Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Taittirīyabrāhmaṇa
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Mahābhārata
Liṅgapurāṇa
Garuḍapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 16, 13.0 sa yady ekasyām evānūktāyāṃ jāyeta yadi dvayor atho ta bruvantu jantava iti jātāya jātavatīm abhirūpām anubrūyāt //
AB, 1, 29, 8.0 adhi dvayor adadhā ukthyaṃ vaca iti //
AB, 1, 29, 9.0 dvayor hy etat tṛtīyaṃ chadir adhinidhīyata //
Gopathabrāhmaṇa
GB, 1, 2, 15, 26.0 atho tisṛṣv atho dvayor atho pūrvedyur ādheyās ta evāgnim ādadhānena //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 56, 10.2 atha yad dve apāsedhat tasmād dvayor na kurvanti /
JUB, 3, 4, 10.1 tāsāṃ vā etāsāṃ devatānāṃ dvayordvayor devatayor navanavākṣarāṇi sampadyante /
JUB, 3, 4, 10.1 tāsāṃ vā etāsāṃ devatānāṃ dvayordvayor devatayor navanavākṣarāṇi sampadyante /
Kauṣītakibrāhmaṇa
KauṣB, 8, 5, 22.0 pari tvā girvaṇo giro 'dhi dvayor adadhā ukthyaṃ vaca ity aindryāvabhirūpe abhiṣṭauti //
Kāṭhakasaṃhitā
KS, 7, 15, 35.0 atho tisṛṣv atho dvayor atho pūrvedyuḥ //
Taittirīyabrāhmaṇa
TB, 2, 1, 5, 4.7 dvayoḥ payasā juhuyāt paśukāmasya /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 5, 6.0 karṣūṣveke dvayoḥ ṣaṭsu vā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 9, 4.0 yuje vāṃ brahma pūrvyaṃ namobhiḥ pretāṃ yajñasya śambhuvā yuvāṃ yame iva yatamāne yadaitam adhi dvayor adadhā ukthyaṃ vaca ity āramed avyavastā ced rarāṭī //
Mahābhārata
MBh, 1, 57, 96.2 dvayoḥ striyor guṇajyeṣṭhasteṣām āsīd yudhiṣṭhiraḥ //
Liṅgapurāṇa
LiPur, 1, 83, 6.1 dvayor māsasya pañcamyordvayoḥ pratipadornaraḥ /
Garuḍapurāṇa
GarPur, 1, 65, 117.1 udare śvaśuraṃ hanti patiṃ hanti sphicordvayoḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 13, 6.0 adhi dvayor iti chadiṣyādhīyamāne //