //
RCūM, 10, 57.2 dvitrivāreṇa śudhyanti rājāvarttādidhātavaḥ //
RCūM, 11, 22.1 ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet /
RCūM, 11, 23.1 kṣārāmlatailasauvīravidāhidvidalaṃ tathā /
RCūM, 11, 26.2 dviniṣkapramitaṃ gandhaṃ pītvā tailena saṃyutam //
RCūM, 14, 23.1 etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /
RCūM, 14, 62.1 bhakṣitaṃ vāmayitvātha recayitvā dviyāmataḥ /
RCūM, 14, 70.1 tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram /
RCūM, 14, 173.1 aṣṭabhāgena tāmreṇa dvibhāgakuṭilena ca /
RCūM, 14, 187.2 nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham //
RCūM, 14, 190.2 dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam //
RCūM, 14, 197.1 bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām /
RCūM, 14, 218.1 dvirātramuṣitaṃ tatra bhājane'nye vinikṣipet /
RCūM, 16, 13.2 dvitrivāraṃ paridhmānātkṣīre'kṣīramiva dhruvam //
RCūM, 16, 15.1 yadvā dviguṇitaṃ tāpyaṃ nirvyūḍhaṃ ghanasattvake /
RCūM, 16, 91.1 samāṃśato jāritatīkṣṇasūto niṣevitaḥ pādamito dvimāsam /
RCūM, 16, 92.1 sūto dvitricatuḥpañcaguṇastīkṣṇena jāritaḥ /
Rasendrasārasaṃgraha
RSS, 1, 42.1 sandhilepaṃ dvayoḥ kṛtvā tad yantraṃ bhuvi pūrayet /
RSS, 1, 43.2 tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ //
RSS, 1, 58.1 dvipalaṃ śuddhasūtasya sūtārdhaṃ gandhakaṃ tathā /
RSS, 1, 75.1 tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃśītalam /
RSS, 1, 86.1 dvau bhāgau tuṣadagdhasya caikā valmīkamṛttikā /
RSS, 1, 97.2 matsyākṣī yamaciñcā haridre dve punarnavādvitayam //
RSS, 1, 162.1 dhānyābhrakasya bhāgaikaṃ bhāgau dvau ṭaṅkaṇasya ca /
RSS, 1, 219.1 tathaiva dolikāyantre dvivāraṃ pācayetsudhīḥ /
RSS, 1, 272.2 dvayostulyaṃ tāmrapatraṃ liptvā sthālyāṃ nidhāpayet //
RSS, 1, 277.2 guñjāmātram idaṃ tato dviguṇitaṃ tacchuddhakāyena ced bhuktaṃ sthaulyajarāpamṛtyuśamanaṃ pathyāśinā vatsarāt //
RSS, 1, 302.2 jalaṃ dviguṇitaṃ dattvā caturbhāgāvaśeṣitam //
RSS, 1, 339.2 dvayoḥ samaṃ lauhacūrṇaṃ mardayet kanyakādravaiḥ //
Rasādhyāya
RAdhy, 1, 14.2 tṛtīyo jalajātaśca dvau dvau ca nāgavaṅgajau //
RAdhy, 1, 14.2 tṛtīyo jalajātaśca dvau dvau ca nāgavaṅgajau //
RAdhy, 1, 15.2 yādṛśā ca tarā dugdhe tadrūpe dve kapālike //
RAdhy, 1, 196.1 kumbhasyādhaḥ kṛte chidre dvigranthiṃ dorakaṃ kṣipet /
RAdhy, 1, 211.2 dvighnāḥ śuddhaśilāyāste bhṛśaṃ cūrṇīkṛtā muhuḥ //
RAdhy, 1, 224.1 jīvaśulvasya bhāgaikaṃ dvau bhāgau śuddhahemajau /
RAdhy, 1, 272.2 śuddhagandhakacūrṇaṃ ca tāmrācca dviguṇīkṛtam //
RAdhy, 1, 379.2 luṇayuktyā tu nālena dvivelaṃ svedayettataḥ //
RAdhy, 1, 410.1 vallānāṃ pallikāpīṭhī dvau karṣau madhudugdhayoḥ /
RAdhy, 1, 433.1 dvayoraikyeṇa niṣpanno vajraṣoṭo'yamadbhutaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 2.0 evaṃ te dvipañcāśadadhike dve śate bhedāḥ //
RAdhyṬ zu RAdhy, 11.2, 8.0 dvayorapi sarvakarmaphalānām ādimūlatvāt //
RAdhyṬ zu RAdhy, 16.2, 2.0 kevalaṃ dvau dvau ca vaṅganāgajau //
RAdhyṬ zu RAdhy, 16.2, 2.0 kevalaṃ dvau dvau ca vaṅganāgajau //
RAdhyṬ zu RAdhy, 16.2, 3.0 iti dvau vaṅgajau doṣau dvau ca nāgajau //
RAdhyṬ zu RAdhy, 16.2, 3.0 iti dvau vaṅgajau doṣau dvau ca nāgajau //
RAdhyṬ zu RAdhy, 42.2, 21.0 atra citrakakvātho dvivelaṃ vidyate 'to dvādaśabhir auṣadhair ekādaśaiva iti sūtaśodhanasaṃskāras tṛtīyaḥ //
RAdhyṬ zu RAdhy, 69.2, 4.0 rasapala66 tāmracūrṇapala16 lavaṇapala2 sarvaṃ nimbukarase mṛditvā pūrvavatpīṭhīṃ kṛtvā sthālikāyāṃ kṣiptvopari ca madhye mukhasthālīṃ dattvā dvayormukhayoge karpaṭamṛttikayā lipyate //
RAdhyṬ zu RAdhy, 161.2, 5.0 yataḥ sarvasminn apyatra granthe 'nyatrāpi ca śuddhagandhaka eva kīcanasi dvimūlabījam //
RAdhyṬ zu RAdhy, 166.2, 14.0 tathā rūpyaṃ karpare kṣiptvoparisīsakaṃ kṣipyate'dho jālyate tato dvāv api sarāvedākatra bhūtvā bhramatas tadāvasīsakarajatamalaṃ caritvā karparalagitāgaraṇarakṣāṅgulapramāṇaś caramadhye milati //
RAdhyṬ zu RAdhy, 230.2, 2.0 tatastacchulbasyaiko bhāgaḥ tathā dvau hemabhāgau evaṃ bhāgatrayaṃ gālayitvā iti tat sthūlaṃ pattraṃ kuryāt //
Rasārṇava
RArṇ, 1, 34.2 dvayośca yo raso devi mahāmaithunasambhavaḥ //
RArṇ, 2, 47.1 nirmāpayedekatalaṃ dvitalaṃ vāpi maṇḍapam /
RArṇ, 2, 94.2 hastamātraṃ dvihastaṃ vā taṇḍulairvimalairlikhet //
RArṇ, 2, 100.2 ekadvitricatuḥpañca yathālābhaṃ samānayet /
RArṇ, 4, 27.1 dvimāsena dvitīyāṃśaṃ tṛtīyāṃśaṃ tribhirbhavet /
RArṇ, 4, 43.1 mokṣakṣārasya bhāgau dvau iṣṭakāṃśasamanvitau /
RArṇ, 6, 41.1 ekadvitricatuḥpañcasarvatomukhameva tat /
RArṇ, 6, 47.1 kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet /
RArṇ, 6, 128.3 śeṣe dve niṣphale varjye vaikrāntamiti saptadhā //
RArṇ, 8, 4.1 bhrāmakādiṣu kānteṣvapy ekadvitriguṇo hi saḥ /
RArṇ, 8, 5.2 ayutaṃ darade devi śilāyāṃ dvisahasrakam //
RArṇ, 8, 56.2 samadvitriguṇān tāmre vāhayedvaṅgapannagān //
RArṇ, 9, 15.2 cūlikāgandhakāsiktau dvau viḍau śataśaḥ kramāt //
RArṇ, 10, 35.2 śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ //
RArṇ, 10, 36.1 dve sahasre palānāṃ tu sahasraṃ śatameva vā /
RArṇ, 11, 51.1 pañcamastu caturthāṃśaḥ ṣaṣṭho dvyaṃśaḥ prakīrtitaḥ /
RArṇ, 12, 30.1 dvisaptāhaṃ rase tasyā mardanādvaravarṇini /
RArṇ, 12, 272.1 dvivāraṃ tu dhameddevi syāccaturdaśavarṇakam /
RArṇ, 12, 375.1 tinduke dvisahasrāyuḥ jambīre trisahasrakam /
RArṇ, 14, 102.2 dvau bhāgau drutasūtasya sarvam ekatra mardayet //
RArṇ, 14, 107.2 dvipalaṃ mṛtavaṅgasya tāracūrṇapaladvayam //
RArṇ, 14, 108.1 dvipalaṃ gandhakaṃ dadyāt palaikaṃ ṭaṅkaṇasya ca /
RArṇ, 14, 121.2 dve pale mṛtatārasya sattvabhasmapaladvayam //
RArṇ, 14, 132.1 kṛṣṇābhrakapalaikaṃ tu dve pale mṛtasūtakam /
RArṇ, 15, 81.1 dvipale brāhmamāyuṣyaṃ tripale vaiṣṇavaṃ bhavet /
RArṇ, 15, 109.2 dvipalaṃ tālakaṃ caiva unmattarasamarditam /
RArṇ, 15, 110.2 dve pale śuddhasūtasya dinamekaṃ tu tena vai //
RArṇ, 15, 198.1 śaṃkarasya dvibhāgaṃ tu pāradasya trayaṃ tathā /
RArṇ, 16, 9.1 evaṃ baddhaṃ drutaṃ kṛtvā samadvitriguṇādikam /
RArṇ, 16, 37.1 athavā tīkṣṇabhāgau dvau trayo ghoṣā navoragāḥ /
RArṇ, 16, 69.1 mṛtasūtapalaikaṃ tu dve pale daradasya ca /
RArṇ, 16, 84.1 hemnā tu baddhaṃ guñjaikaṃ tāreṇa dve sureśvari /
RArṇ, 16, 109.1 pañcabhāgaṃ tu śulvasya dvibhāgaṃ kuñjarasya ca /
RArṇ, 17, 14.0 arivargahatau vaṅganāgau dvau krāmaṇaṃ param //
RArṇ, 17, 31.2 dvau bhāgau tasya śulvasya tārasyaikaṃ ca melayet //
RArṇ, 17, 44.2 pṛthagdvādaśatailasya rītikātārayor dvayoḥ //
RArṇ, 17, 60.2 haridre dve varārohe chāgamūtreṇa peṣayet //
RArṇ, 17, 62.2 athavā yantrakārasya caikadvitripalakramāt //
RArṇ, 17, 97.1 guḍūcī caiva hiṃsrā ca ekadvitricaturthakaḥ /
RArṇ, 17, 122.2 jāyate kanakaṃ divyaṃ dvivarṇotkarṣaṇaṃ bhavet //
RArṇ, 17, 159.1 tilasarṣapacūrṇasya dve pale ca pradāpayet /
RArṇ, 17, 159.2 dve pale ca haridrāyā ekatraiva tu mardayet //
RArṇ, 18, 9.2 tailaṃ nirmathya deveśi dvicatuḥṣaṭpalānvitam //
RArṇ, 18, 15.1 bakakanyārasakṣaudradviniśātriphalāguḍaiḥ /
RArṇ, 18, 33.2 dviguñjāṃ tārajīrṇasya ravijīrṇasya tattrayam //
RArṇ, 18, 41.2 dvipale koṭirāyuṣyaṃ tripale brahmaṇāyuṣam //
RArṇ, 18, 43.2 dvipale vaiṣṇavāyuṣyaṃ rudrāyustripalena tu /
RArṇ, 18, 91.1 golakasya pale dve ca mṛtakāntasya tatsamam /
RArṇ, 18, 159.2 sparśavedhī tu vaktrastho dvimāsāt siddhidāyakaḥ //
Ratnadīpikā
Ratnadīpikā, 3, 15.2 ekadvitricatuḥpañcasiddhasiddhārthamānataḥ //
Rājanighaṇṭu
RājNigh, Gr., 16.1 atrānūpādir asmād avanir atha guḍūcīśatāhvādiko dvau tatprānte parpaṭādis tadupari paṭhitau pippalīmūlakādiḥ /
RājNigh, 2, 33.1 strīpuṃsayor yatra vibhāti lakṣma dvayor api skandhaphalādikeṣu /
RājNigh, Parp., 30.1 ṛddhir vṛddhiś ca kandau dvau bhavataḥ kośayāmale /
RājNigh, Pipp., 120.3 mālavī ca varā devī vṛttaparṇī dvidṛṅmitā //
RājNigh, Pipp., 198.2 śyāmā jayantikā dve ca triṃśannāmavilāsinī //
RājNigh, Śat., 8.2 kālāñjanī dvikārpāsī dvividhaḥ kokilākṣakaḥ //
RājNigh, Mūl., 193.1 niṣpāvau dvau haricchubhrau kaṣāyau madhurau rasau /
RājNigh, Śālm., 4.2 sayāvanālau dviśarau muñjakāśī dvidhā kuśaḥ //
RājNigh, Śālm., 94.1 darbhau dvau ca guṇe tulyau tathāpi ca sito 'dhikaḥ /
RājNigh, Prabh, 93.3 kramukaṃ viprakāṣṭhaṃ ca mṛdusāraṃ dvibhūmitam //
RājNigh, Prabh, 112.3 bhūtaghno mṛdupattraś ca śailendrastho dvibhūmitaḥ //
RājNigh, Kar., 12.2 gaurīpuṣpaḥ siddhapuṣpo dvikarāhvaḥ prakīrtitaḥ //
RājNigh, Kar., 55.2 piṇḍīpuṣpo naṭaś caiva pallavadrur dviviṃśatiḥ //
RājNigh, Āmr, 147.2 pūrako rocanaphalo dvidevamunisaṃmitaḥ //
RājNigh, 12, 32.2 dvitīyaṃ kāṣṭhadāru syād dvayor nāmāny abhedataḥ //
RājNigh, 12, 117.1 sārive dve tu madhure kaphavātāsranāśane /
RājNigh, 13, 1.1 trisvarṇaraupyatāmrāṇi trapu sīsaṃ dvirītikā /
RājNigh, 13, 3.1 sikthakaṃ ca dvikāsīsaṃ mākṣikau pañcadhāñjanam /
RājNigh, 13, 5.1 sikatā ca dvikaṅguṣṭhaṃ vimalā ca dvidhā matā /
RājNigh, 13, 149.1 dvichāyam abhrapihitaṃ karkaśaśarkarilaṃ bhinnadhūmraṃ ca /
RājNigh, Śālyādivarga, 7.1 rājānnaṃ dīrghaśūkaḥ kharipudivasajaṃ ṣaṣṭiko varṇato dvau niḥśūko muṇḍaśāliḥ svaguṇaviśaditaḥ svābhidhānāstrayo'nye /
RājNigh, Śālyādivarga, 156.2 dvyabdoṣitaṃ laghu pathyaṃ trivarṣādabalaṃ bhavet //
RājNigh, Māṃsādivarga, 69.1 pṛṣṭhe pakṣau dvau gale pucchakaṃ cet sarpābhaḥ syāt phūtkṛto vṛttatuṇḍaḥ /
RājNigh, Māṃsādivarga, 72.2 nale dvikaṇṭaḥ kila tasya pṛṣṭhe kaṇṭaḥ supathyo rucido balapradaḥ //
RājNigh, Manuṣyādivargaḥ, 72.0 gudamuṣkadvayormadhye yo bhāgaḥ sa bhagaḥ smṛtaḥ //
RājNigh, Rogādivarga, 15.2 atītyāgantavaste dvyaikāhikatryāhikādayaḥ //
RājNigh, Rogādivarga, 58.2 vidyādrasāyanavaraṃ dṛḍhadehahetum āyuḥśruter dvicaturaṅgam ihāha śambhuḥ //
RājNigh, Sattvādivarga, 24.2 dvivṛddhyaikakṣayād uktavyatyayācca punaśca ṣaṭ //
RājNigh, Sattvādivarga, 63.0 dvipakṣas tu bhavenmāsaścaitrādyā dvādaśāśca te //
RājNigh, Sattvādivarga, 73.0 caitrādimāsau dvau dvau syur nāmnā ṣaḍṛtavaḥ kramāt //
RājNigh, Sattvādivarga, 73.0 caitrādimāsau dvau dvau syur nāmnā ṣaḍṛtavaḥ kramāt //
RājNigh, Sattvādivarga, 98.1 diśordvayordvayormadhye yo bhāgaḥ koṇasaṃjñakaḥ /
RājNigh, Sattvādivarga, 98.1 diśordvayordvayormadhye yo bhāgaḥ koṇasaṃjñakaḥ /
RājNigh, Sattvādivarga, 102.1 daṇḍo daṇḍair dvisāhasraiḥ krośasteṣāṃ catuṣṭayam /
RājNigh, Miśrakādivarga, 41.1 atyamlaparṇīkāṇḍīramālākandadviśūraṇaiḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 17.1, 1.0 anya ācāryā uṣṇaṃ śītamiti dviprakāraṃ vīryam ācakṣate //
