Occurrences

Jaiminigṛhyasūtra
Pañcaviṃśabrāhmaṇa
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Divyāvadāna
Nāradasmṛti
Viṣṇusmṛti

Jaiminigṛhyasūtra
JaimGS, 1, 8, 9.1 phalīkaraṇamiśrān sarṣapān daśarātram agnau juhuyāt śaṇḍāyeti dvābhyāṃ śaṇḍāya markāyopavīrāya śauṇḍikera ulūkhalo malimluco duṇāśi cyavano naśyatād itaḥ svāhā /
Pañcaviṃśabrāhmaṇa
PB, 6, 10, 14.0 yuvaṃ hi sthaḥ svaḥpatī iti dvābhyāṃ pratipadaṃ kuryāt samāvadbhājāv evainau yajñasya karoty ubhau yajñayaśasenārpayati //
Vārāhaśrautasūtra
VārŚS, 3, 4, 2, 6.1 ekasmai svāhā dvābhyāṃ svāhety aikonaśatād dvābhyāṃ svāhā tribhyaḥ svāhety aikaśatād ayugbhir ājyaṃ juhvati yugmair annāni //
VārŚS, 3, 4, 2, 6.1 ekasmai svāhā dvābhyāṃ svāhety aikonaśatād dvābhyāṃ svāhā tribhyaḥ svāhety aikaśatād ayugbhir ājyaṃ juhvati yugmair annāni //
VārŚS, 3, 4, 2, 8.1 pañcāśatprabhṛtyājyaṃ juhvati pañcāśate svāhā śatāya svāhā dvābhyāṃ svāheti śatābhyāsenā sahasrāt //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 4, 10.1 tadvā etadeko dvābhyāṃ vaṣaṭkaroti /
ŚBM, 4, 5, 8, 16.5 yasmai pañca dāsyant syād dvābhyāṃ tābhyāṃ daśatam upāvartayet /
ŚBM, 6, 3, 1, 23.2 yadyaha sarvair anveṣiṣyāmo yātayāmā anupajīvanīyā bhaviṣyanti yady u asarvair asarvam anuvetsyāma iti ta etamekam paśuṃ dvābhyām paśubhyām pratyapaśyan rāsabhaṃ goś cāveś ca tadyadetamekam paśuṃ dvābhyām paśubhyām pratyapaśyaṃs tasmād eṣa ekaḥ sandviretāḥ //
ŚBM, 6, 3, 1, 23.2 yadyaha sarvair anveṣiṣyāmo yātayāmā anupajīvanīyā bhaviṣyanti yady u asarvair asarvam anuvetsyāma iti ta etamekam paśuṃ dvābhyām paśubhyām pratyapaśyan rāsabhaṃ goś cāveś ca tadyadetamekam paśuṃ dvābhyām paśubhyām pratyapaśyaṃs tasmād eṣa ekaḥ sandviretāḥ //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
Mahābhārata
MBh, 4, 52, 22.1 tribhistriveṇuṃ samare dvābhyām akṣau mahābalaḥ /
Manusmṛti
ManuS, 9, 187.2 dvau tu yau vivadeyātāṃ dvābhyāṃ jātau striyā dhane /
Rāmāyaṇa
Rām, Ār, 55, 9.1 api svasti bhaved dvābhyāṃ rahitābhyāṃ mayā vane /
Divyāvadāna
Divyāv, 6, 45.0 sacedasyaivaṃ samyaksampratyayajñānadarśanaṃ pravartate etasmin pradeśe kāśyapasya samyaksambuddhasyāvikopito 'sthisaṃghātastiṣṭhatīty ahamanenopakrameṇa vandito bhaveyam evamanena dvābhyāṃ samyaksambuddhābhyāṃ vandanā kṛtā bhavet //
Divyāv, 6, 48.0 evamayaṃ pṛthivīpradeśo dvābhyāṃ samyaksambuddhābhyāṃ paribhukto bhaviṣyati yacca kāśyapena samyaksambuddhena yaccaitarhi bhagavatā iti //
Nāradasmṛti
NāSmṛ, 2, 13, 22.1 dvirāmuṣyāyaṇā dadyur dvābhyāṃ piṇḍodake pṛthak /
Viṣṇusmṛti
ViSmṛ, 75, 4.1 yasya pitā pretaḥ syāt sa pitre piṇḍaṃ nidhāya pitāmahāt paraṃ dvābhyāṃ dadyāt //
ViSmṛ, 75, 6.1 yasya pitāmahaḥ pretaḥ syāt sa tasmai piṇḍaṃ nidhāya prapitāmahāt paraṃ dvābhyāṃ dadyāt //