SarvSund zu AHS, Sū., 9, 24.2, 7.0 tathā ca muniḥ saṃyogastu dvayor bahūnāṃ vā dravyāṇāṃ saṃhatībhāvaḥ //
SarvSund zu AHS, Sū., 9, 26.1, 1.0 dvayor dravyayor rasādīnāṃ rasavīryavipākānāṃ sāmye sati yadekaṃ dravyamanyatkarma kurute anyatpunaranyadviśiṣṭaṃ karma tat prabhāvajaṃ prabhāvāj jātam iti jñeyam //
SarvSund zu AHS, Sū., 15, 5.2, 4.0 daśamūlaṃ dvipañcamūlam //
SarvSund zu AHS, Sū., 15, 8.2, 5.0 kākolyau dve ekā kākolī kevaḍīsaṃjñā anyā kṣīrakākolī payasvinīsaṃjñā //
SarvSund zu AHS, Sū., 15, 8.2, 6.0 dve mede ekā medā maṇicchidrāsaṃjñā anyā mahāmedā vṛkṣaruhāsaṃjñā //
SarvSund zu AHS, Sū., 15, 8.2, 8.0 dvyantāntarādigurubhiḥ sodadhilaiḥ saptabhir gaṇair guruṇā //
SarvSund zu AHS, Sū., 16, 4.2, 1.0 dvābhyāṃ snehābhyāṃ sarpirvasābhyāṃ sarpistailābhyāṃ sarpirmajjabhyām dvābhyāṃ ityādi dvābhyāṃ yamako nāmnā snehaḥ //
SarvSund zu AHS, Sū., 16, 4.2, 1.0 dvābhyāṃ snehābhyāṃ sarpirvasābhyāṃ sarpistailābhyāṃ sarpirmajjabhyām dvābhyāṃ ityādi dvābhyāṃ yamako nāmnā snehaḥ //
SarvSund zu AHS, Sū., 16, 4.2, 1.0 dvābhyāṃ snehābhyāṃ sarpirvasābhyāṃ sarpistailābhyāṃ sarpirmajjabhyām dvābhyāṃ ityādi dvābhyāṃ yamako nāmnā snehaḥ //
SarvSund zu AHS, Sū., 16, 18.2, 1.0 dvābhyāṃ yāmābhyāṃ praharābhyāṃ yā snehasya mātrā prayuktā jāṭharānalavaśājjarāṃ yāti sā tasya hrasvā mātrā caturbhir yāmairyā jīryati sā tasya madhyamā mātrā aṣṭābhir yāmair yā jīryati sottamā mātrā kramāt yathākramaṃ tā hrasvamadhyamottamā mātrāḥ //
SarvSund zu AHS, Utt., 39, 5.2, 1.0 munayo rasāyanānāṃ prayogaṃ dviprakāraṃ jānanti //
SarvSund zu AHS, Utt., 39, 23.2, 5.0 palaśatenādhikaṃ śarkarāyā ardhabhāram ghṛtasya trīṇy āḍhakāni dve cāḍhake tailāt tatsarvaṃ vahnau pacet //
SarvSund zu AHS, Utt., 39, 32.2, 1.0 nīrujo jantvādibhir anupadruto yaḥ palāśastasya śirasi chinne 'ntardvihastamātraṃ tatkṣataṃ suṣirīkṛtaṃ gambhīraṃ navairāmalakaiḥ pūraṇīyam //
SarvSund zu AHS, Utt., 39, 41.3, 4.0 snehasyārdhaṃ pakve śīte madhu tathā tavakṣīrīcatuṣpalaṃ kaṇādvipalaṃ kaṇārdhena caturjātaṃ ca dadyāt //
SarvSund zu AHS, Utt., 39, 43.2, 4.0 madhusarpiṣetyekavacananirdeśād dvābhyāmapi yugapadyoga ekaṃ rasāyanaṃ vedyam //
SarvSund zu AHS, Utt., 39, 53.2, 3.0 suvarṇasya yavau dvau //
SarvSund zu AHS, Utt., 39, 94.2, 1.0 tad eva tuvarāsthitailaṃ khadiram antareṇa ghṛtamadhuyutaṃ pakṣaṃ pītaṃ san māṃsarasāhāraṃ naraṃ dviśatāyuṣam vidhatte //
SarvSund zu AHS, Utt., 39, 101.1, 1.0 tadvacceti anenaiva krameṇa chāgakṣīreṇa saha dve sahasre prayojayet //
Skandapurāṇa
SkPur, 11, 25.2 āśrite dve aparṇā tu aniketā tapo 'carat /
SkPur, 19, 15.3 sarasvatyāṃ kurukṣetre dvayorapyāśramau tayoḥ //
SkPur, 23, 19.2 punarvasuṃ ca puṣyaṃ ca dvau matsyau varuṇālayau //
Smaradīpikā
Smaradīpikā, 1, 13.1 dvau bandhau sundarīṇāṃ ca paścān mukharataṃ tathā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 10.2 evameṣā dvirūpāpi punarbhedair anantatām //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 6.0 dṛśau dve cakṣuṣī dve //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 6.0 dṛśau dve cakṣuṣī dve //
Tantrasāra
TantraS, 3, 12.0 yadā tu icchāyām īśane ca karma anupraviśati yat tat iṣyamāṇam īśyamāṇam iti ca ucyate tadā asya dvau bhedau prakāśamātreṇa raśrutiḥ viśrāntyā laśrutiḥ ralayoḥ prakāśastambhasvabhāvatvāt iṣyamāṇaṃ ca na bāhyavat sphuṭam sphuṭarūpatve tad eva nirmāṇaṃ syāt na icchā īśanaṃ vā ataḥ asphuṭatvāt eva śrutimātraṃ ralayoḥ na vyañjanavat sthitiḥ //
TantraS, 3, 21.0 tatra anuttarāt kavargaḥ śraddhāyāḥ icchāyāḥ cavargaḥ sakarmikāyā icchāyā dvau ṭavargas tavargaś ca unmeṣāt pavargaḥ śaktipañcakayogāt pañcakatvam //
TantraS, 6, 29.0 catvāri trīṇi dve ekam iti kṛtāt prabhṛti tāvadbhiḥ śataiḥ aṣṭau saṃdhyāḥ //
TantraS, 6, 76.0 tatra ardhaprahare ardhaprahare vargodayo viṣuvati samaḥ varṇasya varṇasya dve śate ṣoḍaśādhike prāṇānām bahiḥ ṣaṭtriṃśat caṣakāṇi iti udayaḥ ayam ayatnajo varṇodayaḥ //
TantraS, 6, 78.0 tatra sadodite prāṇacārasaṃkhyayaiva udayasaṃkhyā vyākhyātā taddviguṇite tadardham ityādikrameṇa aṣṭottaraśate cakre dviśata udayaḥ iti krameṇa sthūlasūkṣme cārasvarūpe viśrāntasya prāṇacāre kṣīṇe kālagrāse vṛtte sampūrṇam ekam evedaṃ saṃvedanaṃ citraśaktinirbharaṃ bhāsate //
TantraS, 6, 78.0 tatra sadodite prāṇacārasaṃkhyayaiva udayasaṃkhyā vyākhyātā taddviguṇite tadardham ityādikrameṇa aṣṭottaraśate cakre dviśata udayaḥ iti krameṇa sthūlasūkṣme cārasvarūpe viśrāntasya prāṇacāre kṣīṇe kālagrāse vṛtte sampūrṇam ekam evedaṃ saṃvedanaṃ citraśaktinirbharaṃ bhāsate //
TantraS, 8, 75.0 kartraṃśaś ca ahaṃkāra eva tena mukhye karaṇe dve puṃsaḥ jñāne vidyā kriyāyāṃ kalā andhasya paṅgoś ca ahaṃtārūpajñānakriyānapagamāt udriktatanmātrabhāgaviśiṣṭāt tu sāttvikād eva ahaṃkārāt karmendriyapañcakam ahaṃ gacchāmi iti ahaṃkāraviśiṣṭaḥ kāryakaraṇakṣamaḥ pādendriyaṃ tasya mukhyādhiṣṭhānaṃ bāhyam anyatrāpi tad asty eva iti rugṇasyāpi na gativicchedaḥ //
TantraS, 9, 23.0 mantreśasya svarūpatve dvayoḥ pramātṛtve pañca //
TantraS, 9, 39.0 evaṃ ca pāñcadaśye sthite yāvat sphuṭedaṃtātmano bhedasya nyūnatā tāvat dvayaṃ dvayaṃ hrasati yāvat dvituṭikaḥ śivāveśaḥ tatra ādyā tuṭiḥ sarvataḥ pūrṇā dvitīyā sarvajñānakaraṇāviṣṭābhyasyamānā sarvajñatvasarvakartṛtvāya kalpate na tu ādyā //
TantraS, 9, 42.0 athātraiva jāgradādyavasthā nirūpyante tatra vedyasya tadviṣayāyāś ca saṃvido yat vaicitryam anyonyāpekṣaṃ sat sā avasthā na vedyasya kevalasya na cāpi kevalāyāḥ saṃvido na cāpi pṛthak pṛthak dve //
TantraS, 12, 5.0 tatrāpi ca ekadvitryādibhedena samastavyastatayā kvacit kasyacit kadācit ca tathā āśvāsopalabdheḥ vicitro bhedaḥ //
TantraS, 12, 8.0 punar api bāhyābhyantaratayā dvitvam bahir upāsyamantratādātmyena tanmayīkṛte tatra tatra nimajjanam ity uktam //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
TantraS, Trayodaśam āhnikam, 37.0 mūlādhārād dviṣaṭkāntavyomāgrāpūraṇātmikā //
TantraS, Caturdaśam āhnikam, 5.0 tata ājñāṃ samucitām ādāya śūlamūlāt prabhṛti sitakamalāntaṃ samastam adhvānaṃ nyasya arcayet tato madhyame triśūle madhyārāyāṃ bhagavatī śrīparābhaṭṭārikā bhairavanāthena saha vāmārāyāṃ tathaiva śrīmadaparā dakṣiṇārāyāṃ śrīparāparā dakṣiṇe triśūle madhye śrīparāparā vāme triśūle madhye śrīmadaparā dve tu yathāsvam //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
TantraS, Dvāviṃśam āhnikam, 27.1 svātmānyonyāveśāt śāntānyatve dvayor dvayātmatvāt /
TantraS, Dvāviṃśam āhnikam, 39.2 gamanāgamaviśrāntiṣu karṇe nayane dvilakṣyasamparke //
Tantrāloka
TĀ, 1, 46.1 jñānājñānāgataṃ caitaddvitvaṃ svāyambhuve rurau /
TĀ, 1, 114.1 catuṣṣaḍdvirdvigaṇanāyogāt traiśirase mate /
TĀ, 1, 226.1 dvāvapyetau samāveśau nirvikalpārṇavaṃ prati /
TĀ, 2, 31.1 ābhyāmeva tu hetubhyāṃ na dvyātmā na dvayojjhitaḥ /
TĀ, 3, 78.1 icchāśaktir dvirūpoktā kṣubhitākṣubhitā ca yā /
TĀ, 3, 152.1 dvirūpāyāstato jātaṃ ṭatādyaṃ vargayugmakam /
TĀ, 3, 156.1 tadvadunmeṣaśaktirdvirūpā vaijātyaśaktigā /
TĀ, 3, 266.2 ekadvitricatuṣpañcaṣaṭsaptāṣṭanavottaraiḥ //
TĀ, 4, 130.1 mithunatve sthite ye ca cakre dve parameśvari /
TĀ, 5, 90.1 catuṣṣaḍdvirdviguṇitacakraṣaṭkasamujjvalā /
TĀ, 6, 77.2 sapāde dvyaṅgule tithyā ahorātro vibhajyate //
TĀ, 6, 94.3 ardhārdhe kramate māyā dvikhaṇḍā śivarūpiṇī //
TĀ, 6, 233.1 vedā mātrārdhamanyattu dvicatuḥṣaḍguṇaṃ trayam /
TĀ, 6, 234.1 dīrghaṃ plutaṃ kramāddvitriguṇamardhaṃ tato 'pi hal /
TĀ, 7, 15.2 dvicaturviṃśake cakre sārdhāṃ śatacatuṣṭayīm //
TĀ, 7, 19.1 aṣṭottaraśate cakre dviśatastūdayo bhavet /
TĀ, 7, 42.1 dvitrisaptāṣṭasaṃkhyātaṃ lopayecchatikodayam /
TĀ, 7, 50.2 udayo dviśataṃ taddhi ṣaṭpañcāśatsamuttaram //
TĀ, 7, 70.1 ṣaṇṇavatyāmadhaḥ ṣaḍdvikramāccāṣṭottaraṃ śatam /
TĀ, 8, 66.2 aṣṭāvete tato 'pyanyau dvau dvau pūrvādiṣu kramāt //
TĀ, 8, 66.2 aṣṭāvete tato 'pyanyau dvau dvau pūrvādiṣu kramāt //
TĀ, 8, 103.1 kramadviguṇitāḥ ṣaḍbhirmanuputrairadhiṣṭhitāḥ /
TĀ, 8, 105.2 puṣkarasaṃjño dvidalo hariyamavaruṇendavo 'tra pūrvādau //
TĀ, 8, 106.1 tripañcāśacca lakṣāṇi dvikoṭyayutapañcakam /
TĀ, 8, 149.2 dve koṭī pañca cāśītirlakṣāṇi svargato mahān //
TĀ, 8, 184.2 aṇḍānāṃ kramaśo dvidviguṇaṃ rūpyādiyojitam //
TĀ, 16, 3.1 ṣaḍaṣṭataddviguṇitacaturviṃśatisaṃkhyayā /
TĀ, 16, 4.1 dvātriṃśattaddviguṇitaṃ śrīmattraiśirase mate /
TĀ, 16, 102.1 dharā jalādimūlāntaṃ pratyekaṃ dvyaṅgulaṃ kramāt /
TĀ, 16, 111.2 dvāsaptatirdaśa dve ca dehasthaṃ śiraso 'ntataḥ //
TĀ, 16, 115.2 devayogāṣṭake dve hi pratyekāṅgulapādataḥ //
TĀ, 16, 120.2 uttarādikramāddvyekabhedo vidyādike traye //
TĀ, 16, 125.1 itthaṃ dvyakṣṇi purāṇyaṣṭāviṃśatiḥ puruṣānniśi /
TĀ, 16, 125.2 puratrayaṃ dvayostryaṃśanyūnāṅgulamiti kramāt //
TĀ, 16, 126.1 dvayordvayaṃ pañcapurī vaidyīye caturaṅgule /
TĀ, 16, 127.1 tatastrīṇi dvaye dve ca dvayoritthaṃ catuṣṭaye /
TĀ, 16, 127.1 tatastrīṇi dvaye dve ca dvayoritthaṃ catuṣṭaye /
TĀ, 16, 140.1 ekaṃ caturṣu pratyekaṃ dvayoraṅgulayoḥ kramāt /
TĀ, 16, 155.1 aghorādyaṣṭake dve ca tṛtīyaṃ yāmalodayāt /
TĀ, 16, 156.1 ekadvitricaturbhedāttrayodaśabhidātmakaḥ /
TĀ, 16, 170.1 ekadvisāmastyavaśātsaptadhetyaṣṭadhā bhujiḥ /
TĀ, 16, 171.1 pratyakṣadīkṣaṇe yasmāddvayorekānusaṃdhitaḥ /
TĀ, 16, 208.1 dvayormātṛkayostattvasthityā varṇakramaḥ purā /
TĀ, 16, 216.2 sārdhaṃ caikaṃ caikaṃ sārdhaṃ dve dve śaśī dṛgatha yugmam //
TĀ, 16, 216.2 sārdhaṃ caikaṃ caikaṃ sārdhaṃ dve dve śaśī dṛgatha yugmam //
TĀ, 16, 228.1 tripadī dvayordvayoḥ syātpratyekamathāṣṭasu śrutipadāni /
TĀ, 16, 228.1 tripadī dvayordvayoḥ syātpratyekamathāṣṭasu śrutipadāni /
TĀ, 16, 234.1 ekaikaṃ dvyaṅgulaṃ jñeyaṃ tatra pūrvaṃ padatrayam /
TĀ, 16, 235.1 dvyaṅgule dve pade cānye ṣaḍaṅgulamataḥ param /
TĀ, 16, 235.1 dvyaṅgule dve pade cānye ṣaḍaṅgulamataḥ param /
TĀ, 16, 235.2 dvādaśāṅgulamanyacca dve 'nye pañcāṅgule pṛthak //
TĀ, 16, 236.1 padadvayaṃ catuṣparva tathānye dve dviparvaṇī /
TĀ, 16, 236.1 padadvayaṃ catuṣparva tathānye dve dviparvaṇī /
TĀ, 17, 76.2 yato 'dhikārabhogākhyau dvau pāśau tu sadāśive //
TĀ, 17, 82.2 dvyātmakaṃ vā kṣipetpūrṇāṃ praśāntakaraṇena tu //
TĀ, 19, 47.2 śāstranindāṃ maiṣa kārṣīddvayoḥ pātityadāyinīm //
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 37.1 mūlādhārācca deveśi dve'ṅgulī cāntike sthite /
Vetālapañcaviṃśatikā
VetPV, Intro, 27.2 dvikarṇasya tu mantrasya brahmāpyantaṃ na gacchati //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 2.0 tatra gandhaprādhānyād dharātattvasya pāyuprāṇarūpeṇa dviprakāratā //
VNSūtraV zu VNSūtra, 4.1, 6.0 ākāśatattvasya śabdaprādhānyāt vākchrotrabhedena dviprakāratayaiva bahudhātvam //
VNSūtraV zu VNSūtra, 12.1, 3.0 tasmāt mahābodhasamāveśāt puṇyapāpayoḥ śubhāśubhalakṣaṇakarmaṇor dvayoḥ svaphaladvayavitaraṇaśīlayoḥ asaṃbandhaḥ asaṃśleṣaḥ asaṃyogaś ca anavarataṃ jīvata eva vīravarasya apaścimajanmanaḥ kasyacit sarvakālam akṛtakānubhavarasacarvaṇasaṃtṛptasya bhavabhūmāv eva bandhamokṣo bhayottīrṇamahāmuktiḥ karatalāmalakavat sthitety arthaḥ //
Ānandakanda
ĀK, 1, 2, 38.1 bhadrapīṭhe likhetsamyak sindūreṇa dvihastakam /
ĀK, 1, 2, 49.1 ārogyaṃ divyamālāṃ ca hyabhayaṃ dvinavaiḥ karaiḥ /
ĀK, 1, 2, 117.1 caturdvāre tu vinyasya dvau dvau prāgādipūjitau /
ĀK, 1, 2, 117.1 caturdvāre tu vinyasya dvau dvau prāgādipūjitau /
ĀK, 1, 2, 118.1 prāgādidvārṣu sampūjya kramāddve dve maheśvari /
ĀK, 1, 2, 118.1 prāgādidvārṣu sampūjya kramāddve dve maheśvari /
ĀK, 1, 2, 200.1 sāttvikaṃ muktidaṃ śubhraṃ bālaṃ dvibhujamaṇḍitam /
ĀK, 1, 2, 200.2 pūrṇapātraṃ sūkṣmadaṇḍaṃ dvinetraṃ kiṅkiṇīsrajam //
ĀK, 1, 2, 264.2 saptahastaṃ catuḥśṛṅgaṃ dviśīrṣaṃ ca tripādakam //
ĀK, 1, 3, 54.1 dvinetrapadmayugaladhāriṇaṃ dvibhujaṃ param /
ĀK, 1, 3, 54.1 dvinetrapadmayugaladhāriṇaṃ dvibhujaṃ param /
ĀK, 1, 3, 55.2 dhyātvā pūrvoktavattau dvau raktapuṣpaiḥ samarcayet //
ĀK, 1, 4, 13.1 tanmadhye haṃsapādīṃ ca mīnākṣīṃ dvipunarnavām /
ĀK, 1, 4, 159.1 gandhābhrayoganiṣke dve piṣṭaṃ kuryādyathā tathā /
ĀK, 1, 4, 247.2 nāgārkavyomarasakaṃ catustrirdvyekabhāgikam //
ĀK, 1, 4, 265.2 taccūrṇayed dvitripuṭaiḥ pañcabhir māritaṃ bhavet //
ĀK, 1, 4, 284.1 bhāgaikaṃ kharparīsatvaṃ dvibhāgaṃ cābhrasatvakam /
ĀK, 1, 4, 287.2 bhāgaikamabhrasatvaṃ ca dvibhāgaṃ śuddhatāmrakam //
ĀK, 1, 4, 307.2 tridvyekabhāgān deveśi tīkṣṇatālāmalān kramāt //
ĀK, 1, 4, 370.2 navanītasamo dvyaṃśe golābho jārito bhavet //
ĀK, 1, 4, 402.1 punaḥ punardviṣaḍvāramasya tulyaṃ ca nāgajam /
ĀK, 1, 4, 444.1 evaṃ dvisaptavāreṇa nāgaṃ syādraktavarṇakam /
ĀK, 1, 4, 446.1 etatsarvaṃ caikabhāgaṃ dvibhāgaṃ ca manaḥśilām /
ĀK, 1, 4, 484.1 dvyaṃśaiḥ puṣpadravair dvyaṃśān pāṭalyādidravānapi /
ĀK, 1, 4, 484.1 dvyaṃśaiḥ puṣpadravair dvyaṃśān pāṭalyādidravānapi /
ĀK, 1, 5, 78.1 pañcamo'tha caturthāṃśe ṣaṣṭho dvyaṃśe prakīrtitaḥ /
ĀK, 1, 6, 12.2 dvyāḍhake nikṣipet sarvaṃ mṛtpātre kvāthayet sudhīḥ //
ĀK, 1, 6, 13.1 kuryāt tasyoṣmaṇā gātraṃ svinnaṃ dvighaṭikāvadhi /
ĀK, 1, 6, 28.1 tailaṃ nirmathya tatsarvaṃ dvipalaṃ pratyahaṃ pibet /
ĀK, 1, 6, 35.1 evaṃ krameṇa saṃsevyaṃ dvitrivedeṣuṣaṭkramāt /
ĀK, 1, 6, 63.1 dviguñjaṃ tārajīrṇasya ravijīrṇasya ca trayam /
ĀK, 1, 6, 63.2 tīkṣṇābhrakāntamāṣaikaṃ guṃjaikā dve'thavā bhavet //
ĀK, 1, 6, 70.2 dvipale vaiṣṇavāyuṣyaṃ rudrāyustripalena tu //
ĀK, 1, 6, 123.1 sparśavedhī tu vaktrastho dvimāsātsiddhidāyakaḥ /
ĀK, 1, 7, 23.2 stanyena mardayettau dvau punar gajapuṭe pacet //
ĀK, 1, 7, 28.2 evaṃ ṣoḍaśamāsāntam ekadvitricatuṣṭayam //
ĀK, 1, 7, 30.1 dviniṣkaṃ triphalācūrṇaṃ sarpirmadhu yathāsukham /
ĀK, 1, 7, 32.1 dvipalaṃ ca sahasrāyur ayutaṃ tripalaṃ tathā /
ĀK, 1, 7, 70.1 tato dvipalayogena valīpalitavarjitaḥ /
ĀK, 1, 7, 87.2 romakaṃ ca tathaikadvitricatuḥ sarvatomukhāḥ //
ĀK, 1, 7, 94.1 madhyamaṃ syāddvitrimukhaṃ nīcamekamukhaṃ bhavet /
ĀK, 1, 7, 130.1 dviniṣkaṃ triphalācūrṇaṃ madhusarpiḥsamanvitam /
ĀK, 1, 7, 133.1 ityekamāsaṃ seveta kramāddvitricatuṣṭayam /
ĀK, 1, 7, 135.2 etaddvivarṣayogena mahārogapraṇāśanam //
ĀK, 1, 7, 176.1 guñjāmātrābhrasatvaṃ ca dviniṣkaṃ triphalārajaḥ /
ĀK, 1, 7, 178.2 varṣeṇa dehaśuddhiḥ syāddvivarṣādāmayāccyutaḥ //
ĀK, 1, 8, 17.1 rasā dvidvyauṣadhabhavāstritryauṣadhabhavā daśa /
ĀK, 1, 8, 17.1 rasā dvidvyauṣadhabhavāstritryauṣadhabhavā daśa /
ĀK, 1, 8, 22.1 yukto dvitricatuḥpañcabhaiṣajyaiḥ krāmaṇaṃ na hi /
ĀK, 1, 9, 11.1 nikṣipetpakvamūṣāyāṃ garte dvābhyāṃ caturguṇam /
ĀK, 1, 9, 41.1 ekadvitricatuḥpañcayogayuktaṃ rasāyanam /
ĀK, 1, 9, 60.1 pūrvavanmārayetsvarṇaṃ kāntaṃ svarṇadvibhāgakam /
ĀK, 1, 9, 60.2 dhātrīphalair dvisaptaiva bhāvayenmardayetkramāt //
ĀK, 1, 9, 83.1 pūrvavanmārayedvajraṃ svarṇaṃ vajrāddvibhāgakam /
ĀK, 1, 9, 85.1 dviguñjāvadhi vṛddhiḥ syānmāsaṣoḍaśayogataḥ /
ĀK, 1, 9, 87.1 hīrakād dviguṇaṃ svarṇaṃ svarṇādabhraṃ dvibhāgakam /
ĀK, 1, 9, 91.1 vajrātsuvarṇaṃ dviguṇaṃ svarṇātkāntaṃ dvibhāgakam /
ĀK, 1, 9, 108.1 abhrasatvaṃ dviniṣkaṃ ca jambīrāmlena pārvati /
ĀK, 1, 9, 140.1 jārayecca tathā svarṇaṃ dvābhyāṃ jīrṇaṃ samaṃ samam /
ĀK, 1, 10, 14.1 aṣṭamāṃśaṃ caturthāṃśaṃ dvyaṃśaṃ caiva samāṃśakam /
ĀK, 1, 12, 176.1 dvihastamātrordhvaśilā khanettatra dvihastakam /
ĀK, 1, 12, 176.1 dvihastamātrordhvaśilā khanettatra dvihastakam /
ĀK, 1, 12, 184.1 dviyojane maheśasya dakṣiṇe caṇḍikā sthitā /
ĀK, 1, 12, 189.2 tasya dakṣiṇadigbhāge rājamārge dviyojane //
ĀK, 1, 15, 9.1 dvipalaṃ ca gavāṃ kṣīraṃ tattailaṃ niṣkamātrakam /
ĀK, 1, 15, 77.1 dvimāsabhakṣaṇenaiva nidhyādiṃ paśyati dhruvam /
ĀK, 1, 15, 115.1 māsānte tatsamuddhṛtya śuddhāṅgo dvipalaṃ sadā /
ĀK, 1, 15, 121.2 dine dine niṣkavṛddhiryāvaddvipalikaṃ bhavet //
ĀK, 1, 15, 147.1 dvikarṣamātrā sā śreṣṭhā karṣamātrā tu madhyamā /
ĀK, 1, 15, 152.2 dve dve pathye dvādaśābdaṃ tena jīvecchataṃ samāḥ //
ĀK, 1, 15, 152.2 dve dve pathye dvādaśābdaṃ tena jīvecchataṃ samāḥ //
ĀK, 1, 15, 153.1 dviniṣkacūrṇaṃ pathyāyā niṣkaikaṃ lohabhasma ca /
ĀK, 1, 15, 163.1 ekaṃ harītakībhāgaṃ dvibhāgaṃ ca vibhītakam /
ĀK, 1, 15, 167.1 sauvarṇaṃ paṇamātraṃ ca dvipaṇaṃ rājataṃ bhavet /
ĀK, 1, 15, 167.2 paṇārdhaṃ śulbacūrṇaṃ ca dvipaṇaṃ nāgavaṅgajam //
ĀK, 1, 15, 169.1 ekāṃ harītakīṃ prātarbhukteḥ prāg dvivibhītakam /
ĀK, 1, 15, 179.2 dvimaṇḍalāt samāhṛtya śuddhāṅgaḥ puṇyavāsare //
ĀK, 1, 15, 186.1 ekadvitrikrameṇaiva vardhayeddaśavāsaram /
ĀK, 1, 15, 204.1 ekadvitrikrameṇaivaṃ vardhayedekaviṃśatim /
ĀK, 1, 15, 242.2 māsādrogā vinaśyanti dvimāsāddṛḍhavigrahaḥ //
ĀK, 1, 15, 243.1 divyadṛṣṭiśca tejasvī dvimāsād dviṣahṛdbhavet /
ĀK, 1, 15, 244.1 evaṃ varṣopayogena jīveddviśatavatsaram /
ĀK, 1, 15, 247.1 paṭacūrṇaṃ dviniṣkaṃ syānniṣkamabhraṃ ca yojayet /
ĀK, 1, 15, 371.2 dvikālaṃ vā trikālaṃ vā yathā sevābalaṃ kramāt //
ĀK, 1, 15, 373.2 evaṃ dvitricaturbhāgam aśvagandhādi yojayet //
ĀK, 1, 15, 402.1 brāhmīrajo dvibhāgaṃ syādvājigandhaikabhāgikā /
ĀK, 1, 15, 402.2 dvibhāgastryūṣaṇasyāpi varābhāgadvayaṃ tathā //
ĀK, 1, 15, 497.2 kaṅkaṇe candram āpaśyañjyotsnāyāṃ dvimuhūrtakam //
ĀK, 1, 15, 517.2 jīveddviśatavarṣaṃ ca medhādhairyabalānvitaḥ //
ĀK, 1, 15, 577.2 raupye pātre'thavā yojyaṃ dvipalaṃ gopayastathā //
ĀK, 1, 15, 586.2 catvāriṃśatpalaṃ sarpir dvimāsaṃ dhānyarāśigam //
ĀK, 1, 15, 596.2 jīved dviśatavarṣaṃ ca medhāvī gṛdhralocanaḥ //
ĀK, 1, 15, 625.2 krameṇārdhadvitriniṣkaṃ sevetābdaṃ sa siddhibhāk //
ĀK, 1, 16, 25.1 dvikarṣaṃ pratyahaṃ sevyaṃ vatsareṇa jarāṃ jayet /
ĀK, 1, 16, 26.2 kaṅkolāmaradārucitrakaviṣaṃ dve jīrake saindhavaṃ bhārṅgīgokṣuradevapuṣpamusalīyaṣṭībalāphenakam //
ĀK, 1, 16, 63.1 harītakī niṣkamekaṃ dvipalaṃ kāntacūrṇakam /
ĀK, 1, 16, 105.1 dvipalaṃ ca varācūrṇaṃ tripalaṃ dāḍimatvacaḥ /
ĀK, 1, 19, 12.2 dvitīyaḥ kṛṣṇapakṣaḥ syāddvābhyāṃ māsastu jāyate //
ĀK, 1, 19, 13.2 ṛtutrayaṃ syādayanaṃ dvābhyāṃ saṃvatsaro bhavet //
ĀK, 1, 19, 45.2 dvau ca pakṣau tadā devi ṛtū hemantaśaiśirau //
ĀK, 1, 20, 27.2 taddvayor melanācca syājjīvanmuktiriyaṃ smṛtā //
ĀK, 1, 20, 50.1 teṣu mukhyāsane dve ca siddhapadmāsane smṛte /
ĀK, 1, 20, 62.1 saptatidvisahasrāḥ syustāsu mukhyā daśa smṛtāḥ /
ĀK, 1, 20, 116.2 ṣaṭtriṃśadvyaṅgulaṃ nityaṃ tataḥ prāṇaḥ prakīrtitaḥ //
ĀK, 1, 20, 128.1 taddviṣaṭkena vidhinā dhāraṇā tu praśasyate /
ĀK, 1, 20, 132.1 saumyasthānātsamāyātā dvābhyāṃ caikā tu bhujyate /
ĀK, 1, 21, 17.2 pāradenduhimaśvetaṃ bālaṃ dvibhujaśobhitam //
ĀK, 1, 21, 21.2 mūrtidvayorayaṃ mantraḥ kathitaḥ suravandite //
ĀK, 1, 21, 77.1 dvitīyāvaraṇadvārapārśve dvau śaṅkhapadmakau /
ĀK, 1, 21, 102.2 ātmagodhānvitaṃ peyaṃ tattu yāvaddvyadhikam //
ĀK, 1, 23, 126.1 tāpyasatvaṃ samaṃ gandhaṃ dvābhyāṃ tulyaṃ ca jāritam /
ĀK, 1, 23, 142.1 dviguñjamātraṃ karpūraṃ yantrāntaḥ parilepayet /
ĀK, 1, 23, 177.1 sūtād athordhvabhāge tu dvipalaṃ śuddhagandhakam /
ĀK, 1, 23, 227.2 tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu //
ĀK, 1, 23, 239.2 sūtatulyaṃ mṛtaṃ svarṇaṃ dvābhyāṃ tulyaṃ ca gandhakam //
ĀK, 1, 23, 281.2 tāraṃ hemasamāṃśaṃ tu dvivarṇaṃ patitaṃ bhavet //
ĀK, 1, 23, 559.2 māṣaṃ dvimāṣaṃ triguṇaṃ bhakṣayettatkrameṇa tu //
ĀK, 1, 23, 575.1 tinduke dvisahasrāyur jambīre trisahasrakam /
ĀK, 1, 23, 685.2 dvau bhāgau drutasūtasya sarvamekatra mardayet //
ĀK, 1, 23, 690.2 dvipalaṃ mṛtavaṅgasya tāracūrṇapaladvayam //
ĀK, 1, 23, 691.1 dvipalaṃ gandhakaṃ dadyātpalaikaṃ ṭaṅkaṇasya ca /
ĀK, 1, 23, 701.2 dve pale mṛtatārasya sattvabhasma paladvayam //
ĀK, 1, 23, 712.1 kṛṣṇābhrakapalaikaṃ tu dvipalenaiva sūtakam /
ĀK, 1, 24, 70.2 dvipale brāhmamāyuṣyaṃ tripale vaiṣṇavaṃ bhavet //
ĀK, 1, 24, 99.1 dve pale tālakaṃ caitad unmattarasamarditam /
ĀK, 1, 25, 16.2 taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam //
ĀK, 1, 25, 114.2 dvāvetau svedasaṃnyāsau rasarājasya niścitam //
ĀK, 1, 26, 8.3 kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam //
ĀK, 1, 26, 16.1 dviyāmaṃ svedayedevaṃ rasotthāpanahetave /
ĀK, 1, 26, 28.2 dvivibhāgena vipākena dravyān anyonyayogataḥ //
ĀK, 1, 26, 34.2 muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ //
ĀK, 1, 26, 35.1 dvyaṅgulaṃ valayaṃ dadyānmadhyadeśe ca kaṇṭhataḥ /
ĀK, 1, 26, 39.2 sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām //
ĀK, 1, 26, 62.1 vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu /
ĀK, 1, 26, 78.1 kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca /
ĀK, 1, 26, 95.2 pātraṃ karṇādadho droṇīṃ dvyaṅgulotsedhamātrakām //
ĀK, 1, 26, 190.1 ekāṃśau dvau tu dagdhasya tuṣasya strīśiroruhām /
ĀK, 1, 26, 192.2 mokṣakṣārasya bhāgau dvāv iṣṭikakāṃśasaṃyutau //
ĀK, 1, 26, 223.2 nimnavistarataḥ kuṇḍe dvihaste caturaśrake //
ĀK, 1, 26, 235.1 vahnimatyāṃ kṣitau samyaṅnikhanyāddvyaṅgulādadhaḥ /
ĀK, 2, 1, 70.2 bhāvitaṃ snukpayaḥ siktaṃ snuhīdrāvairdvisaptadhā //
ĀK, 2, 1, 119.2 mūtravargāmlavargābhyāṃ dvisaptāhaṃ vibhāvayet //
ĀK, 2, 1, 155.1 dhānyābhrakasya bhāgaikaṃ bhāgau dvau ṭaṅkaṇasya ca /
ĀK, 2, 2, 41.2 dvibhāgaṃ sūtakaṃ kṣiptvā trayamamlena mardayet //
ĀK, 2, 4, 33.2 dvayos tulye tāmrapatre sthālyā garbhe nirodhayet //
ĀK, 2, 4, 52.1 bhakṣitaṃ vāmayitvātha recayitvā dviyāmataḥ /
ĀK, 2, 4, 59.2 tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ sallīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /
ĀK, 2, 5, 22.2 tatkalke kāntapatraṃ tu taptaṃ taptaṃ dvisaptadhā //
ĀK, 2, 5, 45.1 dvayoḥ samaṃ kāntacūrṇaṃ mardayetkanyakādravaiḥ /
ĀK, 2, 6, 36.2 dvipuṭaṃ ciñcikakṣārair deyaṃ vāśārasānvitaiḥ //
ĀK, 2, 7, 12.2 aṣṭabhāgena tāmreṇa dvibhāgakuṭilena ca //
ĀK, 2, 7, 44.1 asya piṇḍasya bhāgaikaṃ dvibhāgaṃ siddham abhrakam /
ĀK, 2, 7, 106.2 rasendraṃ śodhayeddevi palānāṃ dvisahasrakam //
ĀK, 2, 8, 182.2 hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ dvisaptadhā //
ĀK, 2, 8, 200.1 dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ /
Āryāsaptaśatī
Āsapt, 1, 9.1 pūrṇanakhendur dviguṇitamañjīrā premaśṛṅkhalā jayati /
Āsapt, 2, 241.2 girivarabhuva iva lābhenāpnomi dvyaṅgulena divam //
Āsapt, 2, 313.1 nirguṇa iti mṛta iti ca dvāvekārthābhidhāyinau viddhi /
Āsapt, 2, 565.2 dvitither divasasya parā tithir iva sevyā niśi tvam asi //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 17.0 athaśabdasya maṅgalatve smṛtir oṃkāraś cāthaśabdaśca dvāv etau brahmaṇaḥ purā //
ĀVDīp zu Ca, Sū., 20, 26.1, 5.0 dvayostu ityādinā īraṇam //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 15.2, 2.0 tatra svādoramlādiyogāt pañca śeṣair iti āditvenopayuktād anyaiḥ tenāmlasya lavaṇādiyogāc catvāri evaṃ lavaṇasya kaṭvādiyogāt trīṇi kaṭukasya tiktakaṣāyayogād dve tiktasya kaṣāyayogād ekam evaṃ pañcadaśa dvirasāni //
ĀVDīp zu Ca, Sū., 26, 15.2, 2.0 tatra svādoramlādiyogāt pañca śeṣair iti āditvenopayuktād anyaiḥ tenāmlasya lavaṇādiyogāc catvāri evaṃ lavaṇasya kaṭvādiyogāt trīṇi kaṭukasya tiktakaṣāyayogād dve tiktasya kaṣāyayogād ekam evaṃ pañcadaśa dvirasāni //
ĀVDīp zu Ca, Sū., 26, 17.1, 2.0 madhurasyāmlādirasacatuṣṭayena pṛthag ityekaikaśo yuktasya śeṣairlavaṇādibhir yogo bhavati tatra madhurasyāmlayuktasya śeṣalavaṇādiyogāc catvāri tathā madhurasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭuyuktasya tiktādiyogād dve tathā tiktayuktasya kaṣāyayogād ekam evaṃ madhureṇādisthitena daśa //
ĀVDīp zu Ca, Sū., 26, 17.1, 3.0 evamamlasyādisthitasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭukayuktasya śeṣābhyāṃ yogād dve evaṃ tiktayuktasya kaṣāyayogād ekam evam amlasya ṣaṭ //
ĀVDīp zu Ca, Sū., 26, 21.1, 5.0 amlalavaṇau saṃyuktau kaṭunā sahitau śeṣābhyāṃ yogād dve tathāmlalavaṇau tiktayuktau śeṣayogād ekam //
ĀVDīp zu Ca, Sū., 26, 26.2, 4.0 dvirasādīni utpattisiddhadvirasatrirasādīni dvirasaṃ yathā kaṣāyamadhuro mudgaḥ trirasaṃ yathā madhurāmlakaṣāyaṃ ca viṣṭambhi guru śītalam //
ĀVDīp zu Ca, Sū., 26, 26.2, 4.0 dvirasādīni utpattisiddhadvirasatrirasādīni dvirasaṃ yathā kaṣāyamadhuro mudgaḥ trirasaṃ yathā madhurāmlakaṣāyaṃ ca viṣṭambhi guru śītalam //
ĀVDīp zu Ca, Sū., 26, 26.2, 4.0 dvirasādīni utpattisiddhadvirasatrirasādīni dvirasaṃ yathā kaṣāyamadhuro mudgaḥ trirasaṃ yathā madhurāmlakaṣāyaṃ ca viṣṭambhi guru śītalam //
ĀVDīp zu Ca, Sū., 26, 26.2, 6.0 evaṃ dvirasādidravyayogād dvirasādyupayogaḥ //
ĀVDīp zu Ca, Sū., 26, 26.2, 6.0 evaṃ dvirasādidravyayogād dvirasādyupayogaḥ //
ĀVDīp zu Ca, Sū., 26, 26.2, 8.0 gadān pratīti prādhānyena tena svasthavṛtte 'pi boddhavyaṃ kiṃvā dvirasādibhedo gada eva svasthe tu sarvarasaprayoga eva yaduktaṃ samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate iti //
ĀVDīp zu Ca, Sū., 26, 26.2, 10.0 kiṃvā kvacid eko rasaḥ ityādinā svamatam uktam atraivārthe dravyāṇi dvirasādīni ityādinācāryāntarasammatiṃ darśayati ata evānyācāryāntarābhiprāyeṇa kalpayantītyuktaṃ tena na paunaruktyam //
ĀVDīp zu Ca, Sū., 26, 35.2, 11.0 gaṇitam ihaikadvitryādi //
ĀVDīp zu Ca, Sū., 26, 44, 4.0 taccaikīkaraṇaṃ dvitryādibhiḥ sarvair jñeyam //
ĀVDīp zu Ca, Sū., 27, 165.2, 12.0 parūṣakādīnāṃ tu madhurāmlabhedena dvirūpāṇāṃ ya eva parūṣakādayo 'mlāsta eva pittaśleṣmakarā iti //
ĀVDīp zu Ca, Vim., 1, 20.5, 7.0 saṃsṛṣṭaśabdena dvirasādayaḥ ṣaḍrasaparyantā gṛhyante //
ĀVDīp zu Ca, Vim., 1, 20.5, 8.0 pravarāvaramadhyastham iti dvirasādipañcarasaparyantam //
ĀVDīp zu Ca, Vim., 1, 22.8, 7.0 ekaikaśyeneti annasya kuḍavaḥ sūpasya palaṃ māṃsasya dvipalamityādyavayavamānapūrvakaṃ samudāyamānam //
ĀVDīp zu Ca, Śār., 1, 28.2, 7.0 tena khe pūrve pūrvaḥ śabdaguṇo vartate vāyau tu sparśaḥ kramaprāptaḥ pūrvo bhavati pūrvaguṇaśca śabda iti dviguṇatvam evamagnyādau ca jñeyam //
ĀVDīp zu Ca, Śār., 1, 113.2, 2.0 dvyahagrāhī caturthakaviparyayaḥ //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 8.0 payaḥ śṛtam aśṛtaṃ veti dvau yogau //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 8.0 tathā hy ayaṃ prayogo jatūkarṇe ca paṭhyate drākṣākharjūramāṣājaḍāgodhūmaśālighṛtānāṃ kuḍavaḥ tilamudgau dvikauḍavikau cūrṇayitvā ityādi //
Śukasaptati
Śusa, 3, 2.19 tato nṛpeṇa dvāvapyekatra kṛtau /
Śusa, 3, 2.20 tato dvayormadhyānna ko 'pi dhūrtetarayorvyaktiṃ jānāti /
Śusa, 6, 12.4 vināyako 'pi dvāvapi mayūrabandhairbandhayāmāsa /
Śusa, 6, 12.9 tau dvāvapi svaṃ svaṃ gṛhaṃ jagmatuḥ /
Śusa, 26, 2.6 tau dvāvapi ramete ratnādevīṃ parasparamajñātau /
Śyainikaśāstra
Śyainikaśāstra, 3, 49.1 tāroccāraiḥ kālyamānā purovātaṃ dvibhis tribhiḥ /
Śyainikaśāstra, 3, 63.1 te ca dve saikataprāye sānūpe vātha yatnataḥ /
Śyainikaśāstra, 3, 65.2 patanotpatanābhyāṃ dve hāsyapuṣṭividhāyike //
Śyainikaśāstra, 4, 19.1 kṛṣṇākṣā pāṭalākṣā ca jātī dve prasphuṭāntare /
Śyainikaśāstra, 5, 5.1 tato dvihīnā vāsānāṃ dvihīnāṃ punarādiśet /
Śyainikaśāstra, 5, 5.1 tato dvihīnā vāsānāṃ dvihīnāṃ punarādiśet /
Śyainikaśāstra, 5, 7.2 ceṭāṭonādhūtikānām ekadvitrikramāt kṛśām //
Śyainikaśāstra, 5, 8.1 prakalpayedimāṃ mātrāṃ dvivāraṃ teṣu yojayet /
Śyainikaśāstra, 5, 39.1 dvirattimātramathavā saindhavaṃ sthūlapakṣiṇām /
Śyainikaśāstra, 5, 54.1 sthūlānāṃ pāṭalākṣāṇāṃ mātrā dve kṛṣṇale smṛtā /
Śyainikaśāstra, 5, 73.1 dve niśe tutthakaṃ bhārgī madanaṃ cārkajaṃ payaḥ /
Śyainikaśāstra, 5, 75.2 dvibhāgena viḍaṅgāni kastūrīṃ caikabhāgataḥ //
Śyainikaśāstra, 6, 19.1 madhye śyenadharo netā pārśvayordvau ca sainikau /
Śyainikaśāstra, 6, 21.2 śyainiko yena no lakṣyakṛtodvego bhaveddvayoḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 4.2 dvidoṣakopato jñeyā hanti ca sthānavicyutā //
ŚdhSaṃh, 2, 11, 41.2 tato dviyāmamātreṇa vaṅgabhasma prajāyate //
ŚdhSaṃh, 2, 11, 49.1 dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ /
ŚdhSaṃh, 2, 11, 69.2 dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca /
ŚdhSaṃh, 2, 11, 86.2 hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ dvisaptadhā //
ŚdhSaṃh, 2, 11, 97.1 evaṃ punaḥ punarnītvā dvimāsābhyāṃ śilājatu /
ŚdhSaṃh, 2, 12, 10.2 dvisthālīsaṃpuṭe dhṛtvā pūrayellavaṇena ca //
ŚdhSaṃh, 2, 12, 50.1 tridinairviṣamaṃ tīvramekadvitricaturthakam /
ŚdhSaṃh, 2, 12, 59.2 tathā gandhasya bhāgau dvau kuryātkajjalikāṃ tayoḥ //
ŚdhSaṃh, 2, 12, 74.1 dānaṃ dattvā dvighaṭikāmadhye grāhyo rasottamaḥ /
ŚdhSaṃh, 2, 12, 118.2 guñjaikaṃ vā dviguñjaṃ vā balaṃ jñātvā prayojayet //
ŚdhSaṃh, 2, 12, 132.1 pañcavaktro raso nāma dviguñjaḥ saṃnipātajit /
ŚdhSaṃh, 2, 12, 139.1 gandhakaṃ pippalīṃ śuṇṭhīṃ dvau dvau bhāgau vicūrṇayet /
ŚdhSaṃh, 2, 12, 139.1 gandhakaṃ pippalīṃ śuṇṭhīṃ dvau dvau bhāgau vicūrṇayet /
ŚdhSaṃh, 2, 12, 140.1 dviguñjaṃ recanaṃ siddhaṃ nārāco'yaṃ mahārasaḥ /
ŚdhSaṃh, 2, 12, 143.1 dvau bhāgau hemabhūteśca gaganaṃ cāpi tatsamam /
ŚdhSaṃh, 2, 12, 154.2 dviyāmānte kṛtaṃ golaṃ tāmrapātre vinikṣipet //
ŚdhSaṃh, 2, 12, 165.1 dvayostulyaṃ tāmrapatraṃ pūrvakalkena lepayet /
ŚdhSaṃh, 2, 12, 166.1 sūryāvarto raso hyeṣa dviguñjaḥ śvāsajidbhavet /
ŚdhSaṃh, 2, 12, 168.1 muṇḍīdrāvair dinaikaṃ tu dviguñjaṃ vaṭakīkṛtam /
ŚdhSaṃh, 2, 12, 173.2 yāmaikaṃ vālukāyantre pācyaṃ bhojyaṃ dviguñjakam //
ŚdhSaṃh, 2, 12, 177.2 dvipalaṃ māritaṃ tāmraṃ lohabhasma catuṣpalam //
ŚdhSaṃh, 2, 12, 183.1 snigdhabhāṇḍe dhṛtaṃ khādeddviniṣkaṃ sarvakuṣṭhanut /
ŚdhSaṃh, 2, 12, 188.1 dinaikamudayādityo raso deyo dviguñjakaḥ /
ŚdhSaṃh, 2, 12, 199.1 dvipalaṃ pippalīcūrṇaṃ miśraṃ sarveśvaro rasaḥ /
ŚdhSaṃh, 2, 12, 199.2 dviguñjo lihyate kṣaudraiḥ suptimaṇḍalakuṣṭhanut //
ŚdhSaṃh, 2, 12, 208.2 pratyekaṃ ca dvibhāgaṃ syāt trivṛjjaipālacitrakam //
ŚdhSaṃh, 2, 12, 218.2 dvayostulyaṃ śuddhatāmraṃ saṃpuṭe tannirodhayet //
ŚdhSaṃh, 2, 12, 220.1 saṃpuṭaṃ cūrṇayetsūkṣmaṃ parṇakhaṇḍe dviguñjakam /
ŚdhSaṃh, 2, 12, 234.2 abhrakaṃ syāccatuḥśāṇaṃ mākṣikaṃ ca dviśāṇikam //
ŚdhSaṃh, 2, 12, 235.1 vaṅgo dviśāṇaḥ sauvīraṃ triśāṇaṃ lohamaṣṭakam /
ŚdhSaṃh, 2, 12, 243.2 kṛṣṇasarpasya garalairdvivelaṃ bhāvayettathā //
ŚdhSaṃh, 2, 12, 247.1 raso dviguñjāpramitaḥ saṃnipāteṣu dīyate /
ŚdhSaṃh, 2, 12, 248.2 dvibhāgo gandhakaḥ sūtastribhāgo mardayedimān //
ŚdhSaṃh, 2, 12, 266.1 godugdhadvipalenaiva madhurāhārasevakaḥ /
ŚdhSaṃh, 2, 12, 268.2 pravālacūrṇaṃ gandhaṃ ca dvidvikarṣaṃ vimiśrayet //
ŚdhSaṃh, 2, 12, 268.2 pravālacūrṇaṃ gandhaṃ ca dvidvikarṣaṃ vimiśrayet //
ŚdhSaṃh, 2, 12, 274.2 tasyānu dvipalaṃ kṣīraṃ pibetsusthitamānasaḥ //
ŚdhSaṃh, 2, 12, 275.2 śuddharasendraṃ bhāgaikaṃ dvibhāgaṃ śuddhagandhakam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 4.2, 1.0 dvidoṣakopādapi nāḍī kadācinmandagāminī kadācidvegavāhinīti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 2.0 sūtaṃ pāradaṃ gandhaṃ gandhakaṃ dvayor iti pāradagandhakayoḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 7.3 dvayoḥ samaṃ lohacūrṇaṃ mardayet kanyakādravaiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 16.0 aṣṭayāmaṃ dvayor dravyayostena pratyekaṃ caturyāmamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 14.0 evaṃ saptavāraṃ kuryāt triphalākvāthasya dviguṇitātra //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 59.0 hiṅgumānamapi ṣoḍaśāṃśaṃ pāradaparimāṇāt dvisthālīsampuṭa iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 83.3 upādhikau dvau trapunāgasambhavau rasendrarāje kathayanti vaidyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 93.1 tathā sandhir dvayoḥ kāryā pātanatrayayantrake /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 94.3 tiryaṅmukhaṃ dvayoḥ kuryāt tanmukhaṃ rodhayet sudhīḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 8.0 eteṣāṃ madhye ekadvitrisakalāni yathālābhaṃ saṃgṛhya rasasya ṣoḍaśāṃśena kṛtvā mardanīyāni //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 9.2 raso jvarārisiddho'yaṃ dviguñjo vātaje jvare /
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 22.2 rasānām anupānaṃ syāddvipalaṃ palamardhakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtaḥ pāradaḥ śuddhaḥ saṃskāritaḥ saṃskārā hyasya pūrvaṃ kathitāḥ bubhukṣitaḥ kṣudhitaḥ kāritaḥ dravyairiti śeṣaḥ sa ca bhāgadvayaparimitaḥ tathā gandhasya dvau bhāgau tatheti grahaṇena gandhakasyāpi śodhanaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 7.0 tayoḥ pāradasuvarṇayordviguṇaḥ parimāṇāt tena pāradasuvarṇayoreko bhāgaḥ gandhakasya dvau bhāgau kāñcanāro vṛkṣaviśeṣaḥ tasya patrāṇāṃ svarasena mardayet yāvat piṣṭikākāraṃ bhavati mūṣāsampuṭe śarāvasampuṭe saṃdhau ca mudrāṃ kārayet mudrā sāmpradāyikī kāryā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 5.0 eṣā tu sarvebhyaścaturdravyebhyo dviguṇā grāhyā tena ṣaṭ śāṇadviguṇitetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 3.0 sūtaṃ pāradaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ tulyaṃ samaṃ maricamapi pāradasamam iti gandhakaḥ pippalī śuṇṭhī ca dvibhāgā jñeyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 4.0 tenaikadravyabhāgāpekṣayā pratyekaṃ dvau bhāgau sarvatulyaṃ dantībījamiti pūrvoktaṣaḍdravyasāmyaṃ dantībījaṃ grāhyam ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 166.1, 3.3 dvayostulye tāmrapātre sthālyāṃ garbhe nirodhayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 6.0 bhojyaṃ dviguñjakamiti bhojyaṃ bhakṣyaṃ dviguñjamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 6.0 bhojyaṃ dviguñjakamiti bhojyaṃ bhakṣyaṃ dviguñjamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 6.0 dviniṣkaṃ ṭaṅkadvayaṃ dviniṣkād adhikamānamapi deyaṃ na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 6.0 dviniṣkaṃ ṭaṅkadvayaṃ dviniṣkād adhikamānamapi deyaṃ na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 2.0 dvidhā gandhaṃ dviguṇitaṃ gandhakaṃ pāradabhāgāditi śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 3.0 rajanīprabhṛtipañcadravyāṇi pṛthagdvibhāgayutāni bhavanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 4.0 dvayostulyaṃ śuddhatāmram iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 5.0 dvayoḥ pāradagandhakayoḥ śuddhatāmraṃ mṛtatāmram //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 6.0 eke dvayostulye śuddhatāmrasampuṭe iti paṭhanti vyākhyānayanti ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 18.0 bhāvanārthaṃ dravyāṇyāha kṛṣṇasarpasya garalaiḥ kṛtvā tatpūrvoktaṃ dravyaṃ dvivelaṃ yāvadbhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 24.0 ayaṃ siddharaso dviguñjāpramitaḥ ṣoḍaśamaricānvito bījapūrārdrakarasena saha bhakṣayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 5.0 aparadravyadvayamapi melanārthaṃ dvidvikarṣaṃ pratyekaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 5.0 aparadravyadvayamapi melanārthaṃ dvidvikarṣaṃ pratyekaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 14.0 anupānamāha dvipalaṃ kṣīraṃ pibet kathambhūtam sitādīnāṃ dravyatrayāṇāṃ cūrṇaṃ melayitvā karṣamātraṃ saṃgṛhya karṣamānena ca ghṛtena saha saṃmardya tanmiśritam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 2.0 śuddhaṃ saṃskāritaṃ rasendraḥ pāradaḥ tasyaiko bhāgaḥ śuddhagandhakasya dvau bhāgau gandhakaśuddhiśca pūrvaṃ kathitaiva //
Abhinavacintāmaṇi
ACint, 1, 24.1 bilve dve 'pi mānika ca prasṛtaṃ nāmnā caturbhiḥ palaiḥ yuktaḥ syāt kuḍavo 'ñjaliś ca palikāny aṣṭau śarāvo bhavet /
ACint, 1, 39.2 māṃsaṃ nāgabalā sahacarapūgahiṅgvārdrake nityaśo grāhyas tat pala eva na dviguṇitāṃ ye cekṣujātāghanāḥ //
ACint, 1, 58.1 phalapatrādikaṃ varṣaṃ dārukāṇḍau dvivarṣakau /
ACint, 1, 69.1 dvibhāgaṃ pūrayed annaṃ toyaṃ bhāgaṃ prapūrayet /
ACint, 1, 75.2 śṛtaṃ tad dvipalaṃ grāhyaṃ kvātho niryūha ucyate //
ACint, 1, 90.2 dvipalaṃ bhāvitaṃ bhāṇḍe dhānyenāṣṭadinaṃ sthitam //
ACint, 1, 123.1 dvau medau dvau ca kākolyau jīvakarṣabhakau tathā /
ACint, 1, 123.1 dvau medau dvau ca kākolyau jīvakarṣabhakau tathā /
ACint, 2, 14.1 dvipalaṃ śuddhasūtaṃ tu tadarddhaśuddhagandhakam /
Bhāvaprakāśa
BhPr, 6, 2, 29.1 navādiguṇayuktatvaṃ tathaikatra dvikarṣatā /
BhPr, 6, 2, 111.3 parāpyetadguṇā proktā rūpabhedo dvayor api //
BhPr, 6, 2, 138.1 ṛddhirvṛddhiśca kandau dvau bhavataḥ kośale 'cale /
BhPr, 6, 8, 69.2 upadhāturbhavetkāṃsyaṃ dvayostaraṇiraṅgayoḥ //
BhPr, 6, 8, 96.2 upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ //
BhPr, 6, 8, 139.2 kiṃtu dvayorañjanayoḥ śreṣṭhaṃ srotoñjanaṃ smṛtam //
BhPr, 6, 8, 148.2 khaṭī gaurakhaṭī dve ca guṇaistulye prakīrtite //
BhPr, 7, 3, 22.1 gambhīre vistṛte kuṇḍe dvihaste caturasrake /
BhPr, 7, 3, 76.1 tato dviyāmamātreṇa vaṅgaṃ bhasma prajāyate /
BhPr, 7, 3, 97.1 dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ /
BhPr, 7, 3, 132.2 evaṃ punaḥpunarnītaṃ dvimāsābhyāṃ śilājatu //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 10.1, 2.0 nirgataṃ tanūruhaṃ yasmāt tat nistanūruhaṃ tanūruhāṇāṃ prādurbhāveṇa rahitaṃ tac ca tat varāṅgaṃ ca tasya sambhedanaṃ svakīyenodañjinā mukhavidāraṇaṃ tādṛkkarmaṇi kriyamāṇe ajñātanarmavyāpārāyaireyaprāśanaṃ kārayitavyam kṛte aireyaprāśane manasijasadmavidīrṇavyathā sambhedakāle nānubhūyate itarathā sadmavidīrṇajanyavyathayā sadmani sthitānāṃ nāḍīnāṃ viparyāsena vyānavāyau saṃkaṭavyathā atitarām anubhūyate tadvyathānivāraṇārthaṃ nidhuvanāt pūrvaṃ dvipalapramāṇaṃ kāpiśāyanaṃ pāyayitavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 16.1, 2.0 tīyapratyayasya prakṛtibhūtāyām avasthāyāṃ dvitīyāyām avasthāyāṃ dves tīya ity anena dviśabdāt tīyapratyaye sati dvitīyaśabdo niṣpadyate tasyām avasthāyāṃ kaśyasvīkaraṇasyātyāvaśyakatvam sati pūrvarūpasaṃyoge tādṛgavasthāvatyāḥ yoṣāyāḥ saṃnidhāne satīti jñeyam //
Dhanurveda
DhanV, 1, 9.2 dvābhyāṃ caiva bhavedyoddhā ekena gaṇako bhavet //
DhanV, 1, 58.1 bhallena hṛdayaṃ vedhyaṃ dvibhallena tathaiva ca /
DhanV, 1, 71.2 ākuñcitorū dvau tatra jānubhyāṃ dharaṇīgatau //
DhanV, 1, 101.1 triśatairmadhyamaścaiva dviśatābhyāṃ kaniṣṭhakaḥ /
DhanV, 1, 105.2 dvau hastau muṣṭihīnau ca dairghye sthaulye kaniṣṭhikāḥ //
DhanV, 1, 152.2 kiṃcinmuṣṭiṃ vidhāya svāṃ tiryag dviphalakeṣuṇā //
DhanV, 1, 206.2 dviṣaṣṭiṃ ca sahasrāṇi tathā śatacatuṣṭayam //
DhanV, 1, 218.1 dvāvimau puruṣau loke sūryamaṇḍalabhedinau /
Gheraṇḍasaṃhitā
GherS, 2, 34.1 pādatalau pṛṣṭhadeśe aṅguṣṭhau dvau ca saṃspṛśet /
GherS, 2, 37.1 jaṅghorubhyāṃ dharāṃ pīḍya sthirakāyo dvijānunā /
GherS, 5, 10.2 dvau dvau māsau ṛtubhāgau anubhāvaś catuś catuḥ //
GherS, 5, 10.2 dvau dvau māsau ṛtubhāgau anubhāvaś catuś catuḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 1.2 gokarṇakṣetranilayaṃ dvibhujaṃ varadaṃ satām /
GokPurS, 3, 8.2 āsan dvikoṭitīrthāni śṛṅge himavataḥ śubhe //
GokPurS, 4, 1.1 śataśṛṅgasya bhāgau dvau samudre patitau nṛpa /
GokPurS, 12, 97.2 ekavāraṃ dvivāraṃ vā trivāram atha vā naraḥ //
GokPurS, 12, 104.1 gokarṇakṣetranilayaḥ siddhido dvibhujānvitaḥ /
Gorakṣaśataka
GorŚ, 1, 16.1 kaṇṭhe syāt ṣoḍaśadalaṃ bhrūmadhye dvidalaṃ tathā /
GorŚ, 1, 17.2 yonisthānaṃ dvayor madhye kāmarūpaṃ nigadyate //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 3.2, 2.0 natvekasya jantorgatyā nāmnāṃ prakupitasya doṣasya bodho bhavedato dvitrijantūnāṃ gatiḥ darśitā yathā vikṛtimāpanno vāyuḥ sarpagatiṃ dhatte //
ŚGDīp zu ŚdhSaṃh, 1, 3, 4.2, 1.0 dvidoṣakopataḥ kadācinmandagamanā kadācidvegavāhinī jñeyā //
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 4.4 dvitripuṭairbhavedbhasma yojyametadrasādiṣu /
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.2 dvāvarkau nepālamlecchau rase nepālamuttamam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 9.3 tālakaṃ tu dvayostulyaṃ śaṭhīdrāveṇa mardayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 9.0 tatra jalaṃ dattvā tasmādanyasmin evaṃ dvimāsābhyāṃ jyeṣṭhāṣāḍhābhyāṃ niḥsārayet tato vahnikṣiptau liṅgopamaṃ liṅgākāraṃ bhavet tadā kāryakṣamaṃ kāryasādhakaṃ bhūyāditi parīkṣā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 55.2, 1.0 tāmraṃ mṛtaṃ vajrī sehuṇḍabhedaḥ dantī jayapālamūlaṃ trivṛnniśothaḥ māṣamātraṃ siddhaṃ rasaṃ pañcāśanmaricaṃ guḍaṃ gadyāṇakaṃ ṣaṇmāṣakaṃ tulasīdalapalaṃ dvayaṃ dvigadyāṇakam etatpramāṇaṃ tridinaṃ kṛtvā bhakṣayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 1.0 śuddhaḥ sūtaḥ pāradaḥ bhāgadvayamiti ṭaṅkadvayaṃ karṣadvayaṃ tathā gandhakasya śuddhasya dvau bhāgau tayoḥ pāradagandhakayoḥ kajjalikāṃ kuryāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 162.1, 1.0 śuddhaṃ sūtaṃ pāradaṃ bhāgaikaṃ dvidhā dvibhāgaṃ gandhakaṃ tīkṣṇacūrṇaṃ dvayoḥ samaṃ tribhāgaṃ bhṛṅgajo bhṛṅgarājaḥ kākamācī prasiddhā kuraṇṭaḥ pītavāsā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 162.1, 1.0 śuddhaṃ sūtaṃ pāradaṃ bhāgaikaṃ dvidhā dvibhāgaṃ gandhakaṃ tīkṣṇacūrṇaṃ dvayoḥ samaṃ tribhāgaṃ bhṛṅgajo bhṛṅgarājaḥ kākamācī prasiddhā kuraṇṭaḥ pītavāsā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 166.1, 1.0 sthālikāyantre dvihaṇḍikāsampuṭe kayacīyantre //
ŚGDīp zu ŚdhSaṃh, 2, 12, 169.2, 1.0 tāpyaṃ svarṇamākṣikaṃ śuddhaṃ pathyā harītakī agnimanthaḥ araṇī nirguṇḍī prasiddhā ṭaṅkaṇaṃ saubhāgyaṃ tacca bharjitaṃ viṣaṃ śuddhaṃ dviguñjaṃ bhakṣayet rāsnādikvāthānupānaṃ vā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 180.1, 4.0 dvipalaṃ tāmraṃ catuḥpalaṃ lohabhasma jambīrāmlena mardyaṃ laghupuṭena vahnau saṃyojya triṃśadaṃśaṃ viṣaṃ melayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 183.2, 3.0 dviniṣkaṃ ṭaṅkam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 224.1, 1.0 vahniścitrakaḥ viṣamuṣṭiḥ mahānimbaphalaṃ kucelaṃ vā dvayorabhāve samudraphalaṃ vā deyam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 238.2, 1.0 kanakasya dhattūrabījasya aṣṭa śāṇāḥ aṣṭa ṭaṅkāḥ sūtaḥ śuddhaḥ dvādaśa ṭaṅkaḥ tāmraṃ mṛtaṃ dviśāṇam abhrakaṃ catuḥśāṇaṃ mākṣikaṃ mṛtaṃ dviśāṇaṃ vaṅgo mṛtaḥ dviśāṇaḥ sauvīraḥ añjanaṃ triśāṇaṃ lohaṃ mṛtam aṣṭaśāṇam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 238.2, 1.0 kanakasya dhattūrabījasya aṣṭa śāṇāḥ aṣṭa ṭaṅkāḥ sūtaḥ śuddhaḥ dvādaśa ṭaṅkaḥ tāmraṃ mṛtaṃ dviśāṇam abhrakaṃ catuḥśāṇaṃ mākṣikaṃ mṛtaṃ dviśāṇaṃ vaṅgo mṛtaḥ dviśāṇaḥ sauvīraḥ añjanaṃ triśāṇaṃ lohaṃ mṛtam aṣṭaśāṇam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 238.2, 1.0 kanakasya dhattūrabījasya aṣṭa śāṇāḥ aṣṭa ṭaṅkāḥ sūtaḥ śuddhaḥ dvādaśa ṭaṅkaḥ tāmraṃ mṛtaṃ dviśāṇam abhrakaṃ catuḥśāṇaṃ mākṣikaṃ mṛtaṃ dviśāṇaṃ vaṅgo mṛtaḥ dviśāṇaḥ sauvīraḥ añjanaṃ triśāṇaṃ lohaṃ mṛtam aṣṭaśāṇam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 2.0 dvibhāgo gandhaḥ sūtaḥ pāradaḥ śuddhatribhāgaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 1.0 tāraṃ raupyaṃ mṛtaṃ vajraṃ hīrakaṃ abhrakaṃ vā suvarṇaṃ mṛtaṃ gandhakaṃ sūtakaṃ śuddhaṃ tīkṣṇaṃ etāni kramavṛddhāni tāraṃ bhāgaikaṃ vajraṃ dvibhāgaṃ suvarṇaṃ tribhāgaṃ tāmraṃ caturbhāgaṃ sūtaṃ saptabhāgaṃ lohamaṣṭabhāgaṃ evaṃ arkadugdhairmardya kācakupyāṃ vālukāyantre pācayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 3.0 pravālo vidrumaḥ dvikarṣo gandhako dvikarṣaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 3.0 pravālo vidrumaḥ dvikarṣo gandhako dvikarṣaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 9.0 tasyānu dvipalaṃ kṣīraṃ pibet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 289.2, 1.0 śuddhaṃ rasendraṃ bhāgaikaṃ dvibhāgaṃ gandhakaṃ śuddhaṃ tayoḥ kajjalikāṃ kṛtvā tatra tīkṣṇabhavaṃ cūrṇaṃ sarvatulyaṃ kanyādrāvairmardayet tato golakaṃ kṛtvā eraṇḍapatrairveṣṭayitvā tāmrasampuṭe dhānyarāśau sthāpayet tataḥ kuṭhāracchinnādyair bhāvayet //
Haribhaktivilāsa
HBhVil, 3, 106.3 dvibhujaṃ jñānamudrāḍhyaṃ vanamālinam īśvaram //
HBhVil, 3, 183.2 pādayor dve gṛhītvā ca suprakṣālitapāṇinā /
HBhVil, 3, 201.2 prakṣālane dvayoḥ pāṇyor govindaṃ viṣṇum apy ubhau //
HBhVil, 3, 328.1 mūrdhni nyaset tadaṅgāni lalāṭe netrayor dvayoḥ /
HBhVil, 4, 148.2 dvikaccho 'nuttarīyaś ca nagnaś cāvastra eva ca //
HBhVil, 5, 95.1 daśapatre ca ṣaṭpatre catuṣpattre dvipatrake /
HBhVil, 5, 122.1 hṛdi hṛtpuṇḍarīkaṃ ca dviṣaṭdvyaṣṭadaśādikam /
HBhVil, 5, 122.1 hṛdi hṛtpuṇḍarīkaṃ ca dviṣaṭdvyaṣṭadaśādikam /
HBhVil, 5, 128.2 vārau dvau caturaḥ ṣaṭ ca recapūrakakumbhakaḥ //
HBhVil, 5, 150.2 dvābhyām astrākhyam aṅgaṃ ca tasyety aṅgāni pañca vai //
HBhVil, 5, 157.4 netraṃ tathā caturvarṇair astraṃ dvābhyāṃ tathā matam //
HBhVil, 5, 159.2 dante lalāṭe bhrūmadhye karṇayor netrayor dvayoḥ //
HBhVil, 5, 240.2 prāgvad dīpaśikhākāratilakāni dviṣaḍ likhet //
HBhVil, 5, 293.1 dvibhujā jaladaśyāmā tribhaṅgī madhurākṛtiḥ /
HBhVil, 5, 315.1 dve cakre ekalagne tu pūrvabhāgas tu puṣkalaḥ /
HBhVil, 5, 344.2 uparyadhaś ca cakre dve nātidīrghaṃ mukhe bilam /
HBhVil, 5, 356.2 dve cakre madhyadeśe tu sā śilā tu caturmukhā //
HBhVil, 5, 358.2 padmākāre ca paṅktī dve madhye lambā ca rekhikā /
HBhVil, 5, 460.2 ekaḥ sudarśano dvābhyāṃ lakṣmīnārāyaṇaḥ smṛtaḥ /
HBhVil, 5, 468.1 lakṣmīnārāyaṇo dvābhyāṃ bhuktimuktiphalapradaḥ /
Haṃsadūta
Haṃsadūta, 1, 91.2 samantādadhyātmaṃ yadiha pavanavyādhiralapad balād asyāstena vyasanakulameva dviguṇitam //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 12.2 tadā sā maraṇāvasthā jāyate dvipuṭāśrayā //
HYP, Tṛtīya upadeshaḥ, 73.1 kaṇṭhasaṃkocanenaiva dve nāḍyau stambhayed dṛḍham /
HYP, Caturthopadeśaḥ, 7.1 tatsamaṃ ca dvayor aikyaṃ jīvātmaparamātmanoḥ /
HYP, Caturthopadeśaḥ, 22.2 tayor vinaṣṭa ekasmin tau dvāv api vinaśyataḥ //
HYP, Caturthopadeśaḥ, 33.2 sā śaktir jīvabhūtānāṃ dve alakṣye layaṃ gate //
Janmamaraṇavicāra
JanMVic, 1, 15.0 tatra āṇavena ekenaiva malena saṃyukto vijñānākala ucyate dvābhyām āṇavamāyī yābhyām apavedyaḥ pralayākalaḥ tribhir āṇavamāyīyakārmaiḥ saṃvedyaḥ tair eva kalādidharaṇyantatattvamayaḥ sakalaḥ tadartham eva ayam arthasargaḥ //
JanMVic, 1, 75.1 ṣaṣṭyaṅgulīnāṃ dve pārṣṇī gulpheṣu ca catuṣṭayam /
JanMVic, 1, 76.1 dve dve jānukapoloruphalakāṃsasamudbhave /
JanMVic, 1, 76.1 dve dve jānukapoloruphalakāṃsasamudbhave /
JanMVic, 1, 78.1 tanmūle dve lalāṭākṣigaṇḍanāsāghanāsthikā /
JanMVic, 1, 79.1 dvau śaṅkhakau kapālāni catvāry eva śiras tathā /
JanMVic, 1, 87.2 dhamanīnāṃ śate dve tu pañcapeśīśatāni ca //
JanMVic, 1, 91.1 saptottaraṃ marmaśataṃ dve tu saṃdhiśate tathā /
JanMVic, 1, 93.2 vasātrayaṃ ca dvau medo majjaikārdhaṃ ca mastake //
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
JanMVic, 1, 126.1 śrutiś ca dve te cakre sūrye brahmāṇa ṛtuthā viduḥ /
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
JanMVic, 1, 130.0 mṛtibhogaḥ yiyāsutā ca dve caramāvasthe tatra mṛtibhogaḥ vicitrā śarīrapīḍā yiyāsutā ātivāhikaśarīrasambaddhā tām eva ca yiyāsutām uddiśya yaṃ yaṃ vāpi smaran bhāvam //
Kaiyadevanighaṇṭu
KaiNigh, 2, 117.2 sapāṃśukṛṣṇalavaṇair dvitryādi lavaṇaṃ kramāt //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 34, 1.0 vapāśrapaṇyāv ekaśākhādviśākhe pūrvatra gṛhīte vapayā pracchādya //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 9-11, 1.0 dakṣiṇe pārśve darbhābhyāṃ dvābhyām adhikṣipati prajāpataye tvādhikṣipāmi ityanena mantreṇa //
KauśSKeśava, 5, 8, 12, 1.0 dvābhyāṃ darbhābhyāṃ vaśāmanvālabhya //
KauśSKeśava, 5, 8, 34-36, 2.0 śāntavṛkṣamayāv ekaikaśṛṅgā dvitīyā dviśṛṅgā //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 64.0 asṛṅmukho vi gā iveti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 356.0 askān dyauḥ pṛthivīm iti dvābhyāṃ juhuyād anabhihomāya //
KaṭhĀ, 3, 4, 361.0 yad akrando 'krandad agnir iti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 368.0 parjanyāya pragāyatedaṃ vacaḥ parjanyāyeti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 375.0 ud u tyaṃ jātavedasaṃ citraṃ devānām udagād iti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 382.0 [... au1 letterausjhjh] yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi abhayaṃ naḥ paśubhyo namo rudrāya mīḍhuṣa iti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 388.0 asṛṅmukhaḥ vi gā iveti dvābhyāṃ juhuyāt //
Kokilasaṃdeśa
KokSam, 2, 33.1 yadyapyasyāḥ kraśayati vapurvallarīṃ dīpyamāno viśleṣāgnirdviguṇayati tāṃ kintu lāvaṇyalakṣmīm /
Mugdhāvabodhinī
MuA zu RHT, 2, 6.2, 6.0 yadyapi rasendramaṅgale pañca malādayo naisargikā doṣāḥ kathitās tathāpyatra traya eva anye dve gurutvacapalatve naisargikadoṣarūpe kuto na staḥ tribhiḥ svedanamardanamūrchanātmakaiḥ saṃskārair anivṛtteḥ //
MuA zu RHT, 2, 6.2, 16.1 punastriphalā trayāṇāṃ phalānāṃ samāhāraḥ triphalā agniṃ dvitīyaṃ doṣaṃ harati samāhāro yathā ekā harītakī yojyā dvau ca yojyau vibhītakau /
MuA zu RHT, 2, 8.2, 6.2 dvau bhāgau śuddhasūtasya śulbabhāgaikasaṃyutau /
MuA zu RHT, 3, 13.2, 4.0 atra vikalpo dviguṇaṃ sūtād dviguṇitaṃ cārayed vā caturguṇitaṃ sūtāccaturguṇitaṃ vā aṣṭaguṇaṃ sūtādaṣṭaguṇitaṃ vā ṣoḍaśaguṇaṃ sūtāt ṣoḍaśaguṇitaṃ vā dvātriṃśatāguṇitaṃ sūtād dvātriṃśadguṇitaṃ cārayet //
MuA zu RHT, 3, 19.2, 6.0 baddhaṃ dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā //
MuA zu RHT, 4, 22.2, 3.2 dvāvarkau mlecchanepālau rase nepāla uttamaḥ /
MuA zu RHT, 5, 32.2, 8.0 tu punastadardhe sārdhadvādaśake nirvyūḍhe sati aṣṭāṃśaṃ tadardhe ṣaḍvāranirvyūḍhe sati ṣoḍaśāṃśamiti punastasyārdhe trivāranirvyūḍhe sati dvātriṃśadaṃśaṃ tadardhanirvyūḍhe ekadvivāranirvyūḍhe sati catuḥṣaṣṭyaṃśaṃ raso grasatītyarthaḥ //
MuA zu RHT, 5, 46.2, 2.0 bījavareṇaiva pūrvakanakabījenaiva sāritaṃ militaṃ sat piṣṭīstambhaṃ khoṭastambhaṃ kṛtvā tadanu tatpaścāt athaveti prakārāntaraṃ darśayati tu punaḥ baddharasena khoṭabaddharasena sahitaṃ surañjitaṃ śobhanavidhānena varṇavṛddhīkṛtaṃ bījaṃ svarṇabījaṃ saṃyutaṃ kuryāt yoga eva kārya iti dvividhānam uktam //
MuA zu RHT, 6, 9.2, 4.0 jāraṇe kimavadhiḥ yāvaddviguṇādikaṃ jarati pāradāddviguṇitaṃ ādiśabdena dviguṇānnyūnaṃ na kāryaṃ adhikamadhikaṃ ca bhavatu //
MuA zu RHT, 8, 2.2, 6.0 punardvayostrayāṇāṃ vā caturṇāṃ saṃkare melāpe sati dvitricaturṇām anurūpiṇīṃ chāyāṃ darśayatītyarthaḥ //
MuA zu RHT, 8, 2.2, 6.0 punardvayostrayāṇāṃ vā caturṇāṃ saṃkare melāpe sati dvitricaturṇām anurūpiṇīṃ chāyāṃ darśayatītyarthaḥ //
MuA zu RHT, 8, 14.2, 3.0 gandhakarāgo bāhyo bahirbhavaḥ punarmanaḥśilātāle manaḥśilā manohvā tālaṃ haritālaṃ tāvubhe vilulitarāge cañcalarāge punar mākṣikasatvarasakau svarṇamākṣikasatvakharparikau dvāveva rañjane rasarāge śastau gandhakamanaḥśilātālebhyaḥ pradhānau atyadhikāvityarthaḥ //
MuA zu RHT, 9, 1.2, 6.0 tadbījaṃ dvividhaṃ dviprakāraṃ pītasitaṃ ekaṃ pītaṃ aparaṃ sitaṃ śvetaṃ svarṇarūpyakriyāyogyam ityarthaḥ //
MuA zu RHT, 12, 10.1, 2.0 rasoparasasya vaikrāntagandhakādermadhye śuddhamākṣikaṃ nirdoṣaṃ tāpyaṃ hemno dviguṇaṃ kanakāddviguṇitaṃ dattvā dviguṇamākṣikayutaṃ hema dattvetyarthaḥ //
MuA zu RHT, 16, 5.2, 5.0 jyotiṣmatīvibhītakakarañjakaṭutumbītailaṃ jyotiṣmatī kaṅguṇī vibhītakaḥ kalidrumaḥ karañjaḥ pratītaḥ kaṭutumbī kaṭukā yā tumbī etāsāṃ tailaṃ ekaṃ ato dviguṇito yo raktakaṣāyaḥ raktagaṇasya kvāthaḥ taṃ niyojya pūrvasaṃbandhāt //
MuA zu RHT, 19, 11.2, 5.0 asya auṣadhasya māsena māsapramāṇena bhakṣaṇāt kāntir bhavati medhā ceti dvābhyāṃ dvimāsābhyāṃ doṣanikaraṃ gadasamudāyaṃ praśamayati śāntiṃ nayati punarmāsatritayena trimāsapramāṇena svāt svasāmānyaśarīrāt amaravapurdevaśarīro mahātejāḥ dīptimān syādityarthaḥ //
MuA zu RHT, 19, 11.2, 5.0 asya auṣadhasya māsena māsapramāṇena bhakṣaṇāt kāntir bhavati medhā ceti dvābhyāṃ dvimāsābhyāṃ doṣanikaraṃ gadasamudāyaṃ praśamayati śāntiṃ nayati punarmāsatritayena trimāsapramāṇena svāt svasāmānyaśarīrāt amaravapurdevaśarīro mahātejāḥ dīptimān syādityarthaḥ //
MuA zu RHT, 19, 15.2, 3.0 punaḥ śālyodanaṃ kiyanmānaṃ dvicatuḥṣaṭpalamānam //
MuA zu RHT, 19, 15.2, 4.0 atra mātrādhamamadhyamajyeṣṭhā dvicatuḥṣaṭpalapramāṇā adhamamadhyamottamabaleṣu prayojyetyarthaḥ //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 58.2 dvidoṣakopato jñeyā hanti ca sthānavicyutā //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 40.1 tatas tasya śirasi svacaraṇaṃ nikṣipya sarvān mantrān sakṛd vā krameṇa vā yathādhikāram upadiśya svāṅgeṣu kimapy aṅgaṃ śiṣyaṃ sparśayitvā tadaṅgamātṛkāvarṇādi dvyakṣaraṃ tryakṣaraṃ caturakṣaraṃ vā ānandanāthaśabdāntaṃ tasya nāma diśet //
Paraśurāmakalpasūtra, 3, 19.1 bālādvirāvṛttyā tridvyekadaśatridvisaṅkhyāṅgulivinyāsaiḥ kᄆptaṣaḍaṅgaḥ //
Paraśurāmakalpasūtra, 3, 19.1 bālādvirāvṛttyā tridvyekadaśatridvisaṅkhyāṅgulivinyāsaiḥ kᄆptaṣaḍaṅgaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 5.2 ekadvitricaturviprān bhojayet snātakān dvijaḥ //
ParDhSmṛti, 3, 5.2 tryahāt kevalavedas tu dvihīno daśabhir dinaiḥ //
ParDhSmṛti, 3, 31.1 dvāv imau puruṣau loke sūryamaṇḍalabhedinau /
ParDhSmṛti, 3, 45.2 kṛtvāśaucaṃ dvirātraṃ ca prāṇāyāmān ṣaḍ ācaret //
ParDhSmṛti, 4, 23.1 tadvat parastriyāḥ putrau dvau smṛtau kuṇḍagolakau /
ParDhSmṛti, 4, 26.1 dvau kṛcchrau parivittes tu kanyāyāḥ kṛcchra eva ca /
ParDhSmṛti, 5, 17.1 śataṃ tu jaghane dadyād dviśataṃ tūdare tathā /
ParDhSmṛti, 5, 18.1 ekaviṃśatim ūrubhyāṃ dviśataṃ jānujaṅghayoḥ /
ParDhSmṛti, 6, 70.2 prasthā dvātriṃśatir droṇaḥ smṛto dviprastha āḍhakaḥ //
ParDhSmṛti, 8, 38.1 dinadvayaṃ caikabhakto dvidinaṃ caikabhojanaḥ /
ParDhSmṛti, 8, 38.2 dinadvayam ayācī syād dvidinaṃ mārutāśanaḥ //
ParDhSmṛti, 9, 3.2 ekapādaṃ cared rodhe dvau pādau bandhane caret //
ParDhSmṛti, 9, 13.1 piṇḍasthe pādam ekaṃ tu dvau pādau garbhasaṃmite /
ParDhSmṛti, 9, 14.1 pāde 'ṅgaromavapanaṃ dvipāde śmaśruṇo 'pi ca /
ParDhSmṛti, 9, 15.1 pāde vastrayugaṃ caiva dvipāde kāṃsyabhājanam /
ParDhSmṛti, 9, 17.2 śṛṅgabhaṅge caret pādaṃ dvau pādau netraghātane //
ParDhSmṛti, 9, 18.1 lāṅgūle pādakṛcchraṃ tu dvau pādāv asthibhañjane /
ParDhSmṛti, 9, 29.1 atidāhe caret pādaṃ dvau pādau vāhane caret /
ParDhSmṛti, 11, 3.2 ekadvitricatur gā vā dadyād viprādyanukramāt //
ParDhSmṛti, 11, 18.1 brāhmaṇasya yadā bhuṅkte dve sahasre tu dāpayet /
ParDhSmṛti, 11, 47.1 dātā pratigrahītā ca tau dvau nirayagāminau /
ParDhSmṛti, 12, 64.1 dviyojane tīrthayātrā kṛcchram ekaṃ prakalpitam /
ParDhSmṛti, 12, 81.3 dvinavatyā samāyuktaṃ dharmaśāstrasya saṃgrahaḥ //
Rasakāmadhenu
RKDh, 1, 1, 7.8 kaṇṭhe dvyaṅgulasaṃmitaṃ sumasṛṇaṃ droṇārdhayantropamaṃ gharṣaṃ caiva daśāṅgulaṃ talam idaṃ khalvākhyayantraṃ vadet //
RKDh, 1, 1, 8.2 pālyāṃ dvyaṅgulavistṛtaśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca kathitaḥ khalvottamaḥ siddhaye //
RKDh, 1, 1, 36.2 anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet //
RKDh, 1, 1, 82.2 spaṣṭārthastu rasendracintāmaṇau niravadhinipīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇacchidrāyām anurūpasthālikāyām āropya chidrasya parito dvitryaṅgulimitena lavaṇena nirantarālīkāryākaraṇapuraḥsaraṃ sikatābhirāgalaṃ paripūrya vardhamānakam āropaṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pacanīyam ityekaṃ yantram /
RKDh, 1, 1, 92.1 vṛntākākāramūṣe dve tayoḥ kaṇṭhād adhaḥ khalu /
RKDh, 1, 1, 119.3 kaṇṭhādho dvyaṃgule deśe galādhāre hi tatra ca //
RKDh, 1, 1, 175.1 mṛdastribhāgo lavaṇadvibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /
RKDh, 1, 1, 176.2 valmīkamṛttikābhāgo dvau bhāgau tuṣabhasmanaḥ /
RKDh, 1, 1, 209.1 kācakūpīvilepārtham ete dve mṛttike vare /
RKDh, 1, 1, 214.1 mokṣakṣārasya bhāgau dvāviṣṭakāṃśasamanvitau /
RKDh, 1, 1, 231.1 ratnapuṣpābhavaṃ tailaṃ kuḍave dve jalena vai /
RKDh, 1, 2, 5.2 culhī tu dvimukhī proktā svedanādiṣu karmasu //
RKDh, 1, 2, 33.1 nimne vistarataḥ kuṇḍe dvihaste caturasrake /
RKDh, 1, 2, 40.1 vahnimatra kṣitau samyaṅnikhanya dvyaṃgulādadhaḥ /
RKDh, 1, 2, 50.2 pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām //
RKDh, 1, 2, 64.2 śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ //
RKDh, 1, 2, 69.1 kāṇo dvihastamātraśca dhātūnāṃ cālane hitaḥ /
RKDh, 1, 2, 70.1 hastāḍī dvimukhī kāryā yantrākārā ca vartulā /
RKDh, 1, 2, 70.2 dvābhyāṃ caturbhir aṣṭābhiḥ pañcabhirdaśabhistathā //
RKDh, 1, 5, 24.2 bhāgā dvādaśa sūtasya dvau bhāgau gandhakasya ca //
RKDh, 1, 5, 48.3 karṣāṣṭaṃkaṇakajjalīharihayairgandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śṛtam /
RKDh, 1, 5, 57.1 samadvitriguṇān tāmre vāhayedvaṃgapannagān /
RKDh, 1, 5, 99.10 lohaghoṣāratāmrāṇām ekadvitrigrahāṃśakāḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 51.1, 1.0 vallaḥ dviguñjā guñjātrayam iti līlāvatī sārdhaguñjeti rājanighaṇṭuḥ //
RRSBoṬ zu RRS, 9, 18.2, 1.0 jāraṇāyantramāha lohetyādi dvābhyām //
RRSBoṬ zu RRS, 9, 42.2, 2.0 karīṣeṣu pacet athavā agnimānavid dviyāmaṃ cullyām aṅgāreṣu paced yojyam //
RRSBoṬ zu RRS, 9, 56.3, 5.3 dviyāmaṃ svedayedenaṃ rasotthāpanahetave //
RRSBoṬ zu RRS, 10, 38.2, 11.0 dvārordhvabhāge aṅguṣṭhatarjanyor madhyavat vistṛtāṃ bhittiṃ sthāpayitvā tadupari tadvadvistṛtaṃ dvāramanyat vidadhyāt tataḥ iṣṭakayā dvārasandhiṃ ruddhvā ālipya ca koṣṭhīmaṅgāraiḥ paripūrya dvābhyāṃ bhastrābhyāṃ dhamet //
Rasaratnasamuccayadīpikā
RRSDīp zu RRS, 8, 74, 5.0 punar bhūyo jāraṇā iti dvividhā dviprakārā proktā kathitā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 84.1, 1.0 tasya cokto vyastaḥ samasto vā bhedo'yaṃ jāraṇāyāṃ sakaladhātubhakṣaṇārthaṃ pāradasya mukharūpo bhavatītyāha ekadvitrīti //
RRSṬīkā zu RRS, 5, 84.1, 6.0 bhrāmakacumbakayoḥ sattvadvayasyaikīkṛtasya yathāvidhijāraṇena pāradamukhaṃ kṛtaṃ cet saṃyuktabhedadvayaviśiṣṭaṃ tat kāntaṃ dvimukham ucyate //
RRSṬīkā zu RRS, 5, 190, 3.0 tatra rītikāyā dvau bhedau //
RRSṬīkā zu RRS, 8, 9.2, 2.0 caturthāṃśaṃ śuddhaṃ svarṇacūrṇaṃ pāradamadhye prakṣipya taptalohakhalve 'mlarasena jambīrādijena yāmaparyantaṃ dviyāmaparyantaṃ vā mardanena saṃjātā cūrṇarūpā sā hemapiṣṭikāpi pātanopayogena siddhikaratvāt pātanapiṣṭir ityabhidhīyate //
RRSṬīkā zu RRS, 8, 52.2, 9.2 pāradaṣṭaṅka ekasyā dvipalaṃ pītakharparam /
RRSṬīkā zu RRS, 8, 62.2, 25.0 vaṅgajau ca dvau //
RRSṬīkā zu RRS, 8, 64.2, 4.0 tacca mardanapākābhyāṃ bhavatīti mardanottaraṃ yantrapuṭānyatareṇa pāko'pyaṅgatvena bodhya iti dvau yaugikau //
RRSṬīkā zu RRS, 9, 42.2, 4.0 athavā cullyāṃ karīṣāgniṃ dattvādhiśritakharpare śarāvasaṃpuṭitaṃ rasaṃ dhṛtvā kharparamukhamācchādya yāmaparyantaṃ dviyāmaṃ vā pacet //
RRSṬīkā zu RRS, 9, 73.2, 2.0 atra yathoktamānaṃ lauhaṃ pātraṃ vidhāya tatkaṇṭhādho dvyaṅgule deśe jalādhāraṃ laghupātraviśeṣaṃ nihitaṃ kuryāt //
RRSṬīkā zu RRS, 10, 38.2, 12.0 taddvārasyādhobhāgo dehalī dvāradehasaṃrakṣikā sā dvitryaṅgulamitā kāryā //
RRSṬīkā zu RRS, 10, 52.3, 1.0 saṃprati gartāviśeṣaṃ mahāpuṭamāha bhūmimadhya iṣṭikādibhiḥ kṛte kuḍye kuḍyamaye garte gāmbhīryavistārābhyāṃ dvihaste tathā catuṣkoṇe tādṛggarte vanyacchagaṇaiḥ sahasrasaṃkhyākaiḥ pūrite sati śarāvasaṃpuṭitaṃ bheṣajaṃ piṣṭikopari pūritacchagaṇopari sthāpayet //
RRSṬīkā zu RRS, 11, 21, 2.0 nikaṭavartināgavaṅgakhaniyogena miśraṇājjāto nāgākhya eko doṣo vaṅgākhya ekaśceti tau dvau jāḍyamādhmānaṃ kuṣṭhaṃ ca kurutaḥ //
RRSṬīkā zu RRS, 11, 22.2, 8.0 tathā nāgena vaṇijādibhir miśrīkṛtena jātau doṣau dvau //
RRSṬīkā zu RRS, 11, 22.2, 9.0 vaṅgajāvapi dvau //
Rasasaṃketakalikā
RSK, 1, 25.2 dve dve kāṣṭhe ca tasyordhvaṃ tadūrdhvaṃ tritayaṃ kṣipet //
RSK, 1, 25.2 dve dve kāṣṭhe ca tasyordhvaṃ tadūrdhvaṃ tritayaṃ kṣipet //
RSK, 2, 14.1 dvyarkau nepālamlecchau tu rase nepāla uttamaḥ /
RSK, 2, 20.1 gandhārkau dvyekabhāgau ca śarāvasaṃpuṭe puṭet /
RSK, 2, 65.1 kṣārāmlaṃ dvidalaṃ varjyaṃ karkoṭikāravellakam /
RSK, 4, 5.2 dviguñjaṃ parṇakhaṇḍena vātike paittike jvare //
RSK, 4, 7.1 tridinaiviṣamaṃ tīvramekadvitricaturthakam /
RSK, 4, 16.2 dvau yāmau jvaranāśāya guñjaikā sitayā saha //
RSK, 4, 23.2 dvipalaṃ śuddhagandhasya mahākambupalāṣṭakam //
RSK, 4, 29.1 dviyāmānte samuddhṛtya tattulyaṃ ca kaṭutrayam /
RSK, 4, 38.2 śuddhaṃ sūtaṃ tathā gandhaṃ kramād ekadvibhāgakam //
RSK, 4, 44.1 dvipalaṃ kṣaudraśītodamanupānaṃ pibettataḥ /
RSK, 4, 45.2 yāmaikaṃ vālukāyantre paktvā deyo dviguñjakaḥ //
RSK, 4, 53.1 prakṣipya guṭikāṃ paścāt prapibeddvitrisaṃkhyakām /
RSK, 4, 57.2 makuṣṭhām api rūkṣāśca deyā jāte dvisaptake //
RSK, 4, 67.1 sūtaṃ gandham ayas tāmram ekadvyardhārdhakaṃ palam /
RSK, 4, 72.1 saindhavaṃ māṣamekaṃ tu jīrakaṃ ca dvimāṣakam /
RSK, 4, 80.2 candraikāgnigajatridvivasubhāgair mitaṃ kramāt //
RSK, 4, 99.2 valīṃ saṃvatsarāddhanti palitaṃ ca dvihāyanāt //
RSK, 4, 105.3 tattailamarditaṃ sevya dvivallāṃ sasitāpayaḥ //
RSK, 4, 118.1 rasaṃ nāgāñjanaṃ candram ekaikadvyardhabhāgakam /
RSK, 4, 123.1 rāḍhārkau madhukaṃ caikasārdhadvipañcabhāgakam /
RSK, 4, 128.2 uddhūlanaṃ svedaharamekadvitryaṣṭabhāgakaiḥ //
RSK, 5, 16.4 chāyāśuṣkā deyā tridvyekacatuḥkramād vijñaiḥ //
RSK, 5, 30.1 ekadvitricaturthākhyaṃ mañjanāj jvarameva ca /
RSK, 5, 31.2 dvivallamuṣṇakaiḥ pītaṃ virekājjvaranāśanam //
Rasataraṅgiṇī
RTar, 3, 8.1 trayo bhāgā mṛdo dvau tu śaṇaladdikayostathā /
RTar, 3, 47.1 bhūmigarbhe kumudikāṃ vinyasya dvyaṅgulopari /
RTar, 4, 56.2 bhittyā dvyaṃgulasaṃmitaḥ khalu yathā cendrāṅgulo gharṣakaḥ khalvo'yaṃ khalu vartulo nigaditaḥ sūtādisiddhipradaḥ //
RTar, 4, 57.1 utsedhe turagāṃgulaḥ khalu kalātulyāṃgulaścāyatau vistāre tapanāṃgulaśca masṛṇo bhittyā ca vai dvyaṃgulaḥ /
Rasārṇavakalpa
RAK, 1, 62.2 dvayor vimiśritaṃ sūkṣmaṃ lepaṃ tālena pīḍayet //
RAK, 1, 99.1 dvisaptāhaṃ rasastasyā mardanādvīravandite /
RAK, 1, 144.1 vajrabhasma hemabhasma dve ekatra vibandhayet /
RAK, 1, 256.1 godhūmacūrṇabhāgau dvau musalībhāgameva ca /
RAK, 1, 487.1 catuḥṣaṣṭikavedhī syād dvisaptāhena sundari /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.4 anyābhyāṃ ca dvābhyāṃ bhikṣusahasrābhyāṃ śaikṣāśaikṣābhyām /
SDhPS, 3, 92.1 ime ca bhagavan dve bhikṣusahasre śaikṣāśaikṣāṇāṃ bhagavataḥ śrāvakāṇāṃ sarveṣām ātmadṛṣṭibhavadṛṣṭivibhavadṛṣṭisarvadṛṣṭivivarjitānāṃ nirvāṇabhūmisthitāḥ smaḥ ityātmanaḥ saṃjānatām /
SDhPS, 3, 99.1 mahaccāsya niveśanaṃ bhaveducchritaṃ ca vistīrṇaṃ ca cirakṛtaṃ ca jīrṇaṃ ca dvayorvā trayāṇāṃ vā caturṇāṃ vā pañcānāṃ vā prāṇiśatānāmāvāsaḥ //
SDhPS, 4, 72.1 sa tatra dvau puruṣau prayojayet durvarṇāvalpaujaskau /
SDhPS, 4, 75.1 atha khalu tau dvau puruṣau sa ca daridrapuruṣo vetanaṃ gṛhītvā tasya mahādhanasya puruṣasyāntikāttasminneva niveśane saṃkāradhānaṃ śodhayeyuḥ //
SDhPS, 4, 144.1 vayaṃ punarbhagavatā dve kārye kārāpitāḥ /
SDhPS, 5, 96.2 yadyapi bhagavan sattvā nānādhimuktayo ye traidhātukānniḥsṛtāḥ kiṃ teṣāmekaṃ nirvāṇamuta dve trīṇi vā /
SDhPS, 5, 97.1 taccaikaṃ na dve na trīṇi //
SDhPS, 7, 260.1 tasyā aṭavyā madhye yojanaśataṃ vā dviyojanaśataṃ vā triyojanaśataṃ vā atikramya ṛddhimayaṃ nagaram abhinirmimīyāt //
SDhPS, 7, 279.0 tatra tathāgataḥ sattvān durbalāśayān viditvā yathā sa deśikastadṛddhimayaṃ nagaram abhinirmimīte teṣāṃ sattvānāṃ viśrāmaṇārthaṃ viśrāntānāṃ caiṣāmevaṃ kathayatīdaṃ khalu ṛddhimayaṃ nagaramity evameva bhikṣavastathāgato 'pyarhan samyaksaṃbuddho mahopāyakauśalyena antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati saṃprakāśayati yadidaṃ śrāvakabhūmiṃ pratyekabuddhabhūmiṃ ca //
SDhPS, 8, 33.1 tena khalu punarbhikṣavaḥ samayena tasmin buddhakṣetre teṣāṃ sattvānāṃ dvāvāhārau bhaviṣyataḥ //
SDhPS, 8, 34.1 katamau dvau /
SDhPS, 9, 7.1 anye ca dve bhikṣusahasre sātireke śaikṣāśaikṣāṇāṃ śrāvakāṇāmutthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā añjaliṃ pragṛhya bhagavato 'bhimukhaṃ bhagavantamullokayamāne tasthatur etāmeva cintāmanuvicintayamāne yaduta idameva buddhajñānam /
SDhPS, 9, 44.1 adrākṣītkhalu punarbhagavāṃste dve śrāvakasahasre śaikṣāśaikṣāṇāṃ śrāvakāṇāṃ bhagavantamavalokayamāne abhimukhaṃ prasannacitte mṛducitte mārdavacitte //
SDhPS, 9, 45.2 paśyasi tvamānanda ete dve śrāvakasahasre śaikṣāśaikṣāṇāṃ śrāvakāṇām /
SDhPS, 9, 46.2 sarva evaite ānanda dve bhikṣusahasre samaṃ bodhisattvacaryāṃ samudānayiṣyanti pañcāśallokadhātuparamāṇurajaḥsamāṃśca buddhān bhagavataḥ satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyitvā saddharmaṃ ca dhārayitvā paścime samucchraye ekakṣaṇenaikamuhūrtenaikalavenaikasaṃnipātena daśasu dikṣvanyonyāsu lokadhātuṣu sveṣu sveṣu buddhakṣetreṣvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante //
SDhPS, 11, 82.1 samudghāṭya ca dve bhittī pravisārayati sma //
SDhPS, 14, 11.6 kaḥ punar vādaḥ pañcacatustridvigaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 12.1 kaḥ punar vādaś catvāriṃśatriṃśadviṃśatidaśapañcacatustridvibodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 16, 5.1 anyeṣāṃ ca dvisāhasrikalokadhātuparamāṇurajaḥsamānāṃ bodhisattvānāṃ mahāsattvānāṃ koṭīnayutaśatasahasraparivartāyā dhāraṇyāḥ pratilambho 'bhūt //
SDhPS, 16, 11.1 anye ca dvicāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā dvijātipratibaddhā abhūvannanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 16, 11.1 anye ca dvicāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā dvijātipratibaddhā abhūvannanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 17, 10.1 tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 16.2 kāṇastatraikayā hīno dvābhyāmandhaḥ prakīrtitaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 30.1 dvābhyāṃ saṃgṛhya jānubhyāṃ mahatpotaṃ vyavasthitā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 17.2 puraṃ tathā kauśikaṃ ca mātsyaṃ dviradameva ca //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 36.2 tato 'bravīnmahādevo devadānavayordvayoḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 45.2 ekarātraṃ dvirātraṃ ca kecitṣaṣṭhāhabhojanāḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 9.1 dvau sūryau pūrvatastāta paścimottarayostathā /
SkPur (Rkh), Revākhaṇḍa, 20, 9.2 tathaiva dakṣiṇe dvau ca sūryau dṛṣṭau pratāpinau //
SkPur (Rkh), Revākhaṇḍa, 20, 10.1 dvau sūryau nāgalokasthau madhye dvau gaganasya ca /
SkPur (Rkh), Revākhaṇḍa, 20, 10.1 dvau sūryau nāgalokasthau madhye dvau gaganasya ca /
SkPur (Rkh), Revākhaṇḍa, 29, 44.2 dvitīyaṃ caṇḍahastākhyaṃ dve liṅge tīrtharakṣake //
SkPur (Rkh), Revākhaṇḍa, 50, 40.2 dvāvetau nidhanaṃ yātas tadvad annam apātrake //
SkPur (Rkh), Revākhaṇḍa, 50, 42.1 samarthastārayeddvau tu kāṣṭhaṃ śuṣkaṃ yathā jale /
SkPur (Rkh), Revākhaṇḍa, 51, 56.1 yāvadvatsasya pādau dvau mukhaṃ yonyāṃ pradṛśyate /
SkPur (Rkh), Revākhaṇḍa, 56, 29.2 avagāhya taṭe dve tu gaṅgāyāḥ sa narādhipa //
SkPur (Rkh), Revākhaṇḍa, 60, 67.2 uddeśaṃ kathayiṣyāmi dvikrośābhyantare sthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 14.1 divasānāṃ sahasre dve pūrṇe tvattapasā mama //
SkPur (Rkh), Revākhaṇḍa, 67, 25.2 dvāvetau balināṃ śreṣṭhau yuyudhāte mahābalau //
SkPur (Rkh), Revākhaṇḍa, 72, 10.1 dve bhārye kaśyapasyāstāṃ sarvalokeṣvanuttame /
SkPur (Rkh), Revākhaṇḍa, 72, 19.2 evaṃ parasparaṃ dvābhyāṃ saṃvādo 'yaṃ vyavardhata //
SkPur (Rkh), Revākhaṇḍa, 90, 20.2 sa dvinetraṃ hareścakṣuḥ sahasranayanādhikam //
SkPur (Rkh), Revākhaṇḍa, 90, 56.1 dviguṇaṃ dviguṇīkṛtya preṣayāmāsa dānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 3.1 naranārāyaṇau dvau tāvāgatau narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 102, 13.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe manmatheśvaratīrthamāhātmyavarṇanaṃ nāma dvyadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 122.1 dvāvetau muktakeśau tu bhūmau nipatitau nṛpa /
SkPur (Rkh), Revākhaṇḍa, 103, 190.1 caturbhirbrāhmaṇaiḥ śastaṃ dvābhyāṃ yogyaiśca kārayet /
SkPur (Rkh), Revākhaṇḍa, 109, 11.2 dvidalaṃ dānavaṃ kṛtvā papāta vimale jale //
SkPur (Rkh), Revākhaṇḍa, 131, 10.1 dve bhārye kaśyapasyāstāṃ sarvalokeṣvanuttame /
SkPur (Rkh), Revākhaṇḍa, 176, 26.1 ekadvitricaturthāhā ye jvarā bhūtasambhavāḥ /
SkPur (Rkh), Revākhaṇḍa, 176, 33.2 dvayoḥ puṇyamavāpnoti nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 177, 7.1 ekakālaṃ dvikālaṃ vā trikālaṃ cāpi yaḥ sadā /
SkPur (Rkh), Revākhaṇḍa, 178, 25.2 ayane dve ca na tathā puṇyātpuṇyataraṃ yathā //
SkPur (Rkh), Revākhaṇḍa, 182, 25.1 gṛhāṇi na dvibhaumāni na ca bhūtiḥ sthirā dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 46.3 mohitāḥ sma vijānīmo nāntaraṃ vidyate dvayoḥ //
SkPur (Rkh), Revākhaṇḍa, 202, 8.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śikhitīrthamāhātmyavarṇanaṃ nāma dvyadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 90.2 dvikālabhojanaratāstathā vaiṣṇavavāsare //
SkPur (Rkh), Revākhaṇḍa, 227, 57.1 dhanuḥsahasre dve krośaś catuḥkrośaṃ ca yojanam /
SkPur (Rkh), Revākhaṇḍa, 231, 20.1 ṛṇamocanatīrthe dve tathā skandeśvaradvayam /
SkPur (Rkh), Revākhaṇḍa, 231, 20.2 daśāśvamedhatīrthe dve nandītīrthadvayaṃ dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 21.2 parāśareśvarau dvau ca ayonīsaṃbhavadvayam //
SkPur (Rkh), Revākhaṇḍa, 231, 22.2 nandikeśvaratīrthe dve dvau ca gopeśvarau smṛtau //
SkPur (Rkh), Revākhaṇḍa, 231, 22.2 nandikeśvaratīrthe dve dvau ca gopeśvarau smṛtau //
SkPur (Rkh), Revākhaṇḍa, 231, 23.1 māruteśadvayaṃ tadvad dvau ca jvāleśvarau smṛtau /
SkPur (Rkh), Revākhaṇḍa, 231, 24.1 pippaleśvaratīrthe dve māṇḍavyeśvarasaṃjñite /
SkPur (Rkh), Revākhaṇḍa, 231, 24.3 uttareśvaratīrthe dve aśokeśadvayī tathā //
SkPur (Rkh), Revākhaṇḍa, 231, 25.1 dve yodhanapure caiva rohiṇītīrthakadvayam /
SkPur (Rkh), Revākhaṇḍa, 231, 26.2 stabakeṣu kṛtaṃ tīrthaṃ dviśataṃ sacaturdaśam //
SkPur (Rkh), Revākhaṇḍa, 231, 48.1 lakṣāṣṭakaṃ sahasre dve śuklatīrthe dvijottamāḥ /
Sātvatatantra
SātT, 1, 11.1 dviprakāram abhūt satyaṃ sattābhūtvā svayaṃ svayam /
SātT, 1, 37.2 samaṣṭiśabdatāvācyo dvisaptabhuvanāśrayaḥ //
SātT, 2, 70.2 jāto dviṣaṇmanuyuge yugapālanāya viprāt svaśaktimahasaḥ sunṛtākhyato vai //
SātT, 3, 18.2 tathāpy ahaṃ dviṣaṣṭhīṃ te varṇayāmy anupūrvaśaḥ //
SātT, 5, 11.1 parārthehāṃ guroḥ sevāṃ dviṣaṅniyamasaṃjñitam /
SātT, 5, 12.2 utsaṅgamadhye hastau dvau tat sthānam āsanaṃ smṛtam //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 23.5 dvitvādikaṃ tu sarvatrānityam eva //
Tarkasaṃgraha, 1, 74.3 yayor dvayor madhya ekam avinaśyadaparāśritam evāvatiṣṭhate tāv ayutasiddhau /
Uḍḍāmareśvaratantra
UḍḍT, 9, 24.2 māsena mānuṣaṃ lokaṃ nāgalokaṃ dvimāsataḥ //
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
Yogaratnākara
YRā, Dh., 17.1 etad bhasma suvarṇajaṃ madhughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucī /
YRā, Dh., 26.2 dvitrivāramatha bhasmatāṃ vrajet pātakaugha iva śaṅkarasmṛteḥ //
YRā, Dh., 41.1 tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ tallīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /
YRā, Dh., 58.2 dvayoḥ samaṃ sāracūrṇaṃ mardayet kanyakāmbunā //
YRā, Dh., 101.3 tato dviyāmamātreṇa vaṅgabhasma prajāyate //
YRā, Dh., 136.1 dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca /
YRā, Dh., 247.2 dviguñjaṃ parṇakhaṇḍena puṣṭim agniṃ ca vardhayet //
YRā, Dh., 256.1 sūtaḥ pañcapalaḥ svadoṣarahitastattulyabhāgo balir dvau caitau navasārapādakalitau saṃmardya kūpyāṃ nyaset /
YRā, Dh., 311.2 hayamūtreṇa siñcet taptaṃ taptaṃ dvisaptadhā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 3, 3.0 dve paurṇamāsyau //
ŚāṅkhŚS, 1, 4, 13.0 samiddho 'gna āhuteti dve //
ŚāṅkhŚS, 1, 4, 16.0 ṣaṭ tu dvigotrasya //
ŚāṅkhŚS, 1, 17, 2.0 dviprabhṛtiṣu codanānupūrvyeṇa //
ŚāṅkhŚS, 1, 17, 19.5 ity ūheddvidevatabahudevateṣu //
ŚāṅkhŚS, 2, 3, 3.0 dvihaviṣo vā //
ŚāṅkhŚS, 2, 3, 9.0 āgneyī vā dvayoḥ pūrvā //
ŚāṅkhŚS, 2, 8, 23.0 dvyaṅgulaṃ samidho 'tihṛtya abhijuhoti //
ŚāṅkhŚS, 4, 2, 5.0 dve dve ca tūṣṇīm //
ŚāṅkhŚS, 4, 2, 5.0 dve dve ca tūṣṇīm //
ŚāṅkhŚS, 4, 15, 2.0 mṛtyoḥ padam ity anumantrayate dvābhyām //
ŚāṅkhŚS, 4, 15, 8.2 yaṃ tvam agna iti dvābhyāṃ sakṣīreṇodakenāsthīni nirvāpya /
ŚāṅkhŚS, 4, 16, 6.2 yathāhānīti dakṣiṇam anvaṃsaṃ dvābhyāṃ samīkṣya /
ŚāṅkhŚS, 4, 16, 7.0 uttiṣṭha brahmaṇaspata iti dvābhyāṃ brāhmaṇasya dakṣiṇaṃ bāhum anvārabdhān uttiṣṭhato 'numantrayate //
ŚāṅkhŚS, 5, 9, 12.0 pari tvā girvaṇo 'dhi dvayoḥ //
ŚāṅkhŚS, 5, 9, 15.0 pavitraṃ ta iti dve //
ŚāṅkhŚS, 5, 13, 6.0 adhi dvayor iti chadiṣyādhīyamāne //
ŚāṅkhŚS, 6, 1, 12.0 ekadevatadvidevatayoś ca bahuvat //
ŚāṅkhŚS, 6, 1, 15.0 evety akāreṇa saṃdhānaṃ devatānām dheyasya svarāder dvidevatyasya //
ŚāṅkhŚS, 6, 3, 10.0 trīṇi padāni samasya paṅktīnām avasyed dvābhyāṃ praṇuyāt //
ŚāṅkhŚS, 15, 3, 6.0 brahma jajñānaṃ prathamaṃ purastād iti dve //
ŚāṅkhŚS, 16, 8, 10.0 te dve aśītiśate //
ŚāṅkhŚS, 16, 11, 15.0 dve naptur iti ca sūktam //
ŚāṅkhŚS, 16, 13, 2.0 atha hainamṛtvija upatiṣṭhante pareyivāṃsam iti dvābhyāṃ dvābhyāṃ hotā brahmodgātādhvaryuḥ //
ŚāṅkhŚS, 16, 13, 2.0 atha hainamṛtvija upatiṣṭhante pareyivāṃsam iti dvābhyāṃ dvābhyāṃ hotā brahmodgātādhvaryuḥ //
ŚāṅkhŚS, 16, 13, 18.1 dve srutī aśṛṇavaṃ pitṝṇām iti brahmodgātāraṃ pṛcchati /
ŚāṅkhŚS, 16, 20, 2.1 dve vā ahorātre dve dyāvāpṛthivī dve ime pratiṣṭhe /
ŚāṅkhŚS, 16, 20, 2.1 dve vā ahorātre dve dyāvāpṛthivī dve ime pratiṣṭhe /
ŚāṅkhŚS, 16, 20, 2.1 dve vā ahorātre dve dyāvāpṛthivī dve ime pratiṣṭhe /
ŚāṅkhŚS, 16, 22, 12.0 yā hy ekā jagatī te dve gāyatryau //
ŚāṅkhŚS, 16, 24, 14.0 pañcamasya ca dve savane ṣaṣṭhāt pṛṣṭhyasya pañcame tṛtīyasavanam